________________
प्रश्नभूषणम् ।
स्वस्वामिदृष्टिरचिते तदा गर्भच्युतिर्भवेत् ॥ ७१ ॥ पञ्चमे शुभसंयुक्त स्वामिना वा युतेक्षिते ॥ गर्भस्य कुशलं ज्ञेयं मा ( १ ) सपे सबने बुधैः ॥ ७२ ॥ इति गर्भप्रश्नः ॥
अथ प्रसवकालज्ञानम् ॥
स्लग्ने शभुक्तभोग्यांशैर्भुक्ता भोग्याः क्रमाद्बुधैः ॥ मासा निरूपिताश्वास्थ गर्भस्य कलया दिनम् ॥ ७३ ॥ यतमे लग्गतः शुक्रः स्थाने तावन्त एव हि ॥ गर्भस्य मासा विज्ञेया गता भोग्याश्च सूरिभिः ॥ ७४ ॥ ओज विषमांशे वा पुत्रजन्मकरः शनिः ॥ समशे समभे पुत्रीकारको नात्र संशयः ॥ ७५ ॥ सूर्यः सोमो गुरुश्चैव विषमे पुत्रकारकः ॥ शुक्रमङ्गलचन्द्राणां यदि दृष्टिः सुते सुतः ॥ ७६ ॥ शुक्रचन्द्रौ पञ्चमस्थैौ कन्याजन्मकराविमै ॥ पश्यतस्तौ सुतस्थानं पुत्रदौ बलिनौ यदि ॥ ७७ ॥ नीचास्तारिगतौ तौ चेत्सन्तानं न वदेदुधः ॥ लाभगौ बलिनावेतौ पुत्रदे। प्रश्नलग्नतः ॥ ७८ ॥ सन्तानभवनाधीशः प्रश्ननग्नाधिपस्तथा ॥ हावेव नरराशिस्थौ पुत्रः स्त्रीराशिगौ सुता ॥ ७८ ॥ माना यदा नाड़ी दक्षिणा पुत्रसंभवा ॥
,
(१) सितकुजेम्यरवीन्दु सौरिचन्द्रात्मजास्तनुपचन्द्रदिवाकरा ऐते मासेश्वराः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com