________________
प्रश्नभूषणम्। क्रमतः कथिता मिहिरप्रमुखैः ॥ ५॥ मङ्गलशुक्रबुधा विधुभानू सौम्यकवी कुजटेवगुरू च ॥ भानुजमन्दपुरन्दरवन्द्या(१) मेषभतः क्रमतः पतयस्ते ॥ ६ ॥ खरूपलक्षणं चापि वर्णभेदं सुखासुखम् । प्रश्नकर्वयोमानं लनात्मवं विचिन्तयेत् ॥ ७ ॥ रत्नकाञ्चनमक्ताना लाभान्नाभा विचाणाः ॥ धानां च धनस्थानाच्चिन्तयेत्त्रयविक्रया ॥ ८ ॥ पराक्रमं सहोत्यानां सुखं माइमकर्मणाम् ॥ दासानां च भगिन्यादेस्तुतीयात्परिचिन्तयेत् ॥ ८॥ मित्रालयग्रामन्नाभो वाहनानां सुखं सुखात् ॥ मातापित्रोः सुखं क्षेत्रवाटिकादिमुखं तथा ॥ १० ॥ गांपत्यनयानां वै मन्त्रसन्धानयो(२)स्तथा ॥ बुद्विप्रबन्ध गास्त्राणां विचारः पञ्चमानयात् ॥ ११ ॥ मातुलानां रिपूर्णा च महिष्याः क्रूरकर्मणाम् ॥ रोगातकवणादीनां विचारो रिपुभावतः ॥ १२॥ परैः समं विवादं च वाणिज्यं व्यसनं तथा ॥ गमागमा कन्नत्रं च चिन्तयेत्सप्तमान्नुयात् ॥ १३ ॥ रिपसङ्ग्रामदुष्टानां मार्गस्यापि गदस्य च ॥ नद्युत्तारभयानां च क्षिप्रं क्षिट्रे विचिन्तयेत् ॥ १४ ॥ (१) पुरन्दरेवेन्द्य इति पुरन्दरवन्द्या गुरुः । (१) सम्बानं मद्यसन्धानमिति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com