Book Title: Agam 43 Uttarjjhayanam Chauttham Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003785/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो न्म्ः। 43 उत्तरज्झयणं-चउत्थं । मनि दीपरत्नसागर Date : ॥2012 Jain Aagam Online Series-43 Page #2 -------------------------------------------------------------------------- ________________ 43 | गंथाणक्कमो कमको अज्झयणं सुत्तं गाहा पिढेको 01-48 01-48 विनयसुयं परीसहविभत्ती चाउरंगिज्जं 49-94 49-95 3 095-114 096-115 असंखयं 115-127 116-128 अकाममरणिज्जं 128-159 129-160 160-177 161-178 खुड्डागनियंठिज्जं उरब्भिज्जं 178-207 179-208 14 काविलीयं 208-227 209-228 16 228-289 229-290 17 290-326 291-327 21 11 327-358 328-359 23 359-405 360-406 25 13 406-440 407-441 28 14 441-493 442-494 30 15 494-509 495-510 33 16 2-12 510-526 511-538 34 नमिपवज्जा दुमपत्तयं बहुस्सुयपुज्जं हरिएसिज्जं चित्तसंभूइज्जं उसुयारिज्जं सभिक्खुयं बंभचेरसमाहिठाणं पावसमणिज्जं संजइज्जं मियापुत्तिज्जं - महानियंठिज्जं समुद्दपालीयं रहनेमिज्जं केसिगोयमिज्जं पवयणमाया 17 527-547 539-559 37 18 548-600 560-613 39 19 601-698 614-712 42 20 699-758 713-772 48 21 759-782 773-796 52 22 783-831 797-846 52 832-920 847-935 56 24 921-947 936-962 दीपरत्नसागर संशोधितः] ([1] [43-उत्तरज्झयणं] Page #3 -------------------------------------------------------------------------- ________________ 25 26 27 28 29 30 तवमग्गगई चरणविही पायद्वाणं कम्पयडी 34 लेसज्झयणं 31 32 33 35 जण्णइज्जं सामायारी 36 खलुंकिज्जं । मोक्खमग्गगई सम्मत्तपरक्कमे अणगारमग्गगई जीवाजीवविभत्ती [दीपरत्नसागर संशोधितः) 13-88 [2] 948-991 0963-1006 0992-1043 1007-1058 1044-1060 1059-1075 1061-1096 1076-11111 1097 1112-1188 1189-1225 1135-1155 1226-1246 1156-1266 1247-1357 1267-1291 1358-1382 1383-1443 1444-1464 1098 - 1134 1292-1352 1353-1373 1374-1640 1465-1731 63 66 69 70 72 78 81 82 89 90 94 95 [43-उत्तरज्झयणं] Page #4 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स OM ह्रीं नमो पवयणस्स 43 उत्तरज्झयणं-चउत्थं मूलसुत्तं - 0 पढमं अज्झयणं-विनयसुयं 0 [1] संजोगा विप्पमुक्कस्स , अनगारस्स भिक्खुणो । विनयं पाउकरिस्सामि , आनुपुट्विं सुणेह मे ॥ [2] आणानिद्देसकरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, से विनीए त्ति वच्चई । / आणाऽनिद्देसकरे, गुरुणमनुववायकारए पडिनीए असंबुद्धे , अविनीए त्ति वुच्चई । / जहा सुणी पूइक एणी, निक्कसिज्जई सव्वसो । एवं दुस्सीलपडि नीए, मुहरी निक्कसिज्जइ । / [5] कणकुंडगं चैत्ताणं , विद्वं भुंजइ सूयरो एवं सीलं चैत्ताणं , दुस्सीले रमई मिए । / सुणियाऽभावं साणस्स , सुयरस्स नरस्स य । विनए ठवेज्ज अप्पाणं इ च्छंतो हियमप्पणो ॥ तम्हा वि नयमेसिज्जा, सीलं पडिलभेज्जओ । बुद्धपुत्त नियाग द्वी, न निक्कसिज्जइ कण्हुई । / निसंते सिया अ मुहरी, बुद्धाणं अं तिए सया । अट्ठजुत्ताणि सिक्खिज्जा , निरहाणि उ वज्जए ॥ अनुसासिओ न कुप्पिज्जा , खंतिं सेविज्ज पं डिए । खुड्डेहिं सह संसग्गिं , हासं कीडं च वज्जए ॥ मा य चं डालियं कासी , बहुयं मा य आलवे । कालेणं य अहिज्जित्ता , तओ झाइज्ज एगओ । / आहच्च चं डालियं कुट्ट , न निण्ह इज्ज कयाइ वि । कडं कडे त्ति भासेज्जा , अकडं नो कडे त्ति य । / [12] मा गलियस्सेव कसं , वयणमिच्छे पुणो पुणो । कसं व दद्रुमाइण्णे , पावगं परिवज्जए ॥ [13] अनासवा थूलवया कुसीला , मिपि चंडं पकरें ति सीसा । चित्ताणुया हु दक्खोववेया , पसायए ते हु दुरासयंपि । / दीपरत्नसागर संशोधितः] [3] [43-उत्तरज्झयण] Page #5 -------------------------------------------------------------------------- ________________ अज्झयणं-1 [14] नापुट्ठो वागरे किंचि कोहं असच्चं कुवेज्जा अप्पा चेव दमेयव्वो [15] [16] वरं मे अप्पा दं अप्पा दं तो सही होइ माऽहं परेहि दम्मंतो [17] पडिनीयं च बुद्धाणं आवी वा जैवा रहस्से [18] न पक्खओ न पुरओ न जुंजे ऊरुणा ऊरुं [19] नेव पल्हत्थियं कुज्जा पाए पसारिए वाऽवि [20] आयरिएहिं वाहित्तो पसायट्ठी नियाग ट्ठी, [21] आलवंते लवं ते वा [25] " चइऊणं आ सनं धीरो [26] समरेसु अगारेसुं [ दीपरत्नसागर संशोधितः ] " भासादोसं परिहरे न वेज्ज पुट्ठो सावज्जं अप्पणट्ठा परट्ठा वा 9 [22] आसनगओ न पुच्छेज्जा, आगम्मुक्कडुओ सं तो, [23] एवं वि नयजुत्तस्स, पुच्छमाणस्स सीसस्स [24] मुसं परिहरे भिक्खू एगो एगत्थिए सद्धिं [27] जं मे बुद्धाणुसासं मम लाभो त्ति पेहाए [28] अनुसासनमोवायं, तो, [29] हियं विगयभया बुद्धा वेसं तं होइ मूढाणं [30] आसने उवचि द्वेज्जा, अप्पुट्ठाई निरु ट्ठाई, 3 " 3 " " ति, 3 " हियं तं म नए पण्णो 3 " पुट्ठो वा नालियं व धारेज्जा पियमप्पियं ॥ अप्पा हु खलु दुद्दमो [4] अस्सं लोए प रत्थ य । / संजमेण तवेण य बंधणेहिं वहि य । / चिट्ठे गुरु तुसिणीओ न कयाइ उवचिट्ठे गुरुं सया । / न निसीएज्ज कयाइ जओ जुत्तं पडिस्सुणे । / नेव सेज्जाओ पुच्छिज्जा पंजलीउडो । / सुत्तं अत्थं च तदुभयं वागरिज्ज जहासुयं । / न य ओहारिणि वए 9 वाया अव कम्मुणा नेव कुज्जा कयाइवि । / नेव किच्चाण पिट्ठओ सयणे नो पडिस्सुणे । पक्खपिंडं च संजए ति ॥ | I I I मायं च वज्जए सया । / न निरट्ठे न मम्मयं उभयस्संतरेण वा । / गिहसंधीसु य महापहे व चिट्ठे न संलवे ॥ सीएण फरुसेण वा I पयओ य तं पडिस्सुणे ॥ दुक्कडस्स य चोयणं I वेसं होइ असाहुणो । / फरुपि अ नुसासणं खंतिसोहिकरं पयं ॥ अणुच्चे अकुए थिरे nisIejja'ppakukkue II I वि । वि । वी । I । | I 1 I [43-उत्तरज्झयणं] Page #6 -------------------------------------------------------------------------- ________________ / [31] कालेण निक्खमे भिक्खू , कालेण य पडिक्कमे कालं च विवज्जिता , काले कालं समायरे । / [32] परिवाडीए न चि द्वेज्जा, भिक्खू दत्तेसणं चरे । अज्झयणं-1 पडिरूवेण एसित्ता , मियं कालेण भक्खए ॥ [33] नाइदूरमणासन्ने, नन्नेसिं चक्खुफासओ एगो चि द्वेज्ज भत्त हा, लंघित्ता तं नैक्कमे । / नाइउच्चे व नीए वा , नासन्ने नाइदूरओ । फासुयं परकडं पिं डं, पडिगाहेज्ज संजए ॥ [35] अप्पपाणेऽप्पबीयंमि, पडिच्छन्नंमि संवुडे समयं संजए भुंजे , जयं अपरिसाडियं ॥ [36] सुकडित्ति सुपक्कित्ति , सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुल द्धित्ति, सावज्जं वज्जए मु नी । / / [37] रमए पं डए सासं , हयं भदं व वाहए बालं सं मै सासंतो , गलियस्सं व वाहए ॥ [38] खड्डुया मे चवेडा मे , अक्कोसा य वहा य मे । कल्लाणमनुसासंतो, पावदिद्वित्ति मन्नई । / पुत्तो मे भाय नाइ त्ति , साहू कल्लाण मन्नई । पावदिटठि 3 अप्पाणं , सासं दासे त्ति मन्नई । / न कोवए आयरियं , अप्पाणंपि न कोवे। बुद्धोवघाई न सिया , न सिया तोत्तगवेसए ॥ आयरियं कुवियं नच्चा , पत्तिएण पसायए । विज्झवेज्ज पंजलीउडो , वएज्ज न पु णोत्तिय । / धम्मज्जियं च ववहारं , बुद्धेहायरियं सया । तमायरंतो ववहारं , गरहं नाभिगच्छई । / मनोगयं वक्कगयं , जाणित्तायरियस्स उ । तं परिगिज्झ वायाए , कम्मुणा उववायए ॥ [44] वित्ते अचोइए निच्चं , खिप्पं हवै सुचोइए जहोवै8 सुकयं , किच्चाई कुव्वई सया । / [45] नच्चा नमै मेहावी , लोए कित्ती से जायए हवई किच्चाणं सरणं , भूयाणं जगई जहा ॥ [46] पुज्जा जस्स पसीयं ति, संबुद्धा पुव्वसंथुया । पसन्ना लाभैस्संति , विउलं अट्ठियं सुयं । / [47] स पुज्जसत्थे सुवि नीयसंसए, मनोरुई चिट्ठइ कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुई पंच वयाइं पालिया । / दीपरत्नसागर संशोधितः] [5] [43-उत्तरज्झयण] Page #7 -------------------------------------------------------------------------- ________________ [48] स देवगंधव्वम नुस्सपुइए, चैत्तु देहं mlpNkpuvvyN। siddhe vA havai सासए देवे आ अप्परए महि ढिए ॥ त्ति बेमि * पढमं अज्झयणं सम्मत्तं . अज्झयणं-2 * बीयं अज्झयणं - परीसहविभत्ती 0 [49] सुयं मे आउसं तेणं भगवया एव्म्क्खाय्ण्। इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं प्वेइया। जे भिक्खू सोच्चा नच्चा जिच्चा आ । ज भिक्खू साच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिह्न्नेज्जा। कयरे खलु ते बावीसं परिसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा जिच्चा अभिभूयभिक्खायरियाए परिव्वयं तो पुट्ठो नो विनिहन्नेज्जा ? इमे खलु ते बावीसं परिसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया , जे भिक्खू सोच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिहन्नेज्जा ; तं जहा -दिगिंछापरीसहे, पिवासापरीसहे , सीयपरीसहे , उसिणपरीसहे, दंसमस गपरीसहे, अचेलपरीसहे, अरैपरीसहे, इत्थीपरीसहे, चरियापरीसहे , निसीहियापरीसहे , सेज्जापरीसहे , अक्कोसपरीसहे , वहपरीसहे , जायणापरीसहे , अलाभपरीसहे, रोगपरीसहे, तणफासपरीसहे, जल्लपरीसहे, सक्कारपुरक्कारपरीसहे, पण्णापरीसहे, अन्नाणपरीसहे, दंसणपरीसहे ॥ [50] परीसहाणं पविभत्ती , कासवेणं पवेइया । तं भे उदाहरिस्सामि , आन्पव्विं सणेह मे । / [51] दिगिंछापरिगए देहे , तवस्सी भिक्खू थामवं । न जिंदे न छिटावर न पए न पयावए । / कालीपव्वंगसंकासे, किसे धम निसंतए । मायन्नो अस नपानस्स, अदीनमनसो चरे । / तओ पुट्ठो पिवासाए , दोगुच्छी ल द्धसंजए । सीओदगं न सेविज्जा , वियडस्सेसणं चरे । / [14] छिन्नावाएसु पंथेसु , आउरे सुपिवासिए । परिसुक्कमुहेऽदीने, तं तितिक्खे परीसहं । / [15] चरंतं विरयं लूहं , सीयं फुसइ एगया नाइवेलं म नी गच्छे , सोच्चाणं जि नसासनं । / [16] न मे निवारणं अत्थि छवित्ताणं न विज्जई । अ हं तु अग्गिं सेवामि , ई भिक्खू न चिंतए । / [17] उसिणं परियावेणं , परिदाहेण तज्जिए प्रिंसु वा परियावेणं , सायं नो परिदेवए ॥ [18] उण्हाहितत्ते मेहावी , सिणाणं नो वि पत्थए । गायं नो परिसिंचेज्जा , न वीएज्जा य अप्पयं । / [19] पुट्ठो य दंसमसएहिं , समरे व महामु नी । दीपरत्नसागर संशोधितः] [6] [43-उत्तरज्झयणं] Page #8 -------------------------------------------------------------------------- ________________ / नागो संगामसीसे वा , सूरो अभि भवे परं । / [60] न संतसे न वारेज्जा , मनं पि न पओसए उवेहे न हणे पाणे , भुजंते मंससोणियं । / [61] परिजुण्णेहिं वत्थेहिं , होक्खामि त्ति अचेलए । अज्झयणं-2 अदुवा सचे लए हो क्खं, ई भिक्खू न चिंतए ॥ [62] एगयाऽचेलए होइ , सचेले यावि एगया । एयं धम्महियं नच्चा , नाणी नो परिदेवए । / [63] गामाणुगाम रीयं तं, अनगारं अकिंच नं । अरई अ नुप्पवेसेज्जा, तं तितिक्खे परीसहं । / [64] अरई पिट्ठओ किच्चा , विरए आयरक्खिए । धम्मारामे निरारं भे, उवसंते मु नी चरे । / संगो एस मणूसाणं , जाओ लोगं मि इत्थिओ । जस्स एया परिन्नाय , सुकडं तस्स सामण्णं । / [66] एवमादाय मेहावी , पंकभूया उ इत्थिओ । नो ताहिं वि निहन्नेज्जा, चरेज्जत्तगवेसए । / [67] एग एव चरे लाढे , अभिभूय परीसहे । गामे वा नगरे वाऽवि , निगमे वा रायहाणिए ॥ [68] असमाणे चरे भिक्खू , नेव कुज्जा परिग्गहं । असंसत्ते गिहत्थेहिं , अनिएओ परिव्वए ॥ सुसाणे सुन्नगारे वा , रुक्खमूले य एगओ । अकुक्कुओ निसीएज्जा , न य वित्तासए परं । / तत्थ से चिट्ठमाणस्स , उवसग्गेऽभिधारए । संकामीओ न गच्छेज्जा , उद्वित्ता अन्नमास नं । / [71] उच्चावयाहिं सेज्जाहिं , तवस्सी भिक्खू थामवं । नाइवेलं विहन्निज्जा , पावदिट्ठी विहन्नई । / [72] पैरिक्कुवस्सयं लद्धं , कल्लाणं अ दुव पावयं । किमेगराई करिस्सइ ?, एवं tattha'hiyAsae । / [73] अक्कोसेज्जा परो भिक्खू , न तेसिं पडिसंजले । सरिसो होइ बालाण , तम्हा भिक्खू न संजले । / [74] सोच्चाणं फसुसा भासा , दारुणा गामकं टगा । तुसिणीओ उवेहेज्जा , न ताओ म नसीकरे । / [75] हओ न संजले भिक्खू , मपि न पओसए । तितिक्खं परमं नच्चा , भिक्खू धम्म समायरे ॥ [76] समणं संजयं दंतं , हणिज्जा कोस् वि कत्थ वि । दीपरत्नसागर संशोधितः] [7] [43-उत्तरज्झयणं] Page #9 -------------------------------------------------------------------------- ________________ अज्झयणं-2 नत्थ जीवस्स नात्ति [77] दुक्करं खलु भो ! निच्च [78] गोयरग्गपविट्ठस्स, सेओ अगारवासुत्ति [79] परेसु घासमेसेज्जा लद्धे पिण्डे अलद्धे वा अज्जेवाहं न लब्भामि जो एवं पडिसंचिक्खे [81] नच्चा उप्पइयं दुक्खं [चो] एवं पेहेज्ज संजए ॥ अनगार भिक्खु सव्वं से जाइयं होइ नत्थि किंचि अजाइयं ॥ हत्थे नो सुप्पसारए [84] [82] तेगिच्छं नाभिनंदेज्जा एवं खु तस्स सामण्णं [83] अचेलगस्स लूहस्स एवं नच्चा न सेवंति [ 85] किलिन्नगाए मेहावी घिसु वा परियावेणं [86] वेएज्ज निज्जरापेही जाव सरीरभेउत्ति तणे सुयमाणस्स आयवस्स निवारणं अदीनो ठावए पन्नं, [2] [89] से नूनं मए पुव्वं जेणाहं नाभिजाणामि [93] [ दीपरत्नसागर संशोधितः ] 3 [87] अभिवायणं अब्भुट्ठाणं, जे ताइं पडिसेवं ति, [88] अणुक्कसाई अप्पिच्छे [ 99 ] निरट्ठगंमि विरओ " 3 9 रसेसु ना नुगिज्झेज्जा, नत्थि नू " 3 [10] अह पच्छा उइज्जं ति, एवमस्सासि अप्पाणं 3 जो सक्खं नाभिजाणामि तवोवहाणमादाय, एवं पि विहरओ मे नं परे " लोए, " " 3 " " " " ई भिक्खु न चिंतए ॥ भोयणे परि नातप्पेज्ज पंडिए ॥ निट्ठिए अवि लाभो सुए सिया । अलाभो तं न तज्जए ॥ I " [8] पुट्ठो तत्थहियास ॥ saMcikkha'ttagavesae जं न कुज्जा न कारवे । / ,संजयस्स तविस्सणो हुजा गायविराहा । / औला हवै वेयणा तंतुजं तणतज्जिया । / I I ॥ इड्ढी वाऽवी तवस्सिणो I पंकेण व रएण वा सायं नो परिदेव ॥ आरियं धम्म 'नुत्तरं जल्लं कारण धारए ॥ सामी कुज्जा मंत सिंह अन्नाएसी अलोलु प्पे कम्माऽनाणफला कडा नवं । / पुट्ठो केइ कण्हुई । / कम्माऽनाणफला कडा नच्चा कम्मविवागयं ॥ मेहुणाओ संवुडो । धम्मं कल्ला ण पावगं । / पडिमं पडिवज्जओ I I I I I I । I | | छमं न निय ट्टई । / I [43-उत्तरज्झयणं] Page #10 -------------------------------------------------------------------------- ________________ अदुवा वंचिओ मित्ति, ई भिक्खू न चिंतए । / [94] अभू जिणा अत्थि जिणा , अदुवाऽवि भविस्सई । मुसं ते एवमाहंसु , ई भिक्खू न चिंतए । / [95] एए परीसहा सव्वे , कासवेण पवेइया । अज्झयणं-2 जे भिक्खू न विहम्मेज्जा , पुट्ठो केणै कण्हुई । / त्ति बेमि * बीअं अज्झयणं समत्तं . 0 तैयं अज्झयणं-चाउरंगिज्जं . [16] चत्तारि परमंगाणि दुल्लहाणिह जं तुणो । माणुसत्तं सुई सद्धा , संजमंमि य वीरीयं । / [97] समावन्नाण संसारे , नाणागोत्तासु जाइसु । कम्मा ना नाविहा कट्ठ , पुढो विस्संभया पया ॥ [98] एगया देवलोएसु , नरएसु वि एगया ए गया आसुरं कायं , अहाकम्मेहिं गच्छई । / [99] एगया खत्तिओ हो i, तओ चं डालबुक्कसो । तओ कीडपयंगो य , तओ कुं थुपिपीलिया । / [100] एवमावट्टजोणीसु, पाणिणो कम्मकिव्विसा । न निविज्जं ति संसारे , सव्वढेसु व खत्तिया । / [101] कम्मसंगेहिं सं मूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु , विनिहम्मंति पाणिणो । / [102] कम्माणं तु पहाणाए , आनुपुव्वी कयाइ उ । जीवा सोहिम नुप्पत्ता, आययंति मणुस्सयं । / [103] मानुस्सं विग्गहं लटुं , सुई धम्मस्स दुल्लहा । जं सोच्चा पडिवज्जं ति, तवं खंतिमहिंसयं । / [104] आहच्च सवणं लद्धं , सद्धा परमदुल्लहा । सोच्चा नेआउयं मग्गं , बहवे परिभस्सई । / [105] सुइं च लद्धं सद्धं च , वीरियं पुण दुल्लहं । बहवे रोयमाणावि , नो य णं पडिवज्जए ॥ [106] मानुसत्तंमि आयाओ , जो धम्म सोच्चा सद्दहे तवस्सी वीरीयं लद्धं , संवुडे निझुणे रयं । / [107] सोही उज्जुयभूयस्स , धम्मो सुद्धस्स चिट्ठई निव्वाणं परमं जाइ , घयसित्तिव्व पावए ॥ [108] विगिंच कम्मुणो हेउं , जसं संचिणु खंतिए । सरीरं पाढवं हिच्चा , उड्ढं पक्कमई दिसं । / दीपरत्नसागर संशोधितः] [9] [43-उत्तरज्झयणं] Page #11 -------------------------------------------------------------------------- ________________ [109] विसालिसेहिं सीलेहिं , महासुक्का व दिप्पंता , [110] अप्पिया देवकामाणं , उड्ढं कप्पेसु चि टुंति, जक्खा उत्तरौत्तरा । मन्जंता अपुणोच्च यं । / कामरुव विउव्विणो । पुव्वा वाससया बहू । / अज्झयणं-3 / / [111] तत्थ ठिच्चा जहाठाणं , जक्खा आउक्खए चुया उति मा नुसं जोणिं , से दसंगेऽभिजायई । / [112] खेत्तं वत्थु हिरण्णं च , पसवो दासपोरुसं चत्तारि कामखं धाणि, तत्थ से उववज्जई । / 113] मित्तवं नायवं होइ , उच्चागोए य वण्णवं अप्पायंके महापन्ने , अभिजाए जसोबले । / [114] भोच्चा माणुस्सए भोए , अप्पडिरुवे अहाउयं पुव्विं विसुद्धसद्धम्मे , केवलं बोहि बुज्झिया । / [115] चौरंगं दुल्लहं नच्चा , संजमं पडिवज्जिया तवसा धुयकम्मसे , सिद्धे हवै सासए ॥ त्ति बेमि * तैयं अज्झयणं सम्मत्तं . 0 चउत्थं अज्झयणं असंखयं . / / [116] असंखयं जीवियं मा पमायए , जरोवणीयस्स हु नत्थि ताणं । एवं वियाणाहि जणे पमत्ते , किण्णु विहिंसा अजया गहिति । / [117] जे पावकम्मेहिं घनं म नूस्सा, समाययंती अमैं गहाय । पहाय ते पासपयट्टिए नरे , वेरानुबद्धा नरयं उर्वति । / [118] तेणे जहा संधिमुहे गहीए , सकम्मुणा किच्चै पावकारी । ए वं पया पेच्च इहं च लोए, कडाण कम्माण न मोक्खो अत्थि । / [119] संसारमावन्न परस्स अट्ठा , साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले , न बंधवा बंधवयं उर्वति । / [120] वित्तेण ताणं न लभे पमत्ते , इममि लोए अदवा परत्था । दीवप्पणढे व अ नंतमोहे, नेयाउयं दद्मदह्रमेव । / [121] सत्तेस् यावी पडिबुद्धजीवी , नो वीससे पं डिए आस्पन्ने । घोरा मुहत्ता अबलं सरीरं , भारंडपखीव चरेऽपमत्तो । / [122] चरे पयाइं परिसंकमाणो , जं किंचि पासं इह म न्नमाणो । लाभत्तरे जीवियं बूहैता , पच्छा परिन्नायमलावधंसी । / [123] छंदं निरोहेण उवेइ मोक्खं , आसे जहा सिक्खियवम्मधारी । पुव्वाई वासाई चरेऽप्पमत्तो , तम्हा मुनी खिप्पमुवेइ मोक्खं । / [124] स पुव्वमेवं न लभेज्ज पच्छा , एसोवमा सासयवाइयाणं । दीपरत्नसागर संशोधितः] [10] [43-उत्तरज्झयण] Page #12 -------------------------------------------------------------------------- ________________ विसीयई सिढिले आउयम्मि , कालोवणीए सरीरस्स भेए ॥ [125] खिप्पं न सक्केइ विवेगमे , तम्हा समुट्ठाय पहाय कामे । समिच्च लोयं समया महेसी , आयाणरक्खी व चरेऽप्पमत्तो । / [126] मुहं मुहं मोहगुणे जयं तं, अनेगरूवा समणं चरं तं । अज्झयणं-4 फासा फुसं ति असमंजसं च , न तेसिं भिक्खू म नसा पठस्से । / [127] मंदा य फासा बहुलोहणिज्जा , तहप्पगारेसु म नं न कुज्जा । रक्खिज्ज कोहं विणएज्ज माणं, मायं न सेवेज्ज पहेज्ज लोहं । / [128] जे संखया तुच्छपरप्पवाई , ते पिज्जदोसा नुगया परज्झा । एए अहम्मे त्ति दुगुंछमाणो , कंखे गुणे जाव सरीरभेउ ॥ त्ति बेमि * चउत्थं अज्झयणं सम्मत्तं . 0 पंचमं अज्झयणं-अकाममरणिज्जं . [129] अन्नवंसि महोघंसि , एगे तिण्णे दुरुत्तरे तत्थ एगे महापन्ने , इमं पण्हमुदाहरे ॥ [130] संतिमे य दुवे ठाणा , अक्खाया मारणं तिया । अ काममरणं चेव , सकाममरणं तहा ॥ [131] बालाणं अकामं तु , मरणं असई भवे पंडियाणं सकामं तु , उक्कोसेण सई भवे ॥ [132] तत्थिमं पढमं ठाणं , महावीरेण देसियं । कामगिद्धे जहा बाले , भिसं कूराइं कुव्वई । / [133] जे गिद्धे कामभोगेसु , एगे कूडाय गच्छई । न मे दि डे परे लोए , चक्खुदिट्ठा इमा रई । / [134] हत्थागया इमे कामा , कालिया जे अ नागया । को जाणइ परे लोए , अत्थि वा नत्थि वा पुणो ? / / [135] जनेन सद्धिं होक्खामि , ई बाले पगब्भई । कामभोगानुराएणं, केसं संपडिवज्जई । / [136] तओ से दं डं समारभई , तसेसु थावरेसु य । अट्ठाए य अण द्वाए, भूयगामं विहिंसई । / [137] हिंसे बाले मुसावाई , माइल्ले पिसुणे सढे भुंजमाणे सुरं मंसं , सेयमेयं ति मन्नई । / [138] कायसा वयसा मत्ते , वित्ते गिद्धे य इत्थिस् । दुहओ मलं संचिणइ , सिसुनागु व्व मट्टियं । / [139] तओ पुट्ठो आयंकेणं , गिलाणो परितप्पई । दीपरत्नसागर संशोधितः] [11] [43-उत्तरज्झयणं] Page #13 -------------------------------------------------------------------------- ________________ अज्झयणं-5 पभीओ परलोगस्स [140] सुया मे नरए ठाणा बालाणं कूरकम्माणं [141] तत्थोववाइयं ठाणं अहाकम्मेहिं गच्छं तो, [ 142 ] जहा सागडिओ जाणं विसमं मग्गमोइणो [143] एवं धम्मं विउक्कम्मं बाले मच्चुमुहं पत्ते [ 144] तओ से मरणं अ काम मरणं मई [145] एयं अकाममरणं एत्तो काममरणं [146] मरणं पि सपुण्णाणं विप्पसण्णमनाघायं, [ 147 ] न इमं सव्वेसु भिक्खूसु नानासीला गारत्था [148] संति एगेहिं भिक्खूहिं गारत्थेहि य सव्वेहिं [149 ] चीराजिणं नगिणिणं याइं विनतायं [150 ] पिंडोलए व्व दुस्सीले " तंमि, 3 [ दीपरत्नसागर संशोधितः] " " भिक्खाए वा गिहत्थे वा [151] अगारिसामाइयंगाई, पोसहं दुहओ पक्खं [152 ] एवं सिक्खासमावन्ने मुच्चई छविपव्वाओ [153] अह जे संवुडे भिक्खू सव्व दुक्खपणे वा [154] उत्तराइं विमोहाई " अहम्मं पडिवज्जिया अक्खे भग्गे व सोयई । बाले संतसई भया व " कम्माणुप्पेहि अप्पणो । / असीलाणं च जा गई पगाढा जत्थ वेयणा ॥ जहा मेयम सो पच्छा परितप्पई । / नुस्सुयं बाला तु पवेइयं पंडियाणं सुणेह मे । जहा मेयम नुस्सुयं संजयाण वसीमओ । / न इमं सव्वेसु गारिसु विसमसीला य भिक्खुणो । / गारत्था संजमुत्तरा साहवो संजमुत्तरा । / जडी संघाडि मुंड ति, समं हिच्चा महापहं I अक्खे भग्गं मि सोयई ॥ I समाइणाइं जक्खेहिं [155] दीहाउया इ ढिमंता, हुणोववन्नसंकासा, अ [156] ताणि ठाणाणिं गच्छं ति, [12] जिए ॥ दुस्सीलं परियागयं । / नरगाओ न मुच्चई 3 सुव्व कम्मई दिवं । / सढी कारण फासए एगरायं न हावए ॥ गिहिवासे वि सुव्व गच्छे जक्खसलोगयं ॥ दोहं अन्नयरे सिया देवे वाऽवि महिड्दिए ॥ जुईमंताणुपुव्वसो आवासाइं जसंसिणो ॥ समिद्धा कामरूविणो । भुज्जो अच्चिमालिप्पभा । / सिक्खित्ता संजमं तवं । I । I । I I I I I I I | I [43-उत्तरज्झयणं] Page #14 -------------------------------------------------------------------------- ________________ भिक्खाए वा गिहित्थे वा , जे सं ति परिनिव्वुडा । / [157] तेसिं सोच्चा सपुज्जाणं , संजयाण वुसीमओ । न संतसंति मरणंते , सीलवंता बहुस्सुया ॥ [158] तुलिया विसेसमादाय , दयाधम्मस्स खं तिए । विप्पसीएज्ज मेहावी , तहाभूएण अप्पणा । / अज्झयणं-5 [159] तओ काले अभिप्पेए , सढ्ढी तालिसमं तिए । विणएज्ज लोमहरिसं , भेयं देहस्स कंखए । / [160] अह कालं मि संपत्ते , आघायाय समुस्सयं । सकाममरणं मरई , तिण्हमन्नयरं m नी । / त्तिबेमि * पंचमं अज्झयणं समत्तं . / * छर्3e अज्झयणं - खुड्डागनियंठिज्जं . [161] jAvaMta'vijjA पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा , संसारंमि अ नंतए ॥ [162] समिक्ख पं डिए तम्हा , पास जाईपहे बहू । अप्पणा सच्चमेसेज्जा , मेति भूएस कप्पए ॥ [163] माया पिया ण्हुसा भाया , भज्जा पुत्ता य ओरसा । नालं ते मम ताणाए , लुप्पंतस्स सकम्मुणा । / [164] एयमढें सपेहाए , पासे समियदंसणे गेहिं सिणेहं च न कंखे पव्वसंथयं । / [165] गवासं मणिकुं डलं, पसवो दासपोरुसं सव्वमेयं चैत्ताणं , कामरूवी भविस्ससि ॥ [166] थावरं जंगमं चेव , धणं धन्नं उवक्खरं पच्चमाणस्स कम्मेहिं , नालं दुक्खाओ मोअणे । / [167] अज्झत्थं सव्वओ सव्वं , दिस्स पाणे पिया उए । न हणे पाणिणो पाणे , भयवेराओ उवरए ॥ [168] आयाणं नरयं दिस्स , नायएज्ज तणामवि । दोगुंछी अप्पणो पाए , दिन्नं भंजेज्ज भोयणं । / [169] इहमेगे उ मन्नं ति, अप्पच्चक्खाय पावगं । आयरियं विदित्ताणं , सव्वदुक्खा विमुच्चई । / [170] भणंता अकरें ता य बं धमोक्खपइण्णिणो । वायाविरियमेत्तेण, समासासेंति अप्पयं । / [171] न चित्ता तायए भासा , कुओ विज्जा नुसासनं? | विसन्ना पावकम्मेहिं , बाला पंडियमाणिणो ॥ दीपरत्नसागर संशोधितः] [13] [43-उत्तरज्झयण] Page #15 -------------------------------------------------------------------------- ________________ अज्झयणं-6 [172] जे केई सरीरे सत्ता मनसा कायवक्केणं [ 173 ] आवन्ना दीहमद्धाणं तम्हा सव्वदिसं पस्सं [174] बहिया उ ड्ढमादाय, पुव्वकम्मक्खयट्ठाए, [175] विविच्च कम्मुणो हेउं मायं पिंडस्स पाणस्स [176] सन्निहिं च न कुव्वेज्जा पक्खी पत्तं समादाय [177] एसणासमिओ लज्ज अप्पमत्तो पत्तेहिं 0 [179] जहास्सेसं समुद्दिस्स ओयणं जवसं देज्जा [180] तओ से पुट्ठे परिवूढे पीणिए विउले देहे [181] जाव न एइ आएसे अह पत्तं मि आएसे [182] जहा से खलु उरब्भे एवं बाले अहं [183] हिंसे बाले मुसावाई अन्नदत्तहरे तेणे [184] इत्थीविसयगिद्धे य माणे रं [ दीपरत्नसागर संशोधितः ] 9 3 [185] अयकक्करभोइ य आउयं नरए कंखे [186] आसनं सय नं जाणं दुस्साहडं धणं हिच्चा [187] तओ कम्मगुरू जंतू अएव्व आगयास्सेसे 3 मिट्ठे, " 3 " वण्णे रुवे य सव्वसो सव्वे ते दुक्ख इमं देहं 3 संसारंमि अ अप्पमत्तो परिव्वए ॥ नावकखे कयाइ वि गामे अ नियओ चरे पिंडवायं गवेसए ॥ [178] एवं से उदाहुअ नुत्तरनाणी, अनुत्तरदंसी अणुत्तरनाण । दंसणधरे अरहा नायपुत्ते, भगवं वेसालिए वियाहिए । / त्ति बेमि छटुं अज्झयणं सम्मत्तं * * सत्तमं अज्झयणं- उरब्भिज्जं [14] भवा । / नंत कालकंखी परिव्वए कडं लद्धूण भक्ख ॥ लेवमाया संज माइ कं उदाहरे । / निरवेक्खो परिव्वए ॥ 0 नु कोइ पोसेज्ज एलयं पोसेज्जावि सयं गणे ॥ जय हो आएसं परिकंखए ॥ ताव जीवै दु सीसं छेत्तूण भुज्जई ॥ आएसाए समीहिए ईहति नरयाउयं । / अद्धामि विलोवए हरे सढे । महारंभपरिग्ग परिवूढे परंदमे । / तुंडिल्ले चियलोहिए जहाएस व एलए ॥ वित्तं कामे य भुंजिया बहु संचिणिया रयं । / I पच्चुप्पन्नपरायणे मरणंतंमि सोयई ॥ I I I I I I I T I I 1 I [43-उत्तरज्झयणं] Page #16 -------------------------------------------------------------------------- ________________ अज्झयणं-7 [188] तओ आउपरिक्खीणे आसुरीयं दिसं बाला [1989] जहा कागिणिए हेउं अपत्थं अं बगं भोच्चा [190] एवं मा नुस्सगा कामा एगो ऽत्थ लहई लाभं [193] एगो मूलं पि ववहारे उव मा एसा [194] मानुसत्तं भवे मूलं मूलच्छेण जीवाण [195] दुहओ गई बालस्स देवत्तं मा नुसत्तं च [196] तओ जिए सई होइ [191] अनेग वासा नौया, जाणि जयंति दुम्मेहा [192] जहा य तिन्नि वणिया 3 [ दीपरत्नसागर संशोधितः] सहस्सगुणिया भुज्जो आउं कामा य दिव्विया ॥ जा सा पन्नवओ ठिई ऊणे मूलं घेत्तूण निग्गया एगो मूलेण आगओ । / आओ तत्थ वाणिओ एवं धम्मे वियाणह ॥ लाभो देवई भवे नरगतिरिक्खत्तणं धुवं ॥ आवई वहमूलिया जं जिए लोलुयासढे । विहिंदो दुल्लहा तस्स उम्मग्गा [197] एवं जियं सपेहाए मूल [198] वेमायाहिं सिक्खाहिं " हारित्ता, संति, उवेंति मा नुसं जोगिं [199] जेसिं तु विउला सिक्खा सीलवंता सविसेसा [200] एवमद्दीणवं भिक्खू कण्णु जिच्चमेलिक्खं [201] जहा कुसग्गे उदगं एवं मा नुसग्गा कामा [202] कुसग्गमेत्ता इमे कामा कस्स हेउं पुराकाउं [203] इह कामा नियट्टस्स, सोच्चा नेयाउयं मग्गं [204] इह कामा नि पूइदेहनिरोहेणं, " " 3 " " " " 9 चुया देहा विहिंसगा गच्छंति अवसा तमं ॥ सहस्सं हार नरो राया रज्जं तु हारए ॥ देवकामाण अं " तिए वाससयाउए । गए अद्धाए सुचिरादवि । / डियं तुलिया बालं च पं मानुसं जोणिमिं ति जे । / जे नरा गिहिसुव्वया कम्मसच्चा अत्तट्ठे अवरज्झई जं भुज्जो परिभसई II अत्तट्ठे नावरज्झई यट्ठस्स, भवे देवि त्ति मे सुयं ॥ [15] | I I I I | I I | पाणिणो ॥ हु मूलियं ते ऐच्छिया अद्दीणा जं ति देवयं ॥ अगारं च वियाणिया जिच्चमाणे न संविदे ॥ समुद्देण समं मिणे देवकामाण अंतिए ॥ सन्निरुद्धमि आउए I जोगक्खेमं न संविदे ? ॥ I । T I I I [43-उत्तरज्झयणं] Page #17 -------------------------------------------------------------------------- ________________ अज्झयणं-7 [205] इड्ढी जुई जसो वण्णो जो जत्थ [206] बालस्स पस्स बालत्तं चिच्चा धम्मं अहं [207] धीरस्स पस्स धीरत्तं [208] तुलियाण बालभावं नुस्सेसु, मिट्ठे, चिच्चा अधम्मं धम्मि 0 [209] अधुवे असासयं मि, [ दीपरत्नसागर संशोधितः ] चइऊण बालभावं अबालं सेवई मु 3 * सत्तमं अज्झयणं सम्मत्तं अमं अज्झयण - काविलीयं.. [210] विजहित्तु पुव्वसंजोयं, असिणेह सिणेहकरेहिं, [211] तो नाणदंसणसमग्गो तेसिं विमोक्खणट्ठा [212] सव्वं गंथं कलहं च [217] पाणे य नाइवाज्जा तओ से पावयं कम्मं सव्वेसु कामजाए [213] भोगामिसदोसविसन्ने, बाले य मंद मूढे, [214] दुप्परिच्चया इमे कामा असं सुव्वा साहू, [215] समणा मु एगे वयमाणा मंदा निरयं गच्छं ति, [216] न हु पाणवहं अणुजाणे, एवं आयरिएहिं अक्खायं, 3 [218] जगनिस्सिएहिं भू हिं सिर दंड [219] सुद्धेसणाओ नच्चाणं जायाए घासमेसेज्जा [220] पंताणि चेव सेवेज्जा " 3 " संसारंमि दुक्खपरा I I I किं नाम होज्ज तं कम्मयं ? जेणाहं दुग्गइं न गच्छेज्जा । / न सिणेहं कहिंचि कुव्वेज्जा दोसपओसेहिं मुच्चए भिक्खू ॥ हियनिस्सेसाय सव्वजीवाणं भाई मुनिवरो विगो ॥ विप्पज तहाविहं भिक्खू पासमाणो न लिप्पई ताई । / हियनिस्सेयसबुद्धिवोच्चत्थे I " 9 " " आउं सुहम नुत्तरे तत्थ से उववज्जई । / अहम्मं पडिवज्जिया नरसु उववज्जई । / सच्चधम्मानुवत्तिणो " देवेसु उववज्जई । / " अबलं चेव पंडिए 3 [16] नि ॥ तिबेमि बज्झई मच्छिया व खेलं 0 0 I मि ॥ I I नो सुजहा अधीरपुरिसेहिं जे तरं ति अतरं वणिया वा । / पाणवहं मिया अयाणं ता । बाला पावियाहिं दिट्ठीहिं ॥ मुच्चेज्ज कयाइ सव्वदुक्खाणं । जेहिं इमो साहुधम्मो पन्नत्तो । / से समीइ त्ति वुच्चई ताई निज्जाइ उदगं व थलाओ । / तसनामेहिं थावरेहिं च I मनसा वयसा कायसा चेव ॥ तत्थ ठवेज्ज भिक्खू अप्पा रसगिद्धे न सिया भिक्खाए ॥ सीयपिंडं पुराणकुम्मासं I । I I I I [43-उत्तरज्झयणं] Page #18 -------------------------------------------------------------------------- ________________ अदु बुक्कसं पुलागं वा , जवणट्ठाए निसेवए मंथु । / [221] जे लक्खणं च सुविणं च , अंगविज्जं च जे पौंजंति । न हु ते समणा वुच्चंति , एवं आयरिएहिं अक्खायं । / [222] इह जीवियं अ नियमेत्ता, पब्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा , उववज्जति काए ॥ अज्झयणं-8 [223] तत्तो वि य उव्वट्टित्ता , संसारं बहु अ नुपरियटति । बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लहा तेसिं । / [224] कसिणंपि जो इमं लोयं , पडिपुण्णं दलेज्ज इ क्कस्स । तेणावि से न संतुस्से , ई दुप्पूरए इमे आया । / [225] जहा लाहो तहा लोहो , लाहा लोहो पव इढई । दोमासकयं कज्जं , कोडीए वि न नि ट्ठियं । / [226] नो रक्खसीसु गिज्झेज्जा , गंडवच्छासु अनेगचित्तासु । जाओ पुरिसं पलोभित्ता , खेल्लंति जहा व दासेहिं । / [227] नारीसु नोवगिज्झेज्जा , इत्थी विप्पजहे अ नगारे । धम्मं च पेसलं नच्चा , तत्थ ठवेज्ज भिक्खू अप्पाणं । / / [228] इअ एस धम्मे अक्खाए , कविलेणं च विसुद्धपन्नेणं । तरिहिंति जे उ काहिं ति, तेहिं आराहिया दुवे लोग ॥ त्ति बेमि __ * अट्ठमं अज्झयणं सम्मत्तं . 0 नवमं अज्झयणं - नमिपव्वज्जा 0 [229] चइऊण देवलोगाओ , उववन्नो माणुसं मि लोगं मि । उवसंत मोहणिज्जो, सरई पोराणियं जा इं । / [230] जाइं सरित्तु भयवं , सयंसंबुद्धो अ नुत्तरे धम्मे । पुत्तं ठवेत्तु रज्जे , अभिनिक्खमई नमी राया ॥ [231] से देवलोगसरिसे , अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया , बुद्धो भोगे परिच्चयई । / [232] मिहिलं सपुरज नवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खं तो, एगंतमहिडढिओ भयवं । / [233] कोलाहलगभूयं, आसी मिहिलाए पव्वयं तंमि । तैया रायरिसिं मि, नमिमि अभि निक्खमंतंमि । / [234] अब्भुद्वियं रायरिसिं , पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण , इमं वयणमब्बवी । / [235] किं नु भो ! अज्ज मिहिलाए , कोलाहलगसंकुला । सुव्वंति दारुणा सद्दा , पासाएसु गिहेसु य ? ॥ दीपरत्नसागर संशोधितः] / [17] [43-उत्तरज्झयण] Page #19 -------------------------------------------------------------------------- ________________ अज्झयणं-9 [236] एयमट्ठे निसामित्ता तओ नमी रायरिसी [237] मिहिलाए चेइए वच्छे पत्तपुफ्फफलोवेए, [238] वाएण हीरमाणं मि, दुहिया असरणा अत्ता [239] एयमहं निसामित्ता तओ नमिं रायरिसिं [ 240 ] एस अग्गी य वाऊ य भयवं अं तेउरं तेणं [ 241] एयमट्ठे निसामित्ता तओ नमि रायरिसी [242] सुहं वसामो जीवामो मिहिलाए इज्झमाणीए [243] चत्तपुत्तकलत्तस्स, पियं न विज्जई किंचि [244] बहुं खु मुणिणो भद्दं सव्वओ विप्पमुक्कस्स [ 245] एयमहं निसामित्ता तओ नमिं रायरिसिं [ 246 ] पागारं कारैत्ताणं 1 उस्सूलए सयग्घीओ, [ 247] एयमट्ठे निसामित्ता तओ नमी रायरिसी [ 248] सद्धं नगरं किच्चा खंतिं निउणपागारं [249] धनुं परक्कमं किच्चा धिरं च केयणं किच्चाण [250] तवनारायजुत्तेण, मुनी विगयसंगामो [251] एयमहं निसामित्ता तओ नमिं रायरिसिं [252] पासाए कारैत्ताणं वालग्गपोइयाओ य [ दीपरत्नसागर संशोधितः ] 3 बहूणं बहुगुणे सया । / चेइयंमि म ऊकारणचोइओ देविंदं इणमब्बवी ॥ सीयच्छाए म नोरमे " नोर एए कं दंति भो ! खगा ॥ हेऊकारणचोइओ देविंदो इणमब्बवी ॥ एयं इज्झइ मं कीस णं नावपेक्खह ॥ [18] दिरं कारणचोइओ देविंदं इणमब्बवी । जेसिं मो नत्थि किंचणं न मे इज्झइ किंचणं ॥ निव्वावारस्स भिक्खुणो अप्पियं पि न विज्जई ॥ अनगारस्स भिक्खुणो एगंतमनुपस्सओ । / हेऊकारणचोइओ देविंदो इणमब्बवी ॥ गोपुरट्टालगाणि य तओ गच्छसि खत्तिया । / ऊकारणचोइओ देविंदं इणमब्बवी । तवसंवरमग्गलं । | I I I । | | I I | I तितं दुप्पधंस ॥ जीवं च इरियं सया I सच्चेण पलिमं थए ॥ भित्तूण कम्मकंचुयं भवाओ परिमुच्चए ॥ I कारणचोइओ देविन्दो इणमब्बवी ॥ वड्ढमाणगिहाणि य तओ गच्छसि खत्तिया । / I [43-उत्तरज्झयणं] Page #20 -------------------------------------------------------------------------- ________________ अज्झयणं-9 [253] एयमट्ठे निसामित्ता तओ नमी रायरिसी [254] संसयं खलु सो कुणई जत्थेव गं तुमिच्छेज्जा, [255] एयम निसामित्ता तओ नमि रायरिसिं [256] आमोसे लोमहारे य नगरस्स खेमं काऊणं [257] एयमहं निसामित्ता तओ नमी रायरिसी [258] असैं तु म सेहिं, अकारिणोऽत्थ बज्झं ति, [259 ] एयमट्ठे निसामित्ता तओ नमि रायरिसिं [260] जे केई पत्थिवा तुज्झं वसे ते ठावैत्ताणं [261] एयमहं निसामित्ता तओ नमी रायरिसी [262] जो सहस्सं सहस्साणं एगं जिणेज्ज अप्पाणं [263] अप्पणामेव जुज्झाहि, अप्पणामेवमप्पाणं, [264] पंचिंदियाणि कोहं दुज्जयं चेव अप्पाणं [265] एयमट्ठे निसामित्ता तओ नमि रायरिसिं [266] जैत्ता विउले जन्ने 3 [ दीपरत्नसागर संशोधितः ] 3 [ 267 ] एयमट्ठे निसामित्ता तओ नमी रायरिसी [268] जो सहस्सं सहस्साणं तस्स वि संजमो सेओ [269] एयमट्ठे निसामित्ता तओ नमि रायरिसिं 3 हेऊकारणचोइओ देविंदं इणमब्बवी ॥ जो मग्गे कुई घरं तत्थ कुव्वेज्ज सासयं । / हेऊकारणचोइओ देविंदं इणमब्बवी ॥ [19] मिच्छा दंडो प मुच्चई कारओ ज देविंदो इणमब्बवी । / गठिभेए य तक्करे I तओ गच्छसि खत्तिया । / ऊकारणचोइओ I हेऊकारणचोइओ देविंदो इणमब्बवी । / नानमंति नराहिवा ! तओ गच्छसि खत्तिया । / कारणच ओ देविंदं इणमब्बवी ॥ संगामे दुज्जए जिए एस से परमो जओ ॥ किं ते जुज्झेण बज्झओ ति ॥ इत्ता सुह मानं मायं तहेव लोहं सव्वं अप्पे जिए जियं ॥ | उंजई I नो ॥ कारणचोइओ देविंदो इणमब्बवी ॥ भोइत्ता समणमाहणे I I ऊकारणचोइओ देविंदं इणमब्बवी ॥ मासे मासे गवं दए अदितस्स वि किंचण । हेऊकारणचोइओ देविंदो इणमब्बवी । / | I I I ? | च I I दच्चा भोच्चा य ज च्चा य, तओ गच्छसि खत्तिया ॥ | I I I [43-उत्तरज्झयणं] Page #21 -------------------------------------------------------------------------- ________________ अज्झयणं-9 [270] घोरासमं चैत्ताणं इहेव पोसहरओ [271] एयमहं निसामित्ता तओ नमी रायरिसी [272] मासे मासे तु जो बालो न सो सुक्खायधम्मस्स कालं अग्घइ सोलसिं । / [273] एयमट्टं निसामित्ता हेऊकारणचोइओ तओ नमि रायरिसिं [277] पुढवी साली जवा चेव पडिपुण्णं नालमेगस्स [278] एयम निसामित्ता तओ नमिं रायरिसिं [279] अच्छेरगमब्भुद, असंते कामे पत्थेसि [ 280] एयमट्ठे निसामित्ता तओ नमी रायरिसी [ 281] सल्लं कामा विसं कामा कामे भोए पत्थमाणा [ 282] अहे वयं ति कोहेणं माया गई पडिग्घाओ [ दीपरत्नसागर संशोधितः ] [274] हिरण्णं सुवण्णं मणिमुत्तं कोसं च वड्ढाइत्ताणं, [ 275 ] एयमट्ठे निसामित्ता तओ नमी रायरिसी [276] सुवण्णरुप्पस्स उ पव्वया भवे । 3 अन्नं पत्थेस आसमं भवाहि मणुयाहिवा । / ऊकारणचोइओ देविंदं इणमब्बवी ॥ कुसग्गेण तु भुंज 3 3 " " नरस्स लुद्धस्स न तेहिं किंचि । [ 283] अवौज्झिऊण माहणरूवं वंदै अभित्थुणं तो, [ 284] अहो ते निज्जिओ कोहो अहो निरक्किया माया [285] अहो ते अज्जवं साहु अहो ते उत्तमा खंती, 2 तओ गच्छसि खत्तिया । / 3 कारणचोइओ दविदं इणमब्बवी ॥ सिया 3 [20] देविंदो इणमब्बवी ॥ कंसं दूसं च वाह नं । हु भोए चयसि पत्थिवा हेऊकारणचोइओ देविंदो इणमब्बवी ॥ ! इच्छा हु आगाससमा अनंतया ॥ हिरण्णं पसुभिस्सह । ई विज्जा तवं चरे ॥ संकप्पेण विहं मसि ॥ हेऊकारणचोइओ देविंदं इणमब्बवी ॥ कामा आसीविसोवमा इमाहिं महुराहिं वग्गूहिं ॥ I केलासमा असंखया । अकामा जं ति दोग्गई ॥ अहमा गई लोभाओ दुहओ भयं । / विउव्विऊण इं दत्तं I I अहो मा नो पराजिओ अहो लोभो वसीकओ ॥ अहो ते साहु मद्दवं अहो ते मुत्ति उत्तमा । / I । I । I I I I 1 I [43-उत्तरज्झयणं] Page #22 -------------------------------------------------------------------------- ________________ अज्झयणं-9 [ 286] इहं सि उत्तमो भं लोगुत्तमुत्तमं ठाणं [287] एवं अभित्थुणं तो, पयाहिणं क रेंतो, [ 288] तो वं दिऊण पाए आगासेणुप्पइओ, [ 289] नमी नमेइ अप्पाणं 0 0 [दीपरत्नसागर संशोधितः ] 3 " " 9 " चइऊणं गेहं च व [290] एवं करें ति संबुद्धा विणियदृंति भोगेसु, जहा से नमी रायरिसी नवमं अज्झयणं सम्मत्तं * दसमं अज्झयणं - दुमपत्तयं * " [291] दुमपत्तए पंडुयए जहा एवं मणुयाण जीवियं [292] कुसग्गे जह ओसबिं एवं मणुयाणं जीवियं [293] ई इत्तरियं मि आउए विहुणाहि रयं पुरे कडं [294] दुल्लहे खलु माणुसे भवे गाढा य विवाग कम्मुणो [295] पुढविकायमैगओ, कालं संखाईयं [296] आउकायमैगओ, कालं संखाईयं [297] तेउकायमैगओ, कालं संखाई [298] वाउकायमैगओ, कालं संखाईयं [299] वणस्सैकायमैगओ, ते! कालमनंतदुरंतयं, [ 300] बेइंदियकायमैगओ, कालं संखिज्जसं नियं, [ 301] तेइंदिकायमैगओ, इदेही, 9 " पच्छा होहिसि उत्तमो सिद्धिं गच्छसि नीरओ ॥ रायरिसिं उत्तमाए सद्धाए दई सक्को । / चक्कंकुसलक्खणे मु निवरस्स " " ललियचवलकुंडलतिरीडी । / सक्खं सक्केण चोइओ सामण्णे पज्जुवट्ठिओ । / पंडिया पवियक्खणा निवडै राइगणाण अ च्छए " समयं गोयम ! मा पमायए । / दुए, थोवं चिट्ठइ लं बमाणए समयं गोयम ! मा पमायए । / जीवियए बहुपच्चवायए I समयं गोयम ! मा पमायए । / चिरकालेण वि सव्वपाणिणं समयं गोयम ! मा पमाय उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे 3 " समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए ॥ उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे [21] I ' ॥ I I // त्ति बे । I I I । I I I | I [43-उत्तरज्झयणं] Page #23 -------------------------------------------------------------------------- ________________ अज्झयणं-10 कालं संखिज्जसं नियं, [302] चौरिंदियकायमैगओ, कालं संखिज्जसं नियं, [303] पंचिंदियकायमैगओ, सत्तट्ठभवगहणे, [ 304] देवे नेरइए ऐगओ इक्केक्कभवगहणे, [ 305 ] एवं भवसंसारे " जीवो पमायबहुलो, [306] laddhUNa'vi मा नुसत्तणं, बहवे दसुया मिलक्खुया, [307] laddhUNa'vi आरियत्तणं, विगिलिंदियया ह दीसई [308] अहीणपंचेंदियत्तं पि से लहे " समयं गोयम ! मा पमाय । / कुतित्थिनिसेवए ज ने, [309] लद्धूण वि उत्तमं सुइं सद्दहणा रवि दुल्लहा मिच्छित्तनिसेवए ज ने, समयं गोयम ! मा पमायए । / [311] परिजूरै ते सरीरयं से सोयबले य हायई [312] परिजूरै ते सरीरयं से चक्खुब यहा [313] परिजूरै ते सरीरयं समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / से घाणबले य हायई [314] परिजूरै ते सरीरयं [ दीपरत्नसागर संशोधितः ] उक्कोसं जीवो उ संवसे समयं गोयम ! मा पमायए । / संसरै सुहासुहिं कम्मेहिं समयं गोयम ! मा पमायए । / [310] धम्मं पि हु सद्दहं तया, इह कामगुणेहिं मुच्छिया से जिब्भबले य हायई 3 " 3 3 3 " " " 2 " [315] परिजूरै ते सरीरयं से फासबले य हायई [316] परिजूरै ते सरीरयं से सव्वबले य हायई [317] अरई गं ड विसूइया, विहडै विद्धंसइ ते सरीरयं [318] वोच्छिंद सिणेहमप्पणो, " 9 " " सा पंडुरा हवं ति समयं गोयम ! मा पमायए । / I आरिअत्तं पु रवि दुल्लह समयं गोयम ! मा पमायए । / अहीणपंचेंदिंयया हु दुल्हा समयं गोयम ! मा पमायए । / I सा पंडुरया हवं ति समयं गोयम ! मा पमायए । / केसा पं डुरया हवं ति ते समयं गोयम ! मा पमायए । / | उत्तमधम्मसुई हु दुल्लहा । सा पंडुरया हवं ति समयं गोयम ! मा पमायए । / I दुल्लहया कारण फासया । समयं गोयम ! मा पमायए । / I केसा पंडुरया हवं ति समयं गोयम ! मा पमायए । / I [22] I । I I I I सापं डुरया हवं ति ते । | समयं गोयम ! मा पमायए । / आयंका विविहा फुसं ति समयं गोयम ! मा पमायए । / कुमुयं सारइयं व पाणियं I [43-उत्तरज्झयणं] Page #24 -------------------------------------------------------------------------- ________________ अज्झयणं-10 से सव्वसिणेह वज्जिए, [ 319] चिच्चाण धनं च भारिय मावं तं पुणो विविए [ 320 ] अवौज्झिय मित्तबं धवं, मा तं बीयं गवेसए [ 321] न हु संपइ नेयाउए पहे जिणे अज्ज दिस्सई [ 322] अवसोहिय कं टगापहं, गच्छसि मग्गं विसोहिया " ओ [ दीपरत्नसागर संशोधितः] 0 " [328] संजोगा विप्पमुक्क आयारं पाकरिस्सामि खेमं च सिवं अ नुत्तरं, [ 326] बुद्धे परिनिव्वुडे चरे संतीमग्गं च वूहए, [327] बुद्धस्स निसम्म भासिय रागं दोसं च छिं I समयं गोयम ! मा पमायए । / [323] अबले जह भारवाह मा मग्गं विसमेऽवगाहिया I पच्छा पच्छाणुतावए, समयं गोयम ! मा पमायए । / [324] तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ ? / अभितर पारं गमित्तए समयं गोयम ! मा पमायए । / [ 325] अकलेवरसेणिं उस्सिया T सिद्धिं गोयम ! लोयं गच्छसि समयं गोयम ! मा पमायए । / गामगए नगरे स संजए समयं गोयम ! मा पमायए । / I सुकहियमट्ठपओवसोहियं । दिया, सिद्धिगई गए गोयमे । / त्ति बेमि [ 330] अह पंचहिं ठाणेहिं थंभा कोहा पमाएणं [ 331] अह अ हिं ठाणेहिं अहस्सिरे सया दं [ 332] नासीले न विसीले अकोहणे सच्चरए [333] अह चोद्दसहिं ठाणेहिं अविनीए वुच्चई सो उ " 9 3 [ 329] जे यावि होइ निव्विज्जे अभिक्खणं उ ल्लवई, " " 3 " 5 3 दसमं अज्झयणं सम्मत्तं * इक्कारसमं अज्झयणं - बहुस्सुयपुज्जं * समयं गोयम ! मा पमायए । / ओइण्णोस पहं महालयं " ते, समयं गोयम ! मा पमायए । / पव्वइओ हि सि अ नगारियं । समयं गोयम ! मा पमायए । / विउलं चेव धणोहसंचयं I समयं गोयम ! मा पमायए । / 3 " 3 बहुम दिस्सइ मग्गदेसिए । " अनगारस्स भिक्खुण आनुपुव्विं सुणेह मे । / द्धेद्धे निग्गहे । अविनीए अबहुस्सुए । / जेहिं सिक्खा न लब्भई [23] रोगेणालस्सएण य । / सिक्खासीलि त्ति वुच्चई न य मम्ममुदा । / न सिया ऐलोलुए सिक्खासीलि त्ति वुच्चई माणे संज निव्वाणं च न गच्छइ । / I I I । T [43-उत्तरज्झयणं] Page #25 -------------------------------------------------------------------------- ________________ [334] अभिक्खणं कोही हवै , पबंधं च पकुव्वई मेत्तिज्जमाणो वमै , सुयं लभ्रूण मज्जई । / [335] अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पई । सुप्पियस्सावि मित्तस्स , रहे भासइ पावयं । / [336] पइण्णवाई दुहिले , थद्धे लुद्धे अ निग्गहे । अज्झयणं-11 / - - - - - - असंविभागी अवियत्ते , अविनीए [337] अह पन्नरसहिं ठाणेहिं , सुविनीए त्ति वुच्चई नीयावित्ती अचवले , अमाई अकुऊहले । / [338] अप्पं च अहिक्खिवई , पबंधं च न कुव्वई मेत्तिज्जमाणो भयई , सुयं ल न मज्जई । / [339] न य पावपरिक्खेवी , नय मित्तेसु कुप्पई अप्पियस्सावि मित्तस्स , रहे कल्लाण भासई । / [340] कलहडमरवज्जए, बुद्धे अ अभिजाइए हिरिमं पडिसंली ने, सुविनीए त्ति वुच्चई । / [341] वसे गुरकूले निच्चं , जोगवं उवहाण पियंकरे पियवाई , से सिक्खं लडुमरिहई । / [342] जहा संखं मि पयं निहियं दुहओ वि विरायै एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं । / [343] जहा से कं बोयाणं, आइण्णे कं थए सिया आसे जवेण पवरे , एव हवै बहुस्सुए । / [344] जहाऽऽइण्णसमारूढे, सूरे दढपरक्कमे उभओ नं दिघोसेणं, एवं हवै बहुस्सुए ॥ [345] जहा करेणुपरिकिण्णे , कुंजरे सद्विहायणे बलवंते अप्पडिहए , एवं हवै बहुस्सुए । / [346] जहा से तिक्खसिंगे , जायखंधे विरायई वसहे जुहाहिवई , एवं हवै बहुस्सुए ॥ [347] जहा से तिक्खदाढे , उदग्गे दुप्पहंसए सीहे मियाण पवरे , एवं हवै बहुस्सुए । / [348] जहा से वासुदेवे , संखचक्कगयाधरे अप्पडिहयबले जोहे , एवं हवै बहुस्सुए ॥ [349] जहा से चाउरं ते, चक्कवट्टी महि इढिए चउद्दसरयणाहिवई, एवं हवै बहुस्सुए ॥ [350] जहा से सहस्सक्खे , वज्जपाणी पुरं दरे सक्के दिवाहिवई , एवं हवै बहुस्सुए ॥ - - - _ / / / दीपरत्नसागर संशोधितः] [24] [43-उत्तरज्झयण] Page #26 -------------------------------------------------------------------------- ________________ [351] जहा से तिमिरविद्धंसे , उच्चिटुंते दिवायरे । जलंते व तेएण , एवं हवै बहुस्सुए ॥ [352] जहा से उडुवई चं दे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए , एवं हवै बहुस्सुए ॥ [353] जहा से सामाइ यंगाणं, कोट्ठागारे सुरक्खिए । अज्झयणं-11 स । / नानाधन्नपडिपुण्णे, एवं हवै बहुस्सुए । / [354] जहा सा दुमाण पवरा , जंबू नाम सुदंसणा अनाढियस्स देवस्स , एवं हवै बहुस्सुए ॥ [355] जहा सा नईण पवरा , सलिला सागरंगमा सीया नीलवं तपवहा, एवं हवै बहस्सुए ॥ [356] जहा से नगाण पवरे , सुमहं मं दरे गिरी नानोसहिपज्जलिए, एवं हवै बहुस्सुए ॥ [357] जहा से सयंभुरमणे , उदही अक्खओदए नानारयणपडिपुण्णे, एवं हवै बहुस्सुए ॥ [358] समुद्दगंभीरसमा दुरासया अचक्किया केणै दुप्पहंसया सुयस्स पुण्णा विउलस्स ताइणो खवित्तु कम्मं गैम्त्तमं गया ॥ [359] तम्हा सुयमहिद्विज्जा , उत्तमट्ठगवेसए जेणप्पाणं परं चेव , सिद्धि संपाउणेज्जासि ॥ त्ति बेमि * इक्कारसमं अज्झयणं सम्मत्तं . . बारसमं अज्झयणं - हरिएसिज्ज . / [360] सोवागकुलसंभूओ, गुणुत्तरधरो मु नी । हरिएसबलो नाम , आसि भिक्खू जीं दिओ । / [361] इरिएसणभासाए, उच्चारसमिईसु य जओ आयाणनिक्खेवे , संजओ सुसमाहिओ । / [362] मनगुत्तो वयगुत्तो , कायगुत्तो जीं दिओ । भिक्खट्ठा बं भइज्जमि, जन्नवाडे उव विओ । / [363] तं पासिऊणं एज्जं तं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अ नारिया । / [364] जाईमयपडिथद्धा, हिंसगा अजीं दिया । अबंभचारिणो बाला , इमं वयणमब्बवी । / [365] कयरे आगच्छर्3a दित्तरूवे ? काले विकराले फोक्कनासे । दीपरत्नसागर संशोधितः] [25] [43-उत्तरज्झयणं] Page #27 -------------------------------------------------------------------------- ________________ ओमचे भूए संकरदूसं परिहरिय कं ठे । / [366] कयरे तुम इय अदसंणिज्जे ? काए व आसाए इहमागओ सि ? | ओमचेलया पंसुपिसायभूया, गच्छक्खलाहि किमिहं ठिओ सि ? ॥ [367] जक्खे तहिं तिंदुयरुक्खवासी, अनुकंपओ तस्स महामुनिस्स । पच्छायैत्ता नियगं सरीरं , इमाइं वयणाइं उदाहरित्था । / अज्झयणं-12 [368] समणो अहं संजओ बं भयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले , अन्नस्स अट्ठा इहमागओ मि ॥ [369] वियरिज्जइ खज्जइ भुज्जई य अन्नं पभूयं भवयाणमेयं । जाणाहि मे जायणजीविण त्ति , सेसावसेसं लभऊ तवस्सी । / [370] उवक्खडं भोयण माहणाणं , अत्तिट्ठियं सिद्धमिहेगपक्खं । न ऊ वयं एरिसमन्नपाणं , दाहामु तुझं किमिहं ठिओऽसि ? ॥ [371] थलेसु बीयाइं व यंति कासगा , तहेव निन्नेसु य आससाए । एयाए सद्धाए दलाह मज्झं , आराहए पुण्णमिणं खु खित्तं । / [372] खेत्ताणि अम्हं वीयाणि लोए , जहिं पकिण्णा विरुहं ति पुण्णा । जे माहणा जाइविज्जोववेया , ताई तु खेत्ताई सुपेसलाई । / [373] कोहो य माणो य वहो य जेसिं , मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज्जाविहूणा , ताई तु खेत्ताइं सुपावयाई । / [374] तुब्भेत्थ भो ! भारधरा गिराणं , अटुं न जाणेह अहिज्ज वेए । उच्चावयाई मुणिणो चरं ति, ताई तु खेत्ताइं सुपेसलाई । / [375] अज्झावयाणं पडिकूलभासी , पभाससे किं नु सगासि अम्हं । अवि एवं वि नस्सौ अन्नपाणं, न य णं दाहामु तुमं नियं ठा ॥ [376] समिईहि मज्झं सुसमाहियस्स , गुत्तीहि गुत्तस्स जीं दियस्स । jar3a मे न दाहित्थ अहेसणिज्जं, किमज्ज जन्माण लहित्थ लाहं ? ॥ [377] के इत्थ खत्ता उवजोइया वा , अज्झावया वा सह खं डिएहिं ? | एयं खुदं डेण फलएण हं ता, कंठमि घेत्तूण खलेज्ज जो णं । / [378] अज्झावयाणं वयणं सुणेत्ता , उद्धाइया तत्थ बहू कुमारा । दंडेहिं वित्तेहिं कसेहिं चेव , समागया तं इसि तालयं ति ॥ [379] रन्नो तहिं कोसलियस्स धूया , भद्द त्ति नामेण अ निंदियंगी । तं पासिया संजय हम्ममाणं , कुद्धे कुमारे परिनिव्ववेइ । / [380] देवाभिओगेण निओइएणं , दिन्ना मु रन्ना म नसा न झाया । नरिंददेविंदभिवंदिएणं, जेणाणि वंता इसिणा स एसो । / [381] एसो हु सो उग्गतवो महप्पा , जींदिओ संजओ बं भयारी । जो मे तया नेच्छइ दिज्जमाणिं ,पिउणा सयं कोसलिएण रन्ना ॥ [382] महाजसो एस महा नुभागो, घोरव्वओ घोरपरक्कमो य । दीपरत्नसागर संशोधितः] [26] [43-उत्तरज्झयणं] Page #28 -------------------------------------------------------------------------- ________________ मा एयं हीलेह अहीलणिज्जं , मा सव्वे तेएण भे निद्दहेज्जा ॥ [383] एयाइं तीसे वयणाइं सोच्चा , पत्तीइं भद्दाइं सुभासियाइं । इसिस्स यावडियट्ठयाए जक्खा कुमारे वि निवारयति । / [384] ते घोरुरूवा ठिय अं तलिक्खे, असुरा तहिं तं ज नं तालयं ति । ते भिन्नदेहे रुहिरं वमं ते, पासित्तु भद्दा इणमाहु भुज्जो ॥ अज्झयणं-12 [385] गिरिं नहेहिं खणह , अयं दं तेहिं खायह । जायतेयं पाएहिं हणह , जे भिक्खु अवमन्नह ॥ [386] आसीविसो उग्गतवो महेसी , घोरव्वओ घोरपरक्कमो य । अगनिं व पक्खं द पयंगसेणा , जे भिक्खुयं भत्तकाले वहेह ॥ [387] सीसेण एयं सरणं उवेह , समागया सव्वजणेण तुब्भे । जै इच्छह जीवियं वा ध नं वा, लोगपि एसो कुविओ डहेज्जा । / [388] अवहेडियपिटिसउत्तमंगे, पसारिया बाहु अकम्मचिट्टे । निब्भेरियच्छे रुहिरं वमं ते, उड्ढंमुहे निग्गयजीहनेत्ते । / [389] ते पासिया खं डिय कट्ठभूए , विमणो विसण्णो अह माहणो सो । इसिं पसाएइ सभारियाओ , हीलं च निं द च खमाह भं ते! / / [390] बालेहिं मूढेहिं अयाणएहिं , जं हीलिया तस्स खमाह भं ते! / महप्पसाया इ सिणो हवं ति, न हु मु नी कोवपरा हवं ति ॥ [391] पुव्विं च इण्डिं च अ नागयं च, मणप्पदोसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करें ति, तम्हा ह एए निहया कुमारा ॥ [392] __ अत्थं च धम्मं च वियाणमाणा , तुब्भं न वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो , समागया सव्वजणेण अम्हे ॥ [393] अच्चेमु ते महाभाग ! न ते किंच न न अच्चिमो भुंजाहि सालिमं करं , नाणवंजण संजुयं । / [394] इमं च मे अत्थि पभूयमन्नं , तं भुंजसू अम्ह अ नुग्गहट्ठा । बाढं त्ति पडिच्छर्3a भत्तपा नं, मासस्स ऊ पारणए महप्पा । / [395] तहियं गं धोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहयाओ दुं दुहीओ सुरेहिं , आगासे अहो दा नं च घुटुं । / [396] सक्खं खु दीसइ तवोविसेसो , न दीसई जाइविसेस कोई । सोवागपुत्तं हरिएससाहुं , जस्सेरिसा इ इढि महा नुभागा ॥ [397] किं माहणा! जोई समारभंता, उदएण सोहिं बहिया विमग्गहा ? | जं मग्गहा बाहिरियं विसोहिं , न तं सुइ टुं कुसला वयं ति । / [398] कुसं च जूवं तणकठ्ठमग्गिं , सायं च पायं उदगं फुसं ता । पाणाइं भूयाइं विहेडयं ता, भुज्जोऽवि मं दा पकरेह पावं । / / [399] कहं चरे भिक्खु ! वयं जयामो ? पावाइं कम्माइं पणुल्लयामो । दीपरत्नसागर संशोधितः] [27] [43-उत्तरज्झयणं] Page #29 -------------------------------------------------------------------------- ________________ अक्खाहि णे संजय जक्खपूइया , कहं सुइट्ट कुसला वयं ति ॥ [400] छज्जीवकाए असमारभं ता, मोसं अदत्तं च असेवमाणा । परिग्गहं इत्थिओ मा न मायं , एयं परिन्नाय चरं ति दं ता ॥ [401] सुसंवुडा पंचहिं संवरेहिं , इह जीवियं अ नवकंखमाणा । वोसहकाओ सुइचत्तदेहा , महाजयं जय I जन्नसि टुं । / अज्झयणं-12 [402] के ते जोई के व ते जोइठाणे ? का ते सुया किं व ते कारिसंगं ? | एहा य ते कयरा सं ति भिक्खू! कयरेण होमेण हुणासि जोइं ? ॥ [403] तवो जोई जीवा जोइठाणं , जोगा सुया सरीरं कारिसंग । कम्म ए हा संजमजोगसं ती, होमं हुणामि इसिणं पसत्यं । / [404] के ते हरए के य ते सं तितित्थे ? कहिं सिणाओ व रयं जहासि ?| आइक्ख णे संजय जक्खपूइया , इच्छामो नाउं भवओ सगासे ॥ [405] धम्मे हरए बं भे सं तितित्थे, अनाविले अत्तपसन्नलेसे । जहिं सिणाओ विमलो विसुद्धो , सुसीइभूओ पजहामि दोसं । / [406] एयं सिणाणं कुसलेहि दिदं , महासिणाणं इसिणं पसत्थं । जहिं सिणाया विमला विसुद्धा , महारिसी उत्तमं ठाणं पत्ते । / त्ति बेमि * बारसमं अज्झयणं सम्मत्तं . 0 तेरसमं अज्झयणं - चित्तसंभूइज्जं . [407] जाईपराजिओ खलु , कासि नियाणं तु हत्थिणपुरं मि । चुलणीए बं भदत्तो, उववन्नो परम गुम्माओ ॥ [408] कंपिल्ले सं भूओ, चित्तो पुण जाओ पुरिमतालं मि । सेट्ठिकुलंमि विसाले , धम्मं सोऊण पव्वइओ ॥ [409] कंपिल्लंमि य नयरे , समागया दो वि चित्तसं भूया । सुहदुक्खफलविवागं, कहेंति ते एक्कमेक्कस्स । / [410] चक्कवट्टी महि इढीओ, बंभदत्तो महायसो । भायरं बहुमा नेनं, इमं वयणमब्बवी । / [411] आसीमो भायरा दोऽवि , अन्नमन्नवसानगा । अन्नमन्नमनुरत्ता, अन्नमन्नहिएसिणो । / [412] दासा दसण्ण ये आसी, मिया कालिंजरे नगे । हंसा मयंगतीराए , सोवागा कासिभूमिए [413] देवा य देवलोगं मि, आसि अम्हे महि इढिया । इमा णो छ ट्ठिया जाई , अन्नमन्नेण जा वि ना । / [414] कम्मा नियाणपगडा , तुमे राय! विचिं तिया । दीपरत्नसागर संशोधितः] [28] [43-उत्तरज्झयणं] Page #30 -------------------------------------------------------------------------- ________________ तेसिं फलविवागेण , विप्पओगमुवागया । / [415] सच्चसोयप्पगडा, कम्मा मए पुरा कडा ते अज्ज परिभुंजामो , किं नु चित्तेवि से तहा । / [416] सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मोक्ख अत्थि । अत्थेहिं कामेहिं य उत्तमेहिं , आया ममं पुण्णफलोववेए ॥ [417] जाणासि संभूय ! महा नुभागं, महीढियं पुण्णफलोववेयं । अज्झयणं-13 चित्तं पि जाणाहि तहेव रायं ! इड्ढी जुई तस्सवि अप्पभूया । / [418] महत्थरूवा वयणप्पभूया , गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया , इह जयं ते समणो' म्हि जाओ ॥ उच्चोअए मह कक्के य बं भे, पवेइया आवसहा य रम्मा । इमं गिहं चित्तध नप्पभूयं, पसाहि पंचालगुणोववेयं । / [420] नदेऽहिं गीएहिं य वाइएहिं , नारीजणाहिं परिवारयं तो । भुंजाहि भोगाइ इमाइ भिक्खू , मम रोयई पव्वज्जा हु दुक्खं । / [421] तं पुव्वनेहेण कयाणुरागं , नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही , चित्तो इमं वयणम्दाहरित्था । / [422] सव्वं विलवियं गीयं , सव्वं नर्से विडम्बियं । सव्वे आभरणा भारा , सव्वे कामा दुहावहा ॥ [423] बालाभिरामेसु दुहावहेसु , न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोधणाणं , जं भिक्खुणं सीलगुणे रयाणं । / नरिंद जाई अहमा नराणं , सोवागजाई दुहओ गयाणं । जहिं वयं सव्वज नस्स वेस्सा , वसीअ सोवागनिवेस नेसु । / [425] तीसं य जाईइ उ पावियाए वुच्छा म सोवागनिवेस नेसु । सव्वस्स लोगस्स दुगंछणिज्जा , इहं तु कम्माइं पुरे कडाइं । / [426] सो दाणिसिं राय महा नुभागो, महिड्ढिओ पुण्णफलोववेओ । चैत्तु भोगाइं असासयाइं , आदानहेडं, अभिनिक्खमाहि । / [427] इह जीवीए राय असासयं मि, धणियं तु पुण्णाइं अकुव्वमाणो । से सो यई मच्चुमुहोवणीए , धम्म अकाऊण परंमि लोए । / [428] जहेह सीहो व मियं गहाय , मच्चू नरं नेइ हु अं तकाले । न तस्स माया व पिया व भाया , कालंमि तम्मसहरा भवं ति । / [429] न तस्स दुक्खं विभयं ति नाइओ, न मित्तवग्गा न सुया न बंधवा [424] एक्को सयं पच्चणुहोइ दुक्खं , कत्तारमेव अणुजाइ कम्मं । / [430] चिच्चा दुपयं च चउप्पयं च , खेत्तं गिहं धणधन्नं च सव्वं । सकम्मबीओ अवसो पया i, परं भवं सुंदरं पावगं वा । / दीपरत्नसागर संशोधितः] [29] [43-उत्तरज्झयण] Page #31 -------------------------------------------------------------------------- ________________ अज्झयणं-13 | दायारमन्नं अणुसंकमं ति ॥ [432] उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरै नरस्स राय ! I पंचालराया! वयणं सुणाहि मा कासि कमाई महालयाई ॥ [431] [434] [433] अहं पि जाणामि जहेह साहू भोगा इमे संग करा हवंति, हत्थिणपुरंमि चित्ता [ 435 ] [436] [437] [438] [439] [440] [442] कामभोगेसु गिद्धेणं तस्स में अपडिकं जाणमाणो वि जं धम्मं कामभोगे मच्छिओ । / नागो जहा पंकजलावसन्नो थलं नाभिसमे तीरं I । " एवं वयं कामगुणेसु गिद्धा न भिक्खुणो मग्गम नुव्वयामो ॥ अच्चेइ कालो तूरं ति राइ, न यावि भोगा पुरिसाण निच्चा उविच्च भोगा पुरिसं चयं ति, दुमं जहा खीणफलं व पक्खी । / जै तं सि भोगे चइउं असत्तो धम्मे ठिओ सव्वपयाणुकं पी, न तुज्झ भोगे चइऊण बुद्धी मोहं कओ एत्तिउ विप्पलावो पंचालरायाऽवि य बं भदत्तो, अज्जाई कम्माई करेहि रायं । तो होहिसि देवो इओ विउव्वी । / गिद्धोसि आरं भपरिग्गहेसु । गच्छामि रायं! आमंतिओ सि । साहुस्स तस्स वयणं अकाउं I अनुत्तरे भुंजिय कामभोगे अणुत्तरे सो नरए पविट्ठो । / [441] चित्तोऽवि कामेहि विरत्तकामो, उदग्गचारित्ततवो महेसी । अनुत्तरं संजमं पालैत्ता, अनुत्तरं सिद्धिगइं गओ ॥ इ [443] तं एक्कगं तुच्छसरीरगं से भज्जा य पुत्तोवि य नायओव [444] [ 445 ] 3 0 [ दीपरत्नसागर संशोधितः ] 3 3 तस्स, " " " " " ! जं मे तुमं साहसि वक्कमेयं I जे दुज्जया अज्जो ! अम्हारिसेहिं । / नरवई महि ड्ढीयं I " द चिईगयं दहियं उ पावगेणं 3 3 " 3 बेमि * तेरसमं अज्झयणं सम्मत्तं * चउद्दसमं अज्झयणं-उसुयारिज्जं देवा भवित्ताण पुरे भवं मि केई चुया एगविमा नवासी पुरे पुराणे उसुयारनामे खाए समिद्धे सुरलोगरम् । / सकम्मसेसेण पुराकएणं कुलेसुदग्गेसु य ते पसूया निव्विण्णसंसारभया जहाय, जिनिंदमग्गं सरणं पवन्ना ॥ पुमत्तमागम्म कुमार दोस्वि, पुरोहिओ तस्स जसा य पत्ती विसालकित्ती य तहोसुयारो rAya'ttha देवी कमलावई य । / जाईजरामच्चुभयाभिभूया, बहिंविहाराभिनिविट्ठचित्ता संसारचक्कस्स विमोक्खण ट्ठा, दट्ठूण ते कामगुणे विरत्ता । / [30] नियाणमसुहं कडं ॥ इमं एयारिसं फलं 0 I I I I I [43-उत्तरज्झयणं] Page #32 -------------------------------------------------------------------------- ________________ [446] पियपुत्तगा दोन्नि वि माहणस्स , सकम्मसीलस्स पुरोहियस्स । सारित्तु पोराणिय तत्थ जाइं , तहा सुचिण्णं तवसंजमं च । / [447] ते कामभोगेसु असज्जमाणा , माणुस्सएसुं जे यावि दिव्वा । मोक्खाभिकंखी अभिजायस ड्ढा, तातं उवागम्म इमं उदाहु । / [448] असासयं दह्र इमं विहारं , बहुअंतरायं न य दीहमाउं । तम्हा गिहंसि न रैं लभामो , आमंतयामो चरिस्सामु मो नं । / [449] अह तायगो तत्थ मणीण तेसिं , तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयं ति, जहा न होई असुयाण लोगो । / अज्झयणं-14 [450] अहिज्ज वेए परिविस्स विप्पे , पुत्ते परि दुप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहिं , आरण्णगा होह मुनी पसत्था । / [451] सोयग्गिणा आयगुणिं धणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ पुरोहियं तं कमसोऽणु नंतं, नीमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव , कुमारगा ते पसमिक्ख वक्कं । / / [453] वेया अहीया न भवं ति ताणं, भुत्ता दिया नि ति तमं तमेणं । जाया य पुत्ता न हवं ति ताणं, को नाम ते अणुमन्नेज्ज एयं ? [454] खणमित्तसक्खा बहुकालदुक्खा, पगामदुक्खा अ निगामसुक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अनत्थाण 3 कामभोगा । / [455] परिव्वयंते अ नियत्तकामे, अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोत्ति मच्चुं पुरिसे जरं च । / [456] इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं । तं एवमेवं लालप्पमाणं , हरा हरंति त्ति कहं पमाओ ? ॥ [457] धनं पभूयं सह इत्थियाहिं , सयणा तहा कामगुणा पगामा । धनं पभयं सही तवं कए तप्पर्3a जस्स लोगो , तं सव्व साहीणमिहेव तुब्भं । / [458] धणेण किं धम्मधुराहिगारे , सयणेण वा कामगुणेहिं चेव । समणा भविस्सामु गुणोहधारी, बहिं विहारा अभिगम्म भिक्खं । / [459] जहा य अग्गी अरणी असं तो, खीरे घयं तेल्लमहा ti les । emeva जाया सरीरंसि सत्ता , संमुच्छई नासइ नावचिढे । / [460] नोइंदियग्गेज्झ अमुत्तभावा, अमुत्तभावा वि य होइ निच्चो । अज्झत्थहे निययस्स बं धो, संसारहेउं च वयं ति बं धं । / [461] जहा वयं धम्म अजाणमाणा , पावं पुरा कम्ममकासि मोहा । ओरुब्भमाणा परिरक्खियं ता, तं नेव भज्जोऽवि समायरामो ॥ [462] अब्भाहयंमि लोगं मि, सव्वओ परिवारिए । दीपरत्नसागर संशोधितः] [31] [43-उत्तरज्झयणं] Page #33 -------------------------------------------------------------------------- ________________ अमोहाहिं पडं तीहिं, गिहंसि न रैं लभे । / [463] केण अब्भाहओ लोगो , केण वा परिवारिओ । का वा अमोहा वुत्ता , जाया चिंतावरो हमे । / [464] ___ मच्चुणाऽब्भाहओ लोगो , जराए परिवारिओ । अमोहा रयणी वुत्ता , एवं ताय विजाणह । / [465] जा जा वच्चै रयणी , न सा पडिनियत्तई । अहम्मं कुणमाणस्स , अफला जं ति राइओ । / [466] जा जा वच्चै रयणी , न सा पडिनियत्तई । धम्मं च कुणमाणस्स , सफला जं ति राइओ । / अज्झयणं-14 [467] एगओ संवसित्ताणं , दुहओ सम्मत्तसंजुया । पच्छा जाया गमिस्सामो, भिक्ख [468] jassa'tthi मच्चुणा सक्खं, जस्स va'tthi पलायणं । जो जाणे न मरिस्सामि , सो हु कंखे सुए सिया । / [469] अज्जेव धम्म पडिवज्जयामो , जहिं पवन्ना न पुणब्भवामो । अनागयं नेव य अत्थि किंचि , सद्धा खमं नो विणइत्तु रागं । / [470] पहीणपुत्तस्स हु नत्थि वासो , वासिडि! भिक्खायरियाइ कालो । साहाहिं रुक्खो लहई समाहिं , छिन्नाहि साहाहिं तमेव खाणुं । / [471] पंखाविहणो व्व जहेह पक्खी , भिच्चाविहणो व्व रणे न रिंदो । विवन्नसारो वणिओ व्व पोए , पहीणपुत्तो मि तहा अहंपि । / सुसंभिया कामगुणा इमे ते , संपिंडिआ अग्गरसाप्पभूया । भुंजामु ता कामगुणे पगामं , पच्छा गमिस्सामु पहाणमग्गं । / [473] भुत्ता रसा भोइ ! जहाइ णे वओ , न जीवियद्वा पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं , संचिक्खमाणो चरिस्सामि मोनं । / [474] मा हु तुमं सोयरियाण सं भरे, जुण्णो व हंसो पडिसोत्तगामी । भुंजाहि भोगाई मए समाणं , दुक्खं खु भिक्खायरिया विहारो ॥ [475] जहा य भोई तणुयं भुयंगो , निम्मोयणिं हिच्च पलेइ मुत्तो । एमए जाया पयहं ति भोए, तेऽहं कहं ना नगमिस्समेक्को ? ॥ [476] छिंदित्तु जालं अबलं व रोहिया , मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा , धीरा ह भिक्खायरियं चरं ति । / [477] नहेव कुंचा समैक्कम्मंता , तयाणि जालाणि दलित्तु हंसा । पलेंति पुत्ता य पई य मज्झं , तेऽहं कहं ना नुगमिस्समेक्का । / [478] पुरोहियं तं ससुयं सदारं , सोच्चाऽभिनिक्खम्म पहाय भोए । कुडुंबसारं विउलुत्तमं च , रायं अभिक्खं समुवाय देवी । / [479] वंतासी पुरिसो रायं ! न सो होइ पसंसिओ । दीपरत्नसागर संशोधितः] [32] [43-उत्तरज्झयणं] Page #34 -------------------------------------------------------------------------- ________________ माहणेण परिच्चत्तं , धनं आयाउमिच्छसि । / [480] सव्वं जगं जै तुहं , सव्वं वाऽवि ध नं भवे । सव्वं पि ते अपज्जत्तं , नेव ताणाय तं तव । / [481] मरिहिसि रायं जया तया वा , मनोरमे कामगुणे पहाय । एक्को हु धम्मे नरदेव ! ताणं, न विज्जई अन्नमिहेह किंचि । / [482] नाहं रमे पक्खिणि पंजरे वा , संताणछिन्ना चरिस्सामि मो नं । अकिंचणा उज्जुकडा निरामिसा , परिग्गहारंभनियत्तदोसा । / [483] दवग्गिणा जहा रण्णे , इज्झमाणेसु जं तुसु । अन्ने सत्ता पमोयं ति, रागद्दोसवसं गया । / अज्झयणं-14 [484] एवमेव वयं मूढा , कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो , रागद्दोसग्गिणा जगं । / [485] भोगे भोच्चा वमित्ता य , लभूयविहारिणो । आमोयमाणा गच्छं ति, दिया कामकमा इव ॥ ___ इमे य बद्धा फं दंति, मम hattha'jjamAgayA / वयं च सत्ता कामेसु , भविस्सामो जहा इमे । / [487] सामिसं कुललं दिस्सा , बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा । / [488] गिद्धोवमे उ नच्चाणं , कामे संसारव ड्ढणे । उरगो सुवण्णपासे व्व , संकमाणो तणुं चरे । / नागो व्व बंध नं छित्ता, अप्पणो वसहिं वए । एयं पत्थं महारायं ! उस्सुयारि त्ति मे सुयं । / [490] चैत्ता विउलं रज्जं , कामभोगे य दुच्चए । निव्विसया निरामिसा , निन्नेहा निप्परिग्गहा । / [491] सम्मं धम्मं वियाणित्ता , चिच्चा कामगुणे चरे । तवं pagijjha'hakkhAyaM , घोरं घोरपरक्कमा । / [492] ___ एवं ते कमसो बुद्धा , सव्वे धम्मपरायणा । जम्ममच्चुभौव्विग्गा, दुक्खस्संतगवेसिणो । / [493] सासणे विगयमोहाणं , पव्विं भावणभाविया । अचिरेणेव कालेण , दुक्खस्संतमुवागया । / [494] राया सह देवीए , माहणो य पुरोहिओ । माहणी दारगा चेव , सव्वे ते परिनिव्वुडे । त्ति बेमि * चउद्दसमं अज्झयणं सम्मत्तं . 0 पन्नरसमं अज्झयणं - सभिक्खुयं . दीपरत्नसागर संशोधितः] [33] [43-उत्तरज्झयणं] Page #35 -------------------------------------------------------------------------- ________________ अज्झयणं-15 मोनं चरिस्सामि समिच्च धम्मं, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ॥ [496] ओवरयं चरेज्ज लाढे विरए वेयवियास्स्यरक्खिए I " I " पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छि स भिक्खू । / [497] अक्कोसवहं वीत्तु धीरे मुनी चरे लाढे निच्चमायगुत्ते अव्वग्गमणे असंपहिट्ठे, जे कसिणं अहियासए स भिक्खू ॥ पंत सयणासणं भइत्ता सीउन्हं विविहं च दंसमसगं अव्वग्गमणे असंपहिट्ठे, जे कसिणं अहियास स भिक्खू । / " नो सक्कियमिच्छई न पूयं, नो वि य वं दणगं कुओ पसंसं ? / [ 495] [498] [499 ] [503] I [500 ] से संजए सुव्व तवस्सी सहिए आयगवेस सभ II जेण पुणो जहाइ जीवियं मोहं वा कसिणं नियच्छई नरनारिं हे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ छिन्नं सरं भोमं अंत लिक्खं, सुमिणं लक्खणं दंडं वत्थुविज्जं । अंगवियारं सरस्स विजयं, जे विज्जाहिं न जीवै स भिक्खू ॥ [502] मंतं मूलं विविहं वेज्जचिं तं [501] I 3 I वमनविरेयणधुमनेत्तसिणाणं । आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू ॥ खत्तियगण उग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो नो तेसिं वयै सिलोगपूयं तं परिन्नाय परिव्वए स भिक्खू । / [504] गिहिणो जे पव्वइएण दि ट्ठा, अप्पवइएण व संथुया हविज्जा । तेसिं इहलोइयफल ट्ठा, जो संथवं न करेइ स भिक्खू ॥ [505] सयणासणपानभोयणं, विविहं खाइमं साइमं परेसिं लद्धुं । अदए पडिसेहिए नियं ठे, जे तत्थ न पउस्सई स भिक्खू । / [506 ] जं किंचि आहारपा नगं विविहं खाइमसाइमं परेसिं लध्धुं जो तं तिविहेण नाणुकं पे, मनवयकायसुसंवुडे स भिक्खू । / आयामगं चेव जवोदणं च सीयं सोवीर जवोदगं च पिंडं नीरसं तु, पंतकुलाई परिव्वए जे स भिक्खू । / सद्दा विविहा भवं ति लोए दिव्वा माणुस्सा तिरिच्छा भीमा भयभेरवा उराला, जो सोच्चा न विहिज्जई स भिक्खू । / [509] वादं विविहं समिच्च लोए सहि खेयाग य कोवियप्पा पन्ने अभिभूय सव्वदंसी वसंते अविहेड स भिक्खू II असिप्पजीवी अगिहे अमित् जीदिए सव्वओ विप्पमुक्के अणुक्कसाई लहुअप्पभक्खी चिच्चा गिहं एगचरे स भिक्खु । / I नो ही । I 3 [507 ] [508] [510] [दीपरत्नसागर संशोधितः ] 5 " 3 9 [34] | 5 I त्ति बेमि [43-उत्तरज्झयणं] Page #36 -------------------------------------------------------------------------- ________________ * पन्नरसमं अज्झयणं सम्मत्तं . 0 सोलसमं अज्झयणं - बंभचेरसमाहिठाणं . [511] सुयं मे आउसं ! तेणं भगवया एवमक्खायं । इह खलु थेरेहिं भगवं तेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गत्तबंभयारी सया अप्पमत्ते विहरेज्जा । [512] कयरे खलु ते थेरेहिं भगवंतेहिं रदस बंभचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबं भयारी सया अप्पमत्ते विह्रेज्जा। इमे खल ते थेरेहिं भगवं तेहिं दस बं भचेर समाहि ठाणा पन्नता , जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुल समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा तं जहा विवित्ताई सयणासणाइं सेवित्ता हवै से निग्गं थे नो इत्थीपसुपं डग संसत्ताई अज्झयणं-16 सयणासणाइं सेवित्ता हवै से निग्गं थे, तं कहमिति चे t आयरियाऽऽह निग्गं थस्स खलु इत्थिपसुपं डगसंसत्ताई सयणासणाई सेवमाणस्स बं भयारिस्स बं भचेरे संका वा कंखा वा वीगिच्छा वा समुप्पज्जिज्जा, भेदं वा लभेज्जा , उम्मायं वा पाउणिज्जा , दीहकालियं वा रोगायकं हवेज्जा , केवलिपन्नत्ताओ धम्माओ भ्ण्सेज्जा। तम्हा नो इत्थीपसुपंडगसंसत्ताइ सयणासणाइं सेवित्ता हवै से निग्गंथे । [513] नो इत्थीणं कहं कहित्ता हवै से निग्गं थे, तं कहमिति चे t ? आयरियाऽऽह , निग्गंथस्स खल इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा जाव धम्माओ भ्ण्सेज्जा। तम्हा नो इत्थीणं कहं कहेज्जा । [514] नो इत्थीणं सद्धिं सन्निसेज्जागए विहरित्ता हवै से निग्गं थे। तं कहमिति चेत् ? आयारियाऽऽह, निग्गंथस्स खलु इत्थीहिं सद्धिं सं निसेज्जागयस्स बं भयारिस्स बं भचेरे संका वा जाव धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसेज्जागए विहरेज्जा । [515] नो इत्थीणं इंदियाइं मनोहराइं मनोरमाइं आलोइत्ता निज्झाइत्ता हवै से निग्गन्थे, तं कहमिति चेत् ? आयरियाऽऽह, निग्गंथस्स खलु इत्थी णं इंदियाइं मनोहराई मनोरमाइं आलोएमाणस्स निज्झायमाणस्स बंभयारिस्स बंभचेरे संका वा जाव धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गं थे इत्थीणं इंदियाइं मनोहराई मनोरमाइं आलोएज्जा निज्झाएज्जा । / [516] नो निग्गंथे इत्थीणं कुड्डं तरंसि वा दूसं तरंसि वा भित्तं तरंसि वा कूइयसदं वा रुइयसई वा गीयसई वा हसियसई वा थणियसई वा कं दियसबं वा विलवियसई वा सणेत्ता हवै से निग्गंथे, तं कहमिति चे t ? आयरियाऽऽह निग्गं थस्स खलु इत्थीणं कुड्डं तरंसि वा दूसं तरंसि वा भित्तंतरंसि वा जाव विलवियसदं वा सुणेमाणस्स बं भयारिस्स बंभचेरे संका वा जाव धम्माओ भ्ण्सेज्जा। तम्हा खल नो निग्गं थे इत्थीणं कुड्डंतरंसि वा जाव कंदियसई वा विलवियसदं वा सणेमाणे विहरेज्जा । [517] नो निग्गंथे पुव्वरयं पुव्वकीलियं अ नुसरित्ता हवै से निग्गं थे, तं कहमिति चे t? आयरियाऽऽह निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वीगिच्छा वा समुप्पज्जिज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं [दीपरत्नसागर संशोधितः] [35] [43-उत्तरज्झयणं] Page #37 -------------------------------------------------------------------------- ________________ हवेज्जा, केवलिपन्नत्ताओ धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गं थे पुव्वरयं पुव्वकीलियं अनुसरेज्जा । [518] नो निग्गंथे पणीयं आहारं आहारित्ता हवै से निग्गं थे, तं कहमिति चे t ? आयरियाऽऽह । निग्गंथस्स खलु पणीयं आहारं आहारे माणस्स बंभयारिस्स बंभचेरे संका वा जाव धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गंथे पणीयं आहारं आहारेज्जा । / [519] नो ऐमायाए पा नभोयणं आहोरेत्ता हवै से निग्गं थे, तं कहमिति चे t ? आय्रियाऽऽह्। निग्गं थस्स खलु ऐमायाए पा नभोयणं आहारेमाणस्स बं भयारिस्स बं भचेरे संका जाव धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गंथे ऐमायाए पानभोयणं आहारेज्जा । [520] नो विभूसानुवादी हवै से निग्गंथे, तं कहमिति चेत् ? आयरियाऽऽह, विभूसावत्तिए विभूसियसरीरे इत्थिज नस्स अभिलसणिज्जे हवै , तओ णं तस्स इत्थिज नेणं अभिलसिज्जमाणस्स बंभयारिस्स बं भचेरे संका वा जाव भ्ण्सेज्जा। तम्हा खलु नो नीग्गं थे विभूसा नुवादी हविज्जा । [521] नो सद्दरूवरसगंधफासानुवादी हवै से निग्गं थे, तं कहमिति चे t ? आयरियाऽऽह, निग्गंथस्स खलु सद्दरूवरसगं धफासानुवादिस्स बं भयारिस्स बं भचेरे संका वा कंखा वा वीगिच्छा वा अज्झयणं-16 - - ___ - समुपज्जिज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा केवलिपन्नत्ताओ धम्माओ भ्ण्सेज्जा। तम्हा खलु नो सद्दरूवरसगं धफासानुवादी भवेज्जा से निग्गं थे । दसमे बं भचेरसमाहिठाणे हवै । [भवंति य इत्थ सिलोगा। तं जहा :-] [522] जं विवित्तमणाइण्णं , रहियं इत्थिजणेण य बंभचेरस्स रक्खट्ठा , आलयं तु निसेवए ॥ [523] मनपल्हायजननी, कामरागविवढढणी बंभचेररओ भिक्खू , थीकहं तु विवज्जए । / [524] समं च संथवं थीहिं , संकहं च अभिक्खणं बंभचेररओ भिक्खू , निच्चसो परिवज्जए । / [525] अंगपच्चंगसंठाणं, चारुल्लवियपेहियं बंभचेररओ थीणं , चक्खुगिज्झं विवज्जए ॥ [526] कूइयं रुइयं गीयं , हसियं थणियं कंदियं । बंभचेररओ थीणं , सोयगिज्झं विवज्जए ॥ [527] हासं कि इडं रैं दप्पं , सहसावित्तासियाणि य । बंभचेररओ थी णं, नानुचिंते कयाइ वि । / [128] पणीयं भत्तपा नं तु , खिप्पं मयविवढ्ढणं । बंभचेररओ भिक्खू , निच्चसो परिवज्जए ॥ [529] धम्मलद्धं मियं काले , जत्तत्थं पणिहाणवं । नाइमत बंभचेररओ सया ॥ [530] विभूसं परिवज्जेज्जा , सरीरपरिमंडनं । ____बंभचेररओ भिक्खू , सिगारत्थं न धारए ॥ दीपरत्नसागर संशोधितः] [36] [43-उत्तरज्झयण] Page #38 -------------------------------------------------------------------------- ________________ [531] सद्दे रुवे य गं धे य , रसे फासे तहेव य पंचविहे कामगुणे , निच्चसो परिवज्जए ॥ [532] आलोओ थीजणाइण्णो , थीकहा य म नोरमा । संथवो चेव नारीणं , तासिं इं दियदरिसणं । / [533] कूइयं रुइयं गीयं , हासभुत्तासियाणि य । पणीयं भत्तपा नं च , ऐमायं पा नभोयणं । / / [534] गत्तभूसणमिटुं च , कामभोगा य दुज्जया narassa'ttagavesissa, विसं तालौडं जहा । / [135] दुज्जए कामभोगे य , निच्चसो परिवज्जए । संकाठाणाणि सव्वाणि , वज्जेज्जा पणिहाणवं । / [536] धम्माराम चरे भिक्खू , धीमं धम्मसारही । धम्मारामरते दं ते, बंभचेरसमाहिए ॥ अज्झयणं-16 [537] देवदानवगंधव्वा, जक्खरक्खसकिंनरा । बंभयारिं नमसं ति, दुक्करं जे करं ति तं । / [538] एस धम्मे धुवे निच्चे , सासए जि नदेसिए । सिद्धा सिज्जंति चाणेणं, सिज्झिस्संति तहावरे ॥ त्ति बेमि . सोलसमं अज्झयणं सम्मत्तं . 0 सत्तरसमं अज्झयणं - पावसमणिज्जं . [539] जे केइ उ पव्वइए नियं ठे, धम्मं सुणित्ता वि नओववन्ने । सुदुल्लहं लहिउं बोहिलामं , विहरेज्ज पच्छा य जहासुहं तु । / [140] सेज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तु तहेव पाउं । जाणामि जं वट्टै आउसु त्ति! किं नाम काहामि सुएण ? भंते! / / [141] जे केई उ पव्वइए, निद्दासीले पगामसो । भोच्चा पेच्चा सुहं सुवै , पावसमणि त्ति वच्चई । / [542] आयरियौवज्झाएहिं, स्यं वि नयं च गाहिए । ते चेव खिंसई बाले , पावसमणि त्ति वच्चई । / [143] आयरियौवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे , पावसमणि त्ति वुच्चई । / [544] संमद्दमाणे पाणाणि , बीयाणि हरियाणि य । असंजए संजय मन्नमाणो, पावसमणि त्ति वुच्चई । / [145] संथारं फलगं पीढं , निसेज्जं पायकं बलं । अप्पमज्जियमारुहै, पावसमणि त्ति वुच्चई । / [546] दवदवस्स चरई , पमत्ते य अभिक्खणं । दीपरत्नसागर संशोधितः] [37] [43-उत्तरज्झयणं] Page #39 -------------------------------------------------------------------------- ________________ अज्झयणं-17 [ 547 ] पडिलेहेइ पमत्ते [ 548] पडिलेहेइ पत्ते [550] [551] [559] [549] बहुमाई पमुहरे [552] [554] उल्लंघणे य चंडे य पडिलेहा अ नाउत्ते, [556] संथारए अ नाउत्ते, [553] दुद्ध-दही- विगईओ, अरए य तवोकम्मे अत्यंतंमि य सुरं चोइओ पडिचोएइ, गुरुं पारिभावए निच्चं, ओ 3 [555 ] आयरियपरिच्चाई, गाणंगणि दुब्भू सयं गेहं परिच्चज्ज [558] एयारिसे पंचकुसील [ दीपरत्नसागर संशोधितः ] 5 असंविभागी अ चियत्ते, विवादं च उदीरेइ वुग्गहे कलहे रत्ते अथिरासने कुक्कु आसणंमि अ नाउत्ते, ससरक्खपाए सुवई " [560] कंपिल्ले नयरे राया [ 561] हयाणीए गयाणीए पायत्ताणीए महया निमित्तेण य ववहरै [ 557] संनाइपिंड जेमेइ गिहिनिसेज्जं च वाहेइ, नाणं संज ओ नामं पावसमणि त्ति वुच्चई ॥ अवउज्झइ पायकं बलं पावसमणि त्ति वुच्चई ॥ से किंचि ह निसामिया 9 " पावसमणि त्ति वुच्चई आहारेई अभिक्खणं पावसमणि त्ति वुच्चई । / आहारेई अभिक्खणं पावसमणि त्ति वुच्चई ॥ परपासंडसेवए पावसमणि त्ति वुच्चई ॥ परगेहंसि वावरे मि, I I पावसमणि त्ति वुच्चई । / छ सामुदायिं पावसमणि त्ति वुच्चई ॥ रूवंधरे मु निपवराण हे द्विमे । अयंसि लोए विसमे व गरहिए, न से इहं नेव प रत्थ लोए । / जे वज्ज एए सया उ दोसे सुव्वए होइ मुणीण मज्झे I अयंसि लोए अमयं व पूइए आराहए दुहओ लोगमिणं । / त्ति बे से ओ सत्तरसमं अज्झयणं सम्मत्तं * अट्ठारसमं अज्झयणं- 'संजइज्जं' * पावसमणि त्ति वुच्चई । / द्धे अ निग पावसमणि त्ति वुच्चई ॥ अहम्मे अत्तपन्नहा पावसमणि त्ति वुच्चई ॥ जत्थ तत्थ निसीयई पावसमणि त्ति वु चई सेज्जं न पडिलेह " 9 " [38] I ऊदिण्णबलवाहणे मिगव्वं उव निग्गए ॥ रहाणी तहवे य सव्वओ परिवारिए ॥ I I I । | I I I I [43-उत्तरज्झयणं] Page #40 -------------------------------------------------------------------------- ________________ [562] mie छुहित्ता हयगओ , कंपिल्लुज्जाण केसरे । भीए सं ते मिए तत्थ , वहेइ रसमुच्छिए ॥ [563] अह केसरं मि उज्जाणे , अनगारे तवोध ने । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायै । / [564] अप्फोवमंडवंमि, झायई झवियासवे तस्सागए मिगे पासं , वहेइ से नराहिवे । / [565] अह आसगओ राया , खिप्पमागम्म सो तहिं हए मिए उ पासित्ता , अनगारं तत्थ पासई । / [566] अह राया तत्थ संभं तो, अनगारो म णाऽऽहओ । मए उ मं दपुण्णेणं, रसगिद्धेण घित्तुणा । / / [567] आसं विसज्जइत्ताणं , अनगारस्स सो निवो विनएण वं दए पाए , भगवं! एत्थ मे खमे । / म सा ताह । अज्झयणं-18 [568] अह मोणेण सो भगवं , अनगारो झाण मस्सिओ । रायाणं न पडिमं तेइ, तओ राया भयद्दओ ॥ [569] संजओ अहम स्सीति, भगवं वाहराहि मे । कुद्धे तेएण अ नगारे, डहेज्ज नरकोडिओ ॥ [570] अभओ पत्थिवा ! तुब्भं , अभयदाया भवाहि य । अनिच्चे जीवलोगं मि, किं हिंसाए पसज्जसि ? / / [571] जया सव्वं परिच्चज्ज , गंतव्वमवसस्स ते अनिच्चे जीवलोगं मि, किं रज्जं मि पसज्जसि । / [572] जीवियं चेव रूवं च , विज्जुसंपायचंचलं । जत्थ तं मुज्झसि रायं ! पेच्चत्थं नावबुज्झसे । / [573] दाराणि य सुया चेव , मित्ता य तह बं धवा । जीवंतमनुजीवंति, मयं नाणुव्वयं ति य । / [574] नीहरंति मयं पुत्ता , पितरं परमक्खिया । पितरो वि तहा पुत्ते , बंधू रायं तवं चरे ॥ [575] तओ तेण 'ज्जिए दव्वे , दारे य परिरक्खिए । kIlaMta'nne नरा रायं , हद्वतुट्ठमलंकिया । / / [176] तेणावि जं कयं कम्मं , सुहं वा जै वा दुहं । कम्मुणा तेण संजुत्तो , गच्छई उ परं भवं । / [577] सोऊण तस्स सो धम्मं , अनगारस्स, अंतिए । महया संवेगनिव्वेदं , समावन्नो नराहिवो ॥ [578] संजओ चइउं रज्जं , निक्खंतो जि नसासने । गद्दभालिस्स भगवओ , अनगारस्स अं तिए ॥ दीपरत्नसागर संशोधितः] [39] [43-उत्तरज्झयण] Page #41 -------------------------------------------------------------------------- ________________ [581] [579] चिच्चा रहूं पव्वइए , खत्तिओ परिभासइ । जहा ते दीसई रूवं , पसन्नं ते तहा मणो ॥ [580] किं नामे किं गोत्ते , कस्सट्ठाए व माहणे ? / कहं पडियरसी बुद्धे ? कहं वि नीए त्ति वुच्चसि ? / / संजओ नाम नामेणं , तहा गोत्तेण गोयमो । गद्दभाली ममायरिया , विज्जाचरणपारगा । / [582] किरियं अकिरियं वि नयं, अन्नाणं च महामु नी । एएहिं चौहिं ठाणेहिं , मेयन्ने किं पभासई ? / / [583] ई पाउकरे बुद्धे , नायए परि निव्वुए । विज्जाचरण संपन्ने , सच्चे सच्चपरक्कमे । / [584] पडति नरए घोरे , जे नरा पावकारिणो दिव्वं च गई गच्छं ति, चरित्ता धम्ममारियं । / अज्झयणं-18 [585] मायाबुइयमेयं तु , मुसा भासा निरत्थिया । संजममाणोऽवि अहं , वसामि इरियामि य । / [586] सव्वेए वीया मज्झं , मिच्छादिट्ठी अ नारिया । विज्जमाणे परे लोए , सम्म जाणामि अप्पयं । / [587] अहमासि महापाणे , जुइमं वरिससओवमे । जा सा पालि महापाली, दिव्वा वरिससओवमा । / [588] से चुए बं भलोगाओ, मानुस्सं भवमागए । अप्पणो य परेसिं च , आउं जाणे जहा तहा । / / [589] नाणा रुइं च छं दं च , परिवज्जेज्ज संज ओ । अणट्ठा जे य सव्वत्था , ई विज्जाम नुसंचरे । / [590] पडिक्कमामि पसिणाणं , परमंतेहि वा पुणो । अहो उ ट्ठिए अहोरायं , ई विज्जा तवं चरे । / [591] जं च मे पुच्छसी काले , सम्म सुद्धेण चेयसा । ताई पाउकरे बुद्धे , तं नाणं जि नसासने । / / [592] किरियं च रोयई धीरे , किरियं परिवज्जए रय पारवज्जए । दिट्ठीए दि द्वीसंपन्ने, धम्म चर सुदुच्चरं । / [193] एयं पुण्णपयं सोच्चा , अत्यधम्मोवसोहियं । भरहोऽवि भारहं वासं , चिच्चा कामाइ पव्वए । / [594] सगरोऽवि सागरं तं, भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा , दयाइ परिनिव्वुडे ॥ [595] चैत्ता भारहं वासं , चक्कवट्टी महि इढिओ । पव्वज्जमब्भुवगओ, मघवं नाम महाजसो । / दीपरत्नसागर संशोधितः] [40] [43-उत्तरज्झयण] Page #42 -------------------------------------------------------------------------- ________________ [596] सणंकुमारो मणुस्सिं दो, चक्कवट्टी महि इढिओ । पुत्तं रज्जे ठवेऊणं , सोऽवि राया तवं चरे । / [597] चैत्ता भारहं वासं , चक्कवट्टी महि ढिओ । संती सं तिकरे लोए , पत्तो गैम नुत्तरं । / [598] इक्खागरायवसभो, कुंथू नाम नरीसरो विक्खायकित्ती भगवं , मुक्खं गओ अनु त्तरं । / [599] सागरंत जहित्ताणं, भरहं नरवरीसरो अहो य अरयं पत्तो , पत्तो गैम नुत्तरं । / [600] चैत्ता भारहं वासं , चक्कवट्टी महिड्ढिओ । चैत्ता उत्तमे भोए , महापउमे दमं चरे । / [601] एगच्छत्तं पसाहित्ता , महिं मा ननिसूरणो । हरिसेनो म नस्सिंदो, पत्तो गैम नत्तरं । / अज्झयणं-18 [602] अन्निओ रायसहस्सेहिं , सुपरिच्चाई दमं चरे । जयनामो जि नक्खायं, पत्तो गैम नुत्तरं । / [603] दसण्णरज्जं मुदियं , चैत्ताणं m नी चरे । दसण्णभद्दो निक्खं तो, सक्खं सक्केण चोइओ ॥ [604] नमी नमेइ अप्पाणं , सक्खं सक्केण चोइओ । चइऊण गेहं वैदेही , सामण्णे पज्जुव हिओ । / / [605] करकंडू कलिंगेसु , पंचालेसु य दुम्मुहो नमी राया विदेहेसु , गंधारेसु य नग्गई । / [606] एए न रिंदवसभा, निक्खंता जि नसासने । पुत्ते रज्जे ठवेऊणं , सामण्णे पज्जुव ट्ठिया । / / [607] सोवीररायवसभो, चैत्ताण मु नी चरे । उद्दायणो pavvaio , patto gaima नुत्तरं । / [608] तहेव कासीराया वि सेओ सच्चपरक्कमो । कामभोगे परिच्चज्ज , पहणे कम्ममहाव नं । / [609] तहेव विजओ राया , अणट्ठा कित्ति पव्वए । रज्जं तु गुणसमिद्धं , पयहित्त् महाजसो । / [610] तहेवुग्गं तवं किच्चा , अव्वक्खित्तेण चेयसा । महब्बलो रायरिसी , आदाय सिरसा सिरिं । / [611] कहं धीरो अहेऊहिं , उम्मत्तो व महिं चरे ? / एए विसेसमादाय , सूरा दढपरक्कमा । / [612] अच्चंतनियाणखमा, सच्चा मे भासिया वई ___ अतरिं तरं तेगे तरिस्सं ति अ नागया । / दीपरत्नसागर संशोधितः] [41] [43-उत्तरज्झयणं] Page #43 -------------------------------------------------------------------------- ________________ [613] कहं धीरे अहेऊहिं , अत्ताणं परियावसे । सव्वसंगविनिम्मुक्के, सिद्धे भवै नीरए । त्ति बेमि ___ * अट्ठारसमं अज्झयणं सम्मत्तं . 0 एगूणवीसैमं अज्झयणं - मियापत्तिज्जं . [614] सुग्गीवे नयरे रम्मे , काननुज्जाणसोहिए । राया बलभद्दि त्ति , मिया तस्स 'ग्गमाहिसी । / [615] तेसिं पुत्ते बलसिरी , मियापुत्ते त्ति विस्सुए । अम्मापिऊण दइए , जवराया दमीसरे । / [616] नंदने सो उ पासाए , कीलए सह इत्थिहिं । देवे दोगुं दगे चेव , निच्चं मुइयमा नसो ॥ [617] मणिरयणकोट्टिमतले, पासायालोयणढिओ । अज्झयणं-19 आलोएड नगरस्स , चउक्कत्तियचच्चरे ॥ [618] अह तत्थ ऐच्छं तं, पासई समणसंजयं तवनियमसंजमधर, सीलड्ढं गुणआगरं । / [619] तं पेहई मियापुत्ते , दिट्ठीए, अनिमिसाए उ । कहिं मन्नेरिसं रूवं , दिट्ठपुव्वं मए पुरा ॥ [620] साहुस्स दरिसणे तस्स , अज्झवसाणंमि सोहणे । ___ मोहं गयस्स सं तस्स, जाईसरणं समुप्पन्नं । / [621] देवलोग चुओ संतो मानसं भवमागओ सण्णिनाणे समुप्पन्ने जाइं सरैपुराणयं [622] जाईसरणे समुप्पन्ने , मियापुत्ते महि इढिए । सरई पोराणियं जाइं , सामण्णं च पुरा कयं । / [623] विसएस अरज्जं तो, रज्जंतो संजमं मि य । अम्मापियरं उ वागम्म, इमं वयणमब्बवी । / णि मे पंच महव्वयाणि । नरएसु दुक्खं च तिरिक्खजोणिसु । निविण्णकामो मि महण्णवाओ । अणुजाणह पव्वैस्सामि अम्मो । / [625] अम्मताय! मए भोगा , भुत्ता विसफलोवमा । पच्छा कडुयविवागा , अनुबंधदुहावहा ॥ [626] इमं सरीरं अ निच्चं, असुइं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं । / [627] असासए सरीरं मि, रैं नोवलभामहं दीपरत्नसागर संशोधितः] [42] [43-उत्तरज्झयणं] Page #44 -------------------------------------------------------------------------- ________________ पच्छा पुरा व चैयव्वे , फेणबुब्बुयसंनिभे । / [628] मानुस्सित्ते असारं मि, वाहीरोगाण आलए । जरामरघत्थंमि, खणंपि न रमामहं । / [629] जम्म दुक्खं जरा दुक्खं , रोगाणि मरणाणि य । अ हो दुक्खो हु संसारो , जत्थ कीसं ति जं तवो ॥ [630] खेत्तं वत्थु हिरण्णं च , पुत्तदारं च बं धवा । चैत्ताणं इमं देहं , गंतव्वमवसस्स मे । / [631] जहा किं पागफलाणं, परिणामो न सुं दरो । एवं भुत्ताणं भोगाणं , परिणामो न सुं दरो । / [632] अद्धाणं जो महंतं तु , अप्पहेज्जो पवज्जई । गच्छंतो सो दुही होइ , छुहातण्हाए पीडिओ ॥ [633] एवं धम्मं अकाऊणं , जो गच्छर्3a परं भवं अज्झयणं-19 गच्छंतो सो दुही होइ , वाही रोगेहिं पीडिओ । / [634] अद्धाणं जो महंतं तु , सपाहेज्जो पवज्जई । गच्छंतो सो सुही होइ , छुहातण्हाविवज्जिओ । / [635] एवं धम्म पि काऊणं , जो गच्छर्3a परं भवं । गच्छंतो सो सुही होइ , अप्पकम्मे अवेयणे । / [636] जहा गेहे पलित्तं मि, तस्स गेहस्स जो पहू । सारभंडाणि नीणेइ , असारं अवउज्झइ । / एवं लोए पलित्तं मि, जराए मरणेण य अप्पाणं तारैस्सामि , तुब्भेहिं अणुमन्निओ ॥ [638] तं बिं ta'mmApiyaro, सामण्णं पुत्त ! दुच्चरं । गुणाणं तु सहस्साई , धारेयव्वाइं भिक्खुणो । / [639] समया सव्वभूएसु , सत्तुमित्तेस् वा जगे पाणाइवायविरई, जावज्जीवाए दुक्करं । / [640] निच्चकालप्पमत्तेणं, मुसावायविवज्जणं भासियव्वं हियं सच्चं , निच्चाउत्तेण दुक्करं । / [641] दंतसोहणमाइस्स, अदत्तस्स, विवज्जणं अणवच्चेसणिज्जस्स, गिण्हणा अवि दुक्करं । / [642] विरई अब भचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं , बंभ, धारेयव्वं सुदुक्करं । / [643] धणधन्नपेसवग्गेसु, परिग्गहविवज्जणं । सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ [644] चउव्विहे वि आहारे , राईभोयणवज्जणा । दीपरत्नसागर संशोधितः] [43] [43-उत्तरज्झयणं] Page #45 -------------------------------------------------------------------------- ________________ सन्निहीसंचओ चेव , वज्जेयव्वो सुदुक्करं । / [645] छुहा तण्हा य सीउण्हं , दंसमसगा य वेयणा । अक्कोसा दुक्खसेज्जा य , तणफासा जल्लमेव य । / [646] तालणा तज्जणा चेव वहबंधपरीसहा । दक्खं भिक्खायरिया , जायणा य अलाभया । / [647] कावोया जा इमा वित्ती , केसलोओ य दारुणो । दुक्खं बंभव्वयं घोरं , धारेउं य महप्पणो । / [648] सुहोइओ तुम पुत्ता ! सुकुमालो सुमज्जिओ । न हुसी पभू तुमं पुत्ता ! सामण्णमनुपालिया । / / [649] जावज्जीवमविस्सामो, गुणाणं तु महब्भरो गुरुओ लोहभारु व्व , जो पुत्ता होइ दुव्वहो ॥ [650] आगासे गंगसौ व्व , पडिसौ व्व दुत्तरो । अज्झयणं-19 बाहाहिं सागरो चेव , तरियव्वो य गुणोदही । / [651] वालुयाकवलो चेव , निरस्साए उ संजमे असिधारागमनं चेव , दुक्करं चरिउं तवो ॥ [652] अहीं वेगं तदिट्ठीए, चरित्ते पुत्त ! दुक्करे । जवा लोहमया चेव , चावेयव्वा सुदुक्करं । / [653] जहा अग्गिसिहा दित्ता , पाउं होइ सुदुक्करा । तहा दुक्करं करेउं जे , तारूण्णे समणत्तणं । / जहा दुक्खं भरेउं जे , होइ वायस्स कोत्थलो । तहा दुक्खं करेउं जे , कीवेणं समणत्तणं । / [655] जहा तुलाए तोलेउं , दुक्करो मं दरो गिरी । तहा नियं नीसंकं , दुक्करं समणत्तणं । / [656] जहा भुयाहिं तरिउं , दुक्करं रयणायरो । तहा अ नुवसंतेणं, दुक्करं दमसागरो ॥ [657] भुंज माणुस्सए भोगे , पंचलक्खणए तुमं । भत्तभोगी तओ जाया ! पच्छा धम्म चरिस्ससि । / [658] सो biMta'mmApiyaro , एवमेयं जहा फुडं इह लोए निप्पिवासस्स , नत्थि किंचि वि दुक्करं । / / [659] सारीरमानसा चेव , वेयणाओ अनं तओ । मए सोढाओ भीमाओ , असैं दुक्खभयाणि य । / [660] जरामरणकांतारे, चाउरते भयागरे मए सोढाणि भीमाणि , जम्माणि मरणाणि य ॥ [661] जहा इहं अग नी उण्हो , एत्तोऽनंतगणो तहिं । दीपरत्नसागर संशोधितः] [44] [43-उत्तरज्झयणं] Page #46 -------------------------------------------------------------------------- ________________ नरएसु वेयणा उण्हा , अस्साया वेड्या मया । / [662] जहा इमं इहं सीयं , एत्तोऽनंतगुणो तहिं । नरएसु वेयणा सीया , अस्साया वेड्या मए ॥ [663] कंदंतो कंदुकुं भीसु, उद्धपाओ अहोसिरो ह्यासणे जलं तंमि, पक्कपुव्वो अ नंतसो ॥ [664] महादवग्गिसंकासे, मरुमि वैरवालुए कलंबवालुयाए य , दड्ढपुव्वो अ नंतसो ॥ [665] रसंतो कंदुकुं भीसु, उड्ढं बद्धो अब धवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अ नंतसो । / / [666] ऐतिक्खकंटगाइण्णे, तुंगे सिं बलिपायवे । खेवियं पास बढेणं, कड्ढोकड्ढाहिं दुक्करं । / [667] महाजंतेसु उच्छू वा , आरसंतो सुभेरवं । अज्झयणं-19 पीडिओ मि सकम्मेहिं , पावकम्मो अ नंतसो ॥ [668] कूवंतो कोलसुणएहिं , सामेहिं सबलेहि य पा डिओ फालिओ छिन्नो , विप्फुरंतो अ नेगसो । / / [669] असीहिं अयसिवण्णाहिं , भल्लेहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य , ओइण्णो पावकम्मणा । / [670] अवसो लोहरहे जुत्तो , जलंते समिलाजुए । चोइओ तोत्तजुत्तेहिं , रोज्झो वा जह पाडिओ ॥ [671] हुयासणे जलं तंमि, चियासु महिसो विव दड्ढो पक्को य अवसो , पावकम्मेहिं पाविओ । / [672] बला संडासतुं डेहिं, लोहतुंडेहिं पक्खिहिं विलुतो विलवं तोऽहं, DhaMkagiddhehiM'naMtaso || [673] तण्हाकिलंतो धावं तो, पत्तो वेयरिणिं नदिं । जलं पाहिं ति चिं तंतो, खुरधाराहिं विवाइओ । / [674] उण्हाभितत्तो संपत्तो , असिपत्तं महाव नं । असिपत्तेहिं पहुं तेहिं, छिन्नपव्वो अ नेगसो । / [675] मुग्गरेहिं मुसंढीहिं , सूलेहिं मुसलेहिं य गया संभग्गगत्तेहिं , पत्तं दुक्खं अनंतसो ॥ [676] खुरेहिं तिक्खधारेहिं , छुरियाहिं कप्पणीहि य । कप्पिओ फालिओ छिन्नो , उक्कित्तो य अ नेगसो ॥ [677] पासेहिं कूडजालेहिं , मिओ वा अवसो अहं वाहिओ बद्धरुद्धो वा , बहू सो चेव विवाइओ ॥ [678] गलेहिं मगरजालेहिं , मच्छो वा अवसो अहं दीपरत्नसागर संशोधितः] [45] [43-उत्तरज्झयणं] Page #47 -------------------------------------------------------------------------- ________________ अज्झयणं- 19 उल्लिओ फालिओ गहिओ 3 [679] वीदंसएहिं जालेहिं गहिओ लग्गो बद्धो य [680] कुहाडफरसुमाईहिं, कुट्टओ फालिओ छिन्नो [681] चवेडमुट्ठिमाईहिं, ताडिओ कुट्टिओ भिन्नो [682] तत्ताइं तं बलोहाई, पाइओ कलकलं [683] तुहं पियाइं ताई, मंसाई, खाइओ मि समंसाइं [ 684] तुहं पिया सुरा सीहू पाइओ मि जलं [ 685 ] निच्चं भीएण तत्थे परमा दुहसंबद्धा [686] तिव्वचंडप्पगाढाओ, महब्भयाओ भीमाओ [687] जारिसा मा नुसे लोए एत्तो अ नंतगुणिया, [688] सव्वभवेसु अस्साया निमेसंतरमित्तंपि, तीओ, [ 689 ] तं बिं ta'mmApiyaro, नवरं पुण सामण्णे [ दीपरत्नसागर संशोधितः ] [ 690] सो बेइ अम्मापियरो पडिकम्मं को कुणई [691] एगब्भूए अरण्णे वा एवं धम्मं चरिस्सामि [ 692] जहा मिगस्स आयंको अच्चंत रुक्खमूलं मि, [693] को वा से ओसहं देइ को से भत्तं च पा [ 694] जया य से सुही होइ भत्तपानस्स अट्ठाए, [ 695] खाइत्ता पाणियं पाउं " 3 ण, 3 " " " " " " " " वड्ढईहिं दुमो विव लेप्पाहिं सउणो विव मारिओ य अ कुमारेहिं अयं पिव I चुण्णिओ य अ नंतसो ॥ ताई सीसयाणि य आरसंतो सुभेरवं । / | खंडाई सोल्लगाणि य मारिओ य अ नंतसो ॥ नरसु दुक्खवेयणा । / वेयणा वेड्या मए जं साया नत्थि वेयणा । / नं वा वसाओ रुहिराणि य । / दुहिण वहिण य वेणा वेड्या मए ॥ घोराओ ऐदुस्सहा नर वेड्या मए ॥ ताया! दीसं ति वेयणा नंतसो ॥ I तच्छिओ य अनंतसो ॥ 9 aggivaNNAi'negaso || ओय महूणि य छंदेणं पुत्त ! पव्वया दुक्खं निप्पडिकम्मा ॥ एवमेयं जहा फुडं अरण्णे मियपक्खिणं ? [46] कोणं ताहे " जहा उ चरई मिगे संजमेण तवेण य । / महारणंमि जायई चिगिच्छिई । / को वा से पुच्छई सुहं तया गच्छ गोयरं वल्लराणि सराणि य । / वल्लरेहिं सरेहिं य आहरित्तु पणामए ? ॥ I ॥ I I I I I I | I I I I I I [43-उत्तरज्झयणं] Page #48 -------------------------------------------------------------------------- ________________ मिगचारियं चरित्ताणं , गच्छई मिगचारियं । / [696] एवं समुट्ठि ए भिक्खु , एवमेव अ नेगए । मिगचारियं चरित्ताणं , उइढं पक्कमई दिसं । / [697] जहा मिए एग अ नेगचारी अनेगवासे धुवगोयरे य । एवं मुनी गोयरियं पविढे । __no हीलए नो वि य खिसएज्जा । / [698] मिगचारियं चरिस्सामि , एवं पुत्ता जहासुहं । ammApiUhiM'NunnAo, जहाइ उवहिं तहा । / [699] मिगचारियं चरिस्सामि , सव्वदुक्खविमोक्खणिं । तुब्भेहिं अं ब! अ ष्णुन्नाओ, गच्छ पुत्त ! जहासुहं । / [700] एवं सो अम्मापियरो , अनुमाणित्ताण बहुविहं । ममत्तं छिं दई ताहे , महानागो व्व कंचुयं । / अज्झयणं-19 [701] इड्ढी वित्तं च मित्ते य , पुत्तदारं च नायओ । रेणुयं व पडे लग्गं , निडुणित्ताण निग्गओ । / [702] पंचमहव्वयजुत्तो, पंचसमिओ तिगुत्तिगुत्तो व । सब्भिंतरबाहिरओ, तवोकम्मंसि उज्जुओ । / [703] निम्ममो निरहंकारो , निस्संगो चत्तगारवो । समो य सव्वभूएसु , तसेसु थावरेसु य । / [704] लाभालाभे सुहे दुक्खे , जीविए मरणे तहा समो निं दापसंसासु, तहा मा नावमानओ ॥ [705] गारवेसु कसाएसु , दंडसल्लभएसु य नियत्तो हाससोगाओ , अनियाणो अबं धणो । / / [706] अनिस्सिओ इहं लोए , परलोए अ निस्सिओ । वासीचंदनकप्पो य , असने अ नसने तहा । / [707] अप्पसत्थेहिं दारेहिं , सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासने ॥ [708] एवं नाणेण चरणेण , दंसणेण तवेण य । भावनाहि य सुद्धाहिं , सम्मं भावेत्तु अप्पयं । / [709] बहुयाणि उ वासाणि , सामण्णमनुपालिया । मासिएण उ भत्तेण , सिद्धिं पत्तो अ नुत्तरं । / [710] एवं करं ति संबुद्धा , पंडिया पवियक्खणा । विणियद्वृति भोगेसु , मियापुत्ते जहा रिसी । / [711] महापभावस्स महाजसस्स मियाइ पुत्तस्स निसम्म भासियं दीपरत्नसागर संशोधितः] [47] [43-उत्तरज्झयण] Page #49 -------------------------------------------------------------------------- ________________ तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोगविस्सतं । / [712] वियाणिया दुक्खविवद्धणं धणं ममत्तबधं च महाभयावहं । सुहावहं धम्मधुरं अ नुत्तरं धारेज्ज निव्वाणगुणावहं महं । / त्ति बेमि एगूणवीसैमं अज्झयणं सम्मत्तं . 0 विंसैमं अज्झयणं - महानियंठिज्जं . / [713] सिद्धाणं नमो किच्चा , संजयाणं च भावओ अत्यधम्मगैं तच्चं , अनुसिद्धिं सुणेह मे । / [714] पभूयरयणो राया , सेणिओ मगहाहिवो विहारजत्तं निज्जाओ , मंडिकुच्छिंसि चेइए ॥ [715] नानादुमलयाइण्णं, नानापक्खिनिसेवियं नानाकुसुमसंछन्नं, उज्जाणं नं दनोवमं ॥ [716] तत्थ सो पासई साहुं , संजयं सुसमाहियं । / अज्झयणं-20 निसन्नं रुक्खमूलं मि, सुकुमालं सुहोइयं । / [717] तस्स रूवं तु पासित्ता , राइणो तं मि संजए । ___ अच्चंतपरमो आसी , औलो रूवविम्हओ । / [718] अहो वण्णो अहो रूवं , अहो अज्जस्स सोमया । अ हो खं ती अहो मुत्ती , अहो भोगे असंगया । / [719] तस्स पाए उ वं दित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई । / [720] तरुणोऽसि अज्जो ! पव्वइओ , भोगकालंमि संजया । उवढिओऽसि सामण्णे , एयमटुं सुणेमि ता ॥ [721] अनाहो मि महारायं ! नाहो मज्झ न विज्जई । अनु कंपगं सुहिं वावि , कंचि नाभिसमेमहं । / [722] तओ सो पहसिओ राया , सेणिओ मगहाहिवो । एवं ते इ इढिमंतस्स, कहं नाहो न विज्जई ? / / [723] होमि नाहो भयंताणं , भोगे भुंजाहि संजया ! | मित्तनाईपरिवुडो, मानुस्सं खु सुदुल्लहं ॥ [724] अप्पणा वि अ नाहोऽसि, सेणिया! मगहाहिवा । अप्पणा अ नाहो सं तो, कस्स नाहो भविस्ससि ? ॥ [725] एवं वुत्तो नरिं दो सो , सुसंभंतो सुविम्हिओ । वयणं अस्सुयपुव्वं , साहुणा विम्हयं नि ओ । / [726] अस्सा हत्थी म नुस्सा मे , पुरं अं तेउरं च मे । भुंजामि मा नुसे भोगे , ANA इस्सरियं च मे । / दीपरत्नसागर संशोधितः] [48] [43-उत्तरज्झयण] Page #50 -------------------------------------------------------------------------- ________________ [727] एरिसे सं पयग्गंमि, सव्वकामसमप्पिए । कहं अणाहो भवै ? मा ह भं ते! मुसं वए ॥ [728] न तुम जाणे अ नाहस्स, अत्थं पोत्थं च पत्थिवा । जहा अ नाहो भवई , सनाहो वा नराहिव ! / / [729] सुणेह मे महाराय ! अव्वक्खित्तेण चेयसा । जहा अ नाहो भवई , जहा मेयं पवत्तियं ॥ [730] कोसंबी नाम नयरी , पुराण पुरभेयणी । तत्थ आसी पिया मज्झं पभूयधनसंचओ । / [731] पढमे वए महारायं ! औला मे अच्छिवेयणा । अहोत्था विउलो दाहो , सव्वगत्तेस् पत्थिवा ॥ [732] सत्थं जहा परमतिक्खं , सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो , एवं मे अच्छिवेयणा ॥ [733] तियं मे अं तरिच्छं च , उत्तमंगं च पीडई । अज्झयणं-20 इंदासणिसमा घोरा , वेयणा परमदारुणा । / [734] उवट्ठिया मे आयरिया , विज्जामंततिगिच्छगा । अबीया सत्थकुसला , मंतमूलविसारया । / [735] ते मे तिगिच्छं कुव्वं ति, चाउप्पायं जहाहियं । न य दुक्खा विमोयं ति, एसा मज्झ अ नाहया । / [736] पिया मे सव्वसारंपि , दिज्जाहि मम कारणा । य दुक्खा विमोएइ , एसा मज्झ अ नाहया । / [737] माया वि मे महाराय ! पुत्तसोगदुहट्टिया । न य दुक्खा विमोएइ , एसा मज्झ अ नाहया । / [738] भायरो मे महाराय ! सगा जेट्टक निहगा । न य दुक्खा विमोयं ति, एसा मज्झ अ नाहया । / [739] भइणीओ मे महाराय ! सगा जेट्ठक निट्ठगा । न य दुक्खा विमोयं ति, एसा मज्झ अ नाहया । / [740] भारिया मे महाराय ! अनुरत्ता अणुव्वया । अंसुपुण्णेहिं नय नेहिं, उरं में परिसिंचई । / [741] अन्नं पा नं च ण्हाणं च , गंधमल्लविलेवणं । मए नायमनायं वा , सा बाला नोवभुजई । / [742] खणं पि मे महाराय ! पासाओ मे न फिट्टई । न य दुक्खा विमोएइ , एसा मज्झ अ नाहया । / [743] तओऽहं एवमाहंसु , दुक्खमाहु पुणो पुणो वेयणा अ नुभविउं जे , संसारंमि अ नंतए ॥ दीपरत्नसागर संशोधितः] [49] [43-उत्तरज्झयणं] Page #51 -------------------------------------------------------------------------- ________________ [744] सयं च जै मुच्चेज्जा , वेयणा विउला इओ । खंतो दं तो निरारं भो, पव्वए अ नगारियं । / / [745] एवं च चिं तैत्ताणं, पासुत्तो मि नराहिवा ! | परीयदृतीए राईए , वेयणा मे खयं गया । / [746] तओ कल्ले पभायं मि, आपुच्छित्ताण बं धवे । खंतो दं तो निरारं भो, पव्वइओ अन गारियं । / / [747] ततोऽहं नाहो जाओ , अप्पणो य परस्स य । सव्वेसिं चेव भूयाणं , तसाणं थावराण य ॥ [748] अप्पा नई वेयरणी , अप्पा मे कूडसामली । अ प्पा कामदुहा धे नू, अप्पा मे नं दनं व नं । / [749] अप्पा कत्ता विकत्ता य दुहाण य सुहाण य अ प्पा मित्तममित्तं च , दुप्पट्ठिय सुपट्ठिओ । / [750] इमा हु अन्ना वि अ नाहया निवा! तमेगचित्तो निहुओ सुणेहि । अज्झयणं-20 नि यंठधम्मं लहीयाण वी जहा , सीयंति एगे बहुकायरा नरा ॥ [751] जो पव्वैत्ताण महव्वयाइं , सम्मं च नो फासयई पमाया । अनिग्गहप्पा य रसेसु गिद्धा , न मूलओ छिन्नै बं धनं से ॥ [752] आउत्तया जस्स न अत्थि काइ , इरियाए भासाए तहेसणाए । आयाणनिक्खेवदुगुंछणाए, न वीरजायं अ नजाइ मग्गं । / / [753] चिरं पि से मुं डरुई भवित्ता , अथिरव्वए तवनियमेहिं भढे । चिरं पि अप्पाण किलेसइत्ता , न पारए होइ हु संपराए । / [754] पोल्ले व मुट्ठी जह से असारे , अयंतिए कूडकहाव ने वा । राढामणी वेरुलियप्पगासे , अमहग्घए होइ हु जाणएसु ॥ [755] कुसीललिंग इह धारैत्ता , इसिज्झयं जीविय बूहैत्ता । असंजए संजय लप्पमाणे, विनिग्घायमागच्छर्3a से चिरंपि । / [756] विसं तु पीयं जह कालकूडं , हणाइ सत्थं जह कुग्गहीयं । ए सो वि धम्मो विसओव वन्नो, हणाइ वेयाल इवाविवन्नो ॥ [757] जे लक्खणं सुविण पौंजमाणे , निमित्तकोऊहलसंपगाढे । कुहेडविज्जासवरदारजीवी, न गच्छई सरणं तं मि काले । / [758] तमंतमेणेव उ से असीले , सया दुही विप्परिया सुवेइ । संधावई नरगतिरिक्खजोणिं , मोनं विराहेत्त् असाहरुवे । / [759] उद्देसियं कीयगडं नियागं , न मुंचई किंचि अ नेसणिज्जं । अ ग्गी विवा सव्वभक्खी भवित्ता , इत्तो चुए गच्छइ कट्ट पावं ॥ [760] न तं अरी कंठ छेत्ता करे i, जं से करे अप्पणिया दुरप्पा । से नाहि इं मच्चुमुहं तु पत्ते , पच्छानुतावेण दयाविहूणो ॥ दीपरत्नसागर संशोधितः] [50] [43-उत्तरज्झयण] Page #52 -------------------------------------------------------------------------- ________________ अज्झयणं-20 [761] [762] [ 763] [764] [765] [767] [770] निरत्थया नग्गरुई उ तस्स जे उत्तमट्ठे विवज्जा समेइ । इमे वि से नत्थि परं वि लोए, दुहओ वि से झिज्जइ तत्थ लोए । / emeva'hA छं दकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं कुररी विवा भोगरसाणुगिद्धा I निरट्ठसोया परियावमेइ ॥ सोच्चाण मेहावि सुभासियं इमं मग्गं कुसीलाण जहाय सव्वं चरित्तमायारगुणन्निए ओ निरासवे संखविया ण कम्मं एवग्गदंतेऽवि महातवोध ने, महानियंठिज्जमिणं महासुयं [766] तुट्ठो य सेणिओ राया अना हत्तं जहाभूयं, 0 0 [ 773] चंपाए पालिए नाम महावीरस्स भगवओ [ दीपरत्नसागर संशोधितः] " [ 774] निग्गंथे पावयणे पोएण ववहरं ते, [775] पिहुंडे ववहरं तस्स, तं ससत्तं इगिज्झ [ 776] अह पालियस्स घरणी 3 3 9 9 [ 768 ] तं सि नाहो अ नाहाणं, " इणमुदाहु कयंजली सुट्टु मे वदंसियं । / तुझं सुद्धं खु मनुस्स जम्मं, लाभा सुलद्धा य तुमे महेसी ! / " [ 769] पुच्छिऊण मए तुब्भं, निमंतिया य भोगेहिं एवं थुणित्ताण से रायसीहो सओरोहो य सपरियणो सबंधवो, [771] ऊससियरोमकूवो, अभिवंदिऊण सिरसा ऐयाओ नराहिवो ॥ [772] इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य । विहग इव विप्पमुक्को, विहरर्3a वसुहं विगयमोहो । त विंसैमं अज्झयणं सम्मत्तं * एगविंसैमं अज्झयणं समुपायं " हा सबंधवा य, जं भे ठिया मग्गे जि नुत्तमाणं । / सव्वभूयाण संजया I खामेमि ते महाभाग ! इच्छामि अ नुसासितं । / झाणविग्घाओ य जो कओ । तं सव्वं मरिसेहि मे ॥ 3 " 3 अनुत्तरं संजम पालियाणं उवेइ ठामं विउलुत्तमं धुवं ॥ महामुनी महापइन्ने महासे से काहए महया वित्थरेणं । / I [51] अनुसासनं नाणगुणोववेयं । महानियंठाण व पहेणं । / | अनगारसीहं परमाइ भत्तीए धम्मानुरत्तो विमलेण चेयसा । / काऊण य पयाहिणं I - साव आसि वाणिए । सीसे सो उ महप्पणो ॥ साव से वि कोविए । I 0 पिहुंडं नगरमागए । / वाणिओ I इ धूरं । सदेसमह पत्थिओ ॥ समुद्दमि पवई । [43-उत्तरज्झयणं] Page #53 -------------------------------------------------------------------------- ________________ अह बालए तहिं जाए , समुद्दपालि त्ति नामए । / [777] खेमेण आगए चं पं, सावए वाणिए घरं । संवड्ढई धरे तस्स , दारए से सुहोइए ॥ [778] बावत्तरी कलाओ य , सिक्खई नीइकोविए । जोव्वणेण य संपन्ने सुरुवे पियदंसणे ॥ [779] तस्स रूववैं भज्जं , पिया आणेइ रूविणिं । पासाए कीलए रम्मे , देवो दोगुं दओ जहा । / [780] अह अन्नया कयाई , पासायालोयणे ठि ओ । वज्झ मं डणसोभागं, वज्झं पासइ वज्झगं । / [781] तं पासिऊण संविग्गो , समद्दपालो इणमब्बवी । अहोऽसुभाण कम्माणं , निज्जाणं पावगं इमं । / [782] संबुद्धो सो तहिं भगवं , परमसंवेगमागओ । Apuccha'mmApiyaro, पव्वए अ नगारियं । / अज्झयणं-21 [783] जहित्तु सग्गं थ महाकिलेसं, महंतमोहं कसिणं भया णगं । परियायधम्म ca'bhiroyaejjA, वयाणि सीलाणि परीसहे य । / [784] अहिंस सच्चं च अतेणगं च , तत्तो य बं भं अपरिग्गहं च । पडिवज्जिया पंच महव्वयाणि, चरिज्ज धम्म जि नदेसियं विदू । / [785] सव्वेहिं भूएहिं दया नुकंपी, खंतिक्खमे संजयबं भयारी । सावज्जजोगं परिवज्जयं तो, चरिज्ज भिक्खू सुसमाहींदिए । / कालेण कालं विहरेज्ज रहे , बलाबलं जाणिय अप्पणो य । सीहो व सद्देण न सं तसेज्जा वयजोग सुच्चा न असं भमाहु । / [787] उवेहमाणो उ परिव्वएज्जा , पियमप्पियं सव्व तितिक्खएज्जा । न सव्व savvattha'bhiroyaejjA , न यावि पूयं गरहं च संजए ॥ [788] अनेगच्छंदामिह मा नवेहिं, जे भावओ से पगरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा । / [789] परीसहा दुव्विसहा अ नेगे, सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खु , संगामसीसे इव नागराया । / [790] सीओसिणा दंसमसा य फासा , आयंका विविहा फुसं ति देहं । अकुक्कुओ tattha'hiyAsaejjA , रयाइ खेवेज्ज पुराक डाइं । / [791] पहाय रागं च तहेव दोसं , मोहं च भिक्ख सययं वियक्खणो । मेरु व्व वाएण व अकं पमाणो, परीसहे आयगुत्ते सहेज्जा । / [792] अणुन्नए नावणए महेसी , न यावि पूयं गरहं च संजए । से उज्जुभावं पडिवज्ज संजए , निव्वाणमग्गं विरए उवेइ । / [793] अरैरैसहे पहीणसंथवे , विरए आयहिए पहाणवे । दीपरत्नसागर संशोधितः] [52] [43-उत्तरज्झयण] Page #54 -------------------------------------------------------------------------- ________________ अज्झयणं-22 परमट्ठपएहिं चिट्ठई [794] विवित्तलयणाइ भएज्ज ताई इसीहिं चिण्णाई महायसेहिं [795] सन्नाणनाणो गए महेसी अनुत्तरे नाणधरे जसंसी [ 796 ] दुविहं खवेऊण य पुण्णपावं छिन्नसोए अममे अकिंचणे ॥ निरोवलेवाइं असंथडाई । काण फासेज्ज परीसहाई । / अनुत्तरं चरितं धम्मसंचयं । भास सुरवं तलिक्खे । / निरंगणे सव्वओ विप्पमुक्के । रित्ता समुद्दे व महाभवोघं, समुद्दपाले अपुणागमं गए ॥ तिबेमि एगविंसैमं अज्झयणं सम्मत्तं इस अज्झणं - रहनेमिज्जं 0 [797] सोरियपुरंमि नयरे वसुदेव त्ति नामेणं [798] तस्स भज्जा दुवे आसी [799] सोरियपुरंमि नयरे वि " तासिंदोहं दुवे पुत्ता [ दीपरत्नसागर संशोधितः] 3 [800] तस्स भज्जा सिवा नाम भगवं अरि नेमि त्ति [801] सोऽरिट्ठनेमिनामो उ अट्ठसहस्सलक्खणधरो, [802] वज्जरिसहसंघयणो, तस्स राईक [803] अह सा रायवरकन्ना सव्वलक्खणसंपन्ना, [804] अहाह जणओ तीसे इहागच्छौ कुमारो, [805 ] सव्वोसहीहिं हविओ " [808] चौरंगिणीए से आरूढो सोहए अहियं [807] अह ऊसिएण छत्तेण दसारचक्केण तओ, e, दिव्वजुयलपरिहिओ, [806 ] मत्तं च गं धहत्थिं च तुरिया सन्निनाणं " 3 " " " 3 " आसि राया महि ओ ढिए । रायलक्खणसंजुए । / रोहिणी देवई तहा । आसि राया महि [53] इट्ठा रामकेसवा । सुसीला चारुपेहणी । विज्जुसोयामणिप्पा ॥ वासुदेवं हि ड्ढियं । जो से कन्नं द dAmi'haM ॥ कयकौयमंगलो । " ढिए । रायलक्खणसंजुए । / तसे पुत्तो महासो । लोगनाहे दमीसरे ॥ लक्खणस्सरसंजुओ । गोयमो कालगच्छवी ॥ समचौरंसो झसोयरो । भज्जं जायै केसवो ॥ आभरणेहिं विभूसिओ II वासुदेव गं । सिरे चूडामणी जहा । / चामराहिय सोहिए । सव्वओ परिवारिओ ॥ रैयाए जहक्कमं । दिव्वेणं गग नं फुसे ॥ [43-उत्तरज्झयणं] Page #55 -------------------------------------------------------------------------- ________________ [809] एयारिसाए इ ड्ढीए, जुत्तीए उत्तमाइ य । नियगाओ भव नाओ, निज्जाओ वण्हिपुंगवो । / [810] अह सो तत्थ निज्जं तो, दिस्स पा ने भयढुए । वाडेहिं पंजरेहिं च , सन्निरुद्ध सुदुक्खिए । / [811] जीवियंतं तु सं पत्ते, मंसट्ठा भक्खियव्वए । पासित्ता से महापन्ने , सारहिं इणमब्बवी । / [812] कस्स अट्ठा इमे पाणा , एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च , सन्निरुद्धा य अच्छहिं ? ॥ [813] अह सारही तओ भणई , एए भद्दा उ पाणिणो । तुज्झं विवाहकज्जं मि, भोयावेउं बहू ज नं । / [814] सोऊण तस्स वयणं , बहुपाणिविनासणं । चिंतेइ से महापन्नो , सानुक्कोसे जिएहिं ऊ । / [815] जै मज्झ कारणा एए , हम्मति सुबहू जिया । अज्झयणं-22 न मे एयं तु निस्सेसं , परलोगे भविस्सई । / [816] सो कुं डलाण जुयलं , सुत्तगं च महायसो । आभरणाणि य सव्वाणि , सारहिस्स पणामए । / [817] मनपरिणामो य कओ , देवा य जहोइयं समोइण्णा । सव्वड्ढीइ सपरिसा , निक्खमणं तस्स काउं जे ॥ [818] देवमनुस्सपरिवुडो, सिबियारयणं तओ समारुढो । निक्खमिय बारगाओ , रेवययंमि हिओ भगवं । / [819] उज्जाणं संपत्तो , ओइण्णो उत्तमाउ सीयाओ । साहस्सीइ परिवुडो , अह निक्खमई उ चित्ताहिं । / [820] अह से सुगं धगंधीए, तुरियं मौकुंचिए । सयमेव लुचई केसे , पंचमुट्ठीहिं समाहिओ । / [821] वासुदेवो य णं भण I, लुत्तकेसं जीं दियं । इच्छियमनोरहं तुरियं , पावसु तं दमीसरा । / [822] नाणेणं दंसणेणं च , चरित्तेणं तहेव य । खंतीए मुत्तीए , वड्ढमाणो भवाहि य । / [823] एवं ते रामकेसवा , दसारा य बहू ज ना । अरिट्ठनेमि वं दित्ता, अभिगया बारगापुरिं । / / [824] सोऊण रायकन्ना , पव्वज्जं सा जि नस्स उ । नीहासा य निरा नंदा, सोगेण उ सम् च्छिया । / [825] राईमई विचिं तेइ, धिरत्थु मम जीवियं । जा हं तेण परिच्चत्ता , सेयं पव्वइउं मम ॥ दीपरत्नसागर संशोधितः] [54] [43-उत्तरज्झयणं] Page #56 -------------------------------------------------------------------------- ________________ [826] अह सा भमरसं निभे, कच्चफणगपसाहिए । सयमेव लुचई केसे , धीमंता ववस्सिया । / [827] वासुदेवो य णं भणइ , लुत्तकेसं जीं दियं । संसारसागरं घोरं , तर कन्ने ! लहुं लहूं । / [828] सा पव्वैया सं ती, पव्वावेसी तहिं बहूं । सयणं परियणं चेव , सीलवंता बहुस्सुया । / [829] गिरिं रेवतयं जं ती, वासेणल्ला उ अं तरा । वासंते अं धयारंमि, अंतो लयणस्स साठिया । / [830] चीवराई विसारं ती, जहा जाय त्ति पासिया । रहनेमी भग्गचित्तो , पच्छा दिट्ठो य तीइ वि । / [831] भीया य सा तहिं द I, एगते संजयं तयं । बाहाहि काउ संगोप्फं , वेवमाणी निसीयई । / [832] अह सोऽवि रायपुत्तो , समुद्दविजयंगओ । अज्झयणं-22 भीयं पवेवियं द हूं, इमं वक्कं उदाहरे । / [833] रहनेमी अहं भद्दे ! सुरुवे चारुभासिणी ! / ममं भयाहि सुत नु, न ते पीला भविस्सई । / [834] एहि ता भुजिमो भोए , माणुस्सं खु सुदुल्लहं । भत्तभोगी तओ पच्छा , जिनमग्गं चरिस्सिमो । / [835] दहण रहनेमिं तं भग्गुज्जोयपराजियं । राइमई असं भंता, अप्पाणं संवरे तहिं । / [836] अह सा रायवरकन्ना , सुट्ठिया नियमव्वए । जाई कुलं च सीलं च , रक्खमाणी तयं वए ॥ [837] जै सि रुवेण वेसमणो , ललिएण नलकुब्बरो । तहा वि ते न इच्छामि , जइऽसि सक्खं पुरंदरो । / धिरत्थु तेऽजसोकामी , जो तं जीवियकारणा । वंतं इच्छसि आवेउं , सेयं ते मरणं भवे । / [839] अहं च भोगरायस्स , तं च सि अं धगवण्हिणो । मा कुले गं धणा होमो , संजमं निहओ चर । / [840] जै तं काहिसि भावं , जा जा दिच्छसि नारिओ । वायाविद्धो व्व हडो , अहिअप्पा भविस्ससि । / [841] गोवालो भं डवालो वा , जहा तद्दव्व नि स्सरो । एवं अ निस्सरो तं पि , सामण्णस्स भविस्ससि । / [842] कोहं मा नं निगिण्हित्ता , मायं लोभं च सव्वसो । इंदियाइं वसे काउं , अप्पाणं उवसंहरे । / दीपरत्नसागर संशोधितः] [55] [43-उत्तरज्झयणं] Page #57 -------------------------------------------------------------------------- ________________ [843] तीसे सो वयणं सोच्चा , संजयाए सुभासियं । अंकुसेण जहा नागो , धम्मे संपडिवाइओ । / [844] मनगुत्तो वयगुत्तो , कायगुत्तो जीं दिओ । सामण्णं निच्चलं फासे , जावज्जीवं दढव्वओ । / [845] उग्गं तवं चरित्ताणं , जाया दो न्नि वि केवली । सव्वं कम्मं खवित्ताणं , सिद्धिं पत्ता अ नुत्तरं । / [846] एवं करें पंडिया पवियक्खणा । विणियति भोगेसु , जहा सो पुरिसोत्तमो ॥ त्ति बेमि * बाइसैमं अज्झयणं सम्मत्तं . 0 तेविसैमं अज्झयणं-केसिगोयमिज्जं . [847] जिणे पासि त्ति नामेण संबुद्धप्पा य सव्वन्नू , अरहा लोगपूइओ । धम्मतित्थयरे जि ने । / , अज्झयणं-23 [848] तस्स लोगपईवस्स , आसि सीसे महायसे । केसी कुमारसमणे , विज्जाचरणपारगे । / [849] ओहिनाणसुए बुध्धे , सीससंघसमाउले । गामाणुगामं रीयं ते, सावत्थिं पुरमागए ॥ [850] तिंदुयं नाम उज्जाणं , तंमि नगरमं डले । फासुए सिज्जसंथारे , तत्थ वासमुवागए ॥ [851] अह तेणेव कालेणं , धम्मतित्थयरे जि ने । भगवं वद्धमाणु त्ति , सव्वलोगंमि विस्सुए । / [852] तस्स लोगपईवस्स , आसि सीसे महायसे । भगवं गोयमे नामं , विज्जाचरणपारए ॥ [853] बारसंगविऊ बुद्धे , सीससंघसमाउले । गामानुगामं रीयं ते, सेऽवि सावत्थिमागए । / [854] कोढगं नाम उज्जाणं , तंमी नगरमं डले । फासुए सिज्जसंथारे , तत्थ वासमुवागए ॥ [855] केसी कुमारसमणे , गोयमे य महायसे । उभओऽवि तत्थ विहरिंसु , अल्लीणा सुसमाहिया । / [856] उभओ सीससंघाणं , संजयाणं तवस्सिणं । तत्थ चिं ता समुप्पन्ना , गुणवंताण ताइणं । / [857] केरिसो वा इमो धम्मो , इमो धम्मो व केरिसो ? | आयारधम्मपणिही, इमा वा सा व केरिसी ? ॥ [858] चाउज्जामो य जो धम्मो , जो इमो पंचसिक्खिओ । दीपरत्नसागर संशोधितः] [56] [43-उत्तरज्झयण] Page #58 -------------------------------------------------------------------------- ________________ देसिओ वद्धमाणेण पासेण य महामु नी । / [859] अचेलओ य जो धम्मो , जो इमो सं तरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? / / [860] अह ते तत्थ सीसाणं , विन्नाय पवितक्कियं । समागमे कयमई , उभओ केसिगोयमा ॥ [861] गोयमे पडिरुव न्नू, सीससंघसमाउले । जेहें कुलमवेक्खं तो, तिंदुयं व नमागओ ॥ [862] केसी कुमारसमणे , गोयमं दिस्समागयं । पडिरुवं पडिवत्तिं , सम्मं संपडिवज्जई । / [863] पलालं फासुयं तत्थ , पंचमं कुसतणाणि य । गोयमस्स निसेज्जाए , खिप्पं संपणामए । / [864] केसी कुमारसमणे , गोयमे य महायसे । उभओ निसण्णा सोहंति, चंदसूरसमप्पभा । / अज्झयणं-23 [865] समागया बह तत्थ , पासंडा कौगा मिया । गिहत्थाणं अ नेगाओ, साहस्सीओ समागया । / [866] देवदानवगंधव्वा, जक्खरक्खसकिंनरा । अदिस्साणं च भूयाणं , आसी तत्थ समागमो । / [867] पुच्छामि ते महाभाग ! केसी गोयममब्बवी । तओ केसि बुवं तं तु , गोयमो इणमब्बवी । / [868] पुच्छ भं ते! जहिच्छं ते , केसिं गोयममब्बवी । तओ केसी अणुन्नाए , गोयमं इणमब्बवी । / [869] चाउज्जामो य जो धम्मो , जो इमो पंचसि क्खिओ । देसिओ वद्धमाणेणं , पासेण य महामु नी । / [870] एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? / धम्मे दुविहे मेहावी , कहं विप्पच्चओ न ते ? / / [871] तओ केसि बुवं तं तु , गोयमो इणमब्बवी । पन्ना समिक्खए धम्मं , तत्तं तत्तवि निच्छियं । / [872] पुरिमा उज्जुजडा उ , वंकजडा य पच्छिमा । मज्झिमा उज्जुपन्ना उ , तेण धम्मे दुहा कए । / [873] पुरिमाणं दुव्विसोज्झो उ , चरिमाणं दुर नुपालओ । कप्पो मज्झिमगाणं तु , सुविसोज्झो सुपालओ । / [874] साह गोयम! पन्ना ते , छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं , तं मे कहसु गोयमा ! / / [875] अचेलगो य जो धम्मो , जो इमो सं तरुत्तरो । दीपरत्नसागर संशोधितः] [571 [43-उत्तरज्झयणं] Page #59 -------------------------------------------------------------------------- ________________ अज्झयणं-23 देसिओ वद्धमाणेण [876] एगकज्जपवन्नाणं, लिंगे दुवि मेहाव 5 [877] तओ केसिं बुवाणं तु विन्नाणेण समागम्म [878] पच्चयत्थं च लोगस्स जत्तत्थं गहणत्थं च [879] अह भवे पइन्ना उ नाणं च दंसणं चेव [880] साहु गोयम ! पन्ना ते अन्नोऽवि संसओ मज्झं [881] अनेगाणं सहस्साणं [882] एगे जिए जिया पंच दसहा उ जिणित्ताणं [883] सत्तू य ई के वुत्ते तओ केसिं बुवंतं तु [884] ega'ppe अजिए सत्तू जिणित्तु जहानायं [885] साहु गोयम ! पन्ना ते अन्नोऽवि संसओ मज्झं तेय ते अहिगच्छं ति, [886] दीसंति बहवे लोए मुक्कपासो लहुब्भूओ [887] ते पासे सव्वसो छित्ता मुक्पासो लहुब्भूओ [888] पासा य ई के वुत्ता तओ केसिं तं [889] रागद्दोसादओ तिव्वा [890] साहु गोयम ! पन्ना [892] [ दीपरत्नसागर संशोधितः ] छिं दित्ता जहानाय [891] अंतो पासेण य महाजसा ॥ विसेसे किं नु कारणं कहं विप्पच्चओ न ते ? " अन्नोऽवि संसओ मज्झं हिअयसंभूया, फलेइ विसभक्खी णं, तं लयं सव्वसो छित्ता " " 3 " 9 " 3 9 " " [58] चरित्तं चेव निच्छए ॥ छिन्नो मे संसओ इमो । तं हसु गोयमा मज्झे चिट्ठसि गोयमा कहं ते निज्जिया तुमे गोयमो इणमब्बवी । धम्मसाहणमिच्छ्रियं ॥ विहविगप्प लोगे लिंगपओयणं । / ? I मोक्खसब्भूयसाहणा । हं तं विहरसी मु " पंच जिए जिया दस । सव्वसत्तू jiNAma'haM । / ? केसी गोयममब्बवी । गोयमो इणमब्बवी ॥ कसाया इं दियाणि य । विहराम अहं नी । मु छिन्नो मे संसओ इमो । तं मे कहसु गोयमा ! ॥ " पासबद्धा सरीरिणो । लया चिठ्ठइ गोयमा सा उ उद्धरिया कहं ॥ हिंण उवायओ । विहरामि अहं मु नी! / / कहसु गोयमा ! ॥ ! | ? 11 ? केसी गोयममब्बवी । गोयमो इणम ब्बवी ॥ पासा भयंकरा । विहरामि जहक्कमं ॥ छिन्नो मे संसओ इमो । तं ! ॥ ! | नी! | ? 11 उद्धरित्ता समूलियं । [43-उत्तरज्झयणं] Page #60 -------------------------------------------------------------------------- ________________ विहरामि जहानायं , मुक्को मि विसभक्खणं । / [893] लया य ई का वुत्ता ? केसी गोयममब्बवी । तओ केसिं बुवंतं तु , गोयमो इणमब्बवी । / [894] भवतण्हा लया वुत्ता , भीमा भीमफलोदया । तमुच्छित्तु जहानायं , विहरामि महाम् नी! / / [895] साह गोयम ! पन्ना ते , छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं , तं मे कहसुं गोयमा ! / / [896] संपज्जलिया घोरा , अग्गी चि दुइ गोयमा ! | जे डहं ति सरीरत्थे , कहं विज्झाविया तुमे ? ॥ [897] महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं देहं , सित्ता नो डहं ति मे । / [898] अग्गी य ई के वुत्ता , केसी गोयममब्बवी । तओ केसि बुवंतं तु , गोयमो इणमब्बवी । / अज्झयणं-23 [899] कसाया अग्गिणो वुत्ता , सुयसीलतवो जलं । सुयधाराभिहया सं ता, भिन्ना ह न डहं ति मे । / [900] साह गोयम ! पन्ना ते , छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं , तं मे कहस् गोयमा ! / / [901] अयं साह स्सिओ भीमो , दुवस्सो परिधावई । जंसि गोयम ! आरुढो , कहं तेण न हीरसि ? ॥ [902] पधावंतं निगिण्हामि , सुयरस्सीससमाहियं । न मे गच्छइ उम्मग्गं , मग्गं च पडिवज्जई । / [903] आसे य ई के वुत्ते ? केसी गोयममब्बवी । तओ केसिं बुवंतं तु , गोयमो इणमब्बवी । / [904] मनो साह स्सिओ भीमो , दुहस्सो परिधावई । तं सम्मं तु निगिण्हामि , धम्मसिक्खाइ कं थगं । / [905] साह गोयम ! पन्ना ते , छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं , तं मे कहस् गोयमा ! / / [906] कुप्पहा बहवे लोए , जेहिं नासं ति जं तुणो । अद्धाणे कहं वर्ल्ड तो, तं न नाससि गोयमा ! ? ॥ [907] जे य मग्गेण गच्छंति , जे य उम्मग्गपट्ठिया । ते सव्वे वेड्या मज्झं , ते न नस्सामहं मु नी! / / [908] मग्गे य ई के वुत्ते , केसी गोयममब्बवी । तओ केसि बुवंतं तु , गोयमो इणमब्बवी । / [909] कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया । दीपरत्नसागर संशोधितः] [59] [43-उत्तरज्झयणं] Page #61 -------------------------------------------------------------------------- ________________ अज्झयणं-23 सम्मग्गं तु जि नक्खायं, [910] साहु गोयम ! पन्ना अन्नोऽवि संसओ मज्झं [911] महाउदगवेगेण, सरणं ग इं पइट्ठा य [ 912] अत्थि एगो महादीवो महाउदगवेगस, तं [913] दीवे य ई के वुत्ते तओ केसिं [914] जरामरणवेगेणं, धम्मो दीवो पइट्ठा य [915] साहु गोयम ! पन्ना ते अन्नोऽवि संसओ मज्झं [ 916] अन्नवंसि महोहंसि [918] नावा य ई का वुत्ता तओ केसिं वंतंतु [917] जा उ अस्साविणी नावा जा निरस्साविणी नावा [919] सरीरमाहु नाव त्ति संसारो अण्णवो वुत्तो [921] अंधयारे तमे घोरे को करिस्सइ उज्जोयं [ 922] उग्गओ विमलो भा [920] साहु गोयम ! पन्ना ते अन्नोऽवि संसओ मज्झं सो करिस्सइ उज्जोयं [923] भानु य ई के वुत्ते [ 924] उग्गओ खीणसंसारो " जंसि गोयममारूढो कहं पारं गमिस्ससि सो करिस्सइ उज्जोयं [ 925] साहु गोयम ! पन्ना [ दीपरत्नसागर संशोधितः ] " [926] सारीरमानसे दुक्खे " " एस मग्गे हि उत्तमे ॥ छिन्नो मे संसओ इमो । तं मे कहसु गोयमा वुज्झमाणाण पाणिणं । दीवं कं मन्नसी ? मुनी ! ॥ वारिमज्झे महालओ । " अन्नोऽवि संसओ मज्झं " गई तत्थ न विज्जई ॥ ? केसी गोयममब्बवी । गोयमो इणमब्बवी ॥ वुज्झमाणाण पाणिणं । 9 " " " " 3 " " " ? नू, ? केसिमेवं बुवंतं तु गोयमो इणमब्बवी । / गई सरणमुत्तमं । / छिन्नो मे संसओ इमो । तं कहसु गोयमा नावा विपरिधावई । [60] ! ॥ ? / / न सा पारस्स गामिणी । सा उ पारस्स गामिणी ॥ ? केसी गोयममब्बवी । गोयमो इणमब्बवी ॥ जीवो वुच्चै नाविओ । जं तरंति महेसिणो ॥ छिन्नो मे संसओ इमो । तं मे कहसु गोयमा चिट्ठति पाणिणो बहू सव्वलोयंमि पाणिणं ॥ I ! ॥ ! ॥ सव्वलोयपभंकरो । सव्वलोयंमि पाणिणं ॥ केसी गोयममब्बवी । सव्व जि नभक्खरो । सव्वलोयंमि पाणिणं ॥ छिन्नो मे संसओ इमो । तं मे कह गोयमा ! / / बज्झमाणाण पाणिणं । [43-उत्तरज्झयणं] Page #62 -------------------------------------------------------------------------- ________________ अज्झयणं-23 खेमं सिवम नाबाहं, ठाणं किं मन्नसी [927] अत्थि एगं धुवं ठाणं लोगग्गं जत्थ नत्थि जरामच्चू [928] ठाणे य ई के वुत्ते केसिमेवं बुवंत तु [ 929] निव्वाणं ति अबाहं ति खेमं सिवं अ नाबाहं, [ 930] तं ठाणं सासयं वासं जं संपत्ता न सोयं [931] साहु गोयम ! पन्ना नमो ते संसायातीत [ 932] एवं तु संसए छिन्ने अभिवंदित्ता सिरसा [933] पंचमहव्वयं धम्मं, पुरिमस्स पच्छिमं मि, [934] केसीगोयमओ निच्चं सुयसीलसमुक्कसो, [935] तोसिया परिसा सव्वा 0 [ दीपरत्नसागर संशोधितः ] O [936] अट्ठ पवयणमायाओ पंचेव य समिईओ [937] इरियाभासेसणास्स्दाने, मनगुत्ती वयगुत्ती [938] एयाओ अट्ठ समिईओ दुवालसंगं जिणक्खायं [ 939] आलंबणेण कालेणं " " 9 चौकारणपरिसुद्धं, [ 940] तत्थ आलं बणं नाणं काले य दिवसे वुत्ते [ 941] दव्वओ खेत्तओ चेव जयणा चउव्विहा वृत्ता " " 3 पडवज्जइ भावओ । मग्गे तत्थ सुहावहे । / तंमि आसि समागमे । महत्थत्थविनिच्छओ ॥ सम्मग्गं समुवट्ठिया । " संया ते पसीयं तु, भयवं केसिगोयमे । / ति बे तेविंसैमं अज्झयणं सम्मत्तं * चविसैमं अज्झयणं - पवयणमाया * ति, 3 9 " ! ? मुनी ! | मि दुरारुहं । वाहिणो वेयणा तहा । / ? केसी गोयममब्बवी । गोयमो इणमब्बवी ॥ सिद्धी लोगग्गमेव य । जं तरंति महेसिणो ॥ [61] लोगग्गंमि दुरारुहं । भवोहंतकरा मुनी । / छिन्नो मे संसओ इमो । सव्वसुत्तमहोयही । / केसी घोरपरक्कमे । महायसं । गोयमं समिई गुत्ती तहेव य । तओ गुत्ती आहिआ । / उच्चारे समि I इय । कायगुतीय अट्ठा ॥ समासेण वियाहिया । मायं जत्थ उ पवयणं । / मग्गेण जयणाइ य । संज इरियं रिए ॥ दंसणं चरणं तहा । मग्गे उप्पहवज्जिए ॥ कालओ भावओ तहा । तं मे कित्तयओ सुण ॥ [43-उत्तरज्झयणं] Page #63 -------------------------------------------------------------------------- ________________ [942] दव्वओ चक्खुसा पेहे , जुगमित्तं च खेत्तओ । कालओ जाव री एज्जा, उवउत्ते य भावओ । / [943] इंदियत्थे विवज्जित्ता , सज्झायं चेव पं चहा । तम्मुत्ती तप्पुरक्कारे , उवउत्ते रियं रिए । / [944] कोहे मा ने य मायाए , लोभे य उवउत्तया । हासे भये मोहरिए , विकहासु तहेव य । / [945] एयाइं अट्ठ ठाणाई , परिवज्जितु संजए । असावज्जं मियं काले , भासं भासिज्ज पन्नवं । / [946] गवसणाए गहणे य परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिन्नि विसोहए । / [947] उग्गमुप्पायणं पढमे , बीए सोहेज्ज एसणं । परिभोयंमि चउक्कं , विसोहेज्ज जयं जई । / [948] अहोवहोवग्गहियं, भंडगं दुविहं मु नी । अज्झयणं-24 गिण्हंतो निक्खिवं तो वा , पौंजेज्ज इमं विहिं । / [949] चक्खुसा पडिलेहित्ता , पमज्जेज्ज जयं जई । आइए निक्खिवेज्जा वा , दुहओऽवि समिए सया । / [950] उच्चारं पासवणं , खेलं सिंघाण जल्लियं । आहारं उवहिं देहं , अन्नं वावि तहाविहं । / [951] अनावायमसंलोए, अनावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ [952] अनावायमसंलोए, parassa'nuvaghAie / समे अज्झुसिरे वाऽवि, अचिरकालकयंमि य । / [953] विच्छिन्ने दुरमोगढे , नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे । / [954] एयाओ पं च समिईओ , समासेण वियाहिया । एत्तो य तओ गुत्तीओ , वोच्छामि अ नुपुव्वसो । / [955] सच्चा तहेव मोसा य , सच्चमोसा तहेव य । चउत्थी असच्चमोसा य , मनगुत्ति चउव्विहा । / [956] संरंभसमारंभे, आरंभे य तहेव य । मनं पवत्तमाणं तु , नियत्तेज्ज जयं जई । / [957] सच्चा तहेव मोसा य , सच्चमोसा तहेव य । ___ चउत्थी असच्चमोसा य , वैगुत्ती चउव्विहा । / [958] संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु नियत्तेज्ज जयं जई । / / दीपरत्नसागर संशोधितः] [62] [43-उत्तरज्झयणं] Page #64 -------------------------------------------------------------------------- ________________ [959] ठाणे निसीयणे चेव , तहेव य तुयट्टणे । उल्लंघणे पल्लंघणे, इंदियाण य जुजणे । / [960] संरंभसमारंभे आरं भंमि तहेव य । कायं पवत्तमाणं तु , नियत्तेज्ज जयं जई । / [961] एयाओ पंच समिईओ , चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽवुत्ता , असुभत्थेसु सव्वसो ॥ [962] एआओ पवयणमाया , जे सम्मं आयरे मु नी । सो खिप्पं सव्वसंसारा , विप्पसुच्चई पं डिए ॥ त्ति बेमि * चविंसैमं अज्झयणं सम्मत्तं . 0 पंचविंसैमं अज्झयणं - जण्णइज्जं . [963] माहणकुलसंभूओ, जायाई जमज न्जंमि, आसि विप्पो महायसो । जयघोसे त्ति नामओ । / अज्झयणं-25 | इंदियग्गामनिग्गाही, मग्गगामी महामु नी । गामाणुग्गामं रीयंते , पत्तो वाणारसिं पुरि । / [965] वाणारसीए बहिया , उज्जाणंमि म नोरमे । फासुए सेज्जसंथारे , तत्थ वासमुवागए ॥ [966] अह तेणेव कालेणं , पुरीए तत्थ माहणे । / विजयघोसे त्ति नामेण , जण्णं जयै वेयवी । / [967] अह से तत्थ अ नगारे, मासक्खमणपारणे । विजयघोसस्स ज एणंमि, भिक्खमट्ठा उव द्विए । / [968] समुवट्ठियं तहिं सं तं, जायगो पडिसेहए । न हु दाहामि ते भिक्खं , भिक्खू! जायाहि अन्नओ । / [969] जे य वेयविऊ विप्पा , जन्नमट्ठा य जे दिया । जोइसंगविऊ जे य , जे य धम्माण पारगा । / जे समत्था समुद्धत्तुं , परं अ प्पाणमेव य । तेसिं अन्नमिणं देयं , भो भिक्खू ! सव्वकामियं । / [971] सो तत्थ एवं पडिसिद्धो , जायगेण महामु नी । न वि रु द्वो न वि तु हो, उत्तमट्ठगवेसओ । / [972] na'nnaE पाणहेउ~ वा , नवि निव्वाहणाय वा । तेसिं विमोक्खण द्वाए, इमं वयणमब्बवी । / [973] नवि जाणासि वेयमुहं , नवि जन्माण जं मुहं । नक्खत्ताण मुहं जं च , जं च धम्माण वा मुहं । / [974] जे समत्था समुद्धत्तुं , परं अ प्पाणमेव य । [970 दीपरत्नसागर संशोधितः] [63] [43-उत्तरज्झयण] Page #65 -------------------------------------------------------------------------- ________________ न ते तुमं वियाणासि , अह जाणासि तो भण । / [975] tassa'kkhevapamokkhaM तु , अचयंतो तहिं दिओ । सपरिसो पंजली हौं , पुच्छई तं महामु नी । / [976] वेयाणं च मुहं बूहि , बूहि जन्नाणं जं मुहं । नक्खत्ताण मुहं बूहि , बूहि धम्माण वा मुहं । / [977] जे समत्था समुद्धत्तुं , परं अ प्पाणमेव य । एयं मे संसयं सव्वं , साहू! कहसु पुच्छिओ । / [978] अग्गिहुत्तमहा वेया , जन्नट्ठी वेयसा मुहं । नक्खत्ताणं मुहं चं दो, धम्माण कासवो मुहं । / [979] जहा चं दं गहाईया , चिटुंती पंजलीउडा । वंदमाणा नमसं ता, उत्तमं म नहारिणो । / [980] अजाणगा जन्नवाई , विज्जामाहणसंपया । मूढा सज्झायतवसा , भासच्छन्ना iva'ggiyo । / अज्झयणं-25 [981] जो लोए बं भणो वुत्तो अग्गी व महिओ जहा । सया कुसलसंदिढं , तं वयं बूम माहणं । / [982] जो न सज्जइ आगं तुं, पव्वयंतो न सोय I । रमै अज्जवयणं मि, तं वयं बूम माहणं । / [983] जायरूवं जहामटुं निद्धतमलपावगं । रागदोसभयाईयं, तं वयं बूम माहणं । / [984] तवस्सियं किसं दं तं अवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं , तं वयं बूम माहणं । / [985] तसे पाणे वियाणेत्ता , संगहेण य थावरे । जो न हिंसइ तिविहेणं , तं वयं बूम माहणं । / [986] कोहा वा जै वा हासा , लोहा वा जै वा भया । मुसं न वयई जो उ , तं वयं बूम माहणं । / [987] चित्तमंतमचित्तं वा , अप्पं वा ज न गिण्हाइ अदत्तं जे , तं वयं बूम माहणं । / [988] दिव्वमानुसतेरिच्छं, जो न सेवै मेहुणं । मनसा कायवक्केणं , तं वयं बूम माहणं । / [989] जहा पोमं जले जायं , नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं , तं वयं बूम माहणं । / [990] अलोलुयं मुहाजीविं , अनगारं अकिंचणं । असंसत्तं गिहत्थेसु , तं वयं बूम माहणं । / [pra0] [जहित्ता पुव्वसंजोगं , नाइसंगे य बं धवे । दीपरत्नसागर संशोधितः] [64] [43-उत्तरज्झयणं] Page #66 -------------------------------------------------------------------------- ________________ जो न सज्जइ भोगेसु , तं वयं बूम माहणं ] [991] पसुबंधा सव्ववेया ज टुं च पावकम्मुणा । न तं तायं ति दुस्सीलं , कम्माणि बलवं ति हि । / [992] नवि मुं डिएण समणो , न OMkAreNa बं भणो । न मु नी रण्णवासेणं , कुसचीरेण न तावसो । / [993] समयाए समणो होइ , बंभचेरेण बं भणो । नाणेण य मु नी होइ , तवेण होइ तावसो ॥ [994] कम्मुणा बं भणो हि , कम्मुणा होइ खत्तिओ । वईसो कम्मुणा होइ , सुद्दो हवै कम्मुणा । / [995] एए पाउकरे बुद्धे , जेहिं होइ सिणायओ । सव्वकम्मविनिम्मुक्कं, तं वयं बूम माहणं । / [996] एवं गुणसमाउत्ता , जे भवं ति दिउत्तमा । ते समत्था समुद्धत्तुं , परं अ पाणमेव य । / अज्झयणं-25 [997] एवं तु संसए छिन्ने , विजयघोसे य माहणे । समुदाया तयं तं तु , जयघोसं महामु निं । / [998] तुढे य विजयघोसे , इणमुदाहु कयंजली । माहणत्तं जहाभूयं , सुद् मे उवदंसियं । / [999] तुब्भे जइया जन्नाणं , तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे , तुब्भे धम्माण पारगा । / [1000] तुब्भे समत्था समुद्धत्तुं , परं अ प्पाणमेव य । तयनुग्गहं kareha'mhaM , भिक्खेणं भिक्खु उत्तमा । / [1001] न कज्जं मज्झ भिक्खेणं , खिप्पं निक्खमसू दिया ! / मा भमिहिसि भयाव त्ते, घोरे संसारसागरे । / [1002] उवलेवो होइ भोगेसु , अभोगी नोवलिप्प इ । भोगी भमई संसारे , अभोगी विप्पमुच्चई । / [1003] उल्लो सु क्को य दो छूढा , गोलया मट्टियामया । दोऽवि आवडिया कु इडे, जो उल्लो सोऽत्थ लग्गई । / [1004] एवं लग्गं ति दुम्मेहा , जे नरा कामलालसा । विरत्ता उ न लग्गं ति, जहा से सुक्के गोलए ॥ [1005] एवं से विजयघोसे , जयघोसस्स अं तिए । अनगारस्स निक्खं तो, धम्म सोच्चा अ नुत्तरं । / [1006] खवित्ता पुव्वकम्माइं , संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अ नुत्तरं । / त्ति बेमि दीपरत्नसागर संशोधितः] [65] [43-उत्तरज्झयण] Page #67 -------------------------------------------------------------------------- ________________ . पंचविंसैम अज्झयणं सम्मत्तं . 0 छव्वीसैमं अज्झयणं - सामायारी 0 [1007] सामायारिं पवक्खामि , सव्वदुक्खविमोक्खणिं । जं चरित्ताण निग्गं था, तिण्णा संसारसागरं । / [1008] पढमा आवस्सिया नाम , बीया य निसीहिया । आपुच्छणा य तैया , चउत्थी पडिपुच्छणा । / [1009] पंचमी छं दणा नाम , इच्छाकारो य छ सत्तमो मिच्छाकारो उ , तहक्कारो य अ दुमो । / [1010] अब्भुट्ठाणं च नवमं , दसमी उवसंपया । सा दसंगा साहूणं , सामायारी पवेइया । / [1011] गमने आवस्सियं कुज्जा , ठाणे कुज्जा निसीहियं । आपुच्छणं सयंकरणे , परकरणे पडिपुच्छाणं । / [1012] छंदणा दव्वजाएणं , इच्छाकारो य सारणे । अज्झयणं-26 मिच्छाकारो य निं दाए, तहक्कारो पडिस्सुए । / [1013] अब्भुट्ठाणं गुरुपूया , अच्छणे उवसंपया । एवं दुपंचसंजुत्ता , सामायारी पवेइया । / [1014] पुव्विल्लंमि चउब्भाए , आइच्चमि समुट्ठीए । भंडयं पडिलेहित्ता , वंदित्ता य तओ गुरुं । / / [1015] पुच्छिज्जा पंजलिउडो , किं कायव्वं मए इहं ? | इच्छं निओइउं भं ते!, वेयावच्चे व सज्झाए । / [1016] वेयावच्चे निउत्तेण , कायव्वं अगिलायओ । सज्झाए वा निउत्तेण , सव्वदुक्खविमोक्खणे । / [1017] दिवसस्स चौरो भागे , भिक्खु कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा , दिनभागेसु चउसु वि । / [1018] पढमं पोरिसि सज्झायं , बीयं झाणं झियायई । तैयाए भिक्खायरियं , पुणो चउत्थीइ सज्झायं । / [1019] आसाढे मासे दुपया , पोसे मासे चउप्पया । चित्तासोएसु मासेसु , तिप्पया हवै पोरिसी । / [1020] अंगुलं सत्तरत्तेणं , पक्खेणं च दुरंगुलं । वड्ढए हायए वाऽवि , मासेणं चौरंगुलं । / [1021] आसाढबहुले पक्खे , भद्दवए कत्तिए य पोसे य । फग्गुणवैसाहेसु य , बोद्धव्वा ओमरत्ताओ । / [1022] जेठामुले आसाढसावणे , छहिं अंगुलेहिं पडिलेहा । दीपरत्नसागर संशोधितः] [66] [43-उत्तरज्झयणं] Page #68 -------------------------------------------------------------------------- ________________ अट्ठहि बी इयतयंमि, तइए दस अ द्वहिं चउत्थे । / [1023] रतिं पि चौरो भागे , भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा , राइभाएसु चउसु वि । / [1024] पढमं पोरिसि सज्झायं , बीयं झाणं झियायई । तैयाए निद्दमोक्खं तु , चउत्थी भुज्जो वि सज्झायं । / [1025] जं नेइ जया रत्तिं , नक्खत्तं तं मि नहचउब्भाए । संपत्ते विरमेज्जा , सज्झायं पओसकालं मि । / [1026] तम्मेव य नक्खत्ते , गयणं चउब्भाग सावसेसंमि । वेरत्तियंपि कालं , पडिलेहित्ता मु नी कुज्जा । / [1027] पुव्विल्लंमि चउब्भाए , पडिलेहित्ताण भं डयं । गुरुं वं दित्तु सज्झायं , कुज्जा दुक्खविमोक्खणं । / [1028] पोरिसीए चउब्भाए , वंदित्ताणं तओ गुरुं । अपडिक्कमित्ता कालस्स , भायणं पडिलेहए । / [1029] मुहपोत्तिं पडिलेहित्ता , पडिलेहिज्ज गोच्छगं । अज्झयणं-26 गोच्छगलैयंगुलिओ, वत्थाई पडिलेहए । / [1030] उड्ढं थिरं अतुरियं , पव्वं ता वत्थमेव पडिलेहे । तो बीयं पप्फोडे , तैयं च पुणो पमज्जिज्जा । / [1031] अनच्चावियं अवलियं , अनानुबंधिं अ मोसलिं चेव । छप्पुरिमा नव खोडा , पाणीपाणिविसोहणं । / [1032] आरभडा सं मद्दा, वज्जेयव्वा य मोसली तैया । पप्फोडणा चउत्थी , विक्खित्ता वेड्या छ ही । / [1033] पसिढिलपलंबलोला, एगामोसा अ नेगरूवधुणा । कुणै पमाणि पमायं , संकिय गणणोवगं कुज्जा । / [1034] अनूनाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं , सेसाणि 3 अप्पसत्थाई । / [1035] पडिलेहणं कुणं तो, मिहो कहं कुणै ज नवयकहं वा । देइ व पच्चक्खाणं , वाएइ सयं पडिच्छइ वा । / [1036] पुढवी-आउक्काए, तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणा अपम त्तो, छण्हं पि विराहओ होइ । / [1037] तैयाए पोरिसीए , भत्तं पा नं गवेसए । छण्हं अन्नतरा गंमि, कारणंमि समु ट्ठिए । / [1038] वेयण वेयावच्चे , इरियट्ठाए य संजम द्वाए । तह पाणवत्तियाए , छटुं पण धम्मचिं ताए । / [1039] निग्गंथो धीमं तो, निग्गंथी वि न करेज्ज छहिं चेव । दीपरत्नसागर संशोधितः] [67] [43-उत्तरज्झयण] Page #69 -------------------------------------------------------------------------- ________________ अज्झयणं-26 ठाणेहिं उ इमेहिं [1040] आयंके उवसग्गे पाणिदया तवहेउं [1041] अवसेसं भं डगं गिज्झा परमद्धजोयणाओ, [1042] चउत्थीए पोरिसीए [1043] पोरिसीए चउब्भाए 3 " सज्झायं च तओ कुज्जा पडिक्कमित्ता कालस्स [1044] पासवणुच्चारभूमिं च काउस्सग्गं तओ कुज्जा [1045] देवसियं च अईयारं नाणे य दंसणे चेव [1046 ] पारिय काउस्सग्गो, [ दीपरत्नसागर संशोधितः ] [ 1052] आगए कायवोस्सग्गे देवसियं t अईयारं [1047] पडिक्कमित्ताण निस्सल्लो काउस्सग्गं तओ कुज्जा [1048] सिद्धाणं संथवं किच्चा थुइमंगलं च काऊणं [1049] पढमं पोरिसि सज्झायं तैयाए निद्दमोक्खं तु [1050] पोरिसीए चउत्थीए सज्झायं तु तओ कुज्जा [1051] पोरिसीए चउब्भा e, विहारं विहरे मु " " काउस्सग्गं तओ कुज्जा [1053] राइयं च अईयारं नामि दंसणंमि य [1054] पारियकाउस्सग्गो, इयं t अईयारं [1055] पडिक्कमित्तु निस्सल्लो काउस्सग्गं तओ कुज्जा [ 1056] किं तवं पडिवज्जामि इक्कमणा य से होइ । / तितिक्खया बं भचेरगुत्तीसु । सरीवोच्छेयणट्ठाए ॥ चक्खुसा पडिले । नी । निक्खिवित्ताण भायणं । " " " " J ?, " " सव्वभावविभावणं ॥ पडिक्कमित्तु कालस्स कालं तु पडिलेहए । / [68] वंदिताण तओ गुरुं । सेज्जं तु पडिलेह ॥ पडिलेहिज्जा जयं जई । सव्वदुक्खविमोक्खणं । / चिंतिज्जा अ नुपुव्वसो । चरित्तंमि तहेव य । / वंदित्ताण तओ गुरुं । आलोएज्ज जहक्कम्मं ॥ वंदिताण तओ गुरुं । सव्वदुक्खविमोक्खणं । / वंदिताण तओ गुरुं । कालं संपडिलेह ॥ बीयं झाणं झियायई । सज्झायं तु चउत्थिए ॥ कालं तु पडिलेहि ए । अबोहंतो असंजए ॥ वंदिताण तओ गुरुं । वंदिताण तओ गुरुं । आलोएज्ज जहक्कम्मं ॥ सव्वदुक्खविमोक्खणे । सव्वदुक्खविमोक्खणं ॥ चिंतिज्ज अ नुपुव्वसो । चरित्तंमि तवंमि य ॥ वंदित्ताण तओ गुरुं । सव्वदुक्खविमोक्खणं ॥ एवं तत्थ विचिं तए । [43-उत्तरज्झयणं] Page #70 -------------------------------------------------------------------------- ________________ काउस्सग्गं तु पारित्ता , करिज्जा जि नसंथवं । / [1057] पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जेत्ता , कुज्जा सिद्धाण संथवं । / [1058] एसा सामायारी , समासेण वियाहिया । जं चरित्ता बहू जीवा , तिण्णा संसारसागरं । / त्ति बेमि * छव्वीसैमं अज्झयणं सम्मत्तं . * सत्तावीसैमं अज्झयणं - खलुंकिज्जं . [1059] थेरे गणहरे गग्गे , मुनी आसि विसारए । आइण्णे गणिभावं मि, समाहिं पडिसंधए ॥ [1060] वहणे वहमाणस्स , कंतारं ऐवत्तई । जोगे वहमाणस्स , संसारो ऐवत्तई । / [1061] खलुंके जो उ जोएड् , विहम्माणो किलिस्सई । असमाहिं च वेएइ , तोत्तओ य से भज्जई । / अज्झयणं-27 [1062] एगं डसइ पुच्छं मि, एगं विं धैऽभिक्खणं । एगो भंजइ समिलं , एगो उप्पहप द्विओ । / [1063] एगो पडै पासेणं , निवेसइ निविज्जी। उक्कुद्दै उप्फिडै , सढे बालगवी वए ॥ [1064] माई मुद्धेण पडै , कुद्धे गच्छइ पडिप्पहं । मयलक्खेण चिट्ठई , वेगेण य पहावई । / [1065] छिन्नाले छि दई सेल्लिं , दुईतो भंजए जुगं । सेऽवि य सुस्सुयाइत्ता , उज्जाहित्ता पलायए । / [1066] खलुंका जारिसा जोज्जा , दुस्सीसा वि हु तारिसा । जोइया धम्मजाणं मि, भज्जंती धीदुब्बला ॥ [1067] इढ्ढीगारविए एगे , एगेऽत्थ रसगारवे । सायागारविए एगे , एगे सुचिरकोहणे । / [1068] भिक्खाऽऽलसिए एगे , एगे ओमाणभीरुए थद्धे । एगे च अनुसासंमि, हेऊहिं कारणेहि य । / [1069] सो वि अं तरभासिल्लो, दोसमेव पकुव्वई । आयरियाणं तु वयणं , पडिकूलेइ अ भिक्खणं । / [1070] न सा ममं वियाणाइ , न वि सा मज्झ दाहिई । निग्गया होहिई मन्ने , साहू अन्नोऽत्थ वज्जौ । / [1071] पेसिया पलिउंचं ति, ते परियं ति समं तओ । ___रायवेटिं च मन्जं ता, करेंति भिउडिं मुहे । / दीपरत्नसागर संशोधितः] [69] [43-उत्तरज्झयण] Page #71 -------------------------------------------------------------------------- ________________ [1072] वाइया संगहिया चेव भत्तपाणेहिं पोसिया । जायपक्खा जहा हंसा , पक्कमति दिसो दिसि । / [1073] अह सारही विचिं तेइ, खलुंकेहिं समागओ । किं मझं दु इसीसेहिं?, अप्पा मे अवसीयई । / [1074] जारिसा मम सीसा उ , तारिसा गलिगद्दहा । गलिगद्दहे जहित्ताणं , दढं पगिण्हई तवं । / [1075] मिउमद्दवसंपन्नो, गंभीरो सुसमाहिओ । विहरै महिं महप्पा , सीलभूएण अप्पणा । / त्ति बेमि * सत्तावीसैमं अज्झयणं सम्मत्तं . * अहावीसैमं अज्झयणं - मोक्खमग्गगई . [1076] मोक्खमग्गगई तच्चं , चौकार [1077] नाणं च दंसणं चेव , सुणेह जि नभासियं । नाणदंसणलक्खणं । / चरित्तं च तवो तहा । अज्झयणं-28 एस मग्गु त्ति पन्नत्तो , जिणेहिं वरदंसिहिं । / [1078] नाणं च दंसणं चेव , चरित्तं च तवो तहा । एयं मग्गम नुप्पत्ता, जीवा गच्छं ति सुग्गई । / [1079] तत्थ पंचविहं नाणं , सुयं आभिनिबोहियं । ओहिनाणं तु तैयं , मणनाणं च केवलं । / [1080] एयं पंचविहं ना णं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसि , नाणं नाणीहिं देसियं । / [1081] गुणाणं आ सओ दव्वं , एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु , उभओ अस्सिया भवे । / [1082] धम्मो अहम्मो आगासं , कालो पुग्गल-जं तवो । एस लोगो त्ति पन्नत्तो , जिणेहिं वरदंसिहिं । / [1083] धम्मो अहम्मो आगासं , दव्वं इक्किक्कमाहियं । अनंताणि य दव्वाणि , कालो पुग्गलजं तवो । / [1084] गैलक्खणो उ धम्मो , अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं , नहं ओगाहलक्खणं । / [1085] वत्तणालक्खणो कालो , जीवो उवओगलक्खणो । नाणेणं दंसणेणं च , सुहेण य दुहेण य । / [1086] नाणं च दंसणं चेव , चरित्तं च तवो तहा । वीरियं उवओगो य , एयं जीवस्स लक्खणं । / [1087] सबंधयार-उज्जोओ, पभा छायाऽऽतवो इ वा । दीपरत्नसागर संशोधितः] [70] [43-उत्तरज्झयणं] Page #72 -------------------------------------------------------------------------- ________________ वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं । / [1088] एगत्तं च पुहत्तं च , संखा संठाणमेव य । संजोगा य विभागा य , पज्जवाणं तु लक्खणं । / [1089] जीवाऽजीवा य बं धो य , पुण्णं पावाऽऽसवो तहा । संवरो निज्जरा मोक्खो , संतेण तहिया नव । / [1090] तहियाणं तु भावाणं , सब्भावे उवएसणं । भावेणं सद्दहं तस्स, सम्मत्तं, तं वियाहियं । / [1091] निसग्गुवएसरुई, आणारुई सुत्त-बीयरुइमेव । अभिगम-वित्थाररुई, किरिया-संखेव धम्मरुई । / [1092] भूयत्थेणाहिगया, जीवाऽजीवा य पुण्ण पावं च । सह सं मुझ्यासव संवरो, रोएइ उ निस्सग्गो । / [1093] जो जि नदिढे भावे , चउव्विहे सद्दहाइ सयमेव । एमेव नन्नह त्ति य , स निसग्गरुई त्ति नायव्वो ॥ [1094] एए चेव उ भावे , उवैढे जो परेण सद्दहई । अज्झयणं-28 छउमत्थेण जिणेण व , उवएसरुइ त्ति नायव्वो । / [1095] रागो दोसो मोहो , अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो , सो खल आणारुई नामं । / / [1096] जो सुत्तमहिज्जं तो, सुएण ओगाहई उ सम्मत्तं । अंगेण बहिरेण व , सो सुत्तरुई त्ति नायव्वो । / [1097] एगेण अ नेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व्व तेल्लबिं दू, सो बीयरुई त्ति नायव्वो । / [1098] सो होइ अभिगमरुई , सुयनाणं ज स्स अत्थओ दिहु~ / एक्कारस अंगाई , पइण्णगं दि द्विवाओ य । / [1099] दव्वाण सव्वभावा , सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहिं , वित्थाररुइ त्ति नायव्वो । / [1100] दंसणनाणचरित्ते, तवविनए सच्चसमीगुत्तीसु । जो किरियाभावरुई , सो खल किरियारुई नाम । / [1101] अनभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ नायव्वो । अविसारओ पवयणे , अणभिग्गहिओ य सेसेस् । / [1102] जो अत्थिकायधम्म , सुयधम्मं खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं , सो धम्मरुइ त्ति नायव्वो । / [1103] परमत्थसंथवो वा , सुदिट्टपरमत्थसेवणं वा वि । वावन्नकुदंसणवज्जणा, य सम्मत्तसद्दहणा । / [1104] नत्थि चरित्तं सम्मत्तविहणं , दंसणे उ भइयव्वं । सर दीपरत्नसागर संशोधितः] [71] [43-उत्तरज्झयणं] Page #73 -------------------------------------------------------------------------- ________________ सम्मत्तचरित्ताई, जुगवं पुव्वं व सम्मत्तं । / [1105] नादंसणिस्स नाणं, नाणेण विणा न हं ति चरणगुणा । अगुणिस्स नत्थि मोक्खो , नत्थि अमोक्खस्स निव्वाणं । / [1106] निस्संकिय-निक्कंखिय-निव्वितिगिच्छा अमूढदि ट्ठी य । उववूह थिरीकरणे, वच्छल्ल पभावणे अ दु । / [1107] sAmAiya'ttha पढमं , छेदोवद्वावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च । / [1108] अकसायं अ हक्खायं, छउमत्थस्स जि नस्स वा । एयं चयरित्तकरं , चारित्तं होइ आहियं । / [1109] तवो य दुविहो वुत्तो , bAhiraM'bbhataro तहा । बाहिरो छव्विहो वुत्तो , एवमभितरो तवो । / [1110] नाणेण जाणई भावे , दंसणेण य सद्दहे । चरित्तेण निगिण्हाइ , तवेण परिसुज्झई । / [1111] खवेत्ता पुव्वकम्माइं , संजमेण तवेण य । अज्झयणं-28 सव्वदुक्खपहीणट्ठा, पक्कमति महेसिणो ॥ त्तिबेमि 0 अट्ठावीसैमं अज्झयणं सम्मत्तं . 0 एगणतीसैमं अज्झयणं - सम्मत्तपरक्कमे 0 [1112] सुयं मे आउसं ! तेण भगवया एवमक्खायं । इह खलु सम्मत्तपरक्कमे नाम अज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए , जं सम्मं सद्दह इत्ता पत्ति याइत्ता रोयैत्ता फासित्ता पालैत्ता तीरिता कित्तैत्ता सोहइत्ता आराहित्ता आणाए अ नुपालैत्ता बहवे जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । [1113] तस्स णं अयमढे एवम्माहिज्जइ , तं जहाः- संवेगे, निव्वेए , धम्मसद्धा , गुरुसाहम्मियसुस्सूसणया, आलोयणया , निं दणया, गरिहणया , सामाइए , चउव्वीसत्थ e, वं दणए, पडिक्कमणे, काउस्सग्गे , पच्चक्खाणे , थयथुईमंगले , कालपडिलेहणया , पायच्छित्तकरणे , खमावयणया , सज्झाए, वायणया , पडिपुच्छणया , परियट्टणया , अणुप्पेहा , धम्मकहा , सुयस्स आराहणया एगग्गमनसंनिवेसणया, संजमे , तवे , वोदाणे , सुहसाए , अप्पडिबद्धया , विवित्तसयणासणसेवणया , विणियट्टणया, संभोगपच्चक्खाणे, उवहिपच्चक्खाणे, आहारपच्चक्खाणे,.... कसायपच्चक्खाणे, जोगपच्चक्खाणे, सरीरपच्चक्खाणे, सहायपच्चक्खाणे, भत्तपच्चक्खाणे, सब्भावपच्चक्खाणे, पडिरूवणया, वेयावच्चे, सव्वगुणसंपन्नया, वीयरागया, खंती, मुत्ती, मद्दवे, अज्जवे, भावसच्चे, करणसच्चे , जोगसच्चे , म नगुत्तया, वयगुत्तया , कायगुत्तया , म नसमाधारणया, वयसमाधारणया, कायसमाधारणया , नाणसंपन्नया , दंसणसंपन्नया , चरित्तसंपन्नया , सोइं दियनिग्गहे, चक्खिंदियनिग्गहे, घाणिं दियनिग्गहे, जि भिदियनिग्गहे, फासिं दियनिग्गहे, कोहविजए , मा नविजए, मायाविजए, लोहविजए, पेज्जदोसमिच्छादसणविजए, सेलेसी, अकम्मया । / [दीपरत्नसागर संशोधितः] [72] [43-उत्तरज्झयण] Page #74 -------------------------------------------------------------------------- ________________ [1114] संवेगेणं भं ते! जीवे कि जणयै ? | संवेगेणं अ नुत्तरं धम्मसद्धं जणयै । अनुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अ नंतानुबंधिकोहमानमायालोभे खवेइ । नवं च कम्मं न बंधै । तप्पच्चैयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवै । दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव णं भवग्गहणेणं सिज्झं ति बुज्झंति विमुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । विसोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमै । [1115] निव्वेएणं भंते जीवे किं जणयै ?| निव्वेएणं दिव्वमाणुस तेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छर्3a । सव्वविसएसु विरज्जइ । सव्वविसएसु विरज्जमाणे आरं भपरिच्चायं करेइ । आरंभपरिच्चाय करेमाणे संसारमग्गं वोच्छिंदै, सिद्धिमग्गं पडिवन्ने य हवै । [1116] धम्मसद्धाए णं भं ते! जीवे किं जणयै ? धम्मसद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ । आगारधम्मं च णं चयै अ नगारिए णं जीवे सारीरमा नसाणं दुक्खाणं छेयणभेयण संजोगाईणं वोच्छेयं करेइ अव्वाबाहं च सुहं निव्वत्तेइ । / [1117] गुरुसाहम्मियसुस्सूसणाए णं भं ते! जीवे किं जणयै ? | गुरुसाहम्मियसुस्सूसणाए णं वि नयपडिवत्तिं जणयै । वि नयपडिवन्ने य णं जीवे अ नच्चासायणसीले नेरइयतिरिक्खजोणिय मणुस्सदेव-दुग्गईओ निरंभई । वण्णसंजलणभत्तिबमा नयाए माणुस्सदेवगईओ निबंधई, सिद्धिं सोग्गइं च अज्झयणं-29 विसोहेइ । पसत्थाइं च णं वि नयमूलाइं सव्वकज्जाइं साहेइ । अन्ने य बहवे जीवे विणीत्ता भवै । [1118] आलोयणाए णं भंते! जीवे किं जणयै? | आलोयणाए णं मायानियाण-मिच्छादंसणसल्लाणं मोक्खमग्गविग्घाणं अ नंतसंसारबंधणाणं उद्धरणं करेइ । उज्जुभावं च जणयै । उज्जुभाव - पडिवन्ने य णं जीवे अमाई इत्थीवेयं नपुंसगवेयं च न बं धै । पुव्वबद्धं च णं निज्जरेइ । [1119] निंदणयाए णं भंते ! जीवे किं जणयै ? | निंदणयाए णं पच्छाणुतावं जणयै । पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवज्जइ । करणगुणसेढीपडिवन्ने य णं अ नगारे मोहणिज्जं कम्मं उग्घाएइ । [1120] गरहणयाए णं भं ते! जीवे कि जणयै ? गरहणयाएणं अपरक्कारं जणयै । अपुरक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेइ, पसत्थे य पडिवज्जइ । पसत्थजोगं पडिवन्ने य णं अनगारे अनंतघाइपज्जवे खवेइ । [1121] सामाइएणं भं ते! जीवे किं जणयै ? सामाइएणं सावज्जजोगविरई जणयह । [1122 चउव्वीसत्थएणं भंते! जीवे किं जणयै ? चउवीसत्थएणं दंसणविसोहिं जणयै । [1123] वंदनएणं भंते! जीवे किं जणयै ? वंदणएणं नीयागोयं कम्म खवेइ । उच्चागोयं कम्मं निबं धर्3a । सोहग्गं च णं अपडिहयं ANA [1124] पडिक्कमणेणं भं ते! जीवे किं जणयै ? पडिक्कमणेणं वयछिद्दाणि पिहेइ । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरै । [1125] काउसग्गेणं भंते! जीवे किं जणयै ? kAu0 तीयपर्3अप्पन्नं पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरुव्वं भारवहे पसत्थज्झाणोवगए सुहं सुहेणं विहरै । [1126] पच्चक्खाणेणं भंते! जीवे किं जणयै ? | पच्चक्खाणेणं आसवदाराई निरु भै । दीपरत्नसागर संशोधितः] [73] [43-उत्तरज्झयणं] Page #75 -------------------------------------------------------------------------- ________________ पच्चक्खाणेणं इच्छानिरोहं जणयै इच्छानिरोहं गए य णं जीवे सव्वदव्वेसु वि नीयतण्हे सीइभूए विहरई । ___ [1127] थयथुइमंगलेणं भं ते! जीवे किं जणयै ? / थ यथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणयै । नाण-दंसणचरित्तबोहिलाभसंपन्ने य णं जीवे अं तकिरियं कप्पविमाणोववत्तिगं आराहणं आराहेइ । [1128] कालपडिलेहणयाए णं भंते! जीवे किं जणयै ? | कालपडिलेहणयाए नाणावरणिज्जं कम्मं खवेइ । [1129] पायच्छित्तकरणेणं भं ते! जीवे किं जणयै ? | पा यच्छित्त करणेणं पावकम्मविसोहिं जणयै । निरइयारे आवि भवै । सम्मं च णं पायच्छित्तं पडिच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेइ । [1130] खमावणयाए णं भंते! जीवे किं जणयै? | खमावणयाए णं पल्हायणभावं जणयै । पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसु मित्तीभावं उ प्पाएइ मित्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निब्भए भवै । [1131] सज्झाएणं भंते! जीवे किं जणयै ? | सज्झाएणं नाणावरणिज्जं कम्मं खवेइ । [1132] वायणाए णं भं ते जीवे किं जणयै ? | वायणाए निज्जरं जणयै । स्यस्स य अनुसज्जणाए अनासायणे, वट्टए । सुयस्स अनुसज्जणाए अनासायणाए वट्टमाणे तित्थधम्म अवलंबइ । अज्झयणं-29 तित्थ धम्मं अवलंबमाणे महानिज्जरे महापज्जवसाणे भवै । [1133] पडिपुच्छणयाए णं भंते! जीवे किं जणयै ? | पडिपुच्छणाए णं सुत्तत्थ तदुभयाई विसोहेछ । कंखामोहणिज्जं कम्मं वोच्छिंदड । [1134] परियट्टणाए णं भं ते! जीवे किं जणयै ? | प रियट्टणाए णं वंजणाई जणयै , वंजणलद्धिं च उप्पाइए । __[1135] अणुप्पेहाए णं भंते! जीवे किं जणयै ? | अणुप्पेहाए आउयवज्जाओ सत्तकम्मप्पगडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ । दीहकाल द्वीयाओ हस्सकाल द्वीयाओ पकरेइ । तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ । बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च णं कम्मं सिया बंधै, सिय नो बंधै । असायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ । अ नाइयं च णं अनवदग्गं दीहमद्धं चाउरंत संसारकंतारं खिप्पामेव वीइवयै । [1136] धम्मकहाए णं भंते! जीवे किं जणयै ? | धम्मकहाए णं कम्म-निज्जरं जणयै । धम्मकहाए णं पवयणं पभावेइ । पवयण पभावेणं जीवे आगमेसस्स भद्दत्ताए कम्मं निबं धर्3a । [1137] सुयस्स आराहणयाए णं भंते! जीवे किं जणयै ? | सुयस्स आराहणाए णं अन्नाणं खवेइ न य संकिलिस्सइ । [1138] एगग्गमनसंनिवेसणयाए णं भंते! जीवे किं जणयै ? | एगग्गमन-संनिवेसणयाए णं चित्तनिरोहं करेइ । [1139] संजमेणं भंते! जीवे किं जणयै? | संजमेणं अणण्हयत्तं जणयै । [1140] तवेणं भंते! जीवे किं जणयै? | तवेणं वोदाणं जणयै । [1141] वोदाणेणं भंते! जीवे किं जणयै ? | वो दाणेणं अकिरियं जणयै । अकिरियाए दीपरत्नसागर संशोधितः] [74] [43-उत्तरज्झयणं] Page #76 -------------------------------------------------------------------------- ________________ भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चै परिनिव्वायै सव्वदुक्खाणमंतं करेइ । [1142] सुहसाएणं भंते ! जीवे किं जणयै ? | सु हसाएणं अणुस्सुयत्तं जणयै । अणुस्सुयाए णं जीवे अनुकंपाए अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्म खवेइ । [1143] अप्पडिबद्धयाए णं भंते जीवे किं जणयै ? अप्पडिबद्धयाए निस्संग्गत्तं जणयै । निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अप्पडिबद्धे यावि विहरै । [1144] विवित्तसयणासणयाए णं भंते ! जीवे किं जणयै ? | वि वित्तसयणासणयाए णं चरित्तगुत्तिं जणयै । चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगं तरए मोक्खभावपडिवन्ने अविहं कम्मगंहि~ निज्जरेइ । [1145] विनियट्टणयाए णं भंते ! जीवे किं जणयै ? | वि नियट्टणयाएणं पावकम्माणं अकरणयाए अब्भुढेइ । पुव्वबद्धाण य निज्जरणयाए पावं नियत्तेइ । तओ पच्छा चाउरं त संसारकं तारं वीईवयै । [1146] संभोगपच्चक्खाणेणं भंते! जीवे किं जणयै ? | संभोग पच्चक्खाणे णं आलंबणाइं खवेइ । निरालं बणस्स य आय यट्ठिया योगा भवं ति । सएणं लाभेणं संतूस्सइ , परलाभं नो आसादेइ , नो तक्केड, नो पीहेइ, नो पत्थेइ, नो अभिलसइ । परलाभं अणास्सायमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अनभिलसमाणे दुच्चं सुहसेज्जं उवसंपज्जित्ता णं विहरै । अज्झयणं-29 [1147] उवहिपच्चक्खाणेणं भंते ! जीवे किं जणयै ? | उ वहिपच्चक्खाणेणं अपलिमं थं जणयै । निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण य न संकिलिस्सई । / [1148] आहारपच्चक्खाणेणं भंते ! जीवे किं जणयै ? | आ हार पच्चक्खाणेणं जीवियासंसप्पओगं वोच्छिंदै । जीवियासंसप्पओगं वोच्छिंदित्ता जीवे आहारमंतरेणं न संकिलिस्सइ । [1149] कसायपच्चक्खाणेणं भंते! जीवे किं जणयै ? | कसाय पच्चक्खाणेणं वीयरागभावं जणयै । वीयरागभावं पडिवन्नेऽवि य णं जीवे समसुहदुक्खे भवै । / [1150] जोगपच्चक्खाणेणं भंते ! जीवे किं जणयै ? | जो गपच्चक्खाणेणं अजोगत्तं जणयै । अजोगी णं जीवे नवं कम्मं न बंधै, पुव्वबद्धं च निज्जरेइ । [1151] सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयै ? सरीर पच्चक्खाणेणं सिद्धाइ सयगुणकित्तणं निव्वत्तेइ । सिद्धाइ सयसगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही भवै । [1152] सहायपच्चक्खाणेणं भंते ! जीवे किं जणयै ? सहायपच्चक्खाणे णं एगीभावं जणयै । एगीभावभूए य जीवे एगत्तं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवै । [1153] भत्तपच्चक्खाणेणं भंते! जीवे किं जणयै ? भत्तपच्चक्खाणेणं अनेगाइं भवसयाई निरंभइ । [1154] सब्भावपच्चक्खाणेणं भंते! जीवे किं जणयै ? | सब्भाव पच्चक्खाणे णं अनियहि जणयर्3a । अनियट्टि पडिवन्ने य अनगारे चत्तारि केवलिकम्मंसे खवेइ , तं जहा- वेयणिज्ज आउयं नामं गोयं, तओ पच्छा सिज्झइ बज्झइ मच्चै सव्वदुक्खाणमंतं करेइ । [1155] पडिरूवयाए णं भंते ! जीवे किं जणयै ? | प डिरूवयाए णं लाघवियं जणयै । दीपरत्नसागर संशोधितः] [75] [43-उत्तरज्झयणं] Page #77 -------------------------------------------------------------------------- ________________ लघुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमीसमत्ते सव्वपाणभूयजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जींदिए विउलतवसमीसमन्नागए यावि भवै । [1156] वेयावच्चेणं भंते! जीवे किं जणयै ? | वेयावच्चेणं तित्थयरनामकम्मं निबं धै । [1157] सव्वगुणसंपन्नयाए णं भंते! जीवे किं जणयै ? | सव्वगुणसंपन्नयाए अपुनरावत्तिं जणयै । अपुनरावत्तिं पत्तए य णं जीवे सारीरमानसाणं दुक्खाणं नो भागी भवै । [1158] वीयरागयाए णं भंते जीवे किं जणयै ?0 नेहाणुबंधणाणि तण्हाणुबं धणाणि य वोच्छिंदै, मणुन्नामणुन्नेसु सद्दफरिसरूवरसगंधेसु सच्चित्ताचित्तमीसएसु चेव विरज्जइ । [1159] खंतीए णं भंते ! जीवे किं जणयै ? / खं तीए णं परीसहे जिणइ । [1160] मुत्तीए णं भंते! जीवे किं जणयै ? मुत्तीए णं अकिंचणं जणयै । अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जो भवै । [1161] अज्जवयाए णं भंते! जीवे किं जणयै ? | अज्जवयाए णं काउज्जुययं भावुज्जुययं भासुज्जुययं अविसंवायणं जणयै । अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवै । [1162] मद्दवयाए णं भंते ! जीवे किं जणयै ? | म दवयाए णं अनुस्सियत्तं जणयै । अनुस्सियत्तेण जीवे मिउमद्दवसंपन्ने अट्ठ मयट्ठाणाइं निट्ठावेइ । [1163] भावसच्चेणं भंते! जीवे किं जणयै ? | भावसच्चेणं भावविसोहिं जणयै । अज्झयणं-29 भावविसोहिए वट्टमाणे जीवे अरहं तपन्नत्तस्स धम्मस्स आराहणयाए अब्भुढेइ । अरहं त पन्नत्तस्स धम्मस्स आराहणयाए अब्भद्वित्ता परलोगधम्मस्स आराहए भवै । [1164] करणसच्चेणं भंते! जीवे किं जणयै ? | करणसच्चेणं करणसत्तिं जणयै । करणसच्चे वट्टमाणे जीवे जहावाई तहाकारी यावि भवै । [1165] जोग सच्चेणं भंते ! जीवे किं जणयै ? | जो गसच्चेणं जोगं विसोहेइ । [1166] मनगुत्तयाए णं भंते! जीवे किं जणयै ? | मणगुत्तयाए जीवे एगग्गं जणयै । एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए भवै । [1167] वयगुत्तयाए णं भंते ! जीवे किं जणयै ? | व यगुत्तयाए निव्वियारं जणयै । निव्वियारे णं जीवे वैगुत्ते अज्झप्पजोगसाहणजुत्ते यावि विहरै । [1168] कायगुत्तयाए णं भंते! जीवे किं जणयै ? | कायगत्तयाए संवरं जणयर्3a । संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ । [1169] मनसमाहारणयाए णं भंते! जीवे किं जणयै ? मनसमाहारणयाए एगग्गं जणयै । एगग्गं जणइत्ता नाणपज्जवे जणयै । नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निज्जरेइ । [1170] वैसमाहारणयाए णं भंते! जीवे किं जणयै ? वैसमाहार0 णं वैसमाहारणं दंसणपज्जवे विसोहेइ । वैसमादंसणपज्जवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निज्जरेइ । [1171] कायसमाहारणयाए णं भंते जीवे किं जणयै ? | का यसमाहारणयाए णं चरित्तपज्जवे विसोहेइ । चरित्तपज्जवे विसोहिता अहक्खायचरित्तं विसोहेइ । अहक्खायचरित्तं विसोहेता चत्तारि केवलिकम्मसे खवेइ । तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिव्वायै सव्वदुक्खाणमंतं करेइ । ___ [1172] नाणसंपन्नयाए णं भंते! जीवे किं जणयै ? | नाणसंपन्नयाए णं जीवे सव्वभा - दीपरत्नसागर संशोधितः] [76] [43-उत्तरज्झयणं] Page #78 -------------------------------------------------------------------------- ________________ वाहिगमं जणयै । नाणसंपन्ने णं जीवे चाउरं ते संसारकंतारे न विणस्सइ । नाणवि नय- तवचरित्तजोगे संपाउणै, ससमयपरसमयविसारए य असंधायणिज्जे भवै । [1173] जहा सूइ ससुत्ता पडिया वि न विनस्सइ । तहा जीवे ससुत्ते संसारे न विनस्सइ । / [1174] दंसणसंपन्नयाए णं भंते! जीवे किं जणयै ? दंसण संपन्नयाए णं भवमिच्छत्त छेयणं करेइ, परं न विज्झायै । परं अविज्झाएमाणे अ नुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे विहरै । [1175] चरित्तसंपन्नयाए णं भंते! जीवे किं जणयै ? चरित्त संपन्नयाए णं सेलेसीभ जणयै । सेलेसिं पडिवन्ने य अ नगारे चत्तारि केवलिकम्मसे खवेइ । तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिव्वायै सव्वदुक्खाणमंत करेइ । [1176] सोइंदियनिग्गहेणं भंते! जीवे किं जणयै ? सोइंदिय निग्गहेणं मणुन्नामणुन्नेसु सद्देसु रागदोसनिग्गहं जणयै । तप्पच्चैयं कम्मं न बंधै, पुव्वबद्धं च निज्जरेइ । [1177] चक्खिंदियनिग्गहेणं भंते ! जीवे किं जणयै ? चक्खिंदियनिग्गहेणं मणन्ना - रागदोसनिग्गहं जणयै । तप्पच्चैयं कम्मं न बंधै, पव्वबद्धं च निज्जरेइ । [1178] घाणिदिय निग्गहेणं भंते ! जीवे किं जणयै ? घाणिदियनिग्गहेणं मणुन्ना - अज्झयणं-29 मणुन्नेसु गं धेसु रागदोसनिग्गहं जणयै , तपच्चैयं कम्मं न बंधै , पुव्वबद्धं च निज्जरेइ । [1179] जिभिदियनिग्गहेणं भंते ! जीवे किं जणयै ? जिभिंदियनिग्गहेणं मणुन्ना मणुन्नेसु रसेसु रागदोसनिग्गहं जणयै , तप्पच्चैयं कम्मं न बंधै , पुव्वबद्धं च निज्जरेइ । [1180] फासिंदियनिग्गहेणं भंते ! जीवे किं जणयै ? | फा सिदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागदोसनिग्गहं जणयै , तप्पच्चैयं कम्मं न बंधै , पुव्वबद्धं च निज्जरेइ । 181] कोहविजएणं भंते! जीवे किं जणयै ? | कोहविजएणं खंतिं जणयै, कोहवेयणिज्जं कम्मं न बंधै, पुव्वबद्धं च निज्जरेइ । [1182] मानविजएणं भंते! जीवे किं जणयै ? मानविजएणं मद्दवं जणयै , मानवेयणिज्जं कम्मं न बंधै, पुव्वबद्धं च निज्जरेइ । [1183] मायाविजएणं भंते ! जीवे किं जणयै ? मायाविजएणं अज्जवं जणयै । मायावेयणिज्जं कम्मं न बंधै, पव्वबद्धं च निज्जरेइ । [1184] लोभविजएणं भंते! जीवे किं जणयै ? लोभविजएणं संतोसं जणयै, लोभवेयणिज्जं कम्मं न बंधै, पुव्वबद्धं च निज्जरेइ । [1185] पिज्जदोसमिच्छादसणविजएणं भंते ! जीवे किं जणयह ? | पिज्जदोसमिच्छादंसणविजएणं नाणदंसणचरित्ताराहणयाए अब्भुढेइ । अट्ठविहस्स कम्मस्स कम्मगिंठिविमोयणयाए तप्पढ याए जहाणपव्वीए अ दावीसैविहं मोहणिज्जं कम्मं उग्घाएड , पंचविहं नाणावरणिज्जं, नवविहं दंसणा वरणिज्जं, पंचविहं अंतराइयं, एए तिन्नि वि कम्मसे जुगवं खवेइ । तओ पच्छा अनुत्तरं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभा सगं केवलवरनाणदंसणं समुप्पा डेइ जाव सजोगी भवै , ताव ईरियावहियं कम्मं निबंधै सुहफरिसं दुसमयठि ईयं । तं पढमसमए बद्धं , बीयसमए वेइयं, तैयसमए दीपरत्नसागर संशोधितः] [77] [43-उत्तरज्झयणं] Page #79 -------------------------------------------------------------------------- ________________ निज्जिण्णं, तं बद्धं पुट्ठे उदीरियं वेइयं निज्जिण्णं, सेयाले य अकम्मं चावि भवै । [1186] अह आउयं पालैत्ता अं तोमुहुत्तद्धावसेसाए जोगनिरोहं करेमाणं सुहुमकिरिय अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरुं भै, वैजोगं निरुं भै, कायजोगं निरुं भै, आनपान निरोहं करेइ, ईसिपंचरहस्सक्खरुच्चारणट्ठाए य णं अ नगारे समुच्छइन्नकिरियं अनियि सुक्कज्झाणं झियायमाणे वेयणिज्जं आउयं नामं गोत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ । [1187] तओ ओरालियं कम्माई सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्ढं एगसमएणं अविग्गहेणं तत्थ गं ता सागरोवउत्ते सिज्झइ बुज्झइ जाव अं तं करेइ । [1188] एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पन्नविए परुविए दंसिए उवदंसिए । त्ति बेमि एगूणतीसैमं अज्झयणं सम्मत्तं * इमं अज्झयणं - तवमग्गगई * अज्झयणं - 30 O ओ [1189] जहा उ पावगं कम्मं खवेइ तवसा भिक्खू [1190] पाणिवहमुसावाया, राईभोयणविरओ, [1191] पंचसमिओ तिगुत्तो अगारवो य निस्सल्लो [1192 ] एएसिं तु विव खवेइ उ जहा भिक्खू [1193] जहा महातलायस्स [दीपरत्नसागर संशोधितः ] [1197 ] इत्तरिय मरणकाला य इत्तरिय सावकखा [1198 ] जो सो इत्तरियतवो सेढितवो पयरतवो [1199 ] तत्तो य वग्गवग्गो मनैच्छियचित्तत्थो, " " " रागदोससमज्जियं । मेगग्गमणो सुणे । अदत्तमेहुणपरिग्गहा विरओ । जीवो भवै अ ज्जासे, 3 उस्सिंचणा तवणाए [1994] एवं तुं संजयस्सावि भवकोडीसंचियं कम्मं [1195] सो तवो दुविहो वुत्तो बाहिरब्भंतरो तहा । एवमभिंत तवो ॥ बाहिरो छव्विहो वुत्तो [1996] अनसनमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ । अनसना दुविहा भवे । निरवकंखा उ बीज्जिया । सो समासेण छव्विहो । " 3 3 नासवो ॥ दिओ । नासवो ॥ [78] अकसाओ जीं जीवो होइ अ रागदोससमज्जियं । तमेगग्गमणो सुण । सन्निरुद्धे जलागमे । कमेणं सोसणा भवे ॥ पावकम्मनिरासवे । तवसा निज्जरिज्जइ ॥ घनो य तह होइ वग्गो य । पंचमो छ नाव हो ओ पइण्णतवो । इत्तरिओ । I । | I [43-उत्तरज्झयणं] Page #80 -------------------------------------------------------------------------- ________________ [1200] जा सा अ नसना मरणे , दुविहा सा वियाहिया । सवियारमवियारा, कायचिटु पई भवे । [1201] अहवा सपरिकम्मा , अपरिकम्मा य आहिया । नीहारिमनीहारी, आहारच्छेअओ दोसु वि । [1202] ओमोयरणं पंचहा , समासेण वियाहियं । दव्वओ खेत्तकालेणं , भावेणं पज्जवेहि य । / [1203] जो जस्स उ आहारो , तत्तो ओमं t जो करे । जहन्नेणेगसित्थाई, एवं दव्वेण ऊ भवे । [1204] गामे नगरे तह रायहाणि निगमे य आगरे पल्ली । खेडे कब्बड दोणम्ह पट्टण मडंब संबाहे । / [1205] आसमपए विहारे , संनिवेसे समायघोसे य । थलिसेनाखंधारे, सत्थे संवट्टकोट्टे य । [1206] वाडेसु व रत्थासु य, घरेसु वा एवमित्तियं खेत्तं । कप्पइ उ एवमाई , एवं खेत्तेण उ भवे । [1207] पेडा य अद्धपेडा , गोमुत्ति पयंगविहिया चेव । अज्झयणं-30 संबुक्कावट्टाय य गंतुं पच्चागया छट्ठा । / [1208] दिवसस्स पोरुसीणं, चउण्डंपि उ जत्तिओ भवे कालो । / एवं चरमाणो खलु , कालोमाणं मुणेयव्वं । / [1209] अहवा तैयाए पोरिसीए , ऊणाइ घासमेसं तो। चऊभागूणाए वा , एवं कालेण ऊ भवे । [1210] इत्थी वा पुरिसो वा , अलंकिओ वा नालंकिओ वावि । / अन्नयरवयत्थो वा , अन्नयरेणं व वत्थेणं । / [1211] अन्नेण विसेसेणं , वण्णेणं भावम नुमुयंते उ । एवं चरमाणा खलु , भावोमाणं मुणेयव्वं । / [1212] दवे खेत्ते काले भावंमि य आहिया उ जे भावा । एएहि ओमचरओ , पज्जवचरओ भवे भिक्खू । / [1213] अट्ठविहगोयरग्गं तु , तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने , भिक्खायरियमाहिया । / [1214] खीरदहिसप्पिमाई, पणीयं पा नभोयणं । परिवज्जणं रसाणं तु , भणियं रसविवज्जणं । / [1215] ठाणा वीरासणाईया , जीवस्स उ सुहावहा । उग्गा जहा धरिज्जं ति, कायकिलेसं तमाहियं । / [1216] एगंतं अना वाए, इत्थीपसु विवज्जिए । सयनासन सेवणया, विवित्त सयनासनं । / दीपरत्नसागर संशोधितः] [79] [43-उत्तरज्झयणं] Page #81 -------------------------------------------------------------------------- ________________ [1217] एसो बाहिरगं तवो, समासेण वियाहिओ । अब्भिंतरं तवं एत्तो , वुच्छामि अ नुपुव्वसो । / [1218] पायच्छित्तं वि नओ, वेयावच्चं तहेव सज्झाओ । झाणं च विउस्सग्गो , एसो अ भिंतरो तवो । / [1219] आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जं भिक्खू वहई सम्मं , पायच्छित्तं तमाहियं । / [1220] अब्भुट्ठाणं अंजलिकरणं गुरुभत्तिभावसुस्सूसा, विनओ एस वियाहिओ । / [1221] आयरियमाईयंमि वेयावच्चो य दसविहे । आसेवणं जहाथामं , वेयावच्चं तमाहियं । / [1222] वायणा पुच्छणा चेव , तहेव परियट्टणा । अणुप्पेहा धम्मकहा , सज्झाओ पं चहा भवे । / [1223] अट्टरुद्दाणि वज्जित्ता , झाएज्जा सुसमाहिए । धम्मसुक्काइं झाणाई , झाणं तं तु बुहा वए । / [1224] सयनासन ठाणे वा , जे उ भिक्खू न वावरे । अज्झयणं-30 कायस्स विउस्सग्गो , छट्ठो सो परिकित्तिओ । / [1225] एवं तवं तु दुविहं , जे सम्मं आयरे मु नी । सो खिप्पं सव्वसंसारा , विप्पमुच्चै पंडिओ ॥ त्ति बेमि * तीसैमं अज्झयणं सम्मत्तं . * एगतीसैमं अज्झयणं - चरणविही . [1226] चरणविहिं पवक्खामि , जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा , तिण्णा संसारसागरं । / [1227] एगओ विरैं कुज्जा , एगओ य पवत्तणं । असंजमे नियतिं च , संजमे य पवत्तणं । / [1228] रागदोसे य दो पावे , पावकम्मपवत्तणे । जे भिक्खू रुंभई निच्चं , से न अच्छर्3a मं डले । / [1229] दंडाणं गारवाणं च , सल्लाणं च तियं तियं । जे भिक्खू चयई निच्चं , से न अच्छइ मं डले । / [1230] दिव्वे य जे उवसग्गे , तहा तेरिच्छमा नुसे । जे भिक्खू सहै निच्चं , से न अच्छइ मं डले । / [1231] विगहाकसायसन्नाणं, झाणाणं च दुयं तहा । जे भिक्खू वज्जई निच्चं , से न अच्छइ मं डले । / [1232] वएसु इं दियत्थेसु, समिईसु किरियासु य । दीपरत्नसागर संशोधितः] [80] [43-उत्तरज्झयण] Page #82 -------------------------------------------------------------------------- ________________ जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1233] लेसासु छसु काएसु , छक्के आहारकारणे । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1234] पिंडोग्गहपडिमासु, भयहाणेसु सत्तसु । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1235] मदेसु बं भगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1236] उवासगाणं पडिमासु , भिक्खूणं पडिमासु य । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1237] किरियासु भुयगामेसु , परमाहम्मिएसु य । जे भिक्खू जयई निच्चं , से न अच्छइ मंडले । / [1238] गाहासोलसएहिं तहा असंजमं मि य । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1239] बंभंमि नायज्झयणेसु , ठाणेसु य समाहिए । जे भिक्खू जयई निच्चं , से न अच्छइ मंडले । / अज्झयणं-31 [1240] एगवीसाए सबले , बावीसाए परीसहे । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1241] तेवीसाए सूयगडे , रूवाहिएम सुरेसु अ । जे भिक्खु जयई निच्चं , से न अच्छर्3a मंडले । / [1242] पणवीसभावणासु, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1243] अनगारगुणेहिं च , पगप्पंमि तहेव य । जे भिक्खू जयई निच्चं , से न अच्छई मंडले । / [1244] पावसुयपसंगेसु, मोहठाणेसु चेव य । जे भिक्खू जयई निच्चं , से न अच्छर्3a मंडले । / [1245] सिद्धाइगुणजोगेसु, तेत्तीसासायणासु य । जे भिक्खू जयई निच्चं , से न अच्छइ मंडले । / [1246] ई एएसु ठाणेसु , जे भिक्खू जयई सया । खिप्पं सो सव्वसंसारा, विप्पमुच्चर्3a पंडिओ ॥ त्ति बेमि * एगतीसैमं अज्झयणं सम्मत्तं . . बत्तीसैमं अज्झयणं पमायद्वाणं . [1247] अच्चंतकालस्स समूलगस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता , सुणेह एगं तहियं हियत्थं । / दीपरत्नसागर संशोधितः] [81] [43-उत्तरज्झयण] Page #83 -------------------------------------------------------------------------- ________________ [1248] नाणस्स सव्वस्स पगासणा e, अन्नाणमोहस्स विवज्जणाए । सखएणा e, एगतसोक्खं समवेइ मोक्खं । / [1249] तस्सेस मग्गो गुरुविद्धसेवा , विवज्जणा बालज नस्स दूरा । सज्झायएगंतनिसेवणा य , सुत्तत्थसंचिंतणया धिई य । / [1250] आहारमिच्छे मियमेसणिज्जं , सहायमिच्छे निउणत्थबुद्धिं । निकेयमिच्छेज्ज विवेगजोग्गं , समाहिकामे समणे तवस्सी । / [1251] न वा लभेज्जा निउणं सहायं , गुणाहियं वा गुणओ समं वा । एगो वि पावाइं विवज्जयं तो, विहरेज्ज कामेसु असज्जमाणो । / [1252] जहा य अं डप्पभवा बलागा , अंडं बलागप्पभवं जहा य । एमेव मोहययणं खु तण्हा , मोहं च तण्हाययणं वयं ति । / [1253] रागो य दोसो वि य कम्मबीयं , कम्मं च मोहप्पभवं वयं ति । कम्मं च जाइमरणस्स मूलं , दुक्खं च जाईमरणं वयं ति । / [1254] दुक्खं हयं जस्स न होइ मोहो , मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई । / [1255] रागं च दोसं च तहेव मोहं , उद्धत्तुकामेण समूलजालं । अज्झयणं-32 जे जे उवाया पडिवज्जियव्वा , ते कित्तैस्सामि अहा नुपुव्विं । / [1256] रसा पगामं न निसेवियव्वा , पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवं ति, दुमं जहा साउफलं व पक्खी । / [1257] जहा दवग्गी पौरिं धणे वणे , समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो, न बं भयारिस्स हियाय कस्सई । / [1258] विवत्तसेज्जासणजंतियाणं, ओमासणाणं दमीं दियाणं । न रागसत्तू धरिसेइ चित्तं , पराइयो वाहिरिवोसहेहिं । / [1259] जहा बिरालावसहस्स मूले , न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे , न बं भयारिस्स खमो निवासो ॥ [1260] न रूवलावण्णविलासहासं , न जंपियं इंगियपेहियं वा । इत्थीण चित्तंसि निवेसइत्ता , दहूं ववस्से समणे तवस्सी । / [1261] अदंसणं चेव अपत्थणं च , अचिंतणं चेव अकित्तणं च । इत्थीजनस्सारियझाणजुग्गं, हियं सया बं भवए रयाणं । / [1262] कामं तु देवीहिं विभूसियाहिं , न चाइया खोभैडं तिगुत्ता । तहा वि एगं तहियं ति नच्चा , विवित्तवासो मणिणं पसत्थो । [1263] मोक्खाभिकंखिस्स वि मा नवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए , जहित्थिओ बालम नोहराओ । / [1264] एए य संगे समैक्कमित्ता , सुदुत्तरा चेव भवं ति सेसा । जहा महासागरमुत्तरित्ता , नई भवे अवि गं गासमाना ॥ [दीपरत्नसागर संशोधितः] [82] [43-उत्तरज्झयण] Page #84 -------------------------------------------------------------------------- ________________ अज्झयणं-32 [1265 ] कामाणुगिद्धिप्पभवं खुदुक्खं जे काइयं मा नसियं च किंचि [1266] जहा य किं पागफला मनोरमा, ते खुड्डए जीविय पच्चमाणा [1267 ] जे इं दियाणं विसया मणुन्ना, सव्वस्स लोगस्स सदेवगस्स । तस्संतगं गच्छइ वीयरागो ॥ रसेण वण्णेण य भुज्जमाणा । एओवमा कामगुणा विवागे ॥ न तेसु भावं निसिरे कया I । न या मणुन्नेसु मणं पि कुज्जा, समाहिकामे समणे तवस्सी । / ति, तं रागहेउं तु मणुन्नमाहुं । समो य जो तेसु य वीयरागो । / ति, [1268] चक्खुस्स रूवं गहणं वयं अन्नहुं, [1269] रूवस्स चक्खुं गहणं वयं रागस्स हेउं समणुन्नमाहुं [1270] रूवेसु जो गिद्ध मुवेइ तिव्वं रागाउरे से जह वा पयंगे [1271] जे यावि दोसं समुवेइ तिव्वं दुद्दतदोसेण सएण जं [1272] एगंतरत्ते रुइसि रुवे " दुक्खस्स सं पीलमुवेइ बाले, [1273] रुवानुगासानुगए य जीवे चित्तेहि ते परितावेइ बाले पदुट्ठचित्तो य चिणाइ कम् [1280] रूवे विरत्तो म ओव न लिप्प भवमज्झे ऽवि 9 [ दीपरत्नसागर संशोधितः] " " नई ते न मुनी विरागो । / चराचरे हिंसइ गरुवे । पीलेइ अत्तट्ठगुरु किलिट्टे । / उप्पायने रक्खणसन्निओगे । संभोगकाले य अतित्तिलाभे । / " मि, अ [1274] रुवानुवाएण परिग्गहेण विओगे य कहं सुहं से [1275] रुवे अतित्ते य परिग्गहं सत्तोवसत्तो न उवेइ तुट्ठि । दोसे दुही परस्स लोभाविले आययई अदत्तं ॥ [1276] तण्हाभिभूयस्स अदत्तहारिणो, रुवे अतित्तस्स परिग्गहे य । मा यामुसं व ड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से II [1277] मोसस्स पच्छा य पुरत्थओ य पयोगकाले यदुही दुरं ते । एवं अदत्ताणि समाययं तो, रूवे अतित्तो दुहिओ अ निस्सो ॥ [1278] रूवानुरत्तस्स नरस्स एवं कुत्तो सुहं होज्ज कयाइ किं चि ? / तत्थोवभोगेऽवि किलेसदुक्खं, निव्वत्तई जस्स कण दुक्खं । / 2 [1279] एमेव रूवं मि गओपओसं उवेइ दुक्खोहपरंपराओ । जं से पुणो होइ दुहं विवागे । / " एएण दुक्खोहपरंपरेण । जलेण वा पोक्खरिणी पलासं । " " आलोयलोले समुवेइ मच्चुं ॥ तंसि क्खणे से उ उवेइ दुक्खं । " न किं चि रूवं अवरज्झई से । / अतालिसे से कुणई पओसं । " " " चक्सुस्स रूवं गहणं वयंति । दोसस्स हेउं अमणुन्नमाहुं ॥ अकालियं पावै सेवि नासं । संतो, " " [1281] सोयस्स सद्दं गहणं वयंति तं रागहेतु मणुन्नमाहु । " तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीरागो । / [83] [43-उत्तरज्झयणं] Page #85 -------------------------------------------------------------------------- ________________ [1282] सदस्स सोयं गहणं वयंति , सोयस्स सदं गहणं वयंति । रागस्स हेउं समणुन्नमाहू , दोसस्स हेउं अमणुन्नमा । / [1283] सद्देसु जो गिद्धिमुवेइ तिव्वं , अकालियं पावै से वि नासं । रागाउरे हरिणमिगे व मुद्धे , सद्दे अतित्ते समुवेइ मच्च' / / [1284] जे यावि दोसं समुवेइ तिव्वं , तंसि क्खणे से 3 उवेइ दुक्खं । दुदंतदोसेण सएण जं तू, न किं चि सदं अवरज्झई से । / [1285] एगंतरत्ते रुइरंसि सद्दे , अतालिसे से कुणई पओसं । दुक्खस्स सं पीलमुवेइ बाले , न लिप्पई ते न मुनी विरागो । / [1286] सद्दानुगासानुगए य जीवे , चराचरे हिंसैड नेगरुवे । चित्तेहि ते परितावेइ बाले , पीलेइ अतद्वगुरु किलिडे । / [1287] सद्दानुवाएण परिग्गहेण , उप्पायणे रक्खणसन्निओगे । वए विओगे य कहं सुहं से , संभोगकाले य अतित्तिलाभे । / [1288] सद्दे अतित्ते य परिग्गहं मि, सत्तोवसत्तो न उवेइ तुहि~ | स्स , लोभाविले आययई अदत्तं । / [1289] तण्हाभिभूयस्स अदत्तहारिणो , सद्दे अतित्तस्स परिग्गहे य । अज्झयणं-32 मायामसं व ड्ढइ लोभदोसा , तत्थावि दुक्खा न विमुच्चई । / / [1290] मोसस्स पच्छा य पुरत्थओ य , पओगकाले य दुही दुरं ते । एवं अदत्ताणि समाययं to, sadde atitto दुहीओ अ निस्सो ॥ [1291] सद्दानुरत्तस्स नरस्स एवं , कुत्तो सुहं होज्ज कयाइ किंचि ? | तत्थोवभोगे वि किलेसदुक्खं , निव्वत्तई जस्स कएण दुक्खं । / [1292] एमेव सदं मि गओ पओसं , उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो य चिणाइ कम्मं , जं से पुणो इ दुहं विवागे । / [1293] सद्दे विरत्तो म नुओ विसोगो , एएण दुक्खोहपरंपरेण । न लिप्पए भवमझे वि सं तो, जलेण वा पोक्खरिणीपलासं । / [1294] घाणस्स गंधं गहणं वयंति , तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाह , समो य जो तेसु स वीयरागो । / [1295] गंधस्स घाणं गहणं वयंति , घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुन्नमाहु , दोसस्स हेउं अमणुन्नमाहु । / [1296] गंधेसु जो गिद्धिमुवेइ तिव्वं , अकालियं पावै से वि नासे । रागाउरे ओसहगं धगिद्धे, सप्पे बिलाओ विव निक्खमं ते । / [1297] जे यावि दोसं समुवेइ तिव्वं , तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जं तू, न किंचि गंधं अवरज्झई से । / [1298] एगंतरते रुइरंसि गं धे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले , न लिप्पई तेण m नी विरागो ॥ [दीपरत्नसागर संशोधितः] [84] [43-उत्तरज्झयण] Page #86 -------------------------------------------------------------------------- ________________ [1299] गंधानुगासानुगए य जीवे , चराचरे हिंसैस् नेगरुवे । चित्तेहि ते परितावेइ बाले , पीलेइ अत्तद्वगुरु किलिट्टे । / [1300] गंधाणुवाएण परिग्गहेण , उप्पायणे रक्खणसन्निओगे । वए विओगे य कहं सुहं से , संभोगकाले य अतित्तिलाभे । / [1301] गंधे अतित्ते य परिग्गहं मि, सत्तोवसत्तो न उवेइ तु हिं । अतुढिदोसेण दुही परस्स , लोभाविले आययई अदत्तं । / [1302] तण्हाभिभूयस्स अदत्तहारिणो , गंधे अतित्तस्स परिग्गहे य । मायामुसं व ड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से । / [1303] मोसस्स पच्छा य पुरत्थओ य , पओगकाले य दुही दुरं ते । एवं अदत्ताणि समाययं तो, गंधे अतित्तो दुहिओ अ निस्सो । / [1304] गंधानुरत्तस्स नरस्स एवं , कुत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं , निव्वत्तई जस्स कएण दुक्खं । / [1305] एमेव गं धंमि गओ पओसं , उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो य चिणाइ कम्मं , जं से पुणो होइ दुहं विवागे । / [1306] गंधे विरत्तो म नुओ विसोगो , एएण दुक्खोहपरंपरेण । अज्झयणं-32 न लिप्पई भवमज्झे वि सं तो, जलेण वा पोक्खरिणीपलासं । / [1307] जिहाए रसं गहणं वयंति , तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्न माहु, समो य जो तेसु य वीयरागो । / [1308] रसस्स जिब्भं गहणं वयंति , जिब्भाए रसं गहणं वयंति । रागस्स हेउं समणुन्नमाहु , दोसस्स हेउं अमणुन्नमाहु । / [1309] रसेसु जो गिद्धिमुवेइ तिव्वं , अकालियं पावै से वि नासं । रागाउरे बडिसविभिन्नकाए , मच्छे जहा आमिसभोगगिद्धे । / [1310] जे यावि दोसं समुवेइ तिव्वं , तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जं तू, न किंचि रसं अवरज्झई से । / [1311] एगंतरत्ते रुइरंसि रसे , अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले , न लिप्पई तेण मु नी विरागो । / [1312] रसान्गासानगए य जीवे , चराचरे हिंसइ नेगरुवे । चित्तेहि ते परितावेइ बाले , पीलेइ अत्त द्वगुरु किलि द्वे । / [1313] रसानुवाएण परिग्गहेण उप्पायणे रक्खणसन्निओगे । वए विओगे य कहं सुहं से , संभोगकाले य अतित्तिलाभे । / [1314] रसे अतित्ते य परिग्गहं मि, सत्तोवसत्तो न उवेइ तुहि । अतुढिदोसेण दुही परस्स , लोभाविले आययई अदत्तं । / [1315] तण्हाभिभूयस्स अदत्तहारिणो , रसे अतित्तस्स परिग्गहे य । ___ मायामसं व ड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ [दीपरत्नसागर संशोधितः] [85] [43-उत्तरज्झयणं] Page #87 -------------------------------------------------------------------------- ________________ अज्झयणं-32 [1316] मोसस्स पच्छा य पुरत्थओ य एवं अदत्ताणि समाययं तो, [1317] रसानुरत्तस्स नरस्स एवं तत्थोवभोगे वि किलेसदुक्खं [1318] एमेव रसं मि गओ पओसं पदुट्ठचित्तो य चिणाइ कम्मं तो, [1319] रसे विरत्तो म ओ विग न लिप्पई भवमज्झे वि सं [1320] कायस्स फासं गहणं वयंति तं दो अन्नमाहु, [1321] फासस्स कायं गहणं वयंति रागस्स हे समणुन्नमाहु [1322] फासेसु जो गिद्धैमुइ तिव्वं रागाउरे सीयजलावसन्ने " 3 [1323] जे यावि दोसं समुवेइ तिव्वं [ दीपरत्नसागर संशोधितः ] 9 " 3 पओगकाले यदुही दुरं ते । रसे अतित्तो दुहिओ अ निस्सो । / कुत्तो सुहं होज्ज कयाइ किंचि । " एवं अदत्ताणि समाययं तो, [1330] फासानुरत्तस्स नरस्स एवं तत्थोवभोगेवि किलेसदुक्खं " [1331] एमेव फासं मि गओ पओसं पदुट्ठचित्तो य चिणाइ कम्मं " " निव्वत्तई जस्स कएण दुक्खं । / उवेइ दुक्खोहपरंपराओ । जं से पुणो होइ दुहं विवागे ॥ " " " दुद्दतदोसेण सएण जं तू, न किंचि फासं अवरज्झई से । / अतालिसे से कुणई पओसं । [1324] एगंतरत्ते रुइरंसि फासे दुक्खस्स संपीलमुवेइ बाले न लिप्पई तेण मुनी विरागो ॥ चराचरे हिंसइ नेगरुवे । पीलेइ अत्त ट्ठगुरु किलि ट्ठे । / उपाय रक्खणसन्निओगे । संभोगकाले य अतित्तिलाभे ॥ मि, सत्तोवसत्तो न वेइ तुट्ठि । लोभाविले आययई अदत्तं ॥ [1325] फासानुगासानुगए य जीवे चित्तेहि ते परितावेइ बाले [1326] फासानुवाएण परिग्गहेण व विओगे य कहं सुहं से [1327] फासे अतित्ते य परिग्गहं दोसे दुही परस्स [1328] तण्हाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य । मायामुसं व ड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से । / य पओगकाले यदुही दुरंते । फासे अतित्तो दुहिओ अ निस्स । / कुत्तो सुहं होज्ज कयाइ किंचि ? | निव्वत्तई जस्स कण दुक्खं । / उवेइ दुक्खोहपरंपराओ । [1329] मोसस्स पच्छा य पुरत्थओ " जं से पुणो होइ दुहे विवागे । / 3 [1332] फासे विरत्तो म ओ विसोगो एएण दुक्खोहपरंपरेण । जलेण वा पोक्खरिणीपलासं । / न लिप्पई भवमज्झे वि सं तो, [86] " " तं रागहे N तु मणुन्नमा । " समो य जो तेसु य वीयरागो । / कायस्स फासं गहणं वयंति । " एएण दुक्खोहपरंपरेण । जलेण वा पोक्खरिणीपलासं ॥ 9 दोसस्स हे अमणुन्नमाहु ॥ अकालिय पाव से वि नासं । गाहग्गहीए महिसे विवन्ने ॥ तंसि क्खणे से उ उवेइ दुक्खं । " 3 [43-उत्तरज्झयणं] Page #88 -------------------------------------------------------------------------- ________________ [1333] मनस्स भावं गहणं वयंति , तं रागहेउं तुं मणुन्नमाहु । तं दोसहेउं अमणुन्नमाह , समो य जो तेसु स वीयरागो । / [1334] भावस्स म नं गहणं वयंति , मनस्स भावं गहणं वयंति । रागस्स हेउं समणुन्नमाह , दोसस्स हेउं अमणुन्नमाः । / [1335] भावेसु जो गिद्धिमुवेइ तिव्वं , अकालियं पावै से वि नासं । रागाउरे कामगुणेसु गिद्धे , करेणुमग्गावहिए गजे वा । / [1336] जे यावि दोसं समुवेइ तिव्वं , तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू , न किंचि भावं अवरज्झई से । / [1337] एगतरत्ते रुइरंसि भावे , अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले , न लिप्पई तेण m नी विरागो । / [1338] भावानुगासानुगए य जीवे , चराचरे हिंसैड नेगरुवे । चित्तेहि ते परितावेइ बाले , पीलेइ अत्त द्वगुरु किलि द्वे । / [1339] भावानुवाएण परिग्गहेण , उप्पायणे रक्खणसन्निओगे । वए विओगे य कहं सुहं से , संभोगकाले य अतित्तिलाभे । / [1340] भावे अतित्ते य परिग्गहं मि, सत्तोवसत्तो न उवेइ तुहि । अज्झयणं-32 अतुढिदोसेण दुही परस्स , लोभाविले आययई अदत्तं । / [1341] तण्हाभिभूयस्स अदत्तहारिणो , भावे अतित्तस्स परिग्गहे य । मायामसं व पुढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से । / [1342] मोसस्स पच्छा य पुरत्थओ य , पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययं तो, भावे अतित्तो दुहिओ अ निस्सो ॥ [1343] भावानुरत्तस्स नरस्स एवं , कुत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं , निव्वत्तई जस्स कएण दुक्खं । / [1344] एमेव भावं मि गओ पओसं , उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो य चिणाइ कम्मं , जं से पुणो होइ दुहं विवागे । / [1345] भावे विरत्तो म नुओ विसोगो , एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो , जलेण वा पोक्खरिणीपिलासं । / [1346] एविंदियत्था य म नस्स अत्था, दुक्खस्स हे मनुयस्स रागिणो । ते चेव थोवं पि कयाइ दुक्खं न वीयरागस्स करें ति किंचि । / [1347] न कामभोगा समयं उवें ति, न यावि भोगा विगई उवें ति । जे तप्पओसी य परिग्गही य , सो तेस् मोहा विगइं उवेइ । / [1348] कोहं च मा नं च तहेव मायं , लोहं दुगुच्छं अरैं रैं च । हासं भयं सोगपमित्थिवेयं , नपुंसवेयं विविहे य भावे । / [1349] आवज्जई एवम नेगरुवे, एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पभवे विसेसे , कारुण्णदीणे हिरिमे वैस्से । / [दीपरत्नसागर संशोधितः] [87] [43-उत्तरज्झयणं] Page #89 -------------------------------------------------------------------------- ________________ [1350] कप्पं न इच्छिज्ज सहायलिच्छू , पच्छानुतावेण तव्वप्पभावं । ए वं वियारे अमियप्पयारे , आवज्जई इं दियचोरवस्से ॥ [1351] तओ से जायं ति पओयणाइं , निमज्जिउं मोहमहण्णवं मि । सुहेसिणो दुक्खविणोयणट्ठा , तपच्चयं उज्जमए य रागी । / [1352] विरज्जमाणस्स य इं दियत्था, सद्दाइया तावैयप्पगारा । न तस्स सव्वे वि मणुन्नयं वा , निव्वतयंती अमणुन्नयं वा । / [1353] एवं स संकप्पविकप्पणासुं , संजायई समयमुव द्वियस्स । अत्थे असंकप्पयओ तओ से , पहीयए कामगुणेसु तण्हा । / [1354] सो वीयरागो कयसव्वकिच्चो , खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ , जं चं तरायं पकरेइ कम्मं । / [1355] सव्वं तओ जाणइ पासए य , अमोहणे होइ निरं तराए । अनासवे झाणसमाहिजुत्ते , आउक्खए मोक्खमुवेइ सुद्धे । / [1356] सो तस्स सव्वस्स दुहस्स मु क्खो, जं बाहई सययं जं तुमेयं । दीहामयं विप्पमुक्को पसत्थो , तो होइ अच्चं तसुही कयत्थो । / [1357] अनाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । अज्झयणं-32 वियाहिओ जं समुविच्च सत्ता , कमेण अच्चंतसुही भवंति ॥ त्ति बेमि * बत्तीसैमं अज्झयणं सम्मत्तं . 0 तेत्तीसैमं अज्झयणं कम्मपयडी . [1358] अटुं कम्माई वोच्छामि , आनुपुव्विं जह क्कम । जेहिं बद्धो अयं जीवो , संसारे परिव दुई । [1359] नाणस्सावरणिज्जं, दंसणावरणं तहा । वेयणिज्जं तहा मोहं , आउकम्मं तहेव य । / [1360] नामकम्मं च गोयं च , अंतरायं तहेव य । ए वमेयाइ कम्माइं , अद्वेव उ समासओ ॥ [1361] नाणावरणं पं चविहं, स्यं आभि निबोहियं । ओहिनाणं च तैयं , मणनाणं च केवलं । / [1362] निद्दा तहेव पयला , निद्दानिद्दा पयलपयला य । तत्तो य थीणगिद्धी उ , पंचमा होइ नायव्वा । / [1363] चक्खुमचक्खूओहिस्स, दंसणे केवले य आवरणे । एवं तु नवविगप्पं , नायव्वं दंसणावरणं । / [1364] वेयणीयंपि य दुविहं , सायमसायं च आहियं । सायस्स उ बहू भेया , एमेव असायस्स वि । / दीपरत्नसागर संशोधितः] [88] [43-उत्तरज्झयण] Page #90 -------------------------------------------------------------------------- ________________ [1365] मोहणिज्जंपि दुविहं , दंसणे चरणे तहा । दंसणे तिविहं वुत्तं , चरणे दुविहं भवे । / [1366] सम्मत्तं चेव मिच्छत्तं , सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ , मोहणिज्जस्स दंसणे । / [1367] चरित्तमोहणं कम्मं , दुविहं तं वियाहियं । कसायमोहणिज्जं तु , नोकसायं तहेव य । / [1368] सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविहं नवविहं वा , कम्मं च नोकसायजं । / [1369] नेरइयतिरिक्खाऊ, मणुस्साउं तहेव य । देवाउयं चउत्थं तु , आउकम्मं चउव्विहं । / [1370] नामकम्मं तु दुविहं , सुहमसुहं च आहियं । सुहस्स उ बहू भेया , एमेव असुहस्स वि । / [1371] गोयं कम्मं दुविहं , उच्चं नियं च आहियं । उच्च अ द्वविहं होइ , एवं नीयं पि आहियं । / [1372] दाने लाभे य भोगे य , उवभोगे वीरिए तहा । पंचविहमंतरायं, समासेण वियाहियं ॥ अज्झयणं-33 [1373] एयाओ मूलपयडीओ , उत्तराओ य आहिया । पएसग्गं खेत्तकाले य , भावं च उत्तरं सुण । / [1374] सव्वेसिं चेव कम्माणं , पएसग्गमनंतगं । गंठियसत्ताईयं, अंतो सिद्धाण आहियं । / [1375] सव्वजीवाण कम्मं तु , संगहे छद्दिसागयं । सव्वेसु वि पएसेसु , सव्वं सव्वेण बद्धगं । / [1376] उदहीसरिसनामाण, तीसई कोडिकोडीओ । उक्कोसिया ठिई होइ , अंतोमुहत्तं जहन्निया । / [1377] आवरणिज्जाण दुण्हंपि , वेयणिज्जे तहेव य । अंतराए य कम्मं मि, ठिई एसा वियाहिया । / [1378] उदहीसरिसनामाणं, सत्तरं कोडिकोडीओ । मोहणिज्जस्स उक्कोसा , अंतोमहत्तं जहन्निया । / [1379] तेत्तीस सागरोवमा , उक्कोसेण वियाहिया । ठी उ आउकम्मस्स , अंतोमुत्तं जहन्निया । / [1380] उदहीसरिसनामाण, वीसई कोडिकोडीओ । नामगोत्ताणं उक्कोसा , अंतो मुहत्तं जहन्निया । / [1381] siddhANa'naMtabhAgo य , अनुभागा हवं ति उ । सव्वेसु वि पएसग्गं , सव्वजीवेसु इच्छियं । / दीपरत्नसागर संशोधितः] [89] [43-उत्तरज्झयणं] Page #91 -------------------------------------------------------------------------- ________________ [1382] तम्हा एएसिं कम्माणं , अनुभाग वियाणिया । एएसिं संवरे चेव , खवणे य जए बुहो ॥ त्तिबेमि * तेत्तीसैमं अज्झयणं सम्मत्तं । 0 चौतीसैमं अज्झयणं - लेसज्झयणं । [1383] लेसज्झयणं पवक्खामि , आपव्विं जहक्कम । छण्हपि कम्मलेसाणं , अनभावे सणेह मे । / [1384] नामाइं वण्णरसगं ध फासपरिणामलक्खणं ठाणं । ठीं गईं आउं य , लेसाणं t सुणेह मे । / [1385] किण्हा नीला य काऊ य , तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा य , नामाइं तु जहक्कम । / [1386] जीमूयनिद्ध संकासा, गवलरिद्वग संनिभा । खंजंजण नयननिभा, किण्हलेसा उ वण्णओ । / [1387] नीलासोग संकासा, चासपिच्छ समप्पभा । वेरुलियनिद्ध संकासा, नीललेसा उ वण्णओ ॥ [1388] अयसीपुप्फ संकासा, कोइलच्छ दसंनिभा । अज्झयणं-34 पारेवयगीवनिभा, काऊलेसा 3 वण्णओ । / [1389] हिंगुलयधाउ संकासा, तरुणाइच्च सन्निभा । पईवनिभा, तेऊलेसा उ वण्णओ । / [1390] हरियालभेय संकासा, हलिद्दाभेय समप्पभा । सणासण कुसुमनिभा, पम्हलेसा उ व एणओ । / [1391] संखंककुंद संकासा, खीरपूर समप्पभा । रययहार संकासा, सुक्कलेसा उ वण्णओ । / [1392] जह कडुय तुंबगरसो, निंबरसो कडुय रोहिणिरसो वा । एत्तो वि अ नंतगुणो, रसो य किण्हाए नायव्वो । / [1393] जह तिगडुयस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा । एत्तो वि अ नंतगुणो, रसो उ नीलाए नायव्वो ॥ [1394] जह तरुण अंबगरसो, तवरकविट्ठस्स वावि जारिसओ । एत्तो वि अनंतगुणो , रसो उ काऊए नायव्वो । / [1395] जह परिणयं बगरसो, पक्ककविठ्ठस्स वावि जारिसओ । एत्तो वि अनंतगुणो , रसो उ तेऊए नायव्वो । / [1396] वरवारुणीए व रसो , विविहाण व आसवाण जारिसओ । महुमेरगस्स व रसो , एत्तो पम्हाए परएणं । / [1397] खज्जूर मुद्दियरसो, खीररसो खं ड सक्कररसो वा । दीपरत्नसागर संशोधितः] [90] [43-उत्तरज्झयण] Page #92 -------------------------------------------------------------------------- ________________ एत्तो वि अनंतगुणो , रसो उ सुक्काए नायव्वो । / [1398] जह गोमडस्स गं धो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अनंतगुणो , लेसाणं अप्पसत्थाणं । / [1399] जह सुरहि कुसुमगंधो, गंधवासाण पिस्समाणा णं । एत्तो वि अनंतगुणो , पसत्थलेसाण तिण्हंपि । / [1400] जह करगयस्स फासो , गोजिब्भाए य सागपत्ताणं । एत्तो वि अनंतगुणो , लेसाणं अप्पसत्थाणं । / [1401] जह बूरस्स व फासो , नवनीयस्स व सिरीसकुसुमाणं । एत्तो वि अनंतगुणो , पसत्थलेसाण तिण्हपि । / [1402] तिविहो व नवविहो वा , सत्तावीसैविहेक्कसीओ वा । दुसओ तेयालो वा , लेसाणं होइ परिणामो । / [1403] पंचासवप्पमत्तो, तीहिं अगुत्तो छसुं अविरओ य । तिव्वारंभ परिणओ, खुद्दो साहसिओ नरो । / [1404] निबंधस परिणामो, निस्संसो अजीं दिओ । एयजोगसमाउत्तो, किण्हलेसं तु परिणमे । / [1405] इस्सा अमरिस अतवो , अविज्ज माया अहीरिया । अज्झयणं-34 गेही पओसे य सढे , पमत्ते रसलोलए सायगवेसए य । / [1406] आरंभओ अविरओ , खुद्दो साहस्सिओ नरो । एयजोग समाउत्तो, नीललेसं तु परिणमे । / [1407] वंके वंकसमायारे , नियडिल्ले अ नुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अ नारिए । [1408] उप्फालगदुहृवाई य , तेणे यावि य मच्छरी । एयजोग समाउत्तो, काऊलेसं तु परिणमे । / [1409] नीयावित्ती अचवले , अमाई अकुऊहले । विनीय विनए दं ते, जोगवं उवहाणवं । / [1410] पियधम्मे दढधम्मे ऽवज्जभीरु हिएसए । एयजोग समाउत्तो, तेऊलेसं t परिणमे । / [1411] पयणु कोहमाणे य , मायालोभे य पयणुए । पसंतचित्ते दं तप्पा, जोगवं उवहाणवं । / [1412] तहा य पयणुवाई य , उवसंते जीं दिए । एयजोग समाउत्तो, पम्हलेसं तु परिणमे । / [1413] अट्टरुद्दाणि वज्जित्ता , धम्मसुक्काणि झायए । पसंतचित्ते दं तप्पा, सा [1414] सरागे वीयरागे वा , उवसंते जीं दिए । दीपरत्नसागर संशोधितः] [91] [43-उत्तरज्झयणं] Page #93 -------------------------------------------------------------------------- ________________ एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे । / [1415] असंखिज्जाणोसप्पिणीण, उस्सप्पिणीण जे समया । संखाईया लोगा , लेसाण हवं ति ठाणाई । / [1416] मुहुत्तद्धं तु जहन्ना , तेत्तीसा सागरा मुहुत्त 'हिया । उक्कोसा होइ ठिई , नायव्वा किण्हलेसाए । / [1417] मुहुत्तद्धं तु जहन्ना , दस उदही पलियमसंखभागमब्भहिया उक्कोसा इ ठिई, नायव्वा नीललेसाए ॥ [1418] मुहुत्तद्धं तु जहन्ना, तिण्णुदही पलियमसंखभागमब्भहिया । उक्कोसा होइ ठिई , नायव्वा काउलेसाए । / [1419] मुहुत्तद्धं तु जहन्ना, दोण्णुदही पलियमसंखभागमब्भहिया । उक्कोसा होइ ठिई , नायव्वा तेउलेसाए ॥ [1420] मुहत्तद्धं तु जहन्ना , दस हों ति य सागरा muhatta'hiyA । उक्कोसा होइ ठिई , नायव्वा सुक्कलेसाए ॥ [1421] मुहुत्तद्धं तु जहन्ना तेत्तीसं सागरा मुहुत्त 'हिया । उक्कोसा होइ ठिई नायव्वा सक्कलेसाए ॥ [1422] एसा खलु लेसाणं , ओहेण ठिई उ वण्णिया होइ । अज्झयणं-34 चउसु वि गईसु एत्तो , लेसाण ठीं तु वोच्छामि । / [1423] दस वाससहस्साई , काउए ठिई जहन्निया होइ । तिण्णुदही पलिओवमं , असंखभागं च उक्कोसा । / [1424] तिण्णुदही पलिओवमं , असंखभागो जहन्नेण नीलठिई । दसौदही पलिओवमं असंखभागं च उक्कोसा ॥ [1425] दसौदही पलिओवमं असंखभागं जहन्निया होइ । तेत्तीससागराइं उक्कोसा , होइ किण्हाए लेसाए ॥ [1426] एसा नेरइयाणं , लेसाण ठिई उ वण्णिया होइ । तेणं परं वोच्छामि , तिरियमनुस्साण देवाणं । / [1427] अंतोमहत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ । तिरियाण नराणं वा , वज्जित्ता केवलं लेसं । / [1428] मुहुत्तद्धं तु जहन्ना , उक्कोसा होइ पुव्वकोडीओ । नवहिं वरिसेहिं UNA , नायव्वा सुक्कलेसाए । / [1429] एसा तिरियनराणं , लेसाण ठिई उ वण्णिया होइ । तेण परं वोच्छामि , लेसाण ठिई उ देवाणं । / [1430] दस वाससहस्साइं , किण्हाए ठिई जहन्निया होइ । पलियमसंखिज्जैमो, उक्कोसो होइ किण्हाए । / दीपरत्नसागर संशोधितः] [92] [43-उत्तरज्झयणं] Page #94 -------------------------------------------------------------------------- ________________ [1431] जा किण्हाए ठिई खलु , उक्कोसा सा उ समयमब्भहिया । जहन्नेणं नीलाए , पलियमसंखं च उक्कोसा । / [1432] जा नीलाए ठिई खलु , उक्कोसा सा उ समयमब्भहिया । जहन्नेणं काऊए , पलियमसंखं च उक्कोसा । / [1433] तेण परं वोच्छामि , तेऊलेसा जहा सुरगणाणं । भवणवैवाणमंतर जोइसवेमाणियाणं च । / [1434] पलिओवमं जहन्नं , उक्कोसा सागरा उ दु Nha'hiA । पलियमसंखेज्जेणं, होइ भागेण तेऊए । / [1435] दसवाससहस्साइं, तेऊए ठिई जहन्निया होइ । दुन्नुदही पलिओवम असंखभागं च उक्कोसा । / [1436] जा तेऊए ठिई खलु , उक्कोसा सा उ समयमब्भहिया । जहन्नेणं पम्हाए , दस उ मुहत्त 'हियाइं उक्कोसा । / [1437] जा पम्हाए ठिई खलु , उक्कोसा सा उ समयमब्भहिया । जहन्नेणं सुक्काए , तेत्तीस मुत्तं अ ब्भहिया । / [1438] किण्हा नीला काऊ , तिन्नि वि एयाओ अहम्मलेसाओ । एयाहिं तिहिवि जीवो , दुग्गइं उववज्जई बहुसो ॥ [1439] तेऊ पम्हा सुक्का , तिन्निवि एयाओ धम्मलेसाओ । अज्झयणं-34 एयाहि तिहिवि जीवो , सुग्गइं उववज्जई । / [1440] लेसाहिं सव्वाहिं , पढमे समयं मि परिणयाहिं तु , / न ह कस्सइ उववाओ , परे भवे अत्थि जीवस्स ॥ [1441] लेसाहिं सव्वाहिं , चरिमे समयं मि परिणया हिं तु । न हु कस्सइ उववाओ , परे भवे होइ जीवस्स ॥ [1442] अंतमुहुत्तंमि गए , अंतमुहुत्तंमि सेसए चेव । लेसाहि परिणयाहिं , जीवा गच्छं ति परलोयं । / [1443] तम्हा एयासि लेसाणं , अनुभावे वियाणिया । अप्पसत्थाओ वज्जित्ता , पसत्थाओऽहिट्ठिए मु नी ॥ त्तिबेमि * चौतीसैमं अज्झयणं सम्मत्तं 0 . पणतीसैमं अज्झयणं - अणगारमग्गगई . [1444] सुणेह मे एगग्गमणा , मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू , दुक्खाणंतकरे भवे । / [1445] गिहवासं परिच्चज्ज , पवज्जामस्सिए मु नी । इमे संगे वियाणिज्जा , जेहिं सज्जं ति मा नवा । / [1446] तहेव हिंसं अलियं , चोज्जं अब भसेवणं । दीपरत्नसागर संशोधितः] [931 [43-उत्तरज्झयण] Page #95 -------------------------------------------------------------------------- ________________ इच्छाकामं च लोभं च , संजओ परिवज्जए । / [1447] मनोहरं चित्तघरं , मल्लधूवेण वासियं । सकवाडं पं डुरुल्लोयं, मनसा वि न पत्थए । / [1448] इंदियाणि उ भिक्खुस्स , तारिसंमि उव्वस्सए । दुक्कराई निवारेउं , कामरागविवड्ढणे । / [1449] सुसाणे सुन्नगारे वा , रुक्खमूले व इक्कओ । पैरिक्के परकडे वा , वासं तत्थ 'भिरोयए । / [1450] फासुयंमि अ नाबाहे, इत्थीहिं अ नभिक्षुए । तत्थ संकप्पए वासं , भिक्खू परमसंजए । / [1451] न सयं गिहाई कुव्विज्जा , नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो । / [1452] तसाणं थावराणं च , सुहमाणं बादराण य । तम्हा गिहसमारं भं, संजओ परिवज्जए ॥ [1453] तहेव भत्तपा नेसु, पयणे पयावणेसु य । पाणभूयदयढाए, न पए न पयावए ॥ [1454] जलधन्ननिस्सिया जीवा , पुढवीकट्ठनिस्सिया । हम्मति भत्तपा नेसु, तम्हा भिक्खू न पयावए ॥ अज्झयणं-35 [1455] विसप्पे सव्वओ धारे , बहुपाण विनासणे । नत्थि जोइसमे सत्थे , तम्हा जोइं न दीवए । / [1456] हिरण्णं जायरूवं च , मनसा वि न पत्थए । विरए कयविक्कए ॥ [1457] किणंतो कइओ होइ , विक्किणंतो य वाणिओ । कयविक्कयंमि वढें तो, भिक्खू न भवै तारिसो । / [1458] भिक्खियव्वं न केयव्वं , भिक्खुणा भिक्खुवित्तिणा । कयविक्कओ महादोसो , भिक्खवित्ती सुहावहा । / [1459] समुयाणं उंछमेसिज्जा , जहासुत्तमनिंदियं । लाभालाभंमि संतुढे , पिंडवायं चरे m नी । / [1460] अलोले न रसे गिद्धे , जिब्भादंते अमु च्छिए । न रसट्ठाए भुंजिज्जा , जवणट्ठाए महामु नी । / [1461] अच्चणं रयणं चेव , वंदनं पूयणं तहा । इड्ढीसक्कारसम्माणं, मनसा वि न पत्थए । / [1462] सुक्कं ज्झाणं झियाएज्जा , अनियाणे अकिंच ने । वोसट्ठकाए विहरेज्जा , जाव कालस्स पज्जओ । / [1463] निज्जूहिऊणं आहारं , कालधम्मे उव ट्ठिए । दीपरत्नसागर संशोधितः] [94] [43-उत्तरज्झयण] Page #96 -------------------------------------------------------------------------- ________________ जहिऊण मा नुसं बों विं, पहू दुक्खा विमुच्चई । / [1464] निमम्मे निरहंकारो , वीयरागो अ नासवो । संपत्तो केवलं नाणं , सासयं परि निव्वुए ॥ त्ति बेमि . पणतीसैमं अज्झयणं सम्मत्तं . * छत्तीसैमं अज्झयणं - जीवाजीवविभत्ती 0 [1465] जीवाजीवविभत्तिं, सणेह मे एगम ना इओ । जं जाणिऊण भिक्खू , सम्म जयै संजमे । / [1466] जीवा चेव अजीवा य , एस लोए वियाहिए । अजीव देसमागासे , अलोए से वियाहिए । / [1467] दव्वओ खेत्तओ चेव , कालओ भावओ तहा । परूवणा तेसिं भवे , जीवाणमजीवाण य । / [1468] रूविणो चेव अरूवी य , अजीवा दुविहा भवे । अरूवी दसहा वुत्ता , रूविणो य चउव्विहा । / [1469] धम्मत्थिकाए तद्देसे , तप्पएसे य आहिए । अहम्मे तस्स देसे य , तप्पएसे य आहिए । / [1470] आगासे तस्स देसे य , तप्पएसे य आहिए । अज्झयणं-36 अद्धासमए चेव , अरूवी दसहा भवे । / [1471] धम्माधम्मे य दो चेव , लोगमित्ता वियाहिया । लोगालोगे य आगासे , समए समयखेत्तिए । / [1472] धम्माधम्मागासा, तिन्नि वि एए अ नाइया । अपज्जवस्सिया चेव , सव्वद्धं तु वियाहिया । / [1473] समए वि संतई पप्प , एवमेव वियाहिए । आएसं पप्प साइए , सपज्जवसिए वि य । / [1474] खंधा य खंधदेसा य , तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा , रूविणो य चउव्विहा । / [1475] एगत्तेण पुहुत्तेण खंधा य परमाणु य । लोएगदेसे लोए य . भइयव्वा ते उ खेत्तओ । / [सुहमा सव्वलोगं मि, लोगदेसे य बायरा । इत्तो कालविभागं तु , तेसिं वुच्छं चउव्विहं । / [1476] संतई पप्प तेस् नाई, अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1477] असंखकालमुक्कोसं, इक्कं समयं जह न्नयं । अजीवाण य रूवीणं , ठिई एसा वियाहिया । / ] दीपरत्नसागर संशोधितः] [95] [43-उत्तरज्झयणं] Page #97 -------------------------------------------------------------------------- ________________ [1478] अनंतकालमुक्कोसं, इक्कं समयं जह न्नयं । अजीवाण य रूवीणं , अंतरेयं वियाहियं । / [1479] वण्णओ गंधओ चेव , रसओ फासओ तहा । संठाणओ य विण्णेओ , परिणामो तेसिं पंचहा ॥ [1480] वण्णओ परिणया जे उ , पंचहा ते पकित्तिया । किण्हा नीला य लोहिया , हालिद्दा सुक्किला तहा । / [1481] गंधओ परिणया जे उ , दुविहा ते वियाहिया । सुब्भिगंध परिणामा , दुब्भिगंधा तहेव य । / [1482] रसओ परिणया जे उ , पंचहा ते पकित्तिया । तित्त-कडुय-कसाया, अंबिला महरा तहा । / [1483] फासओ परिणया जे उ , अट्ठहा ते पकित्तिया । कक्खडा मौया चेव , गुरुया लहया तहा ॥ [1484] सीया उण्हा य णिद्धा य , तहा लुक्खा य आहिया । इय फास-परिणया एए , पुग्गला समुदाहिया । / [1485] संठाणओ परिणया जे उ , पंचहा ते पकित्तिया । परिमंडला य वट्टा य , तंसा चौरंसमायया । / [1486] वण्णओ je bhave kiNhe , bhaie se 3 गंधओ । अज्झयणं-36 रसओ फासओ चेव , भइए संठाणओ वि य । / [1487] वण्णओ जे भवे नीले, भइए से 3 गंधओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1488] वण्णओ लोहिए जे उ , भइए से 3 गंधओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1489] वण्णओ पीयए जे उ , भइए से 3 गंधओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1490] वण्णओ सुक्किले जे उ , भइए से 3 गंधओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1491] गंधओ जे भवे सुब्भी , भइए से 3 वण्णओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1492] गंधओ जे भवे दुब्भी , भइए से 3 वण्णओ । रसओ फासओ चेव , भइए संठाणओ वि य । / [1493] रसओ तित्तए जे उ भइए से 3 वण्णओ । गंधओ फासओ चेव , भइए संठाणओ वि य । / [1494] रसओ कडुए जे उ , भइए से उ वण्णओ । गंधओ फासओ चेव , भइए संठाणओ वि य । / दीपरत्नसागर संशोधितः] 196] [43-उत्तरज्झयणं] Page #98 -------------------------------------------------------------------------- ________________ [1495] रसओ कसाए जे उ , भइए से उ वण्णओ । गंधओ फासओ चेव , भइए संठाणओ वि य । / [1496] रसओ अंबिले जे उ , भइए से उ वण्णओ । गंधओ फासओ चेव , भइए संठाणओ वि य । / [1497] रसओ महरए जे उ , भइए से 3 वण्णओ । गंधओ फासओ चेव , भइए संठाणओ वि य । / [1498] फासओ कक्खडे जे उ , भइए से उ वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1499] फासओ मौए जे उ , भइए से उ वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1500] फासओ gurue je u , bhaie se u वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1501] फासओ लहुए जे उ , भइए से 3 वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1502] फासओ सीयए जे उ , भइए से उ वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1503] फासओ उण्हए जे उ , भइए से 3 वण्णओ । अज्झयणं-36 गंधओ रसओ चेव , भइए संठाणओ वि य । / [1504] फासओ निद्धए जे उ , भइए से 3 वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1505] फासओ लुक्खए जे उ , भइए से 3 वण्णओ । गंधओ रसओ चेव , भइए संठाणओ वि य । / [1506] परिमंडल-संठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव , भइए फासओ वि य ॥ [1507] संठाणओ bhave vaTTe , bhaie se u वण्णओ । गंधओ रसओ चेव , भइए फासओ वि य । / [1508] संठाणओ भवे तंसे भइए से 3 वण्णओ । गंधओ रसओ चेव , भइए फासओ वि य । / [1509] संठाणओ जे चौरंसे , भइए से 3 वण्णओ । गंधओ रसओ चेव , भइए फासओ वि य । / [1510] जे आययसंठाणे bhaie se 3 vnnnno| गंधओ रसओ चेव , भइए फासओ वि य । / [1511] एसा अजीव-विभत्ती , समासेण वियाहिया । इत्तो जीवविभत्तिं , वुच्छामि अ नुपुव्वसो । / दीपरत्नसागर संशोधितः] [971 [43-उत्तरज्झयणं] Page #99 -------------------------------------------------------------------------- ________________ [1512] संसारत्था य सिद्धा य , दुविहा जीवा वियाहिया । सिद्धा नेगविहा वुत्ता , तं मे कित्तयओ सुण । / [1513] इत्थी पुरिस-सिद्धा य , तहेव य नपुंसगा । सलिंगे अ न्नलिंगे य , गिहिलिंगे तहेव य । / [1514] उक्कोसोगाहणाए य , जहन्नमज्झिमाइ य । उड्ढे अहे य तिरियं च , समुद्घमि जलं मि य । / [1515] दस य नपुंसएस, बीसं इत्थियास् य । पुरिसेसु य अट्ठसयं , समए ने गेण सिज्झइ । / [1516] चत्तारि य गिहिलिंगे , अन्नलिंगे दसेव य । सलिंगेण अट्ठसयं , समए ने गेण सिज्झइ । / [1517] उक्कोस्सोगाहणाए य , सिझंते जुगवं दुवे । चत्तारि जह न्नाए, जवमज्झेइत्तरं सयं । / [1518] चौरुड्ढलोए य दुवे समुद्दे , तओ जले वीसमहे तहेव य । सयं च अदुत्तरं तिरिय लोए, समए नेगेण सिज्झइ धुवं । [1519] कहिं पडिहया सिद्धा ?, कहिं सिद्धा पइट्ठिया ?, | कहिं बोंदि चैत्ताणं ?, कत्थ गंतूण सिज्झइ ? / / [1520] अलोए पडिहया सिद्धा , लोयग्गे य पइट्ठिया । अज्झयणं-36 इ हं बोदिं चैत्ताणं , तत्थ गंतूण सिज्झइ । / [1521] बारसहिं जोयणेहिं , सव्वद्वस्सुवरिं भवे । ईसिपब्भार-नामा उ , पुढवी छत्त-संठिया । / [1522] पणयाल सयसहस्सा, जोयणाणं तु आयया । तावैयं चेव वित्थिण्णा , तिगुणो साहिय परिरओ । / [1523] अट्ठजोयण-बाहल्ला, सा मज्झं मि वियाहिया । परिहायति चरिमंते , मच्छिपत्ताउ त नुयरी । / [1524] अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगच्छत्तयसंठिया य , भणिया जि नवरेहिं । / [1525] संखं ककुंद संकासा, पंडुरा निम्मला सुहा । सीयाए जोयणे तत्तो , लोयंतो उ वियाहिओ । / [1526] जोयणस्स उ जो तत्थ , कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए , सिद्धाणोगाहणा भवे । / [1527] तत्थ सिद्धा महाभागा , लोगग्गंमि पैद्विया । भवप्पपंचओ मुक्का , सिद्धिं वरगैं गया । / [1528] उस्सेहो जस्स जो होइ , भवंमि चरिमं मि उ । तिभागहीना तत्तो य , सिद्धाणोगाहणा भवे ॥ दीपरत्नसागर संशोधितः] [98] [43-उत्तरज्झयणं] Page #100 -------------------------------------------------------------------------- ________________ [1529] एगत्तेण साइया , अपज्जवसिया वि य । पुहत्तेण अ नाइया, अपज्जवसिया वि य । / [1530] अरूविणो जीवघ ना, नाणदंसण-सन्निया । औलं सुहं संपत्ता , उवमा जस्स नत्थि उ । / [1531] लोगेगदेसे ते सव्वे , नाणदंसण-सन्निया । संसारपारनित्थिण्णा, सिद्धिं वरगई गया । / [1532] संसारत्था उ जे जीवा , दुविहा ते वियाहिया । तसा य थावरा चेव , थावरा तिविहा तहिं । / [1533] पुढवी आउ-जीवा य , तहेव य वणस्सई । इच्चेए थावरा तिविहा , तेसिं भेए सणेह मे । / [1534] दुविहा पुढवी जीवा य , सुहमा बायरा तहा । पज्जत्तं अ पज्जत्ता, एवमेए दुहा पुणो । / [1535] बायरा जे उ पज्जत्ता , दुविहा ते वियाहिया । सण्हा खरा य बोधव्वा , सण्हा सत्तविहा तहिं । / [1536] किण्हा नीला य रुहिरा हालिद्दा सुक्किला तहा । पंडुपणग मट्टिया, खरा छत्तीसई विहा । / [1537] पुढवी य सक्करा वालुया य , उवले सिला य लोणूसे । अज्झयणं-36 अय तंब तौय सीसग , रुप्पसवण्णे य वैरे य । / [1538] हरियाले हिंगुलुए , मनोसिला सासगंजण-पवाले । अब्भपडल 'भवालय, बायरकाए मणिविहाणा । / [1539] गोमेज्जए य रुयगे , अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले, भुयमोयग इंदनीले य । / [1540] चंदन गेरुय हंसगब्भे, पुलए सोगंधिए य बोधव्वे । चंदप्पह वेरुलिए, जलकंते सूरकंते य । / [1541] एए खरपुढवीए , भेया छत्तीसमाहिया । एगविहमनाणत्ता, सुहमा तत्थ वियाहिया । / [1542] सुहुमा य सव्वलोगंमि, लोगदेसे य बायरा । इत्तो कालविभागं तु , वुच्छं तेसिं चउव्विहं । / [1543] संतई पप्प 'नाईया, अपज्जवसिया वि य । ठीं पडुच्च सा ईया, सपज्जवसिया वि य । / [1544] बावीस सहस्साइं, वासाणुक्कोसिया भवे । आउठिई पुढवीणं , अंतोमुहुत्तं जह न्निया । / [1545] असंखकालमुक्कोसा, अंतोमुहुत्तं जह न्निया । कायठिई पुढवीणं , तं कायं तु अमुंचओ । / दीपरत्नसागर संशोधितः] [991 [43-उत्तरज्झयणं] Page #101 -------------------------------------------------------------------------- ________________ [1546] अनंतकालमुक्कोसं, अंतोमुहत्तं जह न्नयं । विजढंमि सए काए , पुढवी जीवाण अंतरं । / [1547] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणदेसओ वावि , विहाणाइं सहस्सओ । / [1548] दुविहा आउजीवा 3 , सुहमा बायरा तहा । पज्जत्तं अ पज्जत्ता, एवमेए दुहा पुणो । / [1549] बायरा जे उ पज्जत्ता , पंचहा ते पकित्तिया । सुद्धोदए य उस्से य , हरतनू महिया हिमे । / [1550 एगविहमनाणत्ता, सुहमा तत्थ वियाहिया । सुहुमा सव्वलोगं मि, लोगदेसे य बायरा । / [1551] संतई पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1552] सत्तेव सहस्साइं , वासाणुक्कोसिया भवे । आउठिई आऊणं , अंतोमुत्तं जह न्नियं । / [1553] असंखकालमुक्कोस, अंतोमुहुत्तं जह न्नयं । कायठिई आऊणं , तं कायं तु अमुंचओ ॥ [1554] अनंतकालमुक्कोसं, अंतोमुहुत्तं जह न्नयं । अज्झयणं-36 विजढंमि सए का e, आउजीवाण अंतरं । / [1555] एएसिं वण्णओ चेव गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1556] दुविहा वणस्सई जीवा , सुहमा बायरा तहा । पज्जत्तं अ पज्जत्ता, एवमेए दुहा पुणो । / [1557] बायरा जे उ पज्जत्ता , दुविहा ते वियाहिया । साहारण सरीरा य , पत्तेगा य तहेव य । / [1558] पत्तेग-सरीराउ नेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य , लया वल्ली तणा तहा । / [1559] वलया पव्वगा कुहणा , जलरुहा ओसही तहा । हरियकाया उ बोधव्वा , पत्तेगाइ वियाहिया । / [1560] साहारण सरीराओ, नेगहा ते पकित्तिया । आलुए मूलए चेव , सिंगबेरे तहेव य । / [1561] हिरिली सिरिली स स्सिरिली, जावई के य कंदली । __ पलंडु ल्हसुण कंदे य , कंदली य कुहुव्वए ॥ [1562] लोहि णीहू य थीहू य, कुहगा य तहेव य । कण्हे य वज्जकंदे य , कंदे सूरणए तहा । / दीपरत्नसागर संशोधितः] [100] [43-उत्तरज्झयणं] Page #102 -------------------------------------------------------------------------- ________________ [1563] अस्सकण्णी य बोधव्वा , सीहकण्णी तहेव य । मुसुंढी य हलिद्दा य , नेगहा एवमायओ । / [1564] एगविहमनाणत्ता, सुहमा तत्थ वियाहिया । सुहमा सव्वलोगं मि, लोगदेसे य बायरा । / [1565] संतई पप्पणाइया , अपज्जवसिया वि य । ठिई पडुच्च साइया , सपज्जवसिया वि य । / [1566] दस चेव सहस्साइं , वासाणुक्कोसिया भवे । वणस्सईणं आउं तु , अंतोमुहत्तं जह न्नयं । / [1567] अनंतकालमुक्कोसा, अंतोमुहुत्तं जह न्निया । कायठिई पणगाणं , तं कायं तु अमुंचओ । / [1568] असंखकालमुक्कोस, अंतोमुहत्तं जह न्नयं । विजढंमि सए काए , पणगजीवाण अंतरं । / [1569] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1570] इच्चेए थावरा तिविहा , समासेण वियाहिया । इत्तो उ तसे तिविहे , वुच्छामि अ नुपुव्वसो । / [1571] तेऊ वाऊ य बोधव्वा , उराला य तसा तहा । अज्झयणं-36 इच्चेए तसा तिविहा , तेसिं भेए सणेह मे ॥ [1572] दुविहा तेऊ जीवा उ , सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो । / [1573] बायरा जे उ पज्जत्ता , नेगहा ते वियाहिया । इंगाले मुम्मुरे अग नी, अच्चिजाला तहेव य । / [1574] उक्का विज्जू य बोधव्वा , नेगहा एवमेयओ । एगविहमनाणत्ता, सुहुमा ते वियाहिया । / [1575] सुहुमा सव्वलोगं मि, लोगदेसे य बायरा । इत्तो कालविभागं तु , तेसिं वुच्छं चउव्विहं । / [1576] संतई पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1577] त्तिन्नेव अहोरत्ता , उक्कोसेण वियाहिया । आउठिई तेऊणं , अंतोमुहुत्तं जह न्नियं । / [1578] असंखकालमुक्कोसा, अंतोमुह्त्तं जह न्निया । कायठिई तेऊणं , तं कायं तु अमुंचओ । / [1579] अनंतकालमुक्कोसं, अंतोमुहुत्तं जह न्नयं । विजढंमि सए काए , तेऊ जीवाण अंतरं । / दीपरत्नसागर संशोधितः] [101] [43-उत्तरज्झयण] Page #103 -------------------------------------------------------------------------- ________________ [1580] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1581] दुविहा वाउजीवा उ , सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेव दुहा पुणो । / [1582] बायरा जे उ पज्जत्ता , पंचहा ते पकित्तिया । उक्कलिया मंडलिया , घनगुंजा सुद्धवाया य । / [1583] संवट्टगवाए य , नेगहा एवमायओ । एगविहमनाणत्ता, सुहमा तत्थ वियाहिया । / [1584] सुहमा सव्वलोगं मि, लोगदेसे य बायरा । इत्तो कालविभागं तु , तेसिं वच्छं चउव्विहं । / [1585] संतैं पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्चं साइया , सपज्जवसिया वि य । / [1586] तिन्नेव सहस्साइं , वासाणुक्कोसिया भवे । आउठिई वाऊणं , अंतोमुहत्तं जह न्निया । / [1587] असंखखालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊणं , तं कायं तु अमुचओ ॥ [1588] अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । अज्झयणं-36 विजढंमि सए काए , वाऊजीवाण अंतरं । / [1589] एएसिं वण्णओ चेव गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1590] उराला य तसा जे उ , चौहा ते पकित्तिया । बेइंदिया-तेइंदिया, चौरो पंचिंदिया चेव । / [1591] बेइंदिया उ जे जीवा , दुविहा ते पकित्तिया । पज्जत्तं अ पज्जत्ता, तेसिं भे ए सुणेह मे । / [1592] किमिणो सोमंगला चेव , अलसा माइवाहया । वासीमुहा य सिप्पीया , संखा संखणगा तहा । / [1593] पल्लोयाणुल्लया चेव , तहेव य वराडगा । जलूगा जालगा चेव , चंदना य तहेव य । / [1594] ई बेइंदिया एए नेगहा एवमायओ । लोगेगदेसे ते सव्वे , न सव्वत्थ वियाहिया । / [1595] संतई पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1596] वासाई बारसा चेव , उक्कोसेण वियाहिया । बेइंदिय आउठिई, अंतोमुहत्तं जहन्निया । / दीपरत्नसागर संशोधितः] [102] [43-उत्तरज्झयणं] Page #104 -------------------------------------------------------------------------- ________________ अज्झयणं-36 [1597] संखिज्जकालमुक्कोसा, बेइंदिय कायठिई [1598] अनंतकालमुक्कोसं, बेइंदिय-जीवाणं, [1599 ] एएसिं वण्णओ चेव संठाणादेसओ वावि [ 1600 ] तेइंदिया उ जे जीवा पज्जत्तं अ पज्जत्ता, [1601] कुंथुपिवीलिउद्दंसा, तणहारा कट्ठहारा य [1602] kappAsa'TThimijAyA, सदावरी य गुम्मी य [1603] इंदगोवसमाइया, 9 लोगेगदेसे ते सव्वे [1604] संतई पप्पणाइया ठीं पडुच्च साइया [1605] एगूणपन्नहोरत्ता, तेइंदिय [1609] [दीपरत्नसागर संशोधितः ] " 9 आउठिई, [1606] संखिज्जकालमुक्कोसा, तेइंदिय-कायठिई, [1607] अनंतकालमुक्कोसं, तेइंदिय-जीवाणं, 3 [1608] एएसिं वण्णओ चेव संठाणादेसओ वावि चाउरिंदिया उ जे जीवा पज्जत्तं अ पज्जत्ता, [1610] अंधिया पोत्तिया चेव भमरे कीडपयंगे य [1611] कुक्कुडे सिंगिरीडी य डोले भिंगिरीडी य [1612] अच्छिरे माहले अच्छि ओहिंजलिया जलकारी य [1613] इय चौरिंदिया एए अंतोमुहुत्तं जहन्निया । तं कायं अचओ । / तु अंतोमुहुत्तं जहन्नयं । अंतरं च वियाहियं । / गंधओ रस - फासओ । विहाणाई सहस्ससो ॥ विहाते पकित्तिया । सिं सुह मे । / उक्कलुद्देहिया तहा । " 3 " अंतोमुहुत्तं जहन्निया । / अंतोमुहुत्तं जहन्निया । तं कायं तु अचओ ॥ अंतोमुहुत्तं जहन्नयं । अंतरं t वियाहियां । / गंधओ रस - फासओ । विहाणाई सहस्सो ॥ " 5 मालूगा पत्तहारगा । / तिंदुगात समिजा । न सव्वत्थ वियाहिया ॥ अप्पज्जवसिया वि य । सप्पज्जवसिया विय । / उक्कोसेण वियाहिया । बोधव्वा इंदगाइया । / गावमाओ । " 3 दुविहाते पकित्तिया । सिं सुह मे ॥ मुच्छिया मसगा तहा । रोड ढिंकुणे कुंकणे तहा । / नंदावत्ते य विच्छु । विरिली अच्छिवेह ॥ विचित्ते चित्तपत्तए । नियया तंब बगाइया ॥ गहा एवमायओ । लोगस्स एगदेसंमि ते सव्वे परिकित्तिया [103] / / [43-उत्तरज्झयणं] Page #105 -------------------------------------------------------------------------- ________________ [1614] संतै पप्प णाइया अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1615] छच्चेव य मासा उ , उक्कोसेण वियाहिया । चरिंदिय आउठिई , अंतोमुहुत्तं जहन्निया । / [1616] संखिज्जकालमुक्कोसं, अंतोमुहुत्तं जह न्नियं । चरिंदिय कायठिई , तं कायं तु अमुंचओ । / [1617] अनंतकालमुक्कोसं, अंतोमुत्तं जहन्नयं । विजढमिं सए काए , अंतरं च वियाहियं । / [1618] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1619] पंचिंदिया उ जे जीवा , चउव्विहा ते वियाहिया । ने रैया तिरिक्खा य , मनुया देवा य आहिया । / [1620] नेरइया सत्तविहा , पुढवीसु सत्तसु भवे । रयणाभा सक्कराभा, वालुयाभा य आहिया । / [1621] पंकाभा धुमाभा , तमा तमतमा तहा । ई नेरइया एए , सत्तहा परिकित्तिया । / [1622] लोगस्स एगदेसं मि, ते सव्वे उ वियाहिया । अज्झयणं-36 इत्तो कालविभागं तु , तेसिं वुच्छं चउव्विहं । / [1623] संतैं पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया य । / [1624] सागरोवममेगं तु , उक्कोसेण वियाहिया । पढमाए जह न्नेणं, दसवाससहस्सिया ॥ [1625] तिन्नेव सागराऊ , उक्कोसेण वियाहिया । दोच्चाए जह न्नेणं, एगं तु सागरोवमं । / [1626] सत्तेव सागराऊ , उक्कोसेण वियाहिया । तैयाए जह न्नेणं, तिन्नेव सागरोवमा ॥ [1627] दस सागरोवमाऊ , उक्कोसेण वियाहिया । चउत्थीए जह न्नेणं, सत्तेव सागरोवमा ॥ [1628] सत्तरस सागराऊ , उक्कोसेण वियाहिया । पंचमाए जह न्नेणं, दस चेव सागरोवमा । / [1629] बावीस सागराऊ , उक्कोसेण वियाहिया । छट्ठीए जह न्नेणं, सत्तरस सागरोवमा ॥ [1630] तेत्तीसं सागराऊ , उक्कोसेण वियाहिया । सत्तमाए, जहन्नेणं, बावीसं सागरोवमा । / दीपरत्नसागर संशोधितः] [104] [43-उत्तरज्झयणं] Page #106 -------------------------------------------------------------------------- ________________ [1631] जा चेव य आउठिई , नेरइयाणं वियाहिया । सा तेसिं कायठिई , जहन्नुक्कोसिया भवे । / [1632] अनंतकालमुक्कोसं, अंतोमुह्त्तं जहन्नयं । विजढंमि सए का e, नेरइयाणं तु अंतरं । / [1633] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1634] पंचिंदियतिरिक्खाओ, दुविहा ते वियाहिया । सम्मुच्छिम-तिरिक्खाओ, गब्भवक्कंतिया तहा । / [1635] दुविहा वि ते भवे तिविहा , जलयरा थलयरा तहा । ख हयरा य बोधव्वा , तेसिं भेए सणेह मे । / [1636] मच्छा य कच्छभा य , गाहा य मगरा तहा । सुंसुमारा य बोधव्वा , पंचहा जलयरा sshiyA । / [1637] लोएगदेसे ते सव्वे , न सव्वत्थ वियाहिया । इत्तो कालविभागं तु , तेसिं वुच्छं चउव्विहं । / [1638] संतई पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / [1639] एगा य पुव्वकोडी उ , उक्कोसेण वियाहिया । अज्झयणं-36 आउठिई जलयराणं , अंतोमुहत्तं जहन्निया । / [1640] पुव्वकोडिपुहत्तं तु , उक्कोसेण वियाहिया । कायठिई जलयराणं , अंतोमुहुत्तं जहन्निया । / [1641] अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए , जलयराणं अंतरं । / [1642] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1643] चउप्पया य परिसप्पा , दुविहा थलयरा भवे । चउप्पया चउव्विहा , ते मे कित्तयओ सुण । / [1644] एगखुरा दुखुरा चेव , गंडीपया सणप्पया । हयमाइ गोणमाइ , गयमाइ सीहमाइणो । / [1645] भुओरगपरिसप्पा य , परिसप्पा दुविहा भवे । गोहाई अहिमा I य , एक्केक्का नेगहा भवे । / [1646] लोएगदेसे ते सव्वे , न सव्वत्थ वियाहिया । इत्तो कालविभागं तु , तेसिं वुच्छं चउव्विहं । / [1647] संतैं पप्पणाइया , अपज्जवसिया वि य । ठीं पडुच्च साइया , सपज्जवसिया वि य । / दीपरत्नसागर संशोधितः] [105] [43-उत्तरज्झयणं] Page #107 -------------------------------------------------------------------------- ________________ अज्झयणं-36 [1648] पलिओवमाइं ति न्नि उ आउट्ठिई थलयराणं " [1649] पलिओवमाइं ति न्नि उ 3 [1650] कायठिई थलयराणं पुव्वकोडिपुहत्तेणं अंतोमुहुत्तं जहन्निया । / अनंतकालमुक्कोसं, [ 1651] विजढंमि सए का चम्मे य लोमपक्खी य [1652] विययपक्खी य बोधव्वा लोएगदेसे ते सव्वे [1653 ] संतई पप्पणाइया ठीं पडुच्च साइया [1654 ] पलिओवमस्स भागो आउठिई खराणं [1655] असंखभागो पलियस्स पुव्वकोडी पुहत्तेणं [ 1656 ] कायठिई खहयराणं अनंतकालमुक्कोसं, [1657] एएसिं वण्णओ चेव संठाणादेसओ वावि [1658] मनुया दुविह भेया उ 3 संमुच्छिमा य मणुया [1659 ] गब्भवक्कंतिया जे उ 3 कम्माकम्मभूमा य [1660] पन्नरस-तीसैविहा, संखा उ कमसो तेसिं [दीपरत्नसागर संशोधितः] " " 3 " 3 " " 3 " [1661] समुच्छिमाण एसेव लोगस्स एगदेसं मि, [1662] संतई पप्पणाइया ठीं पडुच्च साइया [1663] पलिओवमाइं ति न्नि उ आउट्ठई मनुयाणं, [ 1664] पलिओवमाइं ति न्नि u, पुव्वकोडि णं, अंतर सिमं भवे I अंतोमुहुत्तं जहन्नयं । / थलयराणं अंतरं तु तैया समुग्गपक्खिया । पक्खिणो य चउव्विहा । न सव्वत्थ वियाहिया । अपज्जवसिया वि य । सपज्जवसिया विय ॥ असंखेज्जैमो भवे । अंतोमुहुत्तं जहन्निया । / उक्कोसेण उ साहिया । अंतोमुहुत्तं जहन्निया । / अंतरं तेसिमं भवे । उक्कोसेण वियाहिया । अंतोमुहुत्तं जहन्निया । / उक्कोसेण वियाहिया । 3 भेओ होइ वियाहिओ । सव्वे विवियाहिया ॥ अपज्जवसिया वि Ya । सपज्जवसिया विय । / उक्कोसेण वियाहिया । अंतोमुहुत्तं जहन्निया । / उक्कोसेण वियाहिया । अंतोमुहुत्तं जहन्निया । / [106] अंतोमुहुत्तं जहन्नयं । / गंधओ रस- फासओ । विहाणाइं सहस्सओ ॥ ते मे कित्तयओ सुण । गब्भवक्कंतिया तहा । / तिविहा ते वियाहिया । अंतरद्दीवया तहा ॥ भेया दुअट्ठवीस I । ई एसा वियाहिया ॥ I I [43-उत्तरज्झयणं] Page #108 -------------------------------------------------------------------------- ________________ [1665] कायठिई मणुयाणं , अंतरं तेसिमं भवे । अनंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । / [1666] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1667] देवा चउव्विहा वुत्ता , ते मे कित्तयओ सुण । भोमिज्ज वाणमंतर , जोइस वेमाणिया तहा । / [1668] दसहा उ भव नवासी, अट्ठहा व नचारिणो । पंचविहा जोइसिया , दुविहा वेमाणिया तहा । / [1669] असुरा नाग-सुवण्णा, विज्जू अग्गी य वियाहिया । दीवोदहि-दिसा वाया , थणिया भव नवासिणो । / [1670] पिसाय-भूया जक्खा य , रक्खसा कि न्नरा किंपुरिसा । महोरगा य गंधव्वा , अट्ठविहा वाणमंतरा । / [1671] चंदा सूरा य नक्खत्ता, गहा तारागणा तहा । दि या विचारिणो चेव , पंचहा जोइसालया । / [1672] वेमाणिया उ जे देवा , दुविहा ते पकित्तिया । कप्पोवगा य बोधव्वा कप्पाईया तहेव य ॥ [1673] कप्पोवगा य बारसहा , सोहम्मीसाणगा तहा । अज्झयणं-36 सणंकुमार माहिंदा, बंभलोगा य लंतगा । / [1674] महासुक्का सहस्सारा , आणया पाणया तहा । आरणा अच्चुया चेव , ई कप्पोवगा सुरा । / [1675] कप्पाईया उ जे देवा , दुविहा ते वियाहिया । गेविज्जानुत्तरा चेव , गेविज्जा नवविहा तहिं । / [1676] हेट्ठिमारुट्ठिमा चेव , हेट्ठिमामज्झिमा तहा । हेट्ठिमाउवरिमा चेव , मज्झिमाहेट्ठिमा तहा । / [1677] मज्झिमा मज्झिमा चेव , मज्झिमाउवरिमा तहा । उवरिमा हेट्ठिमा चेव , उवरिमामज्झिमा तहा । / [1678] उवरिमाउवरिमा चेव , इय गेविज्जगा सुरा । विजय वेजयंता य , जयंता अपराजिया । / [1679] सव्वट्ठसिद्धगा चेव , पंचहाऽनुत्तरा सुरा । ई वेमाणिया एए , नेगहा एवमायओ । / [1680] लोगस्स एगदेसं मि, ते सव्वे परिकित्तिया । इत्तो कालविभागं t , तेसिं वच्छं चउव्विहं । / [1681] संतैं पप्प 'णाइया, अपज्जवसिया वि य । ठीं प डुच्च साइया , सपज्जवसिया वि य । / दीपरत्नसागर संशोधितः] [107] [43-उत्तरज्झयणं] Page #109 -------------------------------------------------------------------------- ________________ अज्झयणं-36 [ 1682] साहियं सागरं इक्कं भोज्जाणं जह न्नेणं, [1683] पलिओवममेगं तु वंतराणं जह [1684] पलिओवममेगमं तु पलिओवमट्ठभागो, [1685] दो चेव सागराई नेणं, 3 सोहम्मंमि जह न्नेणं, [दीपरत्नसागर संशोधितः ] [1686] सागरा साहिया दु ईसाणंमि जह [1687] सागराणि य सत्तेव सकुमारे जह नेणं, [1688] साहिया सागरा सत्त माहिंदंमि जह न्नेणं, [ 1689] दस चेव सागराई बंभलोए जह नेणं, [1690] चउद्दस सागराई [1698] चउवीसं सागराई " " नेणं, लंतगंमि जह नेणं, [1691] सत्तरस सागराई महा [1692] अट्ठारस सागराई सहस्सारंमि जहन्नेणं, [1693] सागरा औणवीसं तु आणयंमि जह नेणं, [ 1694] वीसं तु सागराई न्नि, 1 " जहन्नेणं, पाणयमि ज नेणं, [1695] सागरा इक्कवीसं तु आरणमि जहन्नेणं, [1696] बावीसं सागराई अच्चमि जहन्नेणं, [1697] तेवीसं सागराई पढमंमि जहन्नेणं, 3 " " बीयंमि जहन्नेणं, 3 " उक्कोण ठिई भवे । दसवाससहस्सिया । / उक्कोण ठिई भवे । दस वाससहस्सिया । / वासलक्खेण साहियं । इसे जहनिया ॥ उक्कोसेण वियाहिया । एगं च पलिओवमं ॥ उक्कोसेण वियाहिया । साहियं पलिओवमं ॥ उक्कोसेण ठिई भवे । नागवा ॥ उक्कोण ठिई भवे । साहिया दु न्नि सागरा । / उक्कोसेण ठिई भवे । सत्त उ सागरोवमा ॥ उक्कोसेण ठिई भवे । [108] दस उ सागरोवमा ॥ उसे ठिई भवे । चउद्दस सागरोवमा ॥ उक्कोण ठिई भवे । सत्तरस सागरोवमा ॥ उक्कोण ठिई भवे । अट्ठारस सागरोवमा ॥ उक्कोसेण ठिई भवे । सागरा औणवीस ॥ उक्कोण ठिई भवे । वीसई सागरोवमा । / उक्कोण ठिई भवे । सागरा इक्कवीसई । / कोण ठिई भवे । बावीसं सागरोवमा ॥ उक्कोण ठिई भवे । तेवीसं सागरोवमा ॥ [43-उत्तरज्झयणं] Page #110 -------------------------------------------------------------------------- ________________ [1699] पणवीसं सागराइं , उक्कोसेण ठिई भवे । तैयंमि जहन्नेणं, चउवीसं सागरोवमा । / [1700] छव्वीसं सागराइं , उक्कोसेण ठिई भवे । चउत्थंमि जहन्नेणं, सागरा पणवीसई । / [1701] सागरा सत्तवीसं तु , उक्कोसेण ठिई भवे । पंचमंमि जहन्नेणं, सागरा उ छवीसई । / [1702] सागरा अट्ठवीसं तु , उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई । / [1703] सागरा औणतीसं तु , उक्कोसेण ठिई भवे । सत्तमंमि जहन्नेणं, सागरा अट्ठवीसई । / [1704] तीसं तु सागराइं , उक्कोसेणं ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा औणतीसई । / [1705] सागरा इक्कतीसं तु , उक्कोसेण ठिई भवे । न वमंमि जहन्नेणं, तीसई सागरोवमा ॥ [1706] तेत्तीसं सागराइं , उक्कोसेण ठिई भवे । चउसु पि विजयाईसु , जहन्नेणेक्कतीसई । / [1707] अजहन्नमनुक्कोसं, तेत्तीसं सागरोवमा । अज्झयणं-36 महाविमाणे सव्वढे , ठिई एसा वियाहिया । / [1708] जा चेव उ आउठिई , देवाणं तु वियाहिया । सा तेसिं कायठिई , जहन्नमुक्कोसिया भवे । / [1709] अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए , देवाणं हुज्जं अंतरं । / [1710] एएसिं वण्णओ चेव , गंधओ रस-फासओ । संठाणादेसओ वावि , विहाणाइं सहस्ससो । / [1711] संसारत्था य सिद्धा य , ई जीवा वियाहिया । रूविणो चेव 'रूवी य , अजीवा दुविहा वि य । / [1712] इय जीवमजीवे य , सोच्चा सद्दहिऊण य । सव्वनयाणं अनु मए, रमेज्ज संजमे मु नी । / [1713] तओ बहूणि वासाणि , सामण्णमनुपालिया । इमेणं कम्मजोगेणं , अप्पाणं संलिहे मु नी । / [1714] बारसेव उ वासाइं , संलेहक्कोसिया भवे । संवच्छरं मज्झिमिया , छम्मासा य जहन्निया । / [1715] पढमे वासचउक्कं मि, विगइं नि ज्जूहणं करे । बीए वासचउक्कं मि, विचित्तं तु तवं चरे । / दीपरत्नसागर संशोधितः] [109] [43-उत्तरज्झयणं] Page #111 -------------------------------------------------------------------------- ________________ अज्झयणं-36 [1716] एगंतरमायामं, तओ संच्छरद्धं तु [1717] तओ संवच्छरद्धं तु परिमियं चेव आयामं [1718] कोडीसहियमायामं, मासद्धमासिणं तु [1719] कंदप्पमाभिओगं, ओ दुई [1720] मिच्छादंसणरत्ता, इय जे मरंति जीवा [1721] सम्मद्दंसणरत्ता, इय जे मरंति जीवा [1722] मिच्छादंसणरत्ता, इय जे मरंति जीवा [1723] जिनवयणे अ नुरत्ता, अमला असंकिलट्ठा विम्हावेंतो य परं [ 1727] मंता जोगं काउं सायरस इड्ढिहे N, [1728] नाणस्स केवलीणं [ दीपरत्नसागर संशोधितः ] 9 3 " 5 " 3 [1724] बालमरणाणि बहुसो, अकाममरणाणि चेव य बहु 3 2 कट्टु संवच्छरे मु आहारेणं तवं चरे । / किव्विसियं मोहमासुरत्तं च । मरणमि विराहिया होंति । मरिहंति ते वराया जिनवयणं जे न जाणंति । / [1725] बहुआगम-विण्णाणा, समाहिउप्पायगा य गुणगाही । एएणं कारणं [1726] कंदप्पकुक्कुयाई तहा सीलसहाव अरिहा आलोयणं सौं । / " कट्टु संवछरे दुवे । " हासविगहाहिं । कंदप्पं भाव नं कुणै ॥ भूइकम्मं च जे पौंजंति । अभिओगं भाव नं कुणै II धम्मायरियस्स संघसाहूणं । माई अवण्णवाई किब्बिसियं भाव नं कुणै II [1729] अनुबद्धरोसपसरो, तह निमित्तंमि होइ पडिसेवी । एएहिं कारणेहिं आसुरियं भाव नं कुण ॥ [1730] सत्थगहणं विसभक्खणं च, जलणं च जलपवेसो य । अनायारभंडसेवी, जम्मणमरणाणि बंधंति ॥ [1731] ई पाउकरे बुद्धे " नया हिंस गा । तेसिं पुण दुल्लहा बोही II अनियाणा सुक्कलेसमोगाढा । तेसिं सुलहा भवे बोही । / सनियाणा कण्हलेसमोगाढा । तेसिं पुण दुल्लहा बोही । / जिनवयणं जे करेंति भावेणं । ते होंति-परित्त-संसारी ॥ 1 " नाइविगिट्ठे तवं चरे ॥ विगिट्ठे तु तवं चरे । तंमि संवच्छरे करे ॥ नी । याणि । [110] ना पर निव्वु । छत्तीसं उत्तरज्झाए, भवसिद्धिय संमए । / त्ति बेमि [43-उत्तरज्झयणं] Page #112 -------------------------------------------------------------------------- ________________ . छत्तीसैमं अज्झयणं सम्मत्तं . मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च "उत्तरज्झयणं मूलसुत्तं" सम्मत्तं ॥ 43 | उत्तरज्झयणं-चउत्थं मूलसुत्तं सम्मत्तं । दीपरत्नसागर संशोधितः] [111] [43-उत्तरज्झयणं]