Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
Catalog link: https://jainqq.org/explore/009908/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ II SHREE VITRAAGAAYA NAMAH II UPPANEIVA VIGAMENA DHUVEINA aMtagaDaM dazAMga suttaM ANTAGADA DASANGA SUTRA Page #2 -------------------------------------------------------------------------- ________________ paMcama gaNadhara siri suhammasAmI viraiyaM atagaDadasAo aMtagaDa dazAMga suttaM ANTAGADA DASANGA SUTRA mUla pATha Ardhamagadhi Aphorisms aMga Agama - 8 8thANGA AGAMA Bhagwan Mahavira's Precepts Sutra First Composed By Fifth Ganadhara SRI SUDHARMA SWAMI Vallabhi Council (Synod) Chair DEVARDDHIGANI KSAMASRAMANA Published By GLOBAL JAIN AAGAM MISSION Page #3 -------------------------------------------------------------------------- ________________ aMtagaDadasAo aMtagaDa dazAMga suttaM ANTAGADA DASANGA SUTRA First eBook Edition (PDF)-2012 Source of Ardhamagadhi Aphorisms: GURUPRAN AAGAM BATRISI (Aagam Series) (Gujarati 2nd Edition, 2009) Published on the Occasion of 100th Birth Anniversary of SAURASHTRA KESHARI GURUDEV PUJYA SHREE PRANLALJI M. S. Text in "Mangal (Unicode)" Font Published By: GLOBAL JAIN AAGAM MISSION C/o. Pawandham, Mahavir Nagar, Kandivali (W), Mumbai - 400 067 Tel.: +91 92233 14335, e-mail: info@jainaagam.org www.jainaagam.org / www.parasdham.org Computer Source files can be made available for appropriate scholarly use, Please contact in writing at the email/phone contacts listed above. Page #4 -------------------------------------------------------------------------- ________________ Rashtra Sant Yug Diwakar Pujya Gurudev NamraMuni M.S. Inspired GLOBAL JAIN AAGAM MISSION Promoting Compassionate and Nonviolent Living MISSION: Global Jain Aagam Mission promotes the eternal truths of Jain Agama (precepts of Lord Mahavira) to build a compassionate and nonviolent lifestyle in the world. GOALS AND OBJECTIVES: * Translate all Jain Agamas (scriptures) into English and other world languages * Make Agamas available in all electronic forms * Promote awareness of Agama throughout the world * Educate and uphold Jain way of life using expertise of social media * Promote a compassionate and nonviolent lifestyle throughout the world * Encourage and promote research on Agamas to develop approaches to the world challenges (ecology & environment, global warming, world peace, psychology, health, scientific principles, etc.) * Hold periodic conventions to promote exchanges among world's scholars * Interface with interreligious organizations and other guiding institutions * Be a resource for information and referral * Work co-operatively with local, regional, national, and global organizations TRANSLATION OF JAIN AAGAMAS INTO ENGLISH: The Global Jain Aagam Mission has embarked on a project to translate and publish all Jain Agamas into English. The English translation of the Agama will help youth of today in India and abroad to learn and understand Lord Mahavira's preachings. The goal is to reach every household and every person in the world to impart the wisdom of the Agamas. In a non-sectarian way, this Mission will endeavor to deliver the Lord Mahavira's message to hearts of the people. The translated Agamas will be distributed to various libraries, universities and Jain institutions within our country and abroad. In addition, it will be made available on the Internet and in electronic forms of eBooks, etc. Many learned intellectuals from different countries and cultures have supported this project of translating the Agama's into English. The work is being performed in cities of Mumbai, Ahmedabad, Bangalore, Shravanbelgola, Delhi, Jaipur, Chennai, Kolkata, Banaras, Ladnu, Dubaii, and USA. In addition, this mission is receiving guidance and blessings from spiritual leaders of various religious traditions. INVITATION TO PARTICIPATE: We invite scholars, spiritual aspirants and shravaks to join us in making this mission a success. Your contribution of knowledge, time, and money will be appreciated. Please contact by email at info@jainaagam.org or by phone to: Girish Shah at Tel. +91-92233-14335 or Gunvant Barvalia at Tel. +91-98202-15542 Page #5 -------------------------------------------------------------------------- ________________ viSaya sUcI - Table of Content ........ ......... ......... ......... ............... ............ ............... ............... ............... paDhamo vaggo.. paDhamaM ajjhayaNaM.. ............... goyame 2-10 ajjhayaNANi. bIo vaggo. 1-8 ajjhayaNANi.... taio vaggo..... 1-6 ajjhayaNANi.. aNIyasakumArAi. sattamaM ajjhayaNaM. aTThamaM ajjhayaNaM. gayasakamAle.... 9-13 ajjhayaNANi.. samhAdikumArA.. cauttha vaggo.. 1-10 ajjhayaNANi... jAlipabhii kumArA... paMcamaM vaggo .. paDhamaM ajjhayaNaM. paumAvaI 2-10 ajjhayaNANi goripabhir3a chaTTo vaggo... 1-2 ajjhayaNANi... makAI-kiMkame.. taiaM ajjhayaNaM..... moggarapANI.... 4-14 ajjhayaNANi kAsavAdi paNNarasamaM ajjhayaNaM. aimattekamAre.. solasamaM ajjhayaNaM... alakke sattamo vaggo.... 1-13 ajjhayaNANi NaMdAdi aTThamo vaggo ............... paDhamaM ajjhayaNaM.. kAlI ........ bIaM ajjhayaNaM... sakAlI taiaM ajjhayaNaM.. mahAkAlI ... ............. cautthaM ajjhayaNaM... kaNhA paMcamaM ajjhayaNaM.............. ........ ......... ............ ...... ............ ............... .............. .............. ..................... ................ Page #6 -------------------------------------------------------------------------- ________________ ............. .............. sukaNhA ....................................... chaTuM ajjhayaNaM... mahAkaNhA sattamaM ajjhayaNaM..... vIrakaNhA aTThamaM ajjhayaNaM.. ......... rAmakaNhA ........ NavamaM ajjhayaNaM. piuseNakaNhA... dasamaM ajjhayaNaM. mahAseNakaNhA. pariseso ||aNtgddN sattaM samattaM || ....... Page #7 -------------------------------------------------------------------------- ________________ paDhamo vaggo paDhamaM ajjhayaNaM goyame | teNaM kAleNaM teNaM samaeNaM caMpA NAmaM NayarI | puNNabhadde ceie- vaNNao / teNaM kAleNaM teNaM samaeNaM ajjasuhamme samosarie | parisA NiggayA / dhammo kahio / parisA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA | teNaM kAleNaM teNaM samaeNaM ajjasuhammassa aMtevAsI ajja jaMbU NAmaM aNagAre kAsavagotteNaM sattussehe samacauraMsa saMThANasaMThie vajjarisahaNArAyasaMghayaNe kaNayapulayaNihasapamhagore uggatave dittatave tattatave mahAtave orAle ghore ghoraguNe ghoratavassI ghorabaMbhaceravAsI ucchUTa sarIre saMkhittaviulateyalesse ajja suhammassa therassa adUrasAmaMte uDDhaMjANU ahosire jhANakoTTovagae saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM se ajja jaMbU NAmaM aNagAre jAyasaDDhe jAyasaMsae jAyakouhalle, saMjAyasaDDhe saMjAyasaMsae saMjAyakouhalle, uppaNNasaDDhe uppaNNasaMsae uppaNNa- kouhalle, samuppaNNasaDDhe samuppaNNasaMsae samuppaNNakouhalle uTThAe uTTei, uTThAe udvittA jeNAmeva ajjasuhamme there teNAmeva uvAgacchar3a, uvAgacchittA ajja suhamme there tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdar3a NamaMsai, vaMdittA NamaMsittA ajjasahammassa therassa NaccAsaNNe NAire sussusamANe NamaMsamANe abhimuhaM paMjaliuDe viNaeNaM pajjuvAsamANe evaM vayAsIjai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM AigareNaM, titthagareNaM, sayaM saMbuddheNaM, purisuttameNaM, purisasIheNaM, purisavarapuMDarIeNaM, purisavara- gaMdhahatthiNA, loguttameNaM logaNAheNaM, logahieNaM, logapaIveNaM, logapajjoyagareNaM, abhayadaeNaM, cakkhudaeNaM maggadaeNaM, saraNadaeNaM, jIvadaeNaM, bohidaeNaM, dhammadaeNaM, dhammadesaeNaM, dhammaNAyageNaM, dhammasArahiNA, dhamma vara-cAuraMta-cakkavaTTiNA, dIvotANaM-saraNa-gai-paiTThANeNaM, apaDiyahaya- vara-NANa-daMsaNa-dhareNaM, viyadRchaumeNaM, jiNeNaM, jAvaeNaM, tiNNeNaM, tAraeNaM, buddhaNaM, bohaeNaM mutteNaM, moyageNaM, savvaNNeNaM savvadarisiNA, sivamayala- maruya-maNaMta-makkhaya-mavvAbAha mapuNarAvattayaM siddhi gai-NAma dheyaM ThANaM saMpatteNaM, sattamassa aMgassa uvAsagadasANaM ayamaDhe paNNatte, aTThamassa NaM bhaMte ! aMgassa aMtagaDadasANaM samaNeNaM jAva saMpatteNaM ke aDhe paNNatte? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM aTTha vaggA pnnnnttaa| jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM aTTha vaggA paNNattA, paDhamassa NaM bhaMte ! vaggassa aMtagaDadasANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM kar3a ajjhayaNA paNNattA ? ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paDhamassa vaggassa dasa ajjhayaNA paNNattA, taM jahAgoyama-samudda-sAgara, gaMbhIre ceva hoi thimie ya / ayale kaMpille khalu, akkhobha-paseNai-viNhU // evaM khada Page #8 -------------------------------------------------------------------------- ________________ jar3a NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paDhamassa vaggassa dasa ajjhayaNA paNNattA / paDhamassa NaM bhaMte ! ajjhayaNassa aMtagaDadasANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe paNNatte? evaM khala jaMba ! teNaM kAleNaM teNaM samaeNaM bAravaI NAmaM NayarI hotthA | vAlasajoyaNAyAmA, Nava-joyaNa-vitthiNNA, dhaNavai-mai-NimmAyA, cAmIkara-pAgArA, NANAmaNi paMcavaNNakavisIsagamaMDiyA, surammA, alakApurI-saMkAsA, pamudiya-pakkIliyA paccakkhaM devalogabhUyA pAsAdIyA darisaNijjA abhirUvA paDirUvA / tIseNaM bAravaIe NayarIe bahiyA uttarapatthime disIbhAe ettha NaM revayae NAmaM pavvae hotthaa| tatthaNaM revayae pavvae NaMdaNavaNe NAmaM ujjANe hotthA | vaNNao / surappie NAmaM jakkhAyataNe hotthA, porANe, se NaM egeNaM vaNasaMDeNaM savvao samaMtA saMparikkhitte, asogavarapAyave | tattha NaM bAravaIe NayarIe kaNhe NAmaM vAsudeve rAyA parivasai / rAyavaNNao / se NaM tattha samuddavijayapAmokkhANaM dasaNhaM dasArANaM baladevapAmokkhANaM paMcaNhaM mahAvIrANaM, pajjuNNapAmokkhANaM adbhuTThANaM kumArakoDINaM, saMbapAmokkhANaM saTThIe duiMtasAhassINaM, mahAseNapAmokkhANaM chappaNNAe balavaggasAhassINaM vIraseNapAmokkhANaM egavIsAe vIrasAhassINaM | uggaseNapAmokkhANaM solasaNhaM rAyasAhassINaM, ruppiNI pAmokkhANaM solasaNhaM devisAhassINaM aNaMgaseNA- pAmokkhANaM aNegANaM gaNiyA sAhassINaM, aNNesiM ca bahaNaM, Isara talavara mADaMbiya- koDubiya ibbha-seDiseNAvai satthavAhANaM bAravaIe NayarIe addhabharahassa ya samaMtassa AhevaccaM porevaccaM bhaTTittaM sAmittaM mahattaragattaM ANAIsaraseNAvaccaM kAremANe pAlemANe mahayA''haya-NaTTa-gIya-vAiyataMtI-tala-tAlatuDiya-ghaNa-muyaMga- par3appavAiyaraveNaM viulAI bhogabhogAI bhuMjamANe viharai / tattha NaM bAravaIe NayarIe aMdhagavaNhI NAmaM rAyA parivasai, vaNNao | tassa NaM aMdhagavahissa raNo dhAriNI NAmaM devI hotthA, vaNNao | tae NaM sA dhAriNI devI aNNayA kayAiM taMsi tArisagaMsi sayaNijjaMsi evaM jahA mahabbale sumiNadaMsaNa-kahaNA, jammaM bAlattaNaM kalAo ya / jovvaNa-pANiggahaNaM, kaNNA vAsA ya bhogA ya || NavaraM goyamo NAmeNaM | aTThaNhaM rAyavarakaNNANaM egadivaseNaM pANiM geNhAveMti / aduo daao| teNaM kAleNaM teNaM samaeNaM arahA ariDaNemI Aigare jAva saMjameNa tavasA appANaM bhAvemANe viharai, cauvvihA devA AgayA | kaNhe vi Niggae | taeNaM tassa goyama kumArassa jAva jahA mehe tahA Niggae | dhamma soccA Nisamma hadvatuDhe jAva jaM NavaraM devANuppiyA! ammApiyaro ApucchAmi tao pacchA devANuppiyANaM aMtie muMDe bhavittA AgArAo aNagAriyaM pavvayAmi / evaM jahA mehe jAva tahA goyame vi sayameva paMcamuTThiyaM loyaM karei / karittA jeNAmeva samaNe bhagavaM ariTThaNemI teNAmeva uvAgacchai / uvAgacchittA samaNaM bhagavaM ariDaNemiM tikkhutto AyAhiNaM payAhiNaM karei karittA vaMdai, NamaMsai, vaMdittA NamaMsittA evaM vayAsIAlitte NaM bhaMte! loe, palitte NaM bhaMte! loe, Alittapalitte NaM bhaMte! loe jarAe maraNeNa ya / se jahA NAmae keI gAhAvaI AgAraMsi jhiyAyamANaMsi je tattha bhaMDe bhavai appabhAre mollagurue taM Page #9 -------------------------------------------------------------------------- ________________ 10 11 gahAya AyAe egaMtaM avakkamai, esa me NitthArie samANe pacchA purA hiyAe suhAe khamAe NissesAe ANugAmiyattAe bhavissai / evAmeva mama vi ege AyA bhaMDe iTThe kaMte pie maNuNe maNAme, esa me NitthArie samANe saMsAravoccheyakare bhavissai / taM icchAmi NaM devANuppiyAhiM sayameva pavvAviyaM, sayameva muMDAviyaM, sehAviyaM, sikkhAviyaM, sayameva AyAra - goyara - viNayaveNaiya caraNa- karaNa-jAyA- mAyAvattiyaM dhammamAikkhiyaM / tae NaM samaNe bhagavaM ariTThaNemI sayameva pavvAvei jAva dhammamAikkhar3a evaM devANuppiyA! gaMtavvaM ciTThiyavvaM NisIyavvaM tuyaTTiyavvaM bhuMjiyavvaM bhAsiyavvaM, evaM uTThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamiyavvaM, assiM ca NaM aTThe No pamAeyavvaM / taNaM se goyamekumAre samaNassa bhagavao ariTThaNemissa aMtie imaM eyArUvaM dhammiyaM uvaesaM soccA Nisamma sammaM paDivajjai / tamANAe taha gacchai, taha ciTThai, taha NisIyai, taha tuyaTTai, taha bhuMjai, taha bhAsai, taha uTThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjamai tae NaM se goyame aNagAre jAe- iriyAsamie jAva iNameva NiggaMthaM pAvayaNaM purao kAuM viharai / taNaM se goyame aNNayA kayAiM arahao ariTThaNemissa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAi ahijjai ahijjittA bahUhiM cauttha chaTThaTThama-dasama-duvAlasehiM mAsaddhamAsakhamaNehiM vivihehiM tavokammehiM appANaM bhAvemANe viharai / tae NaM arahA ariTThaNemI aNNA kayAI bAravaIo NayarIo NaMdaNavaNAo paDiNikkhamai, bahiyA jaNavayavihAraM viharai I tae NaM se goyame aNagAre aNNayA kayAi jeNeva arahA ariTThaNemI teNeva uvAgacchai, uvAgacchittA arahaM ariTThaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI icchAmi NaM bhaMte ! tubbhehiM abbhaNuNNAe samANe mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM viharittae / evaM jahA khaMdao tahA bArasa bhikkhupaDimAo phAsei / guNarayaNaM pi tavokammaM taheva phAsei NiravasesaM / jahA khaMdao tahA ciMtei, tahA Apucchai, tahA therehiM saddhiM settuMjaM durUhai, bArasa varisAiM pariyAe mAsiyAe saMlehaNAe appANaM jhosei, jhosittA saTThi bhattAI aNasaNAe chedei, chedittA jassaTThAe kIrai NaggabhAve muMDabhAve, kesaloe, baMbhaceravAse, aNhANagaM, adaMtavaNayaM acchattayaM, aNuvAhaNayaM, bhUmisejjAo, phalagasejjAo, kaTTha sejjAo paragharappavese, laddhAvaladdhAiM mANAvamANAiM, paresiM hIlaNAo, niMdaNAo, khisaNAo, tAlaNAo, garahaNAo, uccAvayA virUvarUvA gAmakaMTagA bAvIsaM parIsahovasaggA ahiyAsijjaMti, tamaTThe ArAhei, carimehiM ussAsa NissAsehiM siddhe buddhe mutte pariNivvaDe savvadukkhapahINe / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paDhamassa vaggassa paDhamassa ajjhayaNassa ayamaTThe paNNatte / // paDhamaM ajjhayaNaM samattaM // Page #10 -------------------------------------------------------------------------- ________________ paDhamo vaggo 2- 10 ajjhayaNANi evaM jahA goyame tahA sesA / aMdhaga vaNhI piyA, dhAriNI mAyA, samudde, sAgare, gaMbhIre, thimie, ayale, kaMpille, akkhobhe, paseNaI, viNhue, ee egagamA / // paDhamo vaggo samatto // bIo vaggo 1-8 ajjhayaNANi jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paDhamassa vaggassa ayamaTThe paNNatte, doccassa NaM bhaMte ! vaggassa aMtagaDadasANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM kai ajjhayaNA paNNattA ? