________________
प्रशभूषणम् । द्वस्थ कुंभस्य मेषादिगणनया राशिसंख्याभि११ सुतं ११।३० । ४४ । ३७ अयनांशोनं जातं नग्नम् १० । २८ । ५३ । ३७ । अवषट्पलभायां स्वदेशोदया निखान्ते ॥
मे = २१८ । वृ = २५१ । मि = ३ ० ३ । क= ३४३ । सिं=३४७ । क=३३८ ।।
अथ दशमलग्नसाधनम् ॥ यथा पूर्वसाधितं लग्नभुक्तपल्लं १५० । ४४ । १२ माघटपर्यन्तं पाहोदयानां योगेना ३३८२ नेन युक्तं जातं लग्नस्योदयपलं ३५३२ । ४२ । १२ अत्र मकरादेशिकपर्यन्तं - झोदयानां योगना ३२७७ नेन शुद्धं शेषं २५५ । ४४ । १२ खत्रिहतं चाशद्धेन धनुनकोदयेनो ३२३ द्धृतं लवाद्यं २३ । ४५। ६ प्रशद्वस्य धनुराशेः संख्यया ८ युतं ८ । २३ । ४५ । र अयनांश २० । ५१ होनं जातं दशमलग्नं ८।२ । ५४ ।।
अर्थतन्नतादपि साध्यने । यथा सायनरविः । । । ११॥ ५४ अत्र चरखण्डेभ्य एभ्यो-६० । ४८ । २० ऽनुपातेन साधितं च. रपलं १२७ । ५२ ततो दिनदन्नं १२ । ५२।८ अष्टटिकाया ११।४२ । ४४ श्वान्तरं जानं पूर्वननं १ । ८ । २४ अत्र लकोदयेन रवेभुक्तपलं २।८।७ एतन्नतपलेभ्यः ६८ । २४ शोधितं जातं दशमनग्नस्य भोग्यपलं ६७।१५। ५३ एतच्च तदुदयपलेभ्यः ३२३ शोधितं जातं पूर्वतुल्यमेव दशमनग्नस्य भुक्तपलं २५५ । ४४।६ अमाललग्नं तदेव ८।२। ५४।।
अथ चैतल्लग्नादपि साध्यते यथा पूर्वमाधितं सायनलग्नम् ११ । २० । ४४ । ३७ अत्र चरखण्डाभ्यः साधितं लग्नचरपलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com