________________
प्रभूषणम् ।
नुः किनामिनाङ्गला भावावगता । अथ ताभ्यः प्रश्नममयमानज्ञानाय धलीकम्मा॑च्यते । अब प्राग्वत्माधितं दिनमानं २७ । ५३ । ५१ अस्य खगुणेभ्योऽल्पत्वात्तदन्तरं ।। ६ । पंक्त्या १० निहतं २१ । १ । ३० पञ्चहतं ४ । १२ । १८ फन्नमिदं मानेचौकपरस्य पन्नभायामम्यां ५। ५३ । ८ धनं १० । ५। २६ कार्य। तदा जातयं तन्नगरीया मध्याह्नच्छाया । अथेशा१२ च्छाया मध्याहच्छाययाऽनयो १० । ५।२६ ना १ । ५४ । ३४ दिग्भिः १० महिना ११ । ५४ । ३४ । अनया दिनमाने २७ । ५३ । ५१ शरपन्ने १३८ । २८ । १५ भक्ते लवधा ११ । ४२ । ४४ श्वेते भानोः प्राकपाम्ने स्थितत्वात् प्रश्नसमये तस्य गताः समया इति वदितव्येत्यन्नं पलवितेन ।
अथ कस्यचित्पद्ये ॥ पादभाभो रमाढ्य भर्योमनेत्रभवोद्धताः ॥ लब्धाङ्कघटिका ज्ञेया शेषाकैश्च पन्नाः स्मृताः ॥ ४ ॥ रामाङ्गलनरच्छाया चिभियुक्तास्तथा ऽनया ॥ चतुष्पष्टिहता नायो लब्धाङ्कः शषकैः पलाः ॥ ५॥
अथ लग्नानयनस्योदाहरणम् ॥ यथा रविः ८।८। २० । ५४ अयनांशाः २०। ५१ । ० सायनरवे ग्यांशै २६ । ४८ । स्तदुदयो ३०३ गुपिात स्त्रिं - शता भक्तो भोग्यकानः ३०० । ५८ । ४८ । अयमिष्टघटी ११ । ४२ । ४४ पलेभ्यः ७०२ । ४४ शोधितः ४.१ । ४४ । १२ अमाद्गम्योदयः कुंभोटयः शुद्धः शेषं १५०। ४४ । १२ त्रिंशता गुणितमाडेन मीनोदयेन २१८ भक्तं लवाद्यं २०४४ । ३७१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com