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM doccassa vaggassa aTTha ajjhayaNA paNNattA / akkhobha sAgara khalu, samudda himavaMta acala NAme ya / dharaNe ya pUraNe vi ya, abhicaMde ceva aTThamae // teNaM kAleNaM teNaM samaeNaM bAravaI NAmaM NayarI hotthA / vaNhI piyA / dhAriNI mAyA / jahA paDhamo vaggo tahA savve aTTha ajjhayaNA / guNarayaNaM tavokammaM / solasavAsAiM pariAo / setuMje mAsiyA saMlehaNAe siddhA / // bIo vaggo samatto // taio vaggo 1-6 ajjhayaNANi aNIyasakumArAi taccassa ukkhevao / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa terasa ajjhayaNA paNNattA, taM jahA- aNIyase, aNaMtaseNe, aNihaya, viU, devajase, sattuseNe, sAraNe, gae, sumuhe, dummuhe, kUvae, dArue, aNAdiTThI / Page #11 -------------------------------------------------------------------------- ________________ 2 evaM khalu jaMbU / teNaM kAleNaM teNaM samaeNaM bhaddilapure NAmaM Nayare hotthA / vaNNao / tassa NaM bhaddilapurassa Nayarassa uttarapuratthime disibhAe sirivaNe NAmaM ujjANe hotthA / vaNNao / jiyasattU rAyA / tattha NaM bhaddilapure Nayare NAge NAmaM gAhAvaI hotthA / aDDhe ditte, vitthiNNa-viulabhavaNa-sayaNAsaNa-jANa-vAhaNAiNNe, bahudhaNa- bahujAyarUva-rayae, Aogappa- ogasaMpatte vicchiDDiyaviula-bhattapANe, bahudAsI dAsa- go-mahisa- gavelagappabhUe bahujaNassa aparibhUe / ta NAgassa gAhAvaissa sulasA NAmaM bhAriyA hotthA / sukumAla - pANi- pAyA, ahINa-paDipuNNapaMciMdiya- sarIrA lakkhaNavaMjaNa- guNovaveA mANummANappamANa- paDipuNNasujAya- savvaMgasuMdaraMgI sasi-somAkAra- kaMta- piya-daMsaNA surUvA / tassa NaM NAgassa gAhAvaissa putte sulasAe bhAriyAe attae aNIyase NAmaM kumAre hotthA / sukumAle jAva surUve paMcadhAIparikkhitte taMjahA - khIradhAIe, maMDaNadhAIe, majjaNadhAIe, aMkadhAIe, kIlAvaNadhAIe evaM jahA daDhapaiNNe jAva girikaMdaramallINe va caMpagapAyave suhaMsuheNaM parivaDDhai / w jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paDhamassa vaggassa terasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa ke a paNNatte ? [] tae NaM taM aNIyasaM kumAraM sAtiregaaTThavAsajAyaM [ jANittA ] ammApiyaro kalAyariyassa uvrnneti| taeNaM se kalAyarie aNIyasaM kumAraM lehAiyAo gaNitappahANAo sauNirutapajjavasANAo bAvattariM kalAo suttao a atthao a karaNao ya sehAvei, sikkhAvei / taMjahA (1) lehaM (2) gaNiyaM (3) rUvaM (4) NaTTaM (5) gIyaM (6) vAiyaM (7) saragayaM (8) pukkharagayaM (9) samatAlaM (10) jUyaM (11) jaNavAyaM (12) porekaccaM (13) aTThAvayaM (14) dagamaTTiyaM (15) aNNavihI (16) pANavihI (17) vatthavihI (18) sayaNavihI (19) ajjaM (20) pahelIyaM (21) mAgahiyaM (22) gAhaM (23) silogaM (24) gaMdhajuttiM (25) madhusitthaM (26) AbharaNavihI (27) taruNIpaDikammaM (28) itthIlakkhaNaM (29) purisalakkhaNaM (30) hayalakkhaNaM (31) gayalakkhaNaM (32) goNalakkhaNaM (33) kukkuDalakkhaNaM (34) miMDhalakkhaNaM (35) cakkalakkhaNaM (36) chattalakkhaNaM (37) daMDalakkhaNaM (38) asilakkhaNaM (39) maNilakkhaNaM (40) kAgaNilakkhaNaM (41) cammalakkhaNaM (42) caMdacariyaM (43) sUracariyaM (44) rAhucariyaM (45) gahacariyaM (46) sobhAgakaraM (47) dobhAgakaraM (48) vijjAgayaM (49) maMtagayaM (50) rahassagayaM (51) sabhAsaM (52) cAraM (53) paDicAraM (54) bUhaM (55) paDibUhaM (56) khaMdhAvAramANaM (57) NagaramANaM (58) vatthumANaM (59) khaMdhAvAraNivesaM (60) vatthuNivesaM (61) NagaraNivesaM (62) IsatthaM (63) charuppavAyaM (64) AsasikkhaM (65) hatthisikkhaM (66) dhaNuvveyaM (67) hiraNNapAgaM suvaNNapAgaM maNipAgaM dhAupAgaM (68) bAhujuddhaM muTThijuddhaM aTThajuddhaM juddhaM ddhiM juddhAijuddhaM (69) suttakheDaM NAliyAkheDaM vaTTakheDaM dhammakheDaM cammakheDaM (70) pattachejjaM kaDagacchejjaM (71) sajIvaM NijjIvaM ( 72 ) sauNiruyaM / tae NaM se kalAyarie aNIyasaM kumAraM lehAiyAo gaNiyappahANAo sauNiruya pajjavasANAo bAvattariM kalAo suttao ya atthao ya gaMthao ya karaNao ya, sehAvettA sikkhAvettA ammApiUNaM uvaNei / Page #12 -------------------------------------------------------------------------- ________________ tae NaM aNIyasakumArassa ammApiyaro taM kalAyariyaM madhurehiM vayaNehiM vipuleNaM asaNa-pANakhAima-sAimeNaM vattha-gaMdha- mallAlaMkAreNaM sakkAreMti, sammANeMti, sakkArittA sammANittA vipulaM jIviyArihaM pIidANaM dalayaMti, dalaittA paDivisajjeMti / tae NaM se aNIyasakumAre ummukkabAlabhAve viNNAyapariNayamette jovaNa- gamaNupatte bAvattarikalApaMDie NavaMgasuttapaDibohie aTThArasa - vihippagAradesI - bhAsAvisArae gIyaraI gaMdhavvaNaTTakusale jAva alaM bhogasamatthe jAe yAvi hotthA / 5 tae NaM taM aNIyasaM kumAraM ummukkabAlabhAvaM jANittA ammApiyaro sarisiyANaM sarivvayANaM sarittayANaM sarisalAvaNNa-rUva-jovvaNa- guNovaveyANaM sarisaehiMto ibbhakulehiMto ANilliyANaM battIsAe ibbhavarakaNNagANaM egadivaseNaM pANiM geNhAveMti / tae NaM se NAge gAhAvaI aNIyassa kumArassa imaM eyArUvaM pIidANaM dalayai, taMjahA- battIsaM hiraNNakoDIo, evaM jahA mahAbalassa jAva aNNaM vA subahuM hiraNNaM vA suvaNNaM vA kaMsaM vA dUsaM vA viuladhaNa-kaNaga jAva saMtasArasAvaejjaM, alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM, pakAmaM bhottuM, pakAmaM paribhAeu | tae NaM se aNIyase kumAre egamegAe bhajjAe egamegaM hiraNNakoDiM dalayai, egamegaM suvaNNakoDiM dalayai, egamegaM mauDaM mauDappavaraM dalayai, evaM taM caiva savvaM jAva egamegaM pesaNakAriM dalayai, aNNaM vA subahuM hiraNNaM vA jAva paribhAeuM / tae NaM se aNIyasakumAre uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM jAva paMcavihe mANussara kAmabhoge paccaNubhavamANe viharai / 6 teNaM kAleNaM teNaM samaeNaM arahA ariTThaNemI jeNeva bhaddilapura Nayare jeNeva sirivaNe ujjANe teNeva uvAgacchai uvAgacchittA ahA paDirUvaM uggahaM uggiNhittA saMjameNa tavasA appANaM bhAvemANe viharai / parisA NiggayA / tae NaM tassa aNIyasassa kumArassa taM mahAjaNasaddaM ca jaNakalakalaM ca suNettA jAva jahA goyame tahA aNagAre jAe / NavaraM sAmAiyamAiyAiM cauddasa puvvAiM ahijjai / bIsaM vAsAiM pariyAo / sesaM taheva jAva settuMje pavvae mAsiyAe saMlehaNAe jAva siddhe / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa paDhamassa ajjhayaNassa ayamaTThe paNNatte / 7 evaM jahA aNIyase, evaM sesA vi aNaMtaseNe jAva sattuseNe cha ajjhayaNA ekkagamA / battIsao dAo / vIsaM bAsAiM pariyAo, cauddasa puvvAiM ahijjai / settuMje siddhA / // taio vaggo samatto // taio vaggo sattamaM ajjhayaNaM 1 teNaM kAleNaM teNaM samaeNaM bAravaIe NayarIe, jahA paDhame, NavaraM-vasudeve rAyA / dhAriNI devI / sIho sumiNe / sAraNe kumAre / paNNAsao dAo / cauddasa puvvA / vIsaM vAsA pariyAo / sesaM jahA goyamassa jAva setuMje siddhe / Page #13 -------------------------------------------------------------------------- ________________ // taio vaggo samatto || taio vaggo aTThamaM ajjhayaNaM gayasakumAle 2 jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa sattamassa ajjhayaNassa ayamaDhe paNNatte, aTThamassa NaM bhaMte ! ajjhayaNassa ke adve paNNatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM bAravaIe NayarIe, jahA paDhame jAva arahA aridvaNemI samosaDhe / NaM kAleNaM teNaM samaeNaM arahao aridvaNemissa aMtevAsI cha aNagArA bhAyaro sahodarA hotthA / sarisayA sarittayA sarivvayA NIlappala-gavala-guliya-ayasikusumappagAsA sirivacchaMkiyavacchA kusumakuMDalabhaddalayA Nalakubara samANA | tae NaM te cha aNagArA jaM ceva divasa muMDA bhavittA agArAo aNagAriyaM pavvaiyA, taM ceva divasaM arahaM ariTThaNemiM vaMdaMti NamaMsaMti, vaMdittA NamaMsittA evaM vayAsIicchAmo NaM bhaMte ! tubbhehiM abbhaNuNNAyA samANA jAvajjIvAe chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANA viharittae | ahAsuhaM devANuppiyA ! mA paDibaMdhaM kareha / tae NaM te cha aNagArA arahayA ariDaNemiNA abbhaNuNNAyA samANA jAvajjIvAe chaTuMchadreNaM jAva viharaMti / tae NaM te cha aNagArA aNNayA kayAI chaTThakkhamaNapAraNayaMsi paDhamAe porisIe sajjhAyaM kareMti, bIyAe porisIe jhANaM jhiyAyaMti, taiyAe porisIe aturiyamacavalamasaMbhaMtA muhapottiyaM paDilehaMti, paDilehittA bhAyaNa-vatthAiM paDilehaMti, paDilehittA bhAyaNAI pamajjaMti, pamajjittA bhAyaNAiM uggAheMti, uggAhittA jeNeva arahA ariTThaNemi teNeva uvAgacchaMti uvAgacchittA arahaM aridvaNemiM vaMdaMti NamaMsaMti, vaMdittA NamaMsittA evaM vayAsIicchAmo NaM bhaMte ! chaTThakkhamaNassa pAraNae tubbhehiM abbhaNuNNAyA samANA tihiM saMghADaehiM bAravaIe NayarIe jAva aDittae | ahAsuhaM devANupiyA ! mA paDibaMdhaM kareha / tae NaM te cha aNagArA arahayA ariTThaNemiNA abbhaNuNNAyA samANA arahaM ariDaNemi vaMdaMti NamaMsaMti, vaMdittA, NamaMsittA arahao ariDaNemissa aMtiyAo sahasaMbavaNAo paDiNikkhamaMti, paDiNikkhamittA tihiM saMghADaehiM ariyaM jAva aDaMti / tattha NaM ege saMghADae bAravaIe NayarIe ucca-NIya-majjhimAiM kulAiM gharasamudANassa bhikkhAyariyAe aDamANe aDamANe vasudevassa raNNo devaIe devIe gehe aNuppavitu / Page #14 -------------------------------------------------------------------------- ________________ [3 tae NaM sA devaI devI te aNagAre ejjamANe pAsai, pAsittA haTTa jAva hiyayA AsaNAo abbhuDhei, abbhudvittA sattaTTha payAiM aNugacchar3a aNugacchittA, tikkhutto AyAhiNaM payAhiNaM kareDa, karettA vaMdar3a NamaMsai, vaMdittA NamaMsittA jeNeva bhattagharae teNeva uvAgayA sIhakesarANaM moyagANaM thAlaM bharei, te aNagAre paDilAbhei, vaMdai NamaMsai, vaMdittA NamaMsittA pddivisjjei| tayANaMtaraM docce saMghADae jAva devaIe devIe gehe aNappavidve | tae NaM sA devaI devI te aNagAre ejjamANe pAsai, pAsittA haTTha jAva te aNagAre paDilAbher3a, vaMdai, NamaMsai, vaMdittA, NamaMsittA paDivisajjei / tayANaMtaraM ca NaM tacce saMghADae jAva devaIe devIe gehe aNuppaviDhe | tae NaM sA devaI devI te aNagAre ejjamANe pAsai, pAsittA haTTha jAva te aNagAre paDilAbhei, paDilAbhettA evaM vayAsIkiNNaM devANuppiyA ! kaNhassa vAsudevassa imIse bAravaIe NayarIe duvAlasa joyaNAyAmAe NavajoyaNa vitthiNNAe jAva paccakkhaM devalogabhUyAe samaNA NiggaMthA jAva aDamANA bhattapANaM No labhaMti, jaNNaM tAI ceva kulAI bhattapANAe bhujjo-bhujjo aNuppavisaMti ? tae NaM te aNagArA devaiM deviM evaM vayAsI- No khalu devANuppie ! kaNhassa vAsudevassa imIse bAravaIe NayarIe jAva devalogabhUyAe samaNA NiggaMthA jAva aDamANA bhattapANaM No labhaMti No ceva NaM tAiM tAI kulAiM doccaMpi taccapi bhattapANAe aNuppavisaMti / evaM khalu devANuppie ! amhe bhaddilapure Nayare NAgassa gAhAvaissa puttA sulasAe bhAriyAe attayA cha bhAyaro sahodarA sarisayA jAva Nala-kubarasamANA arahao ariTThaNemissa aMtie dhamma soccA saMsArabhauvviggA bhIyA jammamaraNANaM muMDA jAva pavvaiyA / tae NaM amhe jaM ceva divasaM pavvaiA taM ceva divasaM arahaM aridvaNemi vaMdAmo NamaMsAmo, imaM eyArUvaM abhiggahaM ogiNhAmoicchAmo NaM bhaMte ! tubbhehiM abbhaNaNNAyA samANA jAvajjIvAe chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANA viharittae | ahAsuhaM devANuppiyA ! mA paDibaMdhaM kareha / tae NaM amhe arahayA aridvaNemiNA abbhaNuNNAyA samANA jAvajjIvAe chaTuMchaTeNaM jAva viharAmo / taM amhe ajja chaThukkhamaNapAraNayaMsi paDhamAe porisIe sajjhAyaM karettA bIyAe porisIe jhANaM jhiyAittA jAva tihiM saMghADaehiM bAravaIe NayarIe jAva aDamANA tava gehaM aNuppaviTThA / taM No khalu devANuppie ! te ceva NaM amhe, amhe NaM aNNe / devaiM devi evaM vadaMti, vadittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM tIse devaIe devIe ayamevArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppaNNeevaM khalu ahaM polAsapure Nayare aimutteNaM kumArasamaNeNaM bAlattaNe vAgariA- tumaNNaM devANuppie ! aTTha putte payAissasi sarisae jAva NalakubarasamANe, No ceva NaM bharahe vAse aNNAo ammayAo tArisae putte payAissaMti / taM NaM micchA / imaM NaM paccakkhameva dissai-bharahe vAse aNNAo vi ammayAo khala erisae jAva patte payAyAo | taM gacchAmi NaM arahaM arihaNemi vaMdAmi NamaMsAmi, vaMdittA NamaMsittA imaM ca NaM eyArUvaM vAgaraNaM pucchissAmitti kaTu evaM saMpehei, saMpehettA koDuMbiyapurise saddAvei, saddAvittA evaM vayAsIkhippAmeva bho devANuppiyA! lahukaraNa juttajoiya samakhuravAlihANa-samAlihiyasiMgehiM, Page #15 -------------------------------------------------------------------------- ________________ jaMbUNayAmaya-kalAvajutta parivisiTehiM rayayAmayaghaMTA-suttarajjuyapavara kaMcaNattha paggahoggahiyaehiM, NIluppala-kayAmelaehiM, pavaragoNajuvANaehiM NANAmaNirayaNaghaMTiyAjAlaparigayaM, sujAyajugajotta- rajjuyajuga pasattha suviraciyaNimmiyaM, pavaralakkhaNovaveyaM dhammiyaM jANappavaraM juttAmeva uvaTThaveha, uvadvavettA mama eyamANattiyaM paccappiNaha / tae NaM te koDubiyapurisA evaM vuttA samANA haTTa jAva hiyayA, karayala parigahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTa evaM tahattiANAe viNaeNaM vayaNe paDisuNeti paDisuNettA khippAmeva lahukaraNajutta jAva dhammiyaM jANappavaraM juttAmeva uvadvavettA tamANattiyaM pccpinneti| jahA devANaMdA jAva pajjvAsai / tae NaM arahA aridvaNemi devaiM devi evaM vayAsI- se NUNaM tava devaI ! ime cha aNagAre pAsittA ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppaNNe evaM khalu ahaM polAsapure Nayare aimutteNaM kumAra samaNeNaM bAlattaNe vAgariyA taM ceva jAva taM Niggacchasi, NiggacchittA jeNeva mama aMtiyaM teNeva havvamAgayA, se NUNaM devaI ! aDhe samaDhe ? haMtA atthi| evaM khalu devANuppie ! teNaM kAleNaM teNaM samaeNaM bhaddilapure Nayare NAge NAma gAhAvaI parivasai / aDaDhe jAva aparibhae / tassa NaM NAgassa gAhAvaissa salasA NAmaM bhAriyA hotthaa| tae NaM sA sulasA bAlattaNe ceva NemittieNa vAgariyA-esa NaM dAriyA NiMdU bhvissi| tae NaM sA sulasA bAlappabhiI ceva hariNegamesIdevabhattayA yAvi hotthA / hariNegamesissa paDimaM karei, karettA kallAkaliM vhAyA jAva ullapaDasADayA maharihaM pupphaccaNaM karei, karettA jANupAyapaDiyA paNAmaM karei, karettA tao pacchA AhArei vA NIhArei vA carai vA | tae NaM tIse sulasAe gAhAvaiNIe bhattibahamANasussUsAe hariNegamesI deve ArAhie yAvi hotthA / tae NaM se hariNegamesI deve sulasAe gAhAvaiNIe aNukaMpaNaTThayAe sulasaM gAhAvaiNiM tumaM ca do vi samauuyAo karei / tae NaM tubbhe do vi samameva gabbhe giNhai, samameva gabbhe parivahai, samameva dArae pyaayi| tae NaM sA sulasA gAhAvaiNI viNihAyamAvaNNe dArae payAyai | tae NaM se hariNegamesI deve sulasAe aNukaMpaNaTThayAe viNihAyamAvaNNe dArae karayala-saMpuDeNaM geNhai, geNhittA tava aMtiyaM sAharai / taM samayaM ca NaM tumaM pi NavaNhaM mAsANaM sukumAladArae pasavasi / je vi ya NaM devANuppie ! tava puttA te vi ya tava aMtiAo karayalasaMpuDeNaM geNhai, geNhittA sulasAe gAhAvaiNIe aMtie saahri| taM tava ceva NaM devaI ! ee puttA | No sulasAe gAhAvaiNIe / tae NaM sA devaI devI arahao aridvaNemissa aMtie eyamahU~ soccA Nisamma hadvatuTTha jAva hiyayA arahaM ariDaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA jeNeva te cha aNagArA teNeva uvAgacchaDa, uvAgacchittA te chappi aNagAre vaMdaDa NamaMsai, vaMdittA NamaMsittA AgayapaNhayA, papphuyaloyaNA, kaMcuyaparikkhittayA, dariyavalaya-bAhA, dhArAhaya-kalaMba-pupphagaM viva samUsasiyaromakUvA te chappi aNagAre aNimisAe diTThIe pehamANI-pehamANI suciraM Nirikkhar3a, NirikkhittA vaMdai NamaMsai, vaMdittA NamaMsittA jeNeva arahA ariDaNemI teNeva uvAgacchai, uvAgacchittA arahaM ariDaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA tameva dhammiyaM jANappavaraM duruhai duruhittA jeNeva bAravaI NayarI teNeva uvAgacchai uvAgacchittA bAravaiM NayariM aNuppavisai, aNuppavisittA jeNeva sae gihe jeNeva Page #16 -------------------------------------------------------------------------- ________________ 10 tae NaM tIse devaIe devIe ayaM ajjhatthie ciMtie patthie maNogae saMkappe samuppaNNe- evaM khalu ahaM sarisae jAva NalakubarasamANe satta putte payAyA, No ceva NaM mae egassa i bAlattaNae samaNubhUe / esa vi ya NaM kaNhe vAsudeve chaNhaM chaNhaM mAsANaM mamaM aMtiyaM pAyavaMdae havvamAgacchai / taM dhaNNAo NaM tAo ammayAo, puNNAo NaM tAo ammayAo, kayapuNNAo NaM tAo ammayAo, kayalakkhaNAo NaM tAo ammayAo, jAsi maNNe Niyaga- kucchi-saMbhUyAI thaNaduddha-luddhayAiM mahura samullAvAyAiM mammaNa - pajaMpiyAiM thaNa- mUlakakkhadesabhAgaM abhisaramANAiM muddhayAiM puNo ya komala-kamalovamehiM giNhiUNa ucchaMge NivesiyAiM deMti samullAvae sumahure puNo-puNo maMjulappa- bhaNie / ahaM NaM adhaNNA apuNNA akayapuNNA akayalakkhaNA etto ekkataramavi Na pattA, ohaya maNasaMkappA karayalapalhatthamuhI aTTajjhANovagayA jhiyAyai / 11 imaM ca NaM kaNhe vAsudeve pahAe jAva vibhUsie devaIe devIe pAyavaMdae havvamAgacchai / taNaM se kaNhe vAsudeve devaiM devi pAsai, pAsittA devaIe devIe pAyaggahaNaM karei, karittA devaiM deviM evaM vayAsI bAhiriyA uvaTThANasAlA teNeva uvAgayA, dhammiyAo jANappavarAo paccoruhai, paccoruhittA jeNeva sae vAsaghare jeNeva sae sayaNijje teNeva uvAgayA sayaMsi sayaNijjaMsi NisIyai / 12 aNNayA NaM ammo ! tubbhe mamaM pAsittA haTThaTThA jAva hiyayA bhavaha, kiNNaM ammo ! ajja tu ohamaNasaMkappA jAva jhiyAyaha ? tae NaM sA devaI devI kaNhaM vAsudevaM evaM vayAsI- evaM khalu ahaM puttA ! sarisae java NalakubarasamANe satta putte payAyA, No ceva NaM mae egassa vi bAlattaNe aNubhU / tumaM pi NaM puttA ! chaNhaM-chaNhaM mAsANaM mamaM aMtiyaM pAyavaMdae havvamAgacchasi / taM dhaNNAo NaM tAo ammayAo jAva jhiyAmi / taNaM se kahe vAsudeve devaiM deviM evaM vayAsI- mA NaM tubbhe ammo ! ohayamaNasaMkappA jAva jhiyAyaha / ahaNNaM tahA jaissAmi jahA NaM mamaM sahodare kaNIyase bhAue bhavissai tti kaTTu devaiM deviM tAhiM iTThAhiM kaMtAhiM piyAhiM maNuNNAhiM maNAmAhiM vaggUhiM samAsAsei samAsAsittA tao paDiNikkhamai, paDiNikkhamittA jeNeva posahasAlA teNeva uvAgacchai, uvAgacchittA posahasAlaM pamajjai pamajjittA uccArapAsavaNabhUmiM paDilehei paDilehittA dabbhasaMthAragaM paDilehei paDilehittA dabbhasaMthAragaM saMtharai saMtharittA dabbhasaMthAragaM duruhai duruhittA hariNegamesissa aTThamabhattaM pagiNhai, aTThamabhattaM pagiNhittA posahasAlAe posahie iva baMbhacArI hariNegamesiM devaM maNasi karemANe karemANe ciTThai | 13 tae NaM tassa kaNhassa vAsudevassa aTThamabhatte pariNamamANe hariNegamesissa devassa AsaNaM calai jAva ahaM ihaM havvamAgae / saMdisAhi NaM devANuppiyA / kiM karemi ? kiM dalAmi ? kiM payacchAmi ? kiM vA te hiyaicchiyaM / tae NaM se kaNhe vAsudeve taM hariNegamesiM devaM aMtilikkhapaDivaNNaM pAsai, pAsittA haTThatuTThe posahaM pArei, pArittA karayalapariggahiyaM aMjaliM kaTTu evaM vayAsI- icchAmi NaM devANuppiyA ! sahoyaraM kaNIyasaM bhAuyaM vidiNNaM / Page #17 -------------------------------------------------------------------------- ________________ 14 15 16 17 evaM vayAsI- hohii NaM tae NaM se hariNegamesI kaNhaM vAsudevaM devAppiyA ! tava devaloyacue sahoyare kaNIyase bhAu / se NaM ummukka- bAlabhAve viNNayapariNayamette jovvaNagamaNupatte arahao ariTThaNemissa aMtiyaM muMDe bhavittA agArAo aNagAriyaM pavvaissai / kaNhaM vAsudevaM doccaM pi taccaM pi evaM vayai, vaittA jAmeva disaM pAubbhUe tAmeva disaM paDigae / tae NaM se kaNhe vAsudeve posahasAlAo paDiNivattai, paDiNivattittA jeNeva devaI devI teNeva uvAgacchai, uvAgacchittA devaIe devIe pAyaggahaNaM karei, karettA evaM vayAsI hohii NaM ammo ! mama sahoyare kaNIyase bhAue tti kaTTu devaI deviM tAhiM iTThAhiM jA maNAmAhiM vaggUhiM AsAsei, AsAsittA jAmeva disaM pAubbhUe tAmeva disaM pddige| tae NaM sA devaI devI aNNayA kayAiM taMsi tArisagaMsi jAva sIhaM sumiNe pAsittA NaM paDibuddhA samANI haTThatuTTha jAva harisavasavisappamANa hiyayA evaM jahA mahabbale jAva taM gabbhaM suhaMsuheNaM parivahai / tae NaM sA devaI devI NavaNhaM mAsANaM bahupaDipuNNANaM jAsumaNa- rattabaMdhu- jIvaya- lakkhArasa sarasapArijAtaka-taruNadivAyara-samappabhaM savvaNayaNakaMtaM- sukumA pANipAyaM jAva surUvaM gayatAlusamANaM dArayaM payAyA / jammaNaM jahA mehakumAre jAva jamhA NaM ime dArage gayatAlusamANe taM hou NaM amha eyassa dAragassa NAmadhejje gayasukumAle / tae NaM tassa dAragassa ammApiyare NAmaM karei gayasukumAlotti sesaM jahA mehe jAva alaM bhogasamatthe jAe yAvi hotthA / tattha NaM bAravaIe NayarIe somile NAma mAhaNe parivasai / aDDhe jAva aparibhUe / riuvveda yajuvveda-sAmaveda-ahavvaNaveda- itihAsapaMcamANaM, NighaMTu chaTThANaM, cauNhaM vedANaM saMgovaMgANaMsarahassANaM sArae, vArae, dhArae, pArae, saDaMgavI, saTThitaMtavisArae, saMkhANe, sikkhAkappe, vAgaraNe, chaMde, Nirutte, joisAmayaNe, aNNesu ya bahUsu baMbhaNaesa parivAyaesa Nayesu supariNiTThie yAvi hotthA / tassa somila mAhaNassa somasirI NAmaM mAhaNI hotthA, vaNNao / tassa NaM somilassa dhUyA somasirIe mAhaNIe attayA somA NAmaM dAriyA hotthA / sukumAlapANipAyA jAva surUvA / ruveNaM jovvaNeNaM lAvaNNeNaM ukkiTThA ukkiTThasarIrA yAvi hotthA / taNaM sA somA dAriyA aNNayA kayAi pahAyA jAva vibhUsiyA, bahUhiM khujjAhiM mahattaraviMda parikkhittA sayAo gihAo paDiNikkhamai paDiNikkha- mittA jeNeva rAyamagge teva uvAgacchai, uvAgacchittA rAyamaggaMsi kaNagatiMdUsaeNaM kIlamANI ciTTha | teNaM kAleNaM teNaM samaeNaM arahA ariTThaNemi samosaDhe / parisA NiggayA / tae NaM se kahe vAsudeve imIse kahAe laddhaTThe samANe pahAe jAva vibhUsie gayasukumAleNaM kumAreNaM saddhiM hatthikhaMdhavaragae sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhavvamANIhiM udghuvvamANIhiM bAravaIe NayarIe majjhamajjheNaM arahao ariTThaNemissa pAyavaMdae NiggacchamANe somaM dAriyaM pAsai, pAsittA somAe dAriyAe ruveNa ya jovvaNeNa ya lAvaNNeNa ya jAyavimha koDuMbiyapurise saddAvei, saddAvittA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA ! somilaM mAhaNaM jAyittA somaM dAriyaM geNhai, geNhittA kaNNaMteuraMsi pakkhivaha / tae NaM esA gayasukumAlassa Page #18 -------------------------------------------------------------------------- ________________ kumArassa bhAriyA bhavissai / tae NaM koDuMbiya purisA somaM dAriyaM geNhittA kaNNaMteuraMsi pakkhivaMti jAva paccappiNaMti / tae NaM se kaNhe vAsudeve bAravaIe NayarIe majjhaMmajjheNaM NigacchaD, NiggacchittA jeNeva sahasaMbavaNe ujjANe jeNeva arahA ariTThaNemi teNeva uvAgacchai uvAgacchittA arahao ariTThaNemissa chattAtichattaM paDAgAtipaDAgaM vijjAharacAraNe jaMbhae ya deve ovayamANe uppayamANe pAsai, pAsittA arahaM ariTThaNemiM paMcaviheNaM abhigameNaM abhigacchai / taMjahA- sacittANaM davvANaM viusaraNayAe, acittANaM davvANaM viusaraNayAe, egasADiyaM uttarAsaMgakaraNeNaM, cakkhupphAse aMjalipaggaheNaM, maNaso egattIkaraNeNaM / jeNAmeva arahA ariTThaNemi teNAmeva uvAgacchai, viNaeNaM pajjuvAsa / tae NaM arahA ariTThaNemi kaNhassa vAsudevassa gayasukumAlassa kumArassa tIse ya mahai mahAliyAe parisAe dhammaM kahei, kaNhe paDigae / tae NaM se gayasukumAle arahao ariTThaNemissa aMtiyaM dhammaM soccA, Nisamma haTThatuTThe arahaM ariTThaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karittA vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- saddahAmi NaM bhaMte! NiggaMthaM pAvayaNaM, patiyAmi NaM bhaMte! NiggaMthaM pAvayaNaM, roemi NaM bhaMte ! NiggaMthaM pAvayaNaM, abbhuTThemi NaM bhaMte ! NiggaMthaM pAvayaNaM / evameyaM bhaMte ! tahameyaM bhaMte ! avitahameyaM bhaMte! icchiyameyaM bhaMte! paDicchiyameyaM bhaMte! icchiya-paDicchiyameyaM bhaMte ! se jaheyaM tubbhe vayaha! NavaraM devANuppiyA! ammApiyaro ApucchAmi / tao pacchA muMDe bhavittA NaM agArAo aNagAriyaM pavvaissAmi / ahAhaM devAppiyA ! mA paDibaMdhaM kareha / tae NaM se gayasukumAle arahaM ariTThaNemiM vaMdai, NamaMsai, vaMdittA NamaMsittA jeNAmeva hatthirayaNe teNAmeva uvAgacchai, uvAgacchittA hatthikhaMdhavaragae, mahayAbhaDa - caDagara pahakareNaM bAravaIe NayarIe majjhamajjheNaM jeNAmeva sae bhavaNe teNAmeva uvAgacchai, uvAgacchittA hatthikhaMdhAo paccoruhai, paccoruhittA jeNAmeva ammApiyaro teNAmeva uvAgacchai, uvAgacchittA ammApiUNaM pAyavaDaNaM karei, karittA evaM vayAsI- evaM khalu ammayAo ! mae arahao ariTThaNemissa aMtie dhamme NisaMte, se vi ya me dhamme icchie paDicchie abhiruie / tae NaM tassa gayasukumAlassa ammApiyaro evaM vayAsI dhaNNosi tumaM jAyA ! saMpuNNosi tumaM jAyA ! kayatthosi tumaM jAyA ! kayalakkhaNosi tumaM jAyA ! jaNNaM tume arahao ariTThaNemissa aMtie dhamme NisaMte se vi ya te dhamme icchie paDicchie abhiruie / tae NaM se gayasukumAle ammApiyaro doccaM pi evaM vayAsI jAva abhiruie / taM icchAmi NaM ammayAo ! tubbhehiM abbhaNuNNAe samANe arahao ariTThaNemissa aMtie muMDe bhavittA NaM agArAo aNagAriyaM pavvaittae / tae NaM sA devaI devI taM aNiTThe akataM appiyaM amaNNuNaM amaNAmaM assuyapuvvaM pharusaM giraM soccA Nisamma imeNaM eyArUveNaM maNomANasieNaM mahayA puttadukkheNaM abhibhUyA samA seyAgaya-romakUvapagalaMta - ciliNagAyA soyabhara - paveviyaMgI NitteyA dI-vimaNa-vayaNAkarayalamaliyavva kamalamAlA takkhaNaolugga dubbalasarIra - lAvaNNasuNNa-NicchAya-gayasirIyA pasiDhilabhUsaNa-paDaMtakhummiya saMcuNNiyadhavalavalaya- pabbhaTTha- uttarijjA sUmAlavi - kiNNa-kesahatthA Page #19 -------------------------------------------------------------------------- ________________ 20 mucchAvasaNaTTha-ceya-garuI parasuNiyatta vva caMpagalayA Nivvatta- mahevva iMdalaTThI vimukka saMdhibaMdhaNA koTTimatalaMsi savvaMgehiM dhasatti paDiyA / taNaM sA devaI devI sasaMbhamovattiyAe turiyaM kaMcaNabhiMgAramuhaviNiggaya - sIyala - jalavimaladhArAe parisiMcamANaNivvAviyagAyalaTThI ukkhevaya- tAlaviMTa vIyaNaga-jaNiyavAeNaM saphusieNaM aMteuraparijaNeNaM AsAsiyA samANI muttAvali -saNNigAsa pavaDaMta- aMsudhArAhiM siMcamANI paohare, kaluNa-vimaNa-dINA royamANI kaMdamANI tippamANI soyamANI vilavamANI gayasukumAlaM kumAraM evaM vayAsI tumaM si NaM jAyA ! amhaM ege putte iTThe kaMte pie maNuNNe maNAme dhejje vesAsie sammae bahuma aNumae bhaMDakaraMDagasamANe rayaNe rayaNabhUe jIviya- UsAsie hiyaya-NaMdi-jaNaNe uMbarapupphaMva dullahe savaNayAe, kimaMga puNa pAsaNayAe ? No khalu jAyA! amhe icchAmo khaNamavi vippaogaM sahittae / taM bhuMjAhi tAva jAyA vipule mANussae kAmabhoge jAva vayaM jIvAmo ! tao pacchA amhehiM kAlagaehiM pariNayavae vaDDhiya kulavaMsataMtu- kajjammi NirAvayakkhe arahao ariTThaNemissa aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissasi / taNaM se sukumAle ammApiUhiM evaM vutte samANe ammApiyaro evaM vayAsI - taheva NaM taM ammo ! jaheva NaM tubbhe mamaM evaM vayaha- tumaM si NaM jAyA ! amhaM ege putte iTThe kaMte jAva pavvaissasi evaM khalu ammayAo mANussae bhave adhuve aNitie asAsa vasaNasaovaddavAbhibhUte vijjulayAcaMcale aNicce jalabubbuyasamANe kusaggajalabiMdusaNNibhe saMjhabbharAgasarise suviNadaMsaNovame saDaNa- paDaNa-viddhaMsaNa-dhamme pacchA puraM ca NaM avassavippajahaNijje / se ke NaM jANai ammayAo ! ke puvviM gamaNAe ke pacchA gamaNAe? taM icchAmi NaM ammayAo! tubbhehiM abbhaNuNNAe samANe jAva pavvaittae / ta NaM taM gayasukumAla kumAraM ammApiyaro evaM vayAsI- ime ya te jAyA! ajjaya-pajjayapiupajjayAgae subahuM hiraNNe ya suvaNNe ya kaMse ya dUse ya maNimottiya-saMkha-sila-ppavAlarattarayaNa-saMtasAra-sAvaejje ya alAhi jAva AsattamAo kulavaMsAo pagAmaM dA pagAmaM bhottuM pagAmaM paribhAeuM / taM aNuhohI tAva jAyA ! vipulaM mANussagaM iDhisakkArasamudayaM / tao pacchA aNubhUyakallANe jAva arahao ariTThaNemissa aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissasi / tae NaM se gayasukumAle ammApiyaraM evaM vayAsI- taheva NaM taM ammayAo ! jaM NaM tubbhe mamaM evaM vayaha- ime te jAyA ! ajjaga pajjaga piupajjayAgae jAva pavvaissasi / evaM khalu ammayAo ! hiraNNe ya jAva sAvaejje ya aggisAhie corasAhie rAyasAhie dAiyasAhie maccusAhie, aggisAmaNNe corasAmaNNe rAyasAmaNNe dAiyasAmaNNe maccusAmaNNe saDaNa-paDaNa-viddhaMsaNadhamme pacchA puraM ca NaM avassa vippajahaNijje / se ke NaM jANai ammayAo ! kiM puvviM gamaNAe ? ke pacchA gamaNAe ? taM icchAmi NaM ammayAo ! tubbhehiM abbhaNuNNAe samANe jAva pavvaittae / tae NaM tassa gayasukumAlassa kumArassa ammApiyaro jAhe No saMcAeMti gayasukumAlaM kumAraM bahUhiM visayANulomAhiM AghavaNAhi ya paNNavaNNAhi ya saNNavaNAhi ya viNNavaNAhi ya Page #20 -------------------------------------------------------------------------- ________________ (ta Aghavittae vA paNNavittae vA saNNavittae vA viNNavittae vA tAhe visayapaDikUlAhiM saMjamabhauvveyakAriyAhiM paNNavaNAhiM paNNavemANA evaM vayAsIesa NaM jAyA ! NiggaMthe pAvayaNe sacce aNuttare kevalie paDipuNNe NeyAue saMsuddhe sallakattaNe siddhimagge muttimagge NijjANamagge NivvANamagge savvadukkhapahINamagge, ahIva egaMtadiTThIe, khuro iva egaMtadhArAe, lohamayA iva javA cAveyavvA, vAlyAkavale iva NissAe, gaMgA iva mahANaI paDisoyagamaNAe, mahAsamuddo iva bhuyAhiM duttare, tikkhaM kamiyavvaM, garuaM laMbeyavvaM, asidhAravvayaM cariyavvaM / No khalu kappar3a jAyA ! samaNANaM NiggaMthANaM AhAkammie vA uddesie vA kIyagaDe vA Thavie vA raie vA dubbhikkhabhatte vA kaMtArabhatte vA baddaliyAbhatte vA gilANabhatte vA mUlabhoyaNe vA kaMdabhoyaNe vA phalabhoyaNe vA bIyabhoyaNe vA hariyabhoyaNe vA bhottae vA pAyae vA | tumaM ca NaM jAyA ! suhasamucie No ceva NaM duhasamucie, NAlaM sIyaM NAlaM uNhaM NAlaM khuhaM NAlaM pivAsaM NAlaM vAiya-pittiya-sibhiya-saNNivAie vivihe rogAyaMke, uccAvae gAmakaMTae, bAvIsaM parIsahovasagge udiNNe samma ahiyA-sittae / taM bhuMjAhi tAva jAyA ! mANussae kAmabhoge! tao pacchA bhuttabhogI jAva pavvaissasi / tae NaM se gayasukumAle kumAre ammApiUhiM evaM vutte samANe ammApiyaraM evaM vayAsI-taheva NaM taM ammayAo ! jaM NaM tubbhe mamaM evaM vayaha- esa NaM jAyA ! NiggaMthe pAvayaNe sacce aNuttare puNaravi taM ceva jAva tao pacchA bhuttabhogI arahao ariDaNemissa aMtie muMDe bhavittA agArAo aNagAriyaM pvvisssi| evaM khalu ammayAo ! NiggaMthe pAvayaNe kIvANaM kAyarANaM kApurisANaM ihaloga paDibaddhANaM paralogaNippivAsANaM duraNucare pAyayajaNassa, No ceva NaM dhIrassa / Nicchiyavavasiyassa ettha kiM dukkaraM karaNAyAe ? taM icchAmi NaM ammayAo ! tubbhehiM abbhaNuNNAe samANe jAva pavvaittae | tae NaM se kaNhe vAsudeve imIse kahAe laddhaDhe samANe jeNeva gayasukumAle teNeva uvAgacchai, uvAgacchittA gayasukumAlaM AliMgai, AliMgittA ucchaMge Nivesei, NivesettA evaM vayAsI- tumaM mamaM sahoyare kaNIyase bhAyA / taM mA NaM tuma devANuppiyA ! iyANiM arahao ariDaNemissa aMtie muMDe jAva pavvayAhi / ahaNNaM tume bAravaIe NayarIe mahayA-mahayA rAyAbhiseeNaM abhisiMcissAmi | tae NaM se gayasukumAle kaNheNaM vAsudeveNaM evaM vutte samANe tusiNIe saMciTThai / tae NaM se gayasukumAle kaNhaM vAsudevaM ammApiyaro ya doccaM pi taccapi evaM vayAsIevaM khalu devANuppiyA ! mANussayA kAmA bhogA asuI vaMtAsavA pittAsavA khelAsavA sukkAsavA soNiyAsavA durUya-ussAsa-NIsAsA duruya-mutta purIsa-pUya-bahupaDipuNNA uccAra-pAsavaNa-khelasiMghANaga- vaMta-pitta-sukka soNiyasaMbhavA adhuvA aNitiyA asAsayA saDaNa- paDaNa-viddhaMsaNadhammA