________________
मभूषणम् । नग्ने ऽष्टमे चतुर्थे वा पापो रविकरे (१)ऽङ्गपः ॥ नौकापतिस्तदा रागी मृतो वेति बुधो वदेत् ॥ ४८ ॥ नग्नपो नेशते लग्नं नाष्टमं निधनाधिपः ॥ नद्या प्रवड़िता नौका विज्ञेया गणकोत्तमैः ॥ ४६॥ लग्नाष्टमपती नीचे गरुन्नवमगो यदि ॥ रिपु क्षेत्रे तदा लाभो न नौकाव्यवहारतः ॥ ५० ॥ नौकाप्रश्ने यदा जीवो निधने लग्ननायकः । लग्नं पश्यति चहाभो व्यवहारान्न संशयः ॥ ५१ ॥ अष्टमे सशुभे शके सबने ननुपे ऽपि च ॥ चन्द्रे ऽपि तादृशे लग्नं सबन्नं भरिलाभकृत् ॥ ५२ ॥
इति नौकाप्रश्नः ॥ अथ शत्रुगमनागमननितिप्रश्नः ॥ सुखानये ऽग्निकुंभमोनकर्कटा भवन्ति चेद्रियोः पराजयस्तदा पन्नायनं चतुष्पदैः ॥ सतारिभावगैः खन्नै निवर्तते ऽरिवाहिनी खलेश्चतुर्थभावगैः समेलयात्परं परः ॥ ५३ । चरोदये शुभः प्राभं करोति यायिनामरं खलेरशोभनं तदा स्थिरे ऽपि वा सुशोभनम् ॥ निशापतिः स्थिरे चरे ननावरेन चागमस्तनागमो विपर्यये विपर्ययः पुरातनैः ॥ ५४॥ विरात्मभावगे विधौ स्थिरोदये ऽरिवाहिनी खदूरमागता मती निवर्तते यदा तदा ॥ (१) भस्तं गते ॥ .. ... ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com