________________
प्रभूषणम् । विदेहभे तनी शशी चरेऽपि सा निवर्तते विपर्यये ऽरिवाहिनो दिधापुरं समेति सा ॥ ५५॥ शनीज्यदीक्षिते यदा स्थिरोदये न पृच्छतो गमागमा तदा वदेत्रिपञ्चषष्ठगाः खन्नाः ।। भवन्ति शत्रुसङ्गमापवाहनोपगा यदा निवर्तनाय मूरिभिः पुरातनैरितीरितम् ॥ ५६ ॥ चन्द्रादित्या चतुर्थ स्थौ नायाति रिपवाहिनी। एकजगुरवो बन्धावरमायाति पृच्छतः ॥ ५७ ।। चनितो न रिपोंवा मन्दो वाऽपि स्थिरोदये ॥ चरोदये चेदादित्यो जोवो वा याति सत्वरम् ॥ ८॥ इति शत्रुगमनागमननिवृत्तिप्रश्नः ।
अथ विवाहप्रश्नः ॥ विमप्तमायपच्चमारिभावगो निशाकरो रविज्ञनीववीक्षितो विवाहकारको भवेत् ॥ त्रिकोणकेन्द्रगा गुरुज्ञशक्रशीतभानवो यदीह लग्नतो भवन्ति वा विवाहकारकाः ॥ ५ ॥ प्रश्नलग्नेशजायाधिपौ स्वःऽगाबुच्चभावस्थितौ चेन्मिथो वीक्षिती॥ लग्नपः सप्तमे सप्तमेशो यदा लग्नगः सत्वरं तदिवाई वदेत् ॥६॥
বুনি নিন। अथ स्त्रीप्रश्नः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com