________________
प्रश्नभूषणम् ।
सर्वथा कार्य सिद्धिनानां वदेत् ॥ २२ ॥ चेन्मियो वीक्षणं लग्नकार्येशयोरात्मभावस्थयोः कार्यसिद्विस्तदा ॥ पूर्णबिम्बेन चन्द्रेण दृष्टाविमौ सत्वरं कार्यसिद्धिः प्रयासं विना ॥ २३ ॥ शुभवर्गगते लग्ने शुभे नरभो (१) दये ॥शीघ्रं तात्ययेनैव मिश्र कार्यं विलम्बः ॥ २४ ॥
इति सर्वप्रश्नयोगाः ॥
ar मौष्टिकादिनः ॥
वभिगः खेचरः खांशमने यदा धातुचिन्ता त्रिकोणेऽथवा ऽऽलोकयेत् ॥ अन्यभागस्थितो जीवचिन्ता तढा मूल चिन्ता ऽन्यभागं परांशोपगः ॥ २५ ॥ मूलं धातुकभे
विज्ञायैवं युग्मभे प्रश्नकाले || धातुं मूलं जीवमित्यादि विद्यादोजे मुष्ट। हतं वा विशेषात् ॥ २६ ॥
श्रथ पथिकागमनागमनप्रश्नः ॥
प्रश्नतनोः सुखभे दशमे वा सौम्यखगो गमनं नहि गन्तुः ॥
(१) श्वमिथुनसिंह तुलाधनुकुंभा एवा एक नरराशयः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com