________________
अज्झयणं-३६
[१७१६] एगंतरमायामं, तओ संच्छरद्धं तु
[१७१७] तओ संवच्छरद्धं तु परिमियं चेव आयामं
[१७१८] कोडीसहियमायामं, मासद्धमासिणं तु [१७१९] कंदप्पमाभिओगं, ओ दुई [१७२०] मिच्छादंसणरत्ता, इय जे मरंति जीवा [१७२१] सम्मद्दंसणरत्ता, इय जे मरंति जीवा [१७२२] मिच्छादंसणरत्ता, इय जे मरंति जीवा
[१७२३] जिनवयणे अ नुरत्ता, अमला असंकिलट्ठा
विम्हावेंतो य परं
[ १७२७] मंता जोगं काउं
सायरस
इड्ढिहे ं, [१७२८] नाणस्स केवलीणं
[ दीपरत्नसागर संशोधितः ]
9
3
"
5
"
3
[१७२४] बालमरणाणि बहुसो, अकाममरणाणि चेव य
बहु
3
2
कट्टु
संवच्छरे मु
आहारेणं तवं चरे ।। किव्विसियं मोहमासुरत्तं च ।
मरणमि विराहिया होंति ।
मरिहंति ते वराया जिनवयणं जे न जाणंति ।। [१७२५] बहुआगम-विण्णाणा, समाहिउप्पायगा य गुणगाही । एएणं कारणं [१७२६] कंदप्पकुक्कुयाई तहा सीलसहाव
अरिहा आलोयणं सोउं ।।
"
कट्टु संवछरे दुवे |
"
हासविगहाहिं ।
कंदप्पं भाव नं कुणइ || भूइकम्मं च जे पउंजंति । अभिओगं भाव नं कुणइ II धम्मायरियस्स संघसाहूणं ।
माई अवण्णवाई किब्बिसियं भाव नं कुणइ II [१७२९] अनुबद्धरोसपसरो, तह निमित्तंमि होइ पडिसेवी । एएहिं कारणेहिं आसुरियं भाव नं कुण || [१७३०] सत्थगहणं विसभक्खणं च, जलणं च जलपवेसो य । अनायारभंडसेवी, जम्मणमरणाणि बंधंति ||
[१७३१] इइ पाउकरे बुद्धे
"
नया हिंस गा ।
तेसिं पुण दुल्लहा बोही II
अनियाणा सुक्कलेसमोगाढा ।
तेसिं सुलहा भवे बोही ।। सनियाणा कण्हलेसमोगाढा | तेसिं
पुण दुल्लहा बोही ।।
जिनवयणं जे करेंति भावेणं ।
ते होंति-परित्त-संसारी ॥
1
"
नाइविगिट्ठे तवं चरे || विगिट्ठे तु तवं चरे ।
तंमि संवच्छरे करे ||
नी ।
याणि ।
[110]
ना पर निव्वु ।
छत्तीसं उत्तरज्झाए, भवसिद्धिय संमए ।। त्ति बेमि
[४३-उत्तरज्झयणं]