pacchA puraM ca NaM avassa vippajahiyavvA bhavissaMti, taM icchAmi NaM devANuppiyA! tubbhehiM abbhaNuNNAe samANe jAva pavvaittae | 23 tae NaM gayasukumAlaM kaNhe vAsudeve ammApiyaro ya jAhe No saMcAeMti bahuyAhiM aNulomAhiM jAva Aghavittae tAhe akAmAI ceva gayasukumAlaM kumAraM evaM vayAsI- taM icchAmo NaM te jAyA ! egadivasamavi rajjasiriM pAsittae / Page #21 -------------------------------------------------------------------------- ________________ 24 la tae NaM gayasukumAle kumAre kaNhaM vAsudevaM ammApiyaraM ca aNuvattamANe tusiNIe saMciTThai / tae NaM se gayasukumAlassa piyA koDuMbiyapurise saddAvei, saddAvittA evaM vayAsI- khippAmeva bho devANuppiyA ! gayasukumAlassa kumArassa mahatthaM, mahagghaM, maharihaM vipulaM rAyAbhiseyaM uvaTThaveha / tae NaM te koDuMbiyapurisA taheva jAva paccappiNaMti / tae NaM taM gayasukumAlaM kumAraM ammA-piyaro sIhAsaNavaraMsi puratthAbhimuhaM NisIyAveMti jahA rAyappaseNaijje jAva aTThasaeNaM sovaNNiyANaM kalasANaM savviDDhIe jAva mahayAraveNaM mahayA mahayA rAyAbhiseeNaM abhisiMcaMti abhisiMcittA karayala jAva jaeNaM vijaeNaM vaddhAveMti, jaeNaM vijaNaM vaddhAvittA evaM vayAsI- bhaNa jAyA ! kiM demo, kiM payacchAmo, kiNA vA te aTTho ? taNaM se gayasukumAle kumAre ammApiyaro evaM vayAsI- icchAmi NaM ammayAo kuttiyAvaNAo rayaharaNaM ca paDiggahaM ca ANiuM, kAsavagaM ca saddAviraM / tae NaM gayasukumAlassa kumArassa ammApiyaro koDaMbiyapurise saddAveMti, saddAvittA evaM vayAsIkhippAmeva bho devANuppiyA ! sirigharAo tiNNi sayasahassAiM gahAya dohiM sayasahassehiM rayaharaNaM paDiggahaM ca uvaNeha, sayasahasseNa kAsavagaM saddAveha / tae NaM te koDuMbiyapurisA gayasukumAlassa kumArassa piuNA evaM vuttA samANA haTThatuTTha karayala jAva paDisuNettA khippAmeva sirigharAo tiNNisayasahassAiM, taheva jAva kAsavagaM saddAveMti / tae NaM se kAsavae gaya sukumAlassa piuNA koDuMbiyapurisehiM saddAvie samANe haTThatuTThe pahAe jAva vibhUsie jAva uvAgacchai, uvAgacchittA karayala pariggahiyaM gayasukumAlassa kumArassa piyaraM jaeNaM vijaeNaM vaddhAvei, vaddhAvittA evaM vayAsI- saMdisaMtu NaM devANuppiyA ! jaM mae karaNijjaM ? tae NaM se gayasukumAlassa piyA taM kAsavagaM evaM vayAsI- tumaM devANuppiyA ! gayasukumAlassa kumArassa pareNaM jatteNaM cauraMgulavajje NikkhamaNapAogge aggakese kappehi / tae NaM se kAsave evaM vutte samANe haTThatuTThakarayala java evaM sAmI ! tahatti ANAe viNaNaM vayaNaM paDisuNei, paDisuNittA surabhiNA gaMdhodaeNaM hatthapAe pakkhAlei, pakkhAlittA suddhAe aTThapaDalAe pottIe muhaM baMdhai, muhaM baMdhittA gayasukumAlassa kumArassa pareNaM jatteNaM cauraMgulavajje NikkhamaNapAogge aggakese kappei / tae NaM sA gayasukumAlassa kumArassa mAyA devaI devI haMsalakkhaNeNaM paDasADaNaM aggakese paDicchai, aggakese paDicchittA surabhiNA gaMdhodaeNaM pakkhAlei, surabhiNA gaMdhodaeNaM pakkhAlittA aggehiM varehiM gaMdhehiM, mallehiM accei, aggehiM varehiM, gaMdhehiM, mallehiM accittA suddhe vatthe baMdhai, suddhe vatthe baMdhitA rayaNakaraMDagaMsi pakkhivai, pakkhivittA hAra-vAridhAra - siMduvAra - chiNNamuttAvalippagAsAiM suyaviyoga-dUsahAI aMsUiM viNimmuyamANI viNimmuyamANI evaM vayAsIesa NaM amhaM gayasukumAlassa kumArassa bahusu tihIsu ya pavvaNIsu ya ussavesu ya jaNNesu ya chaNesu ya apacchime darisaNe bhavissai tti kaTTu UsIsagamUle Thavei / tae NaM tassa gaya-sukumAlassa ammApiyaro doccaM pi uttarAvakkamaNaM sIhAsaNaM rayAveMti, rayAvitA gayasukumAlassa kumArassa seyApIyaehiM kalasehiM NhAveMti NhAvittA pamhalasukumAlAe surabhIe gaMdhakAsAIe gAyAiM lUheMti, lUhittA saraseNaM gosIsacaMdaNeNaM gAyAiM aNuliMpaMti aNuliMpittA NAsANissAsavAyavojjhaM, cakkhuharaM, vaNNa-pharisajuttaM, hayalAlApelavA'iregaM, dhavalaM, kaNagakhacitaMtakammaM, maharihaM, haMsalakkhaNapaDasADagaM parihiMti, parihittA hAraM piNaddheti, piNaddhittA addhahAraM piNaddheti, piNaddhittA evaM jahA sUriyAbhassa alaMkAro taheva jAva cittaM rayaNa- saMkaDukkaDaM mauDaM Page #22 -------------------------------------------------------------------------- ________________ 26 27 piNarddhaMti; kiM bahuNA ? gaMthima - veDhima - pUrima saMghAimeNaM cauvviheNaM malleNaM kapparukkhagaM piva alaMkiya- vibhUsiyaM kareMti / tae NaM tassa gaya kumAlassa piyA koDuMbiyapurise saddAvei, saddAvittA evaM vayAsI-khippAmeva bho devANuppiyA ! aNegakhaMbhasayasaNNiviTTaM, lIlaTThiya- sAlabhaMjiyAgaM jahA rAyappaseNaijje vimANavaNNao jAva maNirayaNa- ghaMTiyAjAlaparikkhittaM purisasahassavAhiNiM sIyaM uvaTThaveha, uvaTThavettA mama eyamANattiyaM paccappiNaha / tae NaM te koDuMbiyapurisA jAva paccappiNaMti / taNaM se gayasukumAle kumAre kesAlaMkAreNaM, vatthAlaMkAreNaM, mallAlaM- kAraNaM, AbharaNAlaMkAreNaM cauvviheNaM alaMkAreNaM alaMkArie samANe paDipuNNAlaMkAre sIhAsaNAo abbhuTThei sIhAsaNAo abbhuTThittA sIyaM aNuppayAhiNIkaremANe sIyaM durUhai, durUhittA sIhAsaNavaraMsi puratthA'bhimuhe saNasaNe / tae NaM tassa gayakumArassa mAyA NhAyA jAva vibhUsiya sarIrA haMsalakkhaNe paDasADagaM gAya sIyaM aNuppayAhiNIkaremANI sIyaM durUhai, durUhittA gayasu- kumAlassa kumArassa dAhiNe pAse bhaddAsaNavaraMsi saNNisaNNA / tae NaM tassa gayasukumAlassa kumArassa ammadhAI NhAyA jAva vibhUsiya sarIrA, rayaharaNaM paDiggahaM ca gahAya sIhaM aNuppayAhiNIkaremANI sIyaM durUhai, durUhittA gayasu- kumAlassa kumArassa vAme pAse bhaddAsaNavaraMsi saNNisaNNA / tae NaM tassa gayasukumAlassa piTThao egA varataruNI siMgArAgAracAruvesA saMgayagaya jAva rUva- jovvaNavilAsakaliyA, hima-rayaya-kumuda - kuMdeMduppagAsaM sakoraMTa- malladAmaM dhavalaM AyavattaM gahAya salIlaM uvariM dhAremANI dhAremANI ciTThai / tae NaM tassa gayasukumAlassa ubhao pAsiM duve varataruNIo siMgArAgAracAru jAva kaliyAo, NANAmaNi- kaNaga-rayaNa-vimalamaharihatavaNijjujja- lavicittadaMDAo, cilliyAo, saMkhaMka- kuMdeMdudagaraya-amayamahiyapheNa- puMjasaNNikAsAo dhavalAo cAmarAo gahAya salIlaM vIyamANIo vIyamANIo ciTThati / tae NaM tassa gayasukumAlassa uttarapuratthimeNaM egA varataruNI siMgAragAra jAva kaliyA seyaM rayayAmayaM vimalasalilapuNNaM mattagayamahAmuhAkiisamANaM bhiMgAraM gahAya ciTThai / tae NaM tassa gayasukumAlassa dAhiNapuratthimeNaM egA varataruNI siMgArAgAra jAva kaliyA cittakaNagadaMDaM tAlaveMTa hAya ciTThai / tae NaM tassa gayasukumAla - kumArassa piyA koDuMbiyapurise saddAvei, saddAvittA evaM vayAsIkhippAmeva bho devANuppiyA ! sarisayaM, sarittayaM, sarivvayaM, sarisalAvaNNa-rUva-jovvaNa-guNovaveyaM, egAbharaNa- vasaNagahiyaNi jjoyaM koDuMbiya varataruNasahassaM saddAvei / tae NaM te koDuMbiyapurisA jAva paDisuNittA khippAmeva sarisayaM sarittayaM jAva saddAveMti / tae NaM te koDuMbiyapurisA haTThatuTTha NhAyA jAva egAbharaNa-vasaNa-gahiya- NijjoyA jeNeva gayasukumAlassa piyA teNeva uvAgacchaMti, uvAgacchittA karayala jAva vaddhAvittA evaM vayAsI - saMdisaMtu NaM devANuppiyA ! jaM amhehiM karaNijjaM / tae NaM se gayasukumAlassa piyA taM koDuMbiyavarataruNasahassaM pi evaM vayAsI- tubbheNaM devANuppiyA ! NhAyA jAva gahiyaNijjoA gayasukumAlassa kumArassa sIyaM parivaheha / tae NaM te koDuMbiyapurisA gayasukumAlassa jAva paDisuNittA pahAyA jAva gahiya- NijjoA gayasukumAlassa kumArassa purisasahassa vAhiNiM sIyaM parivahaMti / Page #23 -------------------------------------------------------------------------- ________________ 28 tae NaM gayasukumAlassa kumArassa purisasahassavAhiNiM sIyaM durUDhassa samANassa tappaDhamayAe ime aTThadvamaMgalagA purao ahANupuvvIe saMpaTThiyA; taM jahA- sovatthiya-sirivaccha NaMdiyAvatta vaddhamANaga bhaddAsaNa kalasa maccha dappaNA; tayANaMtaraM ca NaM puNNakalasabhiMgAraM jahA uvavAie jAva gagaNatalamaNulihaMtI purao ahANupuvvIe saMpaTThiyA; jAva AloyaM ca karemANA jayajayasadaM ca pauMjamANA purao ahANupuvvIe saMpaTThiyA / tayANaMtaraM ca NaM bahave uggA bhogA jahA uvavAie jAva mahApurisavaggurA-parikkhittA, gayasukumAlassa kumArassa purao ya maggao ya pAsao ya ahANupuvvIe saMpaTThiyA / tae NaM se gayasukumAlassa kumArassa piyA pahAe jAva vibhUsiehatthikhaMdha-varagae sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhuvvamANIhiM haya-gaya-raha-pavarajohakaliyAe cAuraMgiNIe seNAe saddhiM saMparivuDe, mahayAbhaDa caDagara jAva parikkhitte gayasukumAlassa kumArassa piTThao aNugacchai / tae NaM tassa gayasukumAlassa kumArassa purao mahaM AsA AsavarA, ubhao pAsiM NAgA NAgavarA, pio rahA rahasaMgellI / tae NaM se gayasakamAlakamAre abbhaggayabhiM parigahiyatAliyaMTe, Usaviyaseyachatte, pavIiyaseyacAmarabAlavIyaNAe savviDDhIe jAva NAiyaraveNaM, tayANaMtaraM ca bahave laTThiggAhA kuMtaggAhA jAva satthavAha-ppabhiio purao saMpaTThiyA bAravaIe NayarIe majjhamajjheNaM jeNeva arahao ariTThaNemi teNeva pahArettha gamaNAe / tae NaM tassa gayasukumAla-kumArassa bAravaIe NayarIe majjhaMmajjheNaM Niggaccha- mANassa siMghADagatiya-caukka jAva pahesu bahave atthiyA jAva uvavAie jAva abhiNaMdaMtA ya abhitthuNaMtA ya evaM vayAsI- jaya jaya NaMdA ! dhammeNaM, jaya jaya NaMdA ! taveNaM, jaya jaya NaMdA ! bhaI te abhaggehiM NANa-daMsaNa- carittamuttamehiM, ajiyAiM jiNAhi iMdiyAiM, jiyaM ca pAlehi samaNadhammaM; jiyavigyo vi ya vasAhi taM deva ! siddhimajjhe, NihaNAhi ya rAga-dosamalle, taveNaM dhiidhaNiyabaddhakacche, maddAhi ya aTTha kammasattU jhANeNaM uttameNaM sukkeNaM, appamatto harAhi ArAhaNapaDAgaM ca dhIra ! telokkaraMgamajjhe, pAvaya vitimiramaNuttaraM kevalaM ca NANaM, gaccha ya mokkhaM paraM padaM jiNavarovadiTeNaM siddhimaggeNaM akuDileNaM, haMtA parIsahacamuM, abhibhaviya gAmakaMTakovasaggANaM, dhamme te avigghamatthu, tti kaTTa abhiNaMdaMti ya abhithaNaMti ya / tae NaM se gayasukumAle kumAre bAravaIe NayarIe majjhaM-majjheNaM Niggacchai, NiggacchittA jeNeva sahassaMbavaNe ujjANe teNeva uvAgacchai uvAgacchittA chattAIe titthagarAisee pAsai, pAsittA purisasahassavAhiNiM sIyaM Thavei, purisasahassa vAhiNIo sIyAo paccoruhai / tae NaM taM gayasukumAlaM kumAraM ammApiyaro purao kAuM jeNeva arahA ariTThaNemi teNeva uvAgacchaMti, uvAgacchittA arahaM ariDaNemiM tikkhutto jAva NamaMsittA evaM vayAsI- evaM khalu bhaMte ! gayasukumAle kumAre jAva amhaM ege putte iDhe kaMte jAva kimaMga ! puNa pAsaNayAe, se jahANAmae uppalei vA, paumei vA jAva sahassapattei vA paMke jAe jale saMvuDDhe Novalippai paMkaraeNaM, Novalippar3a jalaraeNaM, evAmeva gayasu- kumAla kumAre kAmehiM jAe, bhogehiM saMvuDdu Novalippar3a kAmaraeNaM Novalippai bhogaraeNaM Novalippai mittaNAi Niyaga- sayaNa-saMbaMdhi parijaNeNaM / esa NaM devANuppiyA ! saMsArabhayuvvigge bhIe jammaNa-maraNeNaM; devANuppiyANaM aMtie muMDe bhavittA Page #24 -------------------------------------------------------------------------- ________________ 30 agArAo aNagAriyaM pavvaei; taM eyaM NaM devANuppiyANaM amhe sIsabhikkhaM dalayAmo, paDicchaMt NaM devANuppiyA ! sIsabhikkhaM / tae NaM arahA ariTThaNemi gayasukumAlaM kumAraM evaM vayAsI- ahAsuhaM devANuppiyA ! mA pddibNdhN| tae NaM se gayasukumAle kumAre arahayA ariDaNemiNA evaM vutte samANe hadvatuTTe arahaM ariTThaNemiM tikkhutto jAva NamaMsittA uttara-puratthimaM disibhAgaM avakkamai, avakkamittA sayameva AbharaNamallAlaMkAraM omuyai / tae NaM sA gayasukumAla-kumArassa mAyA haMsalakkhaNeNaM paDasADaeNaM AbharaNamallAlaMkAraM paDicchar3a paDicchittA hAra-vAri jAva viNimmuyamANI viNimmuyamANI gayasukumAlaM kumAra evaM vayAsI-ghaDiyavvaM jAyA ! jaiyavvaM jAyA ! parikkamiyavvaM jAyA ! assiM ca NaM aTe, No pamAeyavvaM ti kaTTa gayasukumAlassa kumArassa ammApiyaro ariDaNemi vaMdaMti NamaMsaMti, vaMdittA NamaMsittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM gayasukumAle kumAre sayameva paMcamuTThiyaM loyaM karei, karittA jeNeva ariTThaNemi teNeva uvAgacchai, uvAgacchittA bhagavaM ariTThaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karittA jAva NamaMsittA evaM vayAsIAlitte NaM bhaMte ! loe, palitte NaM bhaMte ! loe, Alitta-palitte NaM bhaMte ! loe jarAe maraNeNa ya / se jahANAmae keI gAhAvaI agAraMsi jhiyAyamANaMsi, je se tattha bhaMDe bhavai appabhAre mollagurue, taM gahAya AyAe egaMtaM avakkamai esa me NitthArie samANe pacchA purA ya hiyAe suhAe khemAe NisseyasAe ANugAmiyattAe bhavissai / evAmeva devANuppiyA! majjha vi ege AyA bhaMDe ive kaMte pie maNaNNe maNAme dhejje vessAsie saMmae aNamae bahamae bhaMDakaraMDagasamANe, mA NaM sIyaM, mA NaM uNhaM, mA NaM khuhA, mA NaM pivAsA, mA NaM corA, mANaM vAlA, mA NaM daMsA, mANaM masagA, mA NaM vAiyapittiya- saMbhiya-saNNivAiyA vivihA rogAyaMkA parIsahovasaggA phusaMtu tti kaTu esa me NitthArie samANe paraloyassa hiyAe suhAe khemAe NIsesAe ANugAmiyattAe bhavissai / taM icchAmi NaM devANuppiyA ! sayameva pavvAviyaM, sayameva muMDAviyaM, sayameva sehAviyaM, sayameva sikkhAviyaM, sayameva AyAra- goyaraM viNayaveNaiyacaraNa-karaNa-jAyA-mAyAvattiyaM dhammamAikkhiyaM / tae NaM ariTThaNemI arahA gayasukumAlaM kumAraM sayameva pavvAvei jAva dhammamAikkhai-evaM devANuppiyA ! gaMtavvaM, evaM ciTThiyavvaM, evaM NisIyavvaM, evaM tuyaTTiyavvaM, evaM bhujiyavvaM, evaM bhAsiyavvaM, evaM uThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamiyavvaM, assiM ca NaM aDhe No kiMci pi pmaaiyvvN| tae NaM se gayasukumAle kumAre arahao ariDaNemissa imaM eyArUvaM dhammiyaM uvaesaM sammaM saMpaDivajjai, tamANAe tahA gacchai, taha ciTThai, taha NisIyai, taha tuyaTTai, taha bhuMjai, taha bhAsai, taha uTThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamei / tae NaM se gayasukumAle aNagAre jAe IriyAsamie bhAsAsamie esaNAsamie AyANabhaMDamattaNikkhevaNAsamie uccAra-pAsavaNa-khela-jalla siMghANapariTThAvaNiyAsamie maNasamie vayasamie kAyasamie maNagutte vayagutte kAyagutte guttiMdie guttabaMbhayArI, iNameva NiggaMthaM pAvayaNaM purao kAuM viharai / Page #25 -------------------------------------------------------------------------- ________________ 34 35 tae NaM se gayasukumAle jaM ceva divasaM pavvaie tasseva divasassa puvvAvaraNhakAlasamayaMsi jeNeva arahA ariTThaNemI teNeva uvAgacchai, uvAgacchittA arahaM ariTThaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai, NamaMsai, vaMdittA NamaMsittA evaM vayAsI icchAmi NaM bhaMte ! tubbhehiM abbhaNuNNAe samANe mahAkAlaMsi susANaMsi egarAiyaM mahApaDimaM uvasaMpajjittANaM viharittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM kareha / tae NaM se gayasukumAle aNagAre arahayA ariTThaNemiNA abbhaNuNNAe samANe arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA arahao ariTThaNemissa aMtie sahasaMbavaNAo ujjANAo paDiNikkhamai, paDiNikkhamittA jeNeva mahAkAle susANe teNeva uvAgae, uvAgacchittA thaMDillaM paDilehei, paDilehettA uccArapAsavaNabhUmiM paDilehei, paDilehettA IsiM pabbhAragaeNaM kAeNaM vagghAriyapANI aNimisaNayaNe ekkapoggala - NiruddhadiTThI dovi pAe sAha garAI mahAmaM uvasaMpajjittA NaM viharai / imaM ca NaM somile mAhaNe sAmidheyassa aTThAe bAravaIo NayarIo bahiyA puvvaNiggae samihAo ya dabbhe ya kuse ya pattAmoDaM ya geNhai, geNhittA tao paDiNiyattai, paDiNiyattittA mahAkAlassa susANassa adUrasAmaMteNaM vIIvayamANe vIIvayamANe saMjhAkAlasamayasi paviralamaNussaMsi gayasukumAlaM aNagAraM pAsai, pAsittA taM veraM sarai, sarittA Asurutte ruTThe vi caMDikka misimisemANe evaM vayAsI esa NaM bho ! se gayasukumAle kumAre apatthiya patthie, duraMta-paMta lakkhaNe, hINapuNNacAuddasie, siri-hiri-dhii-kitti parivajjie, je NaM mama dhUyaM somasirIe bhAriyAe attayaM somaM dAriyaM adiTThadosapattiyaM kAlavattiNiM vippajahittA muMDe jAva pavvaie / taM seyaM khalu mama gayasukumAlassa kumArassa veraNijjAyaNaM karettae; evaM saMpehei, saMpehettA disApaDilehaNaM karer3a, karettA sarasaM maTTiyaM geNhai, geNhittA jeNeva gayasukumAle aNagAre teNeva uvAgacchai, uvAgacchittA gayasukumAlassa aNagArassa matthae maTTiyAe pAliM baMdhai, baMdhittA jalaMtIo ciyayAo phulliyakiMsuyasamANe khairiMgAle kahalleNaM geNhai, geNhittA gayasukumAlassa aNagArassa matthae pakkhivai, pakkhivittA bhIe tatthe tasie uvvigge saMjAyabhae tao khippAmeva avakkamai, avakkamittA jAmeva disaM pAubbhUe tAmeva disaM paDigae / tae NaM tassa gayasukumAlassa aNagArassa sarIrayaMsi veyaNA pAubbhUyA- ujjalA viulA kakkhaDA pagADhA caMDA ruddA dukkhA dUrahiyAsA / tae NaM se gayasukumAle aNagAre somilassa mAhaNassa maNasA vi appadussamANe taM ujjalaM viulaM kakkhaDaM pagADhaM caMDaM ruddaM dukkhaM durahiyAsaM veyaNaM ahiyAsei / tae NaM tassa gayasukumAlassa aNagArassa taM ujjalaM jAva ahiyAsemANassa subheNaM pariNAmeNaM, pasatthajjhavasANeNaM, tadAvaraNijjANaM kammANaM khaeNaM kammarayavikiraNakaraM apuvvakaraNaM aNuppaviTThassa aNate aNuttare NivvAghAe NirAvaraNe kasiNe paDipuNNe kevalavaraNANadaMsaNe samuppaNNe / tao pacchA siddhe buddhe mutte aMtagaDe pariNivvue savvadukkha-ppahINe / tattha NaM ahAsaNNihiehiM devehiM sammaM ArAhie tti kaTTu divve surabhigaMdhodae vuTThe; dasaddhavaNNe kusume NivADie; celukkheve kae; divve ya gIyagaMdhavvaNiNAe kae yAvi hatthA / Page #26 -------------------------------------------------------------------------- ________________ 37 taNaM se kahe vAsudeve kallaM pAuppabhAyAe rayaNIe phulluppala kamala - komalummiliyammi, ahapaMDure pabhAe, rattAsogapagAsa-kiMsuya-suyamuha - guMjaddharAga- baMdhujIvaga-pArAvayacalaNa-NayaNaparahuyasurattaloyaNa-jAsu jaliyajalaNa-tavaNijjakalasa-hiMgulayaNiyararUvAiregarehaMtasassirIe divAyare ahakkameNa udie, tassa diNakara-paraMparAvayArapAraddhammi aMdhayAre, bAlAtavakuMkumeNaM khaievva jIvaloe, loyaNavisaANuAsavigasaMta- visadadaMsiyammi loe, kamalAgara saMDabohae uTThiyammi sUre sahassarassimmi diyagare teyasA jalate pahAe jAva vibhUsie hatthikhaMdhavaragae, sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhavvamANIhiM mahayAbhaDa-caDagara- pahakaravaMda - parikkhitte bAravaiM NayariM majjhaMmajjheNaM jeNeva arahA ariTThaNemI teNeva pahArettha gamaNAe / tae NaM se kaNhe vAsudeve bAravaIe NayarIe majjhaMmajjheNaM NiggacchamANe ekkaM purisaM juNNaM jarAjajjariyadehaM AuraM jhUsiyaM pivAsiyaM dubbalaM kilaMtaM mahaimahAlayAo iTTagarAsIo egamegaM iTTagaM gahAya bahiyA ratthApahAo aMtogihaM aNuppavisamANaM pAsai / tae NaM se kaNhe vAsudeve tassa purisassa aNukaMpaNaTThAe hatthikhaMdhavaragae ceva egaM iTTagaM geNhai, geNhittA bahiyA ratthApahAo aMtogharaMsi aNuppavesie / tae NaM kaNheNaM vAsudeveNaM egAe iTTagAe gahiyAe samANIe aNegehiM purisehiM se mahAlae iTTagassa rAsI bahiyA ratthApahAo aMtogharaMsi aNuppavesie / tae NaM se kaNhe vAsudeve bAravaIe NayarIe majjhamajjheNaM Niggacchai, NiggacchittA jeNeva arahA ariTThaNemI teNeva uvAgae, uvAgacchittA jAva vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- kahi NaM bhaMte ! se mamaM sahoyare kaNIyase bhAyA gayasukumAle aNagAre jaM NaM ahaM vaMdAmi NamaMsAmi ? tae NaM arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI- sAhie NaM kaNhA ! gayasukumAleNaM aNagAreNaM appaNo aTThe / tae NaM se kaNhe vAsudeve arahaM ariTThaNemiM evaM vayAsIkahaNNaM bhaMte! gayasukumAleNaM aNagAreNaM sAhie appaNo aTThe ? tae NaM arahA ariTThaNemI kahaM vAsudevaM evaM vayAsI-evaM khalu kaNhA gayasukumAle NaM aNagAre mamaM kallaM puvvAvaraNhakAlasamayaMsi vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- icchAmi NaM jAva uvasaMpajjittA NaM viharai / tae NaM taM gayasukumAlaM aNagAraM ege purise pAsai, pAsittA Asurutte jAva siddhe / taM evaM khalu kaNhA ! gayasukumAleNaM aNagAreNaM sAhie appaNo aTThe / 38 tae NaM se kaNhe vAsudeve arahaM ariTThaNemiM evaM vayAsI- kesa NaM bhaMte! se purise apatthiyapatthie duraMta-paMta-lakkhaNe, hINapuNNacAuddasie, siri- hiri - dhii - kitti parivajjie, jeNaM mamaM sahoyaraM kaNIyasaM bhAyaraM gajasukumAlaM aNagAraM akAle ceva jIviyAo vavarovie ? tae NaM arahA ariTThaNemi kaNhaM vAsudevaM evaM vayAsI- mA NaM kaNhA ! tumaM tassa purisassa padosamAvajjAhi / evaM khalu kaNhA ! teNaM puriseNaM gayasukumAlassa aNagArassa sAhijje diNNe / kahaNNaM bhaMte! teNaM puriseNaM gayasukumAlassa aNagArassa sAhijje diNNe ? tae NaM arahA ariTThaNemi kahaM vAsudevaM evaM vayAsI- se NUNaM kaNhA ! tumaM mamaM pAyavaMdae havvamAgacchamANe bAravaIe NayarIe egaM purisaM jAva dubbalaM kilaMtaM mahaimahAlayAo iTTagarAsIo egamegaM iTTagaM gahAya bahiyA ratthApahAo aMtogihaM aNuppavesasi / tae NaM tume egAe iTTagAe gahiyAe samANIe aNegehiM Page #27 -------------------------------------------------------------------------- ________________ I 39 tae NaM se kahe vAsudeve arahaM ariTThaNemiM evaM vayAsI- se NaM bhaMte ! purise mae kahaM jANiyavve ? tae NaM arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI- jeNaM kaNhA ! tumaM bAravaIe NayarIe aNuppavisamANaM pAsettA Thiyae ceva ThiibheeNaM kAlaM karissai, taNNaM tumaM jANijjAsi "esa NaM se purise / " tae NaM se kaNhe vAsudeve arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA jeNeva AbhiseyaM hatthirayaNaM teNeva uvAgacchai, uvAgacchittA hatthiM duruhai, duruhittA jeNeva bAravaI NayarI jeNeva sae gihe teNeva pahArettha gamaNAe / 40 purisasaehiM se mahAlae iTTagassa rAsI bahiyA ratthApahAo aMtogharaMsi aNupavesie / jahA NaM kaNhA ! tu tassa purisassa sAhijje diNNe, evAmeva kaNhA ! teNaM puriseNaM gayasukumAlassa aNagArassa aNegabhava-sayasahassa- saMciyaM kammaM udIremANeNaM bahukammaNijjaratthaM sAhijje diNNe 41 tae NaM tassa somilamAhaNassa kallaM jAva jalate ayameyArUve ajjhatthie jAva maNogae saMkappe samuppaNNe- evaM khalu kaNhe vAsudeve arahaM ariTThaNemiM pAyavaMdae Niggae / taM NAyameyaM arahayA, viNNAyameyaM arahayA, suyameyaM arahayA, siTThameyaM arahayA bhavissai kaNhassa vAsudevassa / taM Na Najjai NaM kaNhe vAsudeva mamaM keNai kumAreNaM mArissai tti kaTTu bhIe tatthe tasie uvvigge saMjAebhae sayAo gihAo paDiNikkhamai / kaNhassa vAsudevassa bAravaiM NayariM aNuppavisamANassa purao sapakkhiM sapaDidisiM havvamAgae / tae NaM se somile mAhaNe kaNhaM vAsudevaM sahasA pAsettA bhIe tatthe tasie uvvigge saMjAyabhae Thiyae ceva ThiibheeNaM kAlaM karei, dharaNitalaMsi savvaMgehiM "dhasa" tti saNNivaDie / tae NaM se kahe vAsudeve somilaM mAhaNaM pAsai, pAsittA evaM vayAsI- esa NaM bho ! devANuppiyA ! se somile mAhaNe apatthiya patthie jAva hiri sirI parivajjie, jeNaM mamaM sahoyare kaNIyase bhAyare gayasukumAle aNagAre akAle ceva jIviyAo vavarovie tti kaTTu somilaM mAhaNaM pANehiM kaDDhAvei, kaDDhAvettA taM bhUmiM pANieNaM abbhokkhAvei, abbhokkhAvettA jeNeva sae gihe teNeva uvAgae / sayaM hiM aNuvi / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa aTThamajjhayaNassa ayamaTThe paNNatte / // aTThamaM ajjhayaNaM samattaM // taio vaggo 9-13 ajjhayaNANi muhAdikumArA 8 ja NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa aTThamassa ajjhayaNassa ayamaTThe paNNatte, Navamassa NaM bhaMte! ajjhayaNassa ke aTThe paNNatte? Page #28 -------------------------------------------------------------------------- ________________ evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM bAravaIe NayarIe kaNhe NAmaM vAsudeve rAyA jahA paDhamae jAva viharai / tattha NaM bAravaIe baladeve NAmaM rAyA hotthA, vaNNao | tassa NaM baladevassa raNNo dhAriNI NAmaM devI hotthA, vnnnno| tae NaM sA dhAriNI devI sIhaM suviNe jahA goyame, NavaraM sumuhekumAre jAva vIsaM vAsAiM pariyAo / sesaM taM ceva settuMje siddhe / evaM khalu jaMba ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM taccassa vaggassa Navamassa ajjhayaNassa ayamaDhe paNNatte / tti bemi || // taio vaggo samatto // cautthaM vaggo 1-10 ajjhayaNANi jAlipabhii kumArA | jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aMtagaDadasANaM taccassa vaggassa ayamaDhe paNNatte, cautthassa vaggassa samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aTe paNNatte ? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM cautthassa vaggassa dasa ajjhayaNA paNNattA, taM jahAjAli, mayAli, uvayAli, purisaseNe, vAriseNe ya / pajjuNNa, saMba, aNiruddha, saccaNemi ya, daDhaNemI // 1 // jar3a NaM bhaMte | samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM cautthassa vaggassa dasa ajjhayaNA paNNattA, paDhamassa NaM ajjhayaNassa ke aDhe paNNatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM bAravaI yarI | tIse NaM bAravaIe NayarIe jahA paDhame jAva kaNhe vAsudeve AhevaccaM jAva viharai / tattha NaM bAravaIe NayarIe vasudeve rAyA | dhAriNI devI, vaNNao / jahA goyamo, NavaraM jAlikumAre / paNNAsao dAo | bArasaMgI / solasavAsA pariyAo / sesaM jahA goyamassa jAva settuMje siddhe / evaM mayAli uvayAli purisaseNe ya vAriseNe ya / evaM pajjuNNe vi, NavaraM-kaNhe piyA, ruppiNI mAyA / evaM saMbe vi, NavaraM-jaMbavaI mAyA / evaM aNiruddha vi, NavaraM-pajjuNNe piyA, vedabbhI mAyA / evaM saccaNemI, NavaraM samuddavijae piyA, sivA mAyA / evaM daDhaNemI vi savve eggmaa|| evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM cautthassa vaggassa ayamaDhe paNNatte / / // cauttho vaggo samatto || Page #29 -------------------------------------------------------------------------- ________________ Ww paMcamaM vaggo paDhamaM ajjhayaNaM paumAvaI | | jaNaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM cautthassa vaggassa ayamaTThe paNNatte, paMcamassa vaggassa aMtagaDadasANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aTThe paNNatte? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM paMcamassa vaggassa dasa ajjhayaNa paNNattA, taM jahA evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM bAravaI NayarI / jahA paDhame jAva kaNhe vAsudeve AhevaccaM jAva viharai / tassa NaM kaNhassa vAsudevassa paumAvaI NAmaM devI hotthA, vaNNao / 2 teNaM kAleNaM teNaM samaeNaM arahA ariTThaNemI samosaDhe ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai / kaNhe vAsudeve Niggae jAva pajjuvAsai / tae NaM sA paumAvaI devI imIse kahAe laddhaTThA samANI haTThatuTThA jahA devaI devI jAva pajjuvAsai / tae NaM arahA ariTThaNemI kaNhassa vAsudevassa paumAvaIe ya devIe jAva dhammakahA / parisA pddigyaa| tae NaM se kaNhe vAsudeve arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- imIse NaM bhaMte ! bAravaIe NayarIe NavajoyaNavitthiNNAe jAva devalogabhUyAe kiMmUlAe viNAse bhavissai? kaNhAi ! arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI evaM khalu kaNhA ! imIse bAravaIe NayarIe NavajoyaNa - vitthiNNAe jAva devalogabhUyAe suraggidIvAyaNamUlA viNAse bhavissa | paumAvaI ya, gorI, gaMdhArI, lakkhaNA, susImA ya / jaMbavaI, saccabhAmA, ruppiNI, mUlasiri, mUladattA // jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM paMcamassa vaggassa dasa ajjhA paNNattA, paDhamassa NaM bhaMte / ajjhayaNassa ke aTThe paNNatte ? kaNhassa vAsudevassa arahao ariTThemissa aMtie evaM soccA Nisamma ayaM ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA - dhaNNA NaM te jAli-mayAli uvayAli-purisaseNavAriseNa-pajjuNNa-saMba-aNiruddha - saccaNemi daDhaNemi - ppabhiyao kumArA je NaM caittA hiraNNaM caittA suvaNNaM evaM dhaNNaM dhaNaM balaM vAhaNaM kosaM koTThAgAraM puraM aMteuraM caittA viulaM dhaNakaNaga-rayaNa-maNi-mottiya saMkha - silappavAla- saMtasAra - sAvaejjaM vicchaDDaittA vigovaittA dANaM dAiyANaM paribhAittA, arahao ariTThaNemissa aMtiyaM muMDA bhavittA agArAo aNagAriyaM pavvaiyA / ahaNNaM adhaNNe akayapuNNe rajje ya raTThe ya kose ya koTThAgAre ya bale ya vAhaNe ya pure ya aMteure ya mANussaesu ya kAmabhogesu mucchie gaDhie giddhe ajjhovavaNNe No saMcAemi arahao ariTThaNemissa aMtie muMDe bhavittA agArAo aNagAriyaM pavvaittae / Page #30 -------------------------------------------------------------------------- ________________ w kaNhAi ! arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI- se NUNaM kaNhA ! tava ayaM ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA - dhaNNA NaM te jAlippabhiikumArA jAva pavvaiyA | seNUNaM kaNhA ! atthe samatthe ? haMtA atthi / taM No khalu kaNhA ! eyaM bhUyaM vA bhavvaM vA bhavissai vA jaNNaM vAsudevA caittA hiraNNaM jAva pavvaissaMti / se keNaTTheNaM bhaMte ! evaM vuccai- Na eyaM bhUyaM vA jAva pavvaissaMti ? kaNhAi ! arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI evaM khalu kaNhA ! savve vi ya NaM vAsudevA puvvabhave NiyANakaDA se eteNaTTheNaM kaNhA ! evaM vuccai Na eyaM bhUyaM jAva pvvissNti| tae NaM se kaNhe vAsudeve arahaM ariTThaNemiM evaM vayAsI- ahaM NaM bhaMte ! io kAlamAse kAlaM kiccA kahiM gamissAmi ? kahiM uvavajjissAmi ? tae NaM arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI evaM khalu kaNhA ! tumaM bAravaIe NayarIe suraggidIvAyaNa-kova-NidaDDhAe ammApi - Niyaga- vippahUNe rAmeNa baladeveNa saddhiM dAhiNaveyAliM abhimu juhiThillapAmokkhANaM paMcaNhaM paMDavANaM paMDurAyaputtANaM pAse paMDumaharaM saMpatthie kosaMbavaNa kANaNe NaggohavarapAyavassa ahe puDhavisilApaTTae pIyavatthapacchAiyasarIre jarAkumAreNaM tikkheNaM kodaMDavippamukkeNaM usuNA vAme pAde viddhe samANe kAlamAse kAlaM kiccA taccAe vAluyappabhAe puDhavI ujjalie Narae NeraiyattAe uvavajjihisi / tae NaM se kaNhe vAsudeve arahao ariTThaNemissa aMtie eyamaTThe soccA Nisamma ohaya jAva jhiyAi / kaNhAi ! arahA ariTThaNemI kaNhaM vAsudevaM evaM vayAsI- mA NaM tumaM devANuppiyA ! ohayamaNasaMkappe jAva jhiyAha / evaM khalu tumaM devANuppiyA ! taccAo puDhavIo ujjaliyAo NarayAo aNaMtaraM uvvaTTittA iheva jaMbuddIve dIve bhArahe vAse AgamesAe ussappiNIe puMDesu jaNavaesu sayaduvAre Nayare bArasame amame NAmaM arahA bhavissasi / tattha tumaM bahUiM vAsAiM kevalipariyAgaM pAuNettA sijjhihisi bujjhihisi muccihisi pariNivvAhisi savvadukkhANaM aMtaM kAhisi / tae NaM se kahe vAsudeve arahao ariTThaNemissa aMtie eyamaTThe soccA Nisamma haTThatuTThe jAva apphoDei, apphoDettA vaggar3a, vaggittA tivaI chiMdai, chiMdittA sIhaNAyaM karei, karettA arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA tameva AbhisekkaM hatthiM durUhai, durUhittA jeNeva bAravaI NayarI, jeNeva sae gihe teNeva uvAgae / AbhiseyahatthirayaNAo paccoruhai, paccoruhittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sae sIhAsaNe teNeva uvAgacchai, uvAgacchittA sIhAsaNavaraMsi puratthAbhimuhe NisIyai, NisIittA koDuMbiyapurise saddAvei saddAvittA evaM vayAsI gacchaha NaM tubbhe devANuppiyA ! bAravaIe NayarIe siMghADaga tiga caukka- caccara-caummuhamahApahapahesu hatthikhaMdhavaragayA mahayA - mahayA saddeNaM ugghosemANA ugghosemANA evaM vayaha- evaM khalu devANuppiyA ! bAravaIe NayarIe NavajoyaNa jAva devalogabhUyAe suraggi- dIvAyaNa - mUlA viNAse bhavissai, taM jo NaM devANuppiyA ! icchai bAravaIe NayarIe rAyA vA juvarAyA vA Isare vA talavare vA mADaMbiya koDuMbiya ibbha seTThI vA devI vA kumAro vA kumArI vA arahao Page #31 -------------------------------------------------------------------------- ________________ ariTThaNemissa aMtie muMDe jAva pavvaittae, taM NaM kaNhe vAsudeve visajjei / pacchAturassa vi ya se ahApavittaM vittiM aNujANai / mahayA iDhisakkArasamudaeNa ya se NikkhamaNaM karei / doccaM pi taccaM pi ghosayaNaM ghoseha, ghosittA mamaM eyaM ANattiyaM paccappiNaha / tae NaM te koDuMbiyA jAva paccappiNaMti / 8 tae NaM sA paumAvaI devI arahao ariTThaNemissa aMtie dhammaM soccA Nisamma haTThatuTTha jAva hiyayA arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- saddahAmi NaM bhaMte ! NiggaMthaM pAvayaNaM, se jaheyaM tubbhe vayaha / jaM NavaraM devANuppiyA ! kaNhaM vAsudevaM ApucchAmi / tae NaM ahaM devANuppiyANaM aMtie muMDA jAva pavvayAmi / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / 10 tae NaM sA paumAvaI devI dhammiyaM jANappavaraM duruhai, duruhittA, jeNeva bAravaI NayarI jeNeva sae gihe teNeva uvAgacchai, uvAgacchittA dhammiyAo jANappavarAo paccoruhai, paccoruhittA jeNeva kaNhe vAsudeve teNeva uvAgacchai, uvAgacchittA karayala pariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTu kaNhaM vAsudevaM evaM vayAsI- icchAmi NaM devANuppiyA ! tubbhehiM abbhaNuNNAyA samANA arahao ariTThaNemissa aMtie muMDA jAva pavvaittae / ahAsuhaM devANuppiyA! mA paDibaMdhaM karehi / tae NaM se kaNhe vAsudeve koDuMbiyapurise saddAvei, saddAvittA evaM vayAsI - khippAmeva bho devANuppiyA / paumAvaIe mahatthaM NikkhamaNAbhiseyaM uvaTThaveha, uvaTThavittA eyamANattiyaM paccappiNaha / tae NaM te jAva paccappiNaMti / 9 tae NaM se kaNhe vAsudeve paumAvaI deviM paTTayaM duruhei, aTThasaeNaM sovaNNa kalasANaM jAva mahANikkhamaNAbhiseeNaM abhisiMcai, abhisiMcittA savvAlaMkAra vibhUsiyaM karei, karettA purisasahassavAhiNiM sibiyaM duruhAvei, duruhAvettA bAravaIe NayarIe majjhaMmajjheNaM NigacchaD, NiggacchittA jeNeva revayae pavvae, jeNeva sahasaMbavaNe ujjANe teNeva uvAgacchittA sIyaM Thavei "paumAvaI deviM" sIyAo paccoruhai, paccoruhittA jeNeva arahA ariTThaNemI teNeva uvAgacchan, uvAgacchittA arahaM ariTThaNemiM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA maMsittA evaM vayAsI esa NaM bhaMte ! mama aggamahisI paumAvaI NAmaM devI iTThA kaMtA piyA maNuNNA maNAbhirAmA jIviyaUsAsA hiyayANaMdajaNiyA, uMbarapupphaM piva dullahA savaNayAe kimaMga puNa pAsaNayAe ? taNNaM ahaM devANuppiyA ! sissiNibhikkhaM dalayAmi / paDicchaMtu NaM devANuppiyA! sissiNibhikkhaM | ahAsuhaM devANuppiyA ! mA paDibaMdhaM kareha / tae NaM sA paumAvaI uttarapuratthimaM disIbhAgaM avakkamai, avakkamittA, sayameva AbharaNAlaMkAraM omuyai, omuyittA sayamevaM paMcamuTThiyaM loyaM karei, karettA jeNeva arahA ariTThaNemI teNeva uvAgacchai, uvAgacchittA arahaM ariTThaNemiM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- Alitte jAva taM icchAmi NaM devANuppiehiM dhammamAikkhiyaM / tae NaM arahA ariTThaNemI paumAvaI deviM sayameva pavvAvei pavvAvettA sayameva jakkhiNI ajjAe sissiNittAe dalayai / tae NaM sA jakkhiNI ajjA paumAvaI deviM sayameva jAva Page #32 -------------------------------------------------------------------------- ________________ saMjamiyavvaM / tae NaM sA paumAvaI ajjA jAyA- iriyAsamiyA bhAsAsamiyA esaNAsamiyA AyANa-bhaMDa-matta- NikkhevaNAsamiyA uccAra pAsavaNa-khela-siMghANa-jalla-pAridvAvaNiyAsamiyA maNasamiyA vaisamiyA kAyasamiyA maNaguttA vaiguttA kAyaguttA guttA guttiMdiyA guttabaMbhayAriNI / tae NaM sA paumAvaI ajjA jakkhiNIe ajjAe aMtie sAmAiyamAiyAiM ekArasa aMgAI ahijjai, bahUhiM cauttha chaTThaTThama-dasama-duvAlasehiM mAsaddhamAsa- khamaNehiM vivihehiM tavokammehiM appANaM bhAvemANI viharai / tae NaM sA paumAvaI ajjA bahupaDipuNNAiM vIsaM vAsAiM sAmaNNapariyAgaM pAuNai, pAuNittA mAsiyAe saMlehaNAe appANaM jhUsei, jhUsettA saTThi bhattAiM aNasaNAe chedei, chedittA jassaTThAe kIrai NaggabhAve jAva tamaTuM ArAhei, carimussAsehiM siddhA / || paDhama ajjhayaNaM samattaM || paMcamaM vaggo 2-10 ajjhayaNANi goripabhii | teNaM kAleNaM teNaM samaeNaM bAravaI NayarI | revayae pavvae | ujjANe NaMdaNavaNe | tattha NaM bAravaIe NayarIe kaNhe vAsudeve / tassa NaM kaNhassa vAsudevassa gorI devI, vaNNao / arahA samosaDhe | kaNhe Niggae | gorI jahA paumAvaI tahA NiggayA | dhammakahA | parisA pddigyaa| kaNhe vi | tae NaM sA gorI jahA paumAvaI tahA NikkhaMtA jAva siddhA | evaM gaMdhArI, lakkhaNA, susImA, jaMbavaI, saccabhAmA, ruppiNI, aTThavi paumAvaIsarisayAo, aTTha ajjhayaNA | // paMcamaM vaggo samatto || teNaM kAleNaM teNaM samaeNaM bAravaI NayarIe, revayae pavvae, NaMdaNavaNe ujjANe, kaNhe vAsudeve / tattha NaM bAravaIe NayarIe kaNhassa vAsudevassa putte jaMbavaIe devIe attae saMbe NAmaM kumAre hotthA- ahINapaDi- puNNapaMciMdiyasarIre / tassa NaM saMbassa kumArassa mUlasirI NAmaM bhajjA hotthA, vaNNao / arahA samosaDhe kaNhe Niggae | mUlasirI vi NiggayA, jahA paumAvaI / jaM NavaraM devANuppiyA ! kaNhaM vAsudevaM ApucchAmi jAva siddhA / evaM mUladattA vi / Page #33 -------------------------------------------------------------------------- ________________ chaTTo vaggo 1-2 ajjhayaNANi makAI-kiMkame jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM paMcamassa vaggassa ayamaDhe paNNatte, chaTThassa NaM bhaMte ! vaggassa ke aDhe paNNatte ? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM chaTThassa vaggassa solasa ajjhayaNA paNNattA, taM jahAmakAi, kiMkame ceva, moggarapANI ya, kAsave / khemae, dhiidhare, ceva, kelAse, haricaMdaNe // 1 // vAratta, sudaMsaNa, puNNabhadda taha, sumaNabhadda, supaiDhe / mehe, aimutta, alakke, ajjhayaNANaM tu solasayaM // 2 // jai solasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa ke aDhe paNNatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare | guNasilae ceie / seNie rAyA / tattha NaM makAI NAmaM gAhAvaI parivasai / aDDhe jAva aparibhUe / teNaM kAleNaM teNaM samaeNaM bhagavaM mahAvIre guNasilae ceie ahApaDirUvaM uggahaM uggiNhai, uggiNhitA saMjameNaM tavasA appANaM bhAvemANe viharai / parisA NiggayA / tae NaM se makAI gAhAvaI imIse kahAe laddhaDhe jahA paNNattIe gaMgadatte taheva imo vi jeTTaputtaM kuTuMbe ThavettA purisasahassavAhiNIe sIyAe NikkhaMte jAva aNagAre jAe- iriyAsamie jAva guttabaMbhayArI | tae NaM se makAI aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAjhyAI ekkArasa aMgAiM ahijjai / sesaM jahA khaMdayassa guNarayaNaM tavokammaM solasavAsAiM pariyAo / taheva viule siddhe / kiMkame vi evaM ceva jAva viule siddhe / || paDhamaM, bIaM ajjhayaNaM samattaM || chaTTho vaggo taiaM ajjhayaNaM moggarapANI | teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare / guNasIlae ceie / seNie rAyA / celaNA devI / tattha NaM rAyagihe Nayare ajjuNae NAmaM mAlAgAre parivasai / aDhDhe jAva aparibhUe / tassa NaM ajjuNayassa mAlAgArassa baMdhumaI NAmaM bhAriyA hotthA / sukumAlapANipAyA / tassa NaM ajjuNayassa mAlAyArassa rAyagihassa Nayarassa bahiyA, etthaM NaM mahaM ege pupphArAme hotthA Page #34 -------------------------------------------------------------------------- ________________ kiNhe jAva mahAmeha NiuraMbabhUe dasaddhavaNNa kusumakusumie pAsAIe darisaNijje abhirUve paDirUve / tassa NaM pupphArAmassa adUrasAmaMte, ettha NaM ajjuNayassa mAlAyArassa ajjaya- pajjayapiipajjayAgae raMparAgae moggarapANissa jakkhassa jakkhA-yayaNe hotthA-porANe divve sacce jahA puNNabhadde / tattha NaM moggarapANissa paDimA egaM mahaM palasahassaNipphaNNaM aomayaM moggaraM gahAya ciTThai / tae NaM se ajjuNae mAlAgAre bAlappabhiI ceva moggarapANi jakkhabhatte yAvi hotthA / kallAkalliM pacchiyapiDagAiM geNhai geNhittA rAyagihAo NayarAo paDiNikkhamai, paDiNikkhamittA jeNeva pupphArAme teNeva uvAgacchai, uvAgacchittA pupphuccayaM karei, karettA aggAiM varAiM pupphAiM gahAya, jeNeva moggarapANissa jakkhassa jakkhAyayaNe teNeva uvAgacchai, uvAgacchittA moggarapANissa jakkhassa maharihaM pupphaccaNaM karei, karettA jANupAyapaDie paNAma karei, tao pacchA rAyamaggaMsi vittiM kappemANe viharai / tattha NaM rAyagihe Nayare laliyA NAmaM goTThI parivasai-aDDhA jAva aparibhUyA jaM kayasukayA yAvi hotthA / tae NaM rAyagihe Nayare aNNayA kayAi pamode ghuDhe yAvi hotthA / tae NaM se ajjuNae mAlAgAre kallaM pabhUyatarAehiM pupphehiM kajjaM iti kaTTha paccUsakAlasamayaMsi baMdhumaIe bhAriyAe saddhiM pacchipiDayAiM geNhai, geNhittA sayAo gihAo paDiNikkhamai, paDiNikkhamittA rAyagihaM NayaraM majjhamajjheNaM Niggacchai, NiggacchittA jeNeva pupphArAme teNeva uvAgacchai, uvAgacchittA baMdhumaIe bhAriyAe saddhiM pupphaccayaM karei / tae NaM tIse laliyAe goTThIe cha gohillA purisA jeNeva moggarapANissa jakkhassa jakkhAyayaNe teNeva uvAgayA abhiramamANA ciTThati / tae NaM ajjuNae mAlAgAre baMdhumaIe bhAriyAe saddhiM pupphuccayaM karei pacchipiDagAiM bharei, bharettA aggAiM varAiM pupphAiM gahAya jeNeva moggarapANissa jakkhassa jakkhAyayaNe teNeva uvAgacchar3a / tae NaM te cha gohillA purisA ajjuNayaM mAlAgAraM baMdhumaIe bhAriyAe saddhiM ejjamANaM pAsaMti, pAsittA aNNamaNNaM evaM vayAsIesa NaM devANuppiyA ! ajjuNae mAlAgAre baMdhumaIe bhAriyAe saddhiM ihaM havvamAgacchai / taM seyaM khalu devANuppiyA ! amhaM ajjuNayaM mAlAgAraM avaoDaya- baMdhaNayaM karettA baMdhumaIe bhAriyAe saddhiM viulAI bhogabhogAiM bhuMjamANANaM viharittae tti kaTTa, eyamaDhe aNNamaNNassa paDisuNeti, paDisuNettA kavADaMtaresu NilukkaMti, NiccalA, NipphaMdA, tusiNIyA, pacchaNNA citttthti| tae NaM se ajjuNae mAlAgAre baMdhumaIe bhAriyAe saddhiM jeNeva moggarapANissa jakkhassa jakkhAyayaNe teNeva uvAgacchai, Aloe paNAmaM karei, maharihaM pupphaccaNaM karei, jaNNupAyapaDie paNAmaM karer3a | tae NaM cha gohillA purisA davadavassa kavADaMtarehiMto NiggacchaMti NiggacchittA ajjuNayaM mAlAgAraM geNhaMti, geNhittA avaoDayabaMdhaNaM kareMti / baMdhumaIe mAlAgArIe saddhiM viulAiM bhogabhogAiM bhuMjamANA viharaMti / Page #35 -------------------------------------------------------------------------- ________________ tae NaM tassa ajjuNayassa mAlAgArassa ayamajjhatthie jAva samuppajjitthA - evaM khalu ahaM bAlappabhiiM ceva moggarapANissa bhagavao kallAkalliM jAva pupphaccaNaM karomi, jaNNupAyapaDie paNAmaM karemi tao pacchA rAyamaggaMsi vittiM kappemANe viharAmi / taM jai NaM moggarapANi jakkhe iha saNihie hoMte, se NaM kiM mama eyArUvaM AvaI pAvejjamANaM pAsate ? taM Natthi NaM moggarapANi jakkhe iha saNNihie / suvvattaM NaM esa kaTThe / tae NaM se moggarapANI jakkhe ajjuNayassa mAlAgArassa ayameyArUvaM ajjhatthiyaM jAva viyANettA ajjuNayassa mAlAgArassa sarIrayaM aNuppavisai, aNuppavisittA taDataDassa baMdhAI chiMdai, chiMdittA taM palasahassaNipphaNNaM aomayaM moggaraM geNhai, geNhittA te itthisattame cha purise ghAei / tae NaM se ajjuNae mAlAgAre moggarapANiNA jakkheNaM aNNAiTThe samANe rAyagihassa Nayarassa pariperaMteNaM kallAkalliM itthisattame cha purise ghAemANe ghAemANe viharai / [] tae NaM rAyagihe Nayare siMghADaga tiga- caukka - caccara - caummuha mahApahapahesu bahujaNo aNNamaNNassa evamAikkhar3a evaM bhAsei evaM paNNavei evaM parUvei evaM khalu devANuppiyA ! ajjuNae mAlAgAre moggarapANiNA aNNAiTThe samANe rAyagihe Nayare bahiyA itthisattame cha purise ghAemANe ghAemANe viharai / tae NaM se seNie rAyA imIse kahAe laddhaTThe samANe koDuMbiyapurise saddAvei, saddAvettA evaM vayAsI- evaM khalu devANuppiyA ! ajjuNae mAlAgAre jAva ghAemANe ghAemANe viharai / taM mA NaM tubbhe kei kaTThassa vA taNassa vA pANiyassa vA pupphaphalANaM vA aTThAe sairaM Niggachaha / NaM tassa sarIrayassa vAvattI bhavissai tti kaTTu doccaM pi taccaM pi ghosaNayaM ghoseha, ghosettA khippAmeva mameyaM ANattiyaM paccappiNaha / tae NaM se koDuMbiyapurisA jAva paccappiNaMti / 7 tattha NaM rAyagihe Nayare sudaMsaNe NAmaM seTThI parivasai-aDDhe jAva aparibhUe / tae NaM se sudaMsaNe samaNovAsae yAvi hotthA- abhigayajIvAjIve uvaladdha- puNNapAve, Asava-saMvara- Nijjara-kiriyAhigaraNabaMdha-mokkhakusale, asahejjadevA - sura-NAga suvaNNa- jakkha rakkhasa kiNNara- kiMpurisa- garula-gaMdhavvamahoragAiehiM devagaNehiM NiggaMthAo pAvayaNAo aNaikka- maNijje, NiggaMthe pAvaNe NissaMkie NikkaMkhie Nivvitigicche, laddhaTThe, gahiyaTThe, pucchiyaTThe, ahigayaTThe, viNicchiyaTThe, aTThimiMja pemANurAgaratte / ayamAuso ! NiggaMthe pAvayaNe aTThe, ayaM paramaTThe, sese aNaTTe, usiyaphalihe avaMguyaduvAre, ciyattaMteura paragharadArappavese, bahuhiM sIlavvaya-guNaveramaNapaccakkhANa- posahopa-vAsehiM cAuddassaTThamu-ddiTThapuNNamAsiNIsu paDipuNNaM posahaM sammaM aNupAlemANe samaNe NiggaMthe phAsuesaNijjeNaM asaNa pANa- khAima- sAimeNaM vattha-paDiggahakaMbala- pAyapuMchaNeNaM pIDha-phalaga- sijjA-saMthAraeNaM osaha- bhesajjeNa ya paDilAbhemANe ahApariggahi- ehiM tavokammehiM appANaM bhAvemANe viharai / 8 teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe jAva appANaM bhAvemANe viharai / taeNaM rAyagihe Nayare siMghADaga jAva mahApahesu bahujaNo aNNamaNNassa evamAikkhar3a evaM bhAsai, evaM paNNavei, evaM parUve - evaM khalu devANuppiyA ! samaNe bhagavaM mahAvIre, Aigare titthayare sayaMsaMbuddhe, purisuttame jAva saMpAviukAme, puvvANupuvviM caramANe, gAmANugAmaM dUijjamANe ihamAgae, iha saMpatte, iha samosaDhe; iheva rAyagihe Nayare bAhiM guNasilae ceie ahApaDirUvaM uggahaM Page #36 -------------------------------------------------------------------------- ________________ uggiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai / taM mahapphalaM khalu bho devANuppiyA! tahArUvANaM arahaMtANaM bhagavaMtANaM NAmagoyassa vi savaNayAe; kimaMga puNa abhigamaNa-vaMdaNaNamaMsaNa-paDipucchaNa-pajjuvAsaNayAe ? egassa vi Ayariyassa dhammiyassa suvayaNassa savaNayAe; kimaMga puNa viulassa atthassa gahaNayAe ? tae NaM tassa sudaMsaNassa bahujaNassa aMtie evaM aTuM soccA Nisamma ayaM ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA- evaM khalu samaNe bhagavaM mahAvIre jAva viharai / taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi NamaMsAmi; evaM saMpehei, saMpehettA jeNeva ammApiyaro teNeva uvAgacchar3a, uvAgacchittA karayala pariggahiyaM jAva evaM vayAsIevaM khala ammayAo ! samaNe bhagavaM mahAvIre jAva viharai / taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi NamaMsAmi sakkAremi sammANemi kallANaM maMgalaM devayaM ceiyaM pajjuvAsAmi / tae NaM sudaMsaNe seTiM ammApiyaro evaM vayAsI- evaM khalu puttA ! ajjuNae mAlAgAre jAva ghAemANe-ghAemANe viharai / taM mA NaM tumaM puttA ! samaNaM bhagavaM mahAvIraM vaMdae NiggacchAhi, mA NaM tava sarIrayassa vAvattI bhavissai / tumaNNaM ihagae ceva samaNaM bhagavaM mahAvIraM vaMdAhi / tae NaM se sudaMsaNe seTThI ammApiyaraM evaM vayAsI- kiNNaM ahaM ammayAo! samaNaM bhagavaM mahAvIra ihamAgayaM, iha pattaM, iha samosaDhaM, iha gae ceva vaMdissAmi NamaMsissAmi ? taM gacchAmi NaM ahaM ammayAo ! tubbhehiM abbhaNuNNAe samANe samaNaM bhagavaM mahAvIraM vaMdAmi NamaMsAmi jAva pajjuvAsAmi / tae NaM sudaMsaNaM seTiM ammApiyaro jAhe No saMcAeMti bahuhiM AghavaNAhiM jAva parUvettae tAhe evaM vayAsI- ahAsuhaM devANuppiyA ! tae NaM se sudaMsaNe ammApiIhiM abbhaNaNNAe samANe pahAe suddhappAvesAiM maMgalAiM vatthAI pavaraparihie appamahagghAbharaNAlaMkiya sarIre sayAo gihAo paDiNikkhamai, paDiNikkhamittA pAyavihAracAreNaM rAyagihaM NayaraM majjhaMmajjheNaM Niggacchar3a, NigacchittA moggarapANissa jakkhassa jakkhAyayaNassa adUrasAmaMteNaM jeNeva guNasilae ceie jeNeva samaNe bhagavaM mahAvIre teNeva pahArettha gamaNAe / tae NaM se moggarapANI jakkhe sudaMsaNaM samaNovAsayaM adUrasAmaMteNaM vIIvayamANaM-vIIvayamANaM pAsai, pAsittA, Asurutte ruDhe kuvie caMDikkie misimisemANe taM palasahassaNipphaNNaM aomayaM moggaraM ullAlemANe-ullAlemANe jeNeva sudaMsaNe samaNovAsae teNeva pahArettha gmnnaae| tae NaM se sudaMsaNe samaNovAsae moggarapANiM jakkhaM ejjamANaM pAsai, pAsittA abhIe atatthe aNuvvigge akkhubhie acalie asaMbhaMte vatthaMteNaM bhUmi pamajjai, pamajjittA karayalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsINamotthuNaM arahaMtANaM bhagavaMtANaM jAva saMpattANaM / NamotthuNaM samaNassa bhagavao mahAvIrassa Aigarassa titthayarassa jAva saMpAviukAmassa / puvviM pi NaM mae samaNassa bhagavao mahAvIrassa aMtie thUlae pANAivAe paccakkhAe jAvajjIvAe thUlae musAvAe paccakkhAe jAvajjIvAe, thUlae adiNNAdANe paccakkhAe jAvajjIvAe, sadArasaMtose kae jAvajjIvAe, icchAparimANe kae jAvajjIvAe | taM idANiM pi NaM tasseva aMtiyaM savvaM pANAivAyaM paccakkhAmi Page #37 -------------------------------------------------------------------------- ________________ 13 jAvajjIvAe, savvaM musAvAyaM, adattAdANaM, mehuNaM, pariggahaM paccakkhAmi jAvajjIvAe, savvaM kohaM mANaM mAyaM lohaM pejjaM dosaM kalahaM abbhakkhANaM pesuNNaM paraparivAyaM arairaiM mAyAmosaM micchAdaMsaNasallaM paccakkhAmi jAvajjI- vAe / savvaM asaNaM pANaM khAimaM sAimaM cauvihaMpi AhAraM paccakkhAmi jAvajjIvAe / jai NaM etto uvasaggAo muccissAmi to me kappar3a pArittae / aha NaM etto uvasaggAo Na muccissAmi 'to me tahA' paccakkhAe ceva tti kaTTu sAgAraM paDimaM paDivajjai / tae NaM se moggarapANI jakkhe taM palasahassaNipphaNNaM aomayaM moggaraM ullAlemANeullAlemANe jeNeva sudaMsaNe samaNovAsae teNeva uvAgae / No ceva NaM saMcAei sudaMsaNaM samaNovAsayaM teyasA samabhipaDittae / tae NaM se moggarapANi jakkhe sudaMsaNaM samaNovAsayaM savvao samaMtA parigholemANe parigholemANe jAhe No ceva NaM saMcAei sudaMsaNaM samaNovAsayaM teyasA samabhipaDittae, tAhe sudaMsaNassa samaNovAsayassa purao sapakkhiM sapaDidisiM ThiccA sudaMsaNaM samaNovAsayaM aNimisAe diTThIe suciraM Nirikkhai, NirikkhittA ajjuNayassa mAlAgArassa sarIraM vippajahai, vippajahittA taM palasahassaNipphaNNaM aomayaM moggaraM gahAya jAmeva disaM pAubbhUe tAmeva disaM paDigae / taNaM se ajjuNae mAlAgAre moggarapANiNA jakkheNaM vippamukke samANe 'dhasa' tti dharaNiyalaMsi savvaMgehiM NivaDie / tae NaM se sudaMsaNe samaNovAsae Niruvasagga kaTTu paDimaM pArei / 14 tae NaM se ajjuNae mAlAgAre tatto muhuttaMtareNaM Asatthe samANe uTThei, uTThettA sudaMsaNaM samaNovAsayaM evaM vayAsI- tubbhe NaM devANuppiyA ! ke, kahiM vA saMpatthiyA? tae NaM sudaMsaNe samaNovAsae ajjuNayaM mAlAgAraM evaM vayAsI- evaM khalu devANuppiyA ! ahaM sudaMsaNe NAmaM samaNovAsae abhigayajIvAjIve guNasilae ceie samaNaM bhagavaM mahAvIraM vaMdae saMpatthie / tae NaM se ajjuNae mAlAgAre sudaMsaNaM samaNovAsayaM evaM vayAsI- taM icchAmi NaM devANuppiyA! ahamavi tumae saddhiM samaNaM bhagavaM mahAvIraM vaMdittae NamaMsittae sakkArittae sammANittae kallANaM maMgalaM devayaM ceiyaM pajjuvA - sittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / tae NaM sudaMsaNe samaNovAsae ajjuNaeNaM mAlAgAreNaM saddhiM jeNeva guNasilae ceie, jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA ajjuNaeNaM mAlAgAreNaM saddhiM samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei karettA vaMdai NamaMsai, vaMdittA NamaMsittA tivihAe pajjuvAsaNAe pajjuvAsai / taM jahA- kAiyAe vAiyAe mANasiyAe / kAiyAe tAva saMkuiyaggahatthapAe NaccAsaNNe NAidUre sussUsamANe NamaMsamANe abhimuhe viNaeNaM paMjaliuDe pajjuvAsai / vAiyAe jaM jaM bhagavaM vAgarei, evameyaM bhaMte! tahameyaM bhaMte ! avitahameyaM bhaMte ! asaMdiddhameyaM bhaMte ! icchiyameyaM bhaMte ! paDicchiyameyaM bhaMte ! icchiya-paDicchiyameyaM bhaMte ! se jaheyaM tubbhe vayaha apaDikUlamANe pajjuvAsai / mANasiyAe mahayA saMvegaM jaNaittA tivvadhammANurAgaratto pajjuvAsai / taNaM samaNe bhagavaM mahAvIre sudaMNassa samaNovAsagassa ajjuNayassa mAlAgArassa tIse ya mahaimahAliyAe parisAe majjhagae vicittaM dhammamAikkha / sudaMsaNe paDigae / Page #38 -------------------------------------------------------------------------- ________________ 16 tae NaM se ajjuNae mAlAgAre samaNassa bhagavao mahAvIrassa aMtie dhammaM soccA Nisamma haTThatuTThe samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI - saddahAmi NaM bhaMte ! NiggaMthaM pAvayaNaM jAva abbhuTThemi NaM bhaMte ! NiggathaM pAvayaNaM / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / tae NaM se ajjuNae mAlAgAre uttarapuratthimaM disIbhAgaM avakkamai, avakkamittA sayameva paMcamuTThiyaM loyaM karei, karettA jAva aNagAre jAe jAva evaM ca NaM viharai / tae NaM se ajjuNae aNagAre jaM ceva divasa muMDe jAva pavvaie taM ceva divasaM samaNaM bhagavaM mahAvIraM vaMdai, NamaMsai, vaMdittA NamaMsittA imaM eyArUvaM abhiggahaM ogeNhai-kappar3a me jAvajjIvAe chaTThachaTTeNaM aNikkhitteNaM tavokammeNaM appANaM bhAvemANassa viharittae tti kaTTu ayameyArUvaM abhiggahaM ogiNhai, ogiNhittA jAvajjIvAe jAva viharai / tae NaM se ajjuNae aNagAre chaTThakkhamaNapAraNayaMsi paDhamAe porisIe sajjhAyaM karei jAva aDai I 17 tae NaM taM ajjuNayaM aNagAraM rAyagihe Nayare ucca NIya-majjhimAiM kulAI gharasamudANassa bhikkhAyariyAe aDamANaM bahave itthIo ya purisA ya DaharA ya mahallA ya juvANA ya evaM vayAsI imeNa me piyA mArie / imeNa me mAyA mAriyA / imeNa me bhAyA bhagiNI bhajjA putte dhUyA suNhA mAriyA / imeNa me aNNayare sayaNa saMbaMdhi pariyaNe mArie tti kaTTu appegaiyA akkosaMti, appegaiyA hIlaMti NidaMti khisaMti garihaMti tajjaMti tAleMti / tae NaM se ajjuNae aNagAre tehiM bahUhiM itthIhi ya purisehi ya Daharehi ya mahallehi ya juvANaehi ya AosijjamANe jAva tAlejjamANe tesiM maNasA vi apaussamANe sammaM sahai sammaM khamai sammaM titikkhai sammaM ahiyAsei, sammaM sahamANe sammaM khamamANe samma titikkhamANe sammaM ahiyAsemANe rAyagihe Nayare ucca NIya-majjhima kulAiM aDamANe jai bhattaM labhai to pANaM na labhai, aha pANaM labhai to bhattaM Na labhai / tae NaM se ajjuNae aNagAre adINe avimaNe akaluse aNAile avisAdI aparitaMtajogI aDai, aDittA rAyagihAo NayarAo paDiNikkhamai, paDiNikkha- mittA jeNeva guNasilae ceie, jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNassa bhagavao mahAvIrassa adUrasAmaMte gamaNAgamaNAe paDikkamei, paDikkamettA esaNamaNesaNaM Aloei, AloettA bhattapANaM paDidaMsei, paDidaMsettA samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNA samANe amucchie agiddhe agaDhie aNajjhovavaNNe bilamiva paNNagabhUeNaM appANeNaM tamAhAraM aahaarei| tae NaM samaNe bhagavaM mahAvIre aNNayA rAyagihAo paDiNikkhamai, paDiNikkhamittA bahiyA jaNavayavihAraM viharai / tae NaM se ajjuNae aNagAre teNaM orAleNaM viuleNaM payatteNaM paggahieNaM mahANubhAgeNaM tavokammeNaM appANaM bhAvemANe bahupaDipuNe chammAse sAmaNNapariyAgaM pAuNai, pAuNittA Page #39 -------------------------------------------------------------------------- ________________ [] [] addhamAsiyAe saMlehaNAe appANaM jhUsei, jhUsettA tIsaM bhattAiM aNasaNAe chedei, chedettA jassAe kIrai NaggabhAve jAva siddhe / // taiaM ajjhayaNaM samattaM // chaTTho vaggo 4-14 ajjhayaNANi kAsavAdi teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare, guNasilae ceie / seNie rAyA, kAsave NAmaM gAhAvaI parivasai / jahA makAI / solasa vAsA pariyAo / vipule siddhe / evaM khemae vi gAhAvaI, NavaraM kAyaMdI NayarI | solasa vAsA pariyAo / vipule pavvae siddhe / evaM dhiihare vi gAhAvaI kAyaMdIe NayarIe / solasa vAsA pariyAo / vipule siddhe / evaM kelAse vi gAhAvaI, NavaraM sAee Nayare / bArasa vAsAiM pariyAo / vipule siddhe / evaM haricaMdaNe vi gAhAvaI sAee Nayare / bArasa vAsA pariyAo vipule siddhe / evaM vArattae vi gAhAvaI, NavaraM rAyagihe Nayare / bArasa vAsA priyaao| vipule siddhe / evaM sudaMsaNe vi gAhAvaI, NavaraM vANiyaggAme Nayare / duipalAsae ceie / paMca vAsA pariyAo vipule siddhe / evaM puNNabhadde vi gAhAvaI vANiyaggAme Nayare / paMca vAsA pariyAo / vipule siddhe / evaM sumaNabhadde vi gAhAvaI NavaraM sAvatthIe NayarIe / bahuvAsAiM pariyAo / vipule siddhe / evaM supaiTThe vi gAhAvaI sAvatthIe NayarIe / sattAvIsa vAsA pariyAo / vipule siddhe / evaM mehe vi gAhAvaI, NavaraM rAyagihe Nayare / bahUiM vAsAiM pariyAo / vipule siddhe / // 4-14 ajjhayaNANi samattANi // chaTTho vaggo paNNarasamaM ajjhayaNaM aimutkumAre teNaM kAleNaM teNaM samaeNaM polAsapure Nayare / sirivaNe ujjANe / tattha NaM polAsapure Nayare vijae NAmaM rAyA hotthA / tassa NaM vijayassa raNNo sirI NAmaM devI hotthA, vaNNao / tassa NaM vijayassa raNNo putte sirie devIe attae aimutte NAmaM kumAre hotthA, sukumAlapANipAe I teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva sirivaNe ujjANe jAva viharai / Page #40 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUI aNagAre jahA paNNattIe jAva polAsapure Nayare ucca-NIya-majjhimAI kulAI gharasamudANassa bhikkhAyariyaM aDai / imaM ca NaM aimutte kumAre ehAe jAva savvAlaMkAravibhUsie bahUhiM dAragehi ya dAriyAhi ya Dibhaehi ya DibhiyAhi ya kumAraehi ya kumAriyAhi ya saddhiM saMparivuDe sAo gihAo paDiNikkhamai, paDiNikkhamittA jeNeva iMdaTThANe teNeva uvAgae tehiM bahUhiM dAraehi ya saMparivuDe abhiramamANe-abhiramamANe viharai / tae NaM bhagavaM goyame jAva bhikkhAriyaM aDamANe iMdaTThANassa adUrasAmaMteNaM vIIvayai / tae NaM se aimutte kumAre bhagavaM goyamaM adUrasAmaMteNaM vIIvayamANaM pAsai, pAsittA jeNeva bhagavaM goyame teNeva uvAgae, bhagavaM goyamaM evaM vayAsI- ke NaM bhaMte ! tubbhe ? kiM vA aDaha ? tae NaM bhaMte goyame aimuttaM kumAraM evaM vayAsI- amhe NaM devANuppiyA ! samaNA NiggaMthA iriyAsamiyA jAva guttabaMbhayArI jAva bhikkhAyariyAe aDAmo / tae NaM aimatte kamAre bhagavaM goyamaM evaM vayAsI- eha NaM bhaMte ! tabbhe jA NaM ahaM tabbhaM bhikkhaM davAvemi tti kaTTa bhagavaM goyamaM aMgulIe geNhai, geNhittA jeNeva sae gihe teNeva uvAgae | tae NaM sA siridevI bhagavaM goyamaM ejjamANaM pAsai, pAsittA hadvatuTThA AsaNAo abbhuDhei, abbhuDhettA jeNeva bhagavaM goyame teNeva uvAgayA / bhagavaM goyamaM tikkhutto AyAhiNaM-payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA viuleNaM asaNa- pANa- khAima-sAimeNaM paDilAbher3a, paDilAbhettA paDivisajjei / tae NaM se aimutte kumAre bhagavaM goyamaM evaM vayAsI- kahi NaM bhaMte ! tubbhe parivasaha ? tae NaM se bhagavaM goyame aimuttaM kumAraM evaM vayAsI- evaM khalu devANuppiyA ! mama dhammAyarie dhammovadesae samaNe bhagavaM mahAvIre Aigare jAva saMpAviukAme iheva polAsapurassa Nayarassa bahiyA sirivaNe ujjANe ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai / tattha NaM amhe parivasAmo / tae NaM se aimutte kumAre bhagavaM goyama evaM vayAsI- gacchAmi NaM bhaMte ! ahaM tubbhehiM saddhiM samaNaM bhagavaM mahAvIraM pAyavaMdae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / tae NaM se aimatte kumAre bhagavayA goyameNaM saddhiM jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa payAhiNaM karei, karettA vaMdai jAva pajjuvAsai / tae NaM bhagavaM goyame jeNeva samaNe bhagavaM mahAvIre teNeva uvAgae jAva bhattapANaM paDidaMsei, paDidaMsettA saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM samaNe bhagavaM mahAvIre aimuttassa kumArassa tIse ya mahai mahAliyAe parisAe majjhagae vicittaM dhammamAikkhar3a / tae NaM se aimutte kumAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA Nisamma hadvatuDhe jAva jaM NavaraM-devANuppiyA ! ammApiyaro ApucchAmi tae NaM ahaM devANuppiyANaM aMtie jAva pavvayAmi / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / |bda Page #41 -------------------------------------------------------------------------- ________________ tae NaM se aimutte kumAre jeNeva ammApiyaro teNeva uvAgae, uvAgacchittA ammApiUNaM pAyavaDaNaM karei, karettA evaM vayAsI- evaM khalu ammayAo ! mae samaNassa bhagavao mahAvIrassa aMtie dhamme NisaMte, se vi ya me dhamme icchie paDicchie abhiruDae / tae NaM tassa aimuttassa ammApiyaro evaM vayAsI- dhaNNo si tumaM jAyA ! saMpuNNo si tumaM jAyA ! kayattho si tuma jAyA ! jaM NaM tume samaNassa bhagavao mahAvIrassa aMtie dhamme NisaMte, se vi ya te dhamme icchie paDicchie abhiruie / tae NaM se aimutte kumAre ammApiyaro doccaM pi taccaM pi evaM vayAsI-evaM khalu ammayAo ! mae samaNassa bhagavao mahAvIrassa aMtie dhamme nnisNte| se vi ya NaM me dhamme icchie, paDicchie, abhiruie / taM icchAmi NaM ammayAo! tubbhehi abbhaNaNNAe samANe samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA NaM agArAo aNagAriyaM pavvaittae / tae NaM taM aimattaM kumAraM ammApiyaro evaM vayAsI- bAle si tAva tumaM puttA ! asaMbuddhe, ki NaM tumaM jANasi dhammaM ? se aimatte kamAre ammApiyaro evaM vayAsI- evaM khala ahaM ammayAo! jaM ceva jANAmi taM ceva Na jANAmi, jaM ceva Na jANAmi taM ceva jANAmi / tae NaM taM aimuttaM kumAraM ammApiyaro evaM vayAsI-kahaM NaM tumaM puttA ! jaM ceva jANasi taM ceva Na jANasi ? jaM ceva Na jANasi taM ceva jANasi ? tae NaM se aimatte kumAre ammApiyaro evaM vayAsI- jANAmi ahaM ammayAo! jahA jAeNaM avassa mariyavvaM, Na jANAmi ahaM ammayAo ! kAhe vA kahiM vA kahaM vA kiyaccireNa vA ? Na jANAmi NaM ammayAo ! kehiM kammAyayaNehiM jIvA jeraiya tirikkha joNiyamaNussadevesu uvavajjaMti, jANAmi NaM ammAyAo | jahA sarahiM kammAyayaNehiM jIvA NeraDya jAva uvavajjaMti / evaM khalu ahaM ammayAo ! jaM ceva jANAmi taM ceva Na jANAmi, jaM ceva Na jANAmi taM ceva jANAmi | taM icchAmo NaM ammayAo! tubbhehiM abbhaNuNNAe jAva pvvtte| tae NaM taM aimuttaM kumAraM ammApiyaro jAhe No saMcAeMti bahUhiM AghavaNAhiM jAva taM icchAmo te jAyA ! egadivasamavi rAyasiriM pAsettae / tae NaM se aimutte kumAre ammApiuvayaNa maNyattamANe tusiNIe saMciTThai / abhiseo jahA mahA- balassa / NikkhamaNaM jAva sAmAiyamAiyAiM ekkArasa aMgAiM ahijjai / bahUhiM vAsAiM sAmaNNapariyAgaM pAuNai, guNarayaNaM tavokammaM jAva viple siddhe / // paNNarasamaM ajjhayaNaM samattaM // | chaTTo vaggo solasamaM ajjhayaNaM alakke L teNaM kAleNaM teNaM samaeNaM vANArasI NayarI, kAmamahAvaNe ceie | tattha NaM vArANasIe alakke NAmaM rAyA hotthA / Page #42 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva viharai / parisA NiggayA / tae NaM alakke rAyA imIse kahAe laddhaDhe hadvatuDhe jahA koNie jAva dhammakahA | tae NaM se alakke rAyA samaNassa bhagavao mahAvIrassa aMtie jahA udAyaNe tahA NikkhaMte, NavaraM jeTThaputtaM rajje abhisiMcar3a / ekkArasa aMgAI | bahU vAsA pariyAo jAva vipule siddhe / evaM khala jaMba ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM advamassa aMgassa aMtagaDadasANaM chaTThassa vaggassa ayamaDhe paNNatte / || chaTTho vaggo samatto || sattamo vaggo 1-13 ajjhayaNANi NaMdAdi | jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDa- dasANaM chahassa vaggassa ayamaDhe paNNatte, sattamassa vaggassa ke aDhe paNNatte ? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDadasANaM sattamassa vaggassa terasa ajjhayaNA paNNattA, taM jahANaMdA taha NaMdavaI, NaMduttara NaMdiseNiyA ceva / marutA sumarutA mahAmarutA, marudevA ya aTThamA // 1 // bhaddA ya subhaddA ya, sujAyA sumaNAiyA / bhUyadiNNA ya bodhavvA, seNiya bhajjANa NAmAiM // 2 // jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDadasANaM sattamassa vaggassa terasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa ke aDhe paNaNatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare | guNasilae ceie / seNie rAyA, vaNNao | tassa NaM seNiyassa raNNo NaMdA NAmaM devI hotthA, vaNNao | sAmI samosaDhe, parisA NiggayA / tae NaM sA gaMdA devI imIse kahAe laTThA hadvatuTThA koDubiyapurise saddAvei, saddAvettA jANaM duruhai / jahA paumAvaI jAva ekArasa aMgAi ahijjittA vIsaM vAsAiM pariyAo jAva siddhA / evaM terasa vi devIo NaMdA-gameNa NeyavvAo / // sattamo vaggo samatto || Page #43 -------------------------------------------------------------------------- ________________ ahamo vaggo paDhamaM ajjhayaNaM kAlI 1 jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDa- dasANaM sattamassa vaggassa ayamaDhe paNNatte, aTThamassa vaggassa ke aDhe paNNatte ? evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDadasANaM aTThamassa vaggassa dasa ajjhayaNA paNNattA taM jahAkAlI, sukAlI, mahAkAlI, kaNhA, sukaNhA, mahAkaNhA | vIrakaNhA ya bodhavvA, rAmakaNhA taheva ya / piuseNakaNhA NavamI dasamI, mahAseNakaNhA ya || jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM aTThamassa aMgassa aMtagaDadasANaM dasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa ke aDhe paNNatte ? evaM khalu jaMbU ! teNaM kAleNaM teNa samaeNaM caMpA NAmaM NayarI hotthA | puNNabhadde ceie | tattha NaM caMpAe NayarIe koNie rAyA, vaNNao | tattha NaM caMpAe NayarIe seNiyassa raNNo bhajjA, koNiyassa raNo callamAuyA, kAlI NAmaM devI hotthA, vaNNao | jahA NaMdA jAva sAmAiyamAiyAI ekkArasa aMgAI ahijjar3a | bahahiM cauttha jAva appANaM bhAvemANe viharar3a / tae NaM sA kAlI ajjA aNNayA kayAi jeNeva ajjacaMdaNA ajjA teNeva uvAgayA, uvAgacchittA evaM vayAsI- icchAmi NaM ajjAo ! tubbhehiM abbhaNuNNAyA samANI rayaNAvaliM tavaM uvasaMpajjittA NaM viharittae | ahAsuhaM devANuppie ! mA paDibaMdhaM karehi | tae NaM sA kAlI ajjA ajjacaMdaNAe abbhaNuNNAyA samANI rayaNAvaliM tavaM uvasaMpajjittA NaM viharar3a taM jahAcautthaM karei, karettA savvakAmaguNiyaM pArei pArettA, chaTuM karettA savvakAmaguNiyaM pArei pArettA, aTThamaM karei, karettA savvakAmaguNiyaM pArei pArettA, aTTha chaTThAI karei, karettA savvakAmaguNiyaM pArei pArettA, cautthaM karei, savvakAmaguNiyaM pArei pArettA, cha8 karettA savvakAmaguNiyaM pArei pArettA, karei, karettA savvakAmaguNiyaM pArei pArettA, dasamaM karei, karettA savvakAmaguNiyaM pArei pArettA, karettA savvakAmaguNiyaM pArei pArettA, coddasamaM karei, karettA savvakAmaguNiyaM pArei pArettA, solasamaM karettA savvakAmaguNiyaM pArei pArettA, aTThArasamaM karer3a, karettA savvakAmaguNiyaM pArei pArettA, karei, karettA karei, aTThamaM duvAlasamaM karei, karei, Page #44 -------------------------------------------------------------------------- ________________ karei, vIsaimaM bAvIsa maM karei, cavIsa maM karei, chavvIsa maM karei, aTThAvIsa maM karei, tIsa maM karei, battIsa maM karei, cottIsaimaM cottIsaM chaTTAI cottIsa maM battIsaimaM tIsa maM aTThAvIsaimaM chavvIsaimaM cauvIsaimaM bAvIsa maM maM aTThArasamaM solasamaM coddasamaM bArasamaM dasamaM aTThamaM chTuM cautthaM aTTha chaTThAI aTThamaM chTuM cautthaM karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karer3a, karei, karei, karei, karettA kA karettA kattA karettA karettA karettA karettA karettA karettA kattA kattA karettA karettA karettA karettA karettA karettA kattA karettA karettA karettA karettA karettA karettA kattA karettA kattA kattA savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNayaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNayaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei / savvakAmaguNiyaM savvakAmaguNa savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM evaM khalu esA rayaNAvalIe tavokammassa paDhamA parivADI egeNaM saMvacchareNaM tihiM mAsehiM bAvIsAe ya ahorattehiM ahAsuttaM ahAatthaM ahAtaccaM ahAmaggaM ahAkappaM sammaM kAeNaM phAsiyA pAliyA sohiyA tIriyA kiTTiyA ArAhiyA bhavai / 3 tayANaMtaraM ca NaM doccAe parivADIe cautthaM karei, karettA vigaivajjaM pArei pArettA, chaTThe karei, karettA vigaivajjaM pAre / evaM jahA paDhamAe parivADIe tahA bIyAe vi, NavaraM savvapAraNae Page #45 -------------------------------------------------------------------------- ________________ | vigaivajjaM pArei / evaM khalu esA rayaNAvalIe tavokkammassa biiyA parivADI egeNaM saMvacchareNaM tihiM mAsehiM bAvIsAe ya ahorattehiM jAva ArAhiyA bhavai / tayANaMtaraM ca NaM taccAe parivADIe cautthaM karei, karettA alevADaM pArei / sesaM taheva | NavaraM alevADaM pArer3a / evaM cautthA parivADI | NavaraM savvapAraNae AyaMbilaM pArer3a / sesaM taM ceva / paDhamammi savvakAmaM, pAraNayaM biiyae vigaivajjaM / taiyammi alevADaM, AyaMbilao cautthammi // 1 // tae NaM sA kAlI ajjA rayaNAvalItavokammaM paMcahiM saMvaccharehiM dohi ya mAsehiM aTThAvIsAe ya divasehiM ahAsuttaM jAva ArAhettA jeNeva ajjacaMdaNA ajjA teNeva uvAgacchai, uvAgacchittA ajjacaMdaNaM ajjaM vaMdai NamaMsai, vaMdittA NamaMsittA bahahiM cauttha-chaTThaTThama-dasama-duvAlasehiM tavokammehiM appANaM bhAvemANI viharai / tae NaM sA kAlI ajjA teNaM urAleNaM viuleNaM payatteNaM paggahiNaM kallANeNaM siveNaM dhaNNeNaM maMgaleNaM sassirIeNaM udaggeNaM udatteNaM uttameNaM udAreNaM mahANubhAgeNaM tavokammeNaM sukkA lukkhA NimmaMsA advicammAvaNaddhA kiDikiDiyA bhUyA kisA dhamaNisaMtayA jAyA yAvi hotthA | se jahA iMgAlasagaDI vA uNhe diNNA sukkA samANI sasadaM gacchai, sasadaM ciTThai, evAmeva kAlIe vi ajjA sasadaM gacchai, sasaI ciTThai, uvacie taveNaM avacie maMsa-soNieNaM sahayahayAsaNe iva bhAsarAsipalicchaNNA taveNaM teeNaM, tavateyasirIe aIva-aIva uvasohemANI uvasohemANI ciTThai / tae NaM tIse kAlIe ajjAe aNNayA kayAI puvvarattA varattakAle ayamajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA, jahA khaMdayassa ciMtA jAva atthi uTThANe kamme bale vIrie purisakkAra-parakkame saddhA dhiI saMvege tAvatA me seyaM kallaM jAva jalaMte ajjacaMdaNaM ajjaM ApucchittA ajjacaMdaNAe ajjAe abbhaNuNNAe samANIe saMlehaNA jhUsaNA jhUsiyAe bhattapANa paDiyAikkhiyAe kAlaM aNava-kaMkhamANIe viharittae tti kaTTha evaM saMpehei, saMpehettA kallaM jeNeva ajjacaMdaNA ajjA teNeva uvAgacchai, uvAgacchittA ajjacaMdaNaM ajjaM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- icchAmi NaM ajjo ! tubbhehiM abbhaNuNNAyA samANI saMlehaNA jAva viharittae / ahAsuhaM / tae NaM sA kAlI ajjA ajjacaMdaNAe abbhaNuNNAyA samANI saMlehaNA jhUsaNA jhUsiyA jAva viharai / tae NaM sA kAlI ajjA ajjacaMdaNAe aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijji iM aTTha saMvaccharAiM sAmaNNapariyAgaM pAuNittA, mAsiyAe saMlehaNAe attANaM jhasittA, sadviM bhattAiM aNasaNAe chedittA, jassadvAe kIraDa NaggabhAve jAva carimussAsehiM siddhA / Nikkhevao / || paDhamaM ajjhayaNaM samattaM // | 3 Page #46 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM caMpA NAmaM NayarI / puNNabhadde ceie / koNie seNiyassa raNNo bhajjA, koNiyassa raNNo, cullamAuyA sukAlI NAmaM devI kAlI tahA sukAlI vi NikkhaMtA jAva tavokammehiM appANaM bhAvemANI viharai / taNaM sA sukAlI ajjA aNNayA kayAiM jeNeva ajjacaMdaNA jAva icchAmi NaM ajjAo ! tubbhehiM abbhaNuNNAyA samANI kaNagAvalI tavokammaM uva- saMpajjittANaM viharittae / evaM jahA rayaNAvalI tahA kaNagAvalI vi, NavaraM- tisu ThANesu aTThamAI karei, jahiM rayaNAvalIe chaTThAiM / ekkAe parivADIe saMvaccharo, paMca mAsA, bArasa ya ahorattA / cauNhaM paMca varisA Nava mAsA aTThArasa divasA / sesaM taheva / Nava vAsA pariyAo jAva siddhA / Nikkhevao / amo vaggo bIaM ajjhayaNaM sukAlI karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, duvAlasamaM karei, solasamaM karei, coddasamaM karei, samaM aTThamaM duvAlasamaM dasamaM coddasamaM // bIaM ajjhayaNaM samattaM // 1 evaM mahAkAlI / NavaraM khuDDAgasIhaNikkIliyaM tavokammaM uvasaMpajjittA NaM viharai, taM jahA cautthaM chaTuM cautthaM amaM chaTuM aTThamo vaggo taiaM ajjhayaNaM mahAkAlI karettA karettA karettA kattA karettA kattA karettA kattA karettA karettA karettA kattA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM rAyA / tattha NaM hotthA / jahA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, Page #47 -------------------------------------------------------------------------- ________________ karei, aTThArasamaM solasamaM vIsaima karei, karettA karettA karettA karettA karettA karettA karei, karei, karei, karei, karei, aTThArasamaM karettA vIsaima solasamaM solasamaM coddasamaM solasamaM bArasamaM coddasamaM dasamaM bArasamaM aTThamaM karei, karei, karei, karei, karei, karei, karei, karei, karei, karei, karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArer3a pArettA, pArei pArittA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei / dasamaM chaTuM aTThamaM cautthaM karei, karei, cautthaM kre| taheva cattAri parivADIo | ekkAe parivADIe chammAsA satta ya divasA | cauNhaM do varisA aTThAvIsA ya divasA jAva siddhA | Nikkhevao / || taiaM ajjhayaNaM samattaM // aTThamo vaggo cautthaM ajjhayaNaM kaNhA | ___ evaM kaNhA vi NavaraM mahAlayaM sIhaNikkIliyaM tavokamma, jaheva khuDDAgaM | NavaraM cottIsaimaM jAva NeyavvaM / taheva osAreyavvaM / ekkAe varisaM chammAsA aTThArasa ya divasA | cauNhaM chavvarisA do mAsA bArasa ya ahorattA | sesaM jahA kAlIe jAva siddhA / Nikkhevao / // cautthaM ajjhayaNaM samattaM // Page #48 -------------------------------------------------------------------------- ________________ [] M amo vaggo paMcamaM ajjhayaNaM sukaNhA evaM vi, NavaraM sattasattamiyaM bhikkhupaDimaM uvasaMpajjittANaM viharai / paDhame sattae ekkekkaM bhoyaNassa dattiM paDigAhei, ekkekkaM pANayassa / docce sattae do-do bhoyaNassa do-do pANayassa paDigAhei / tacce sattae tiNNi- tiNNi dattIo bhoyaNassa, tiNNi- tiNNi dattIo pANayassa / cautthe sattae cattAri - cattAri dattIo bhoyaNassa, cattAri - cattAri dattIo pANayassa / paMcame sattae paMca-paMca dattIo bhoyaNassa, paMca-paMca dattIo pANayassa / chaTThe sattae cha-cha dattIo bhoyaNassa, cha-cha dattIo pANayassa / sattame sattara satta- satta dattIo bhoyaNassa, satta satta dattIo pANayassa paDigAhei / evaM khalu eyaM sattasattamiyaM bhikkhupaDimaM egUNapaNNAe rAidiehiM egeNa ya chaNNaueNa bhikkhAsaeNaM ahAsuttaM jAva ArAhettA jeNeva ajjacaMdaNA ajjA teNeva uvAgayA, uvAgacchittA ajjacaMdaNaM ajjaM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI icchAmi NaM ajjAo ! tubbhehiM abbhaNuNNAyA samANI aTTha aTThamiyaM bhikkhupaDimaM uvasaMpajjittANaM viharattae / ahAsuhaM devAppi ! mA paDibaMdhaM karehi / tae NaM sA sukaNhA ajjA ajjacaMdaNAe ajjAe abbhaNuNNAyA samANI aTThaTThamiyaM bhikkhupaDimaM uvasaMpajjittA NaM vihara paDhame aTThae ekkekkaM bhoyaNassa datti paDigAhei, ekkekkaM pANayassa jAva aTThame aTThae aTThaTTha bhoyaNassa paDigAhei, aTThaTTha pANayassa / evaM khalu eyaM aTThaTThamiyaM bhikkhupaDimaM causaTThIe rAidiehiM dohi ya aTThAsIehiM bhikkhAsaehiM ahAsuttaM jAva ArAhittA NavaNavamiyaM bhikkhupaDimaM uvasaMpajjittANaM viharai paDhame Navae ekkekkaM bhoyaNassa dattiM paDigAhei, ekkekkaM pANayassa jAva Navame Navama NavaNava dattIo bhoyaNassa paDigAhei, Nava Nava pANayassa / evaM khalu eyaM NavaNavamiyaM bhikkhupaDimaM ekkAsItie rAidiehiM cauhi ya paMcuttarehiM bhikkhAsaehiM, ahAsuttaM jAva ArAhettA dasadasamiyaM bhikkhupaDimaM uvasaMpajjittA NaM viharaipaDhame dasa ekkekkaM bhoyaNassa dattiM paDigAhei, ekkekkaM pANayassa jAva dasame dasa dasadasa dattIo bhoyaNassa paDigAhei, dasa-dasa pANayassa / evaM khalu eyaM dasadasamiyaM bhikkhupaDimaM ekkeNaM rAiMdiyasaeNaM addhachaTThehi ya bhikkhAsaehiM ahAsuttaM jAva ArAhei, ArAhettA bahUhiM cauttha-chaTThaTThama-dasama-duvAlasehiM mAsaddhamAsakhamaNehiM vivihehiM tavokammehiM appANaM bhAvemANI viharai / taNaM sA sukaNhA ajjA teNaM orAleNaM tavokammeNaM jAva siddhA / kkheio / // paMcamaM ajjhayaNaM samattaM // Page #49 -------------------------------------------------------------------------- ________________ aTThamo vaggo chaTheM ajjhayaNaM mahAkaNhA 1 evaM mahAkaNhA vi, NavaraM-khuDDAgaM savvaobhadaM paDimaM uvasaMpajjittANaM viharai, taM jahA karei, cautthaM cha8 aTThamaM dasamaM duvAlasamaM aTThamaM dasama duvAlasamaM cautthaM karei, karei, karei, karei, karei, karer3a, karei, karei, karei, karei, karei, karei, karei, karei, karei, chaTuM duvAlasamaM cautthaM chaTuM karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei / aTThamaM dasamaM chadraM karei, aTThamaM dasamaM karei, duvAlasamaM cautthaM karei, karei, karei, dasamaM duvAlasamaM cautthaM karei, karei, karei, chaTuM ahama karer3a, evaM khalu eyaM khuDDAgasavvaobhaddassa tavokammassa paDhamaM parivADi tihiM mAsehiM dasahi ya divasehiM ahAsuttaM jAva ArAhettA doccAe parivADIe cautthaM karei, karettA vigaivajjaM pArei, Page #50 -------------------------------------------------------------------------- ________________ pArettA jahA rayaNAvalIe tahA ettha vi cattAri parivADIo | pAraNA taheva / cauNhaM kAlo saMvaccharo mAso dasa ya divasA | sesaM taheva jAva siddhA | Nikkhevao | || chaTTha ajjhayaNaM samattaM // aTThamo vaggo sattamaM ajjhayaNaM vIrakaNhA 1 evaM vIrakaNhA vi NavaraM-mahAlayaM savvaobhadaM tavokamma uvasaMpajjittA NaM viharai, taM jahA dasama cautthaM karei, chaTuM karei, aTThamaM karei, dasamaM karei, duvAlasamaM karei, coddasamaM karei, solasamaM karei, karer3a, dvAlasamaM karei, coddasamaM karer3a, solasamaM karei, cautthaM karei, chaTuM karei, aTThamaM karei, solasamaM karei, cautthaM karei, chaTuM karei, aTThamaM karer3a, dasamaM karei, duvAlasamaM karei, coddasamaM karei, aTThamaM karei, dasamaM karei, dvAlasamaM karer3a, coddasamaM kareDa, 98 karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA ||paDhamA layA || pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA || bIyA layA || pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA || taiyA layA || pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, Page #51 -------------------------------------------------------------------------- ________________ solasamaM karei, kattA cautthaM karei, kattA chaTuM karei, karettA coddasamaM karei, karettA solasamaM karei, karettA cauttha karei, kattA chaTuM karei, aTThamaM karer3a, dasamaM karei, kattA kattA duvAlasamaM karei, chaTuM karei, kattA aTThamaM karei, karettA dasamaM karei, karettA duvAlasamaM karei, kattA coddasamaM karei, kattA solasamaM karei, kattA cautthaM karei, kattA duvAlasamaM karei, kattA coddasamaM karei, kattA solasamaM karei, kattA cautthaM karei, kattA chaTuM karei, karettA amaM karei, dasamaM [] kattA karettA kattA karei, kattA savvakAmaguNiyaM pArei pArettA, savvakAmaguNa pArei pArettA, savvakAmaguNa pArei pArettA || cautthI layA // pArei pArettA, savvakAmaguNa savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA || paMcamIlaya // savvakAmaguNa pArei pArettA, savvakAmaguNayaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA // chaTThI layA // savvakAmaguNa savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM ekkAe kAlo aTTha mAsA paMca ya divasA / cauNhaM do vAsA aTTha mAsA vIsa divasA / sesaM taheva jAva siddhA / Nikkