________________
प्रश्नभूषणम्।
• थीगणेशाय नमः ॥
जगत्पमं भानावुदयमुपयात चितितले श्रिया साकं मीत्या विकसति समन्तादर(१)मिदम् प्रवर्त्तन्ते यजा दिवि दिविषदो यान्ति परमं विनोदत्वं यस्मिन्म दिशतु पटुत्वं दिनमणिः ॥ १॥ निबन्ध प्रश्नतन्त्राणामधिगम्य पितुर्मुहुः । दैवज्ञानां विनोदाय क्रियते प्रश्नभषणम् ॥२॥ विविधगणितविद्यातत्वनैपुण्ययुक्तो बहुविधविषयानां चातुरीणां धुरीण (२) । गुरुचरणसरोजध्यानयोगानरत्तो भवति यदि तदा ऽसौ प्रश्न विद्याप्रवीणः ॥ ३ ॥ शान्तो विवेकी शुद्वात्मा हिरण्यमणिसत्फलैः । दैवज्ञ प्रेमभावेन सम्पूज्यार्थं निवेदयेत् ॥४ तनुकोशसहोदरबन्धुसुता रिपुकामविनाशशुभा विबुधैः । पिटभं तत प्राप्तिरपाय इमे
(१) अरं शीघूम् । (२) धुरीणो धुरन्धरः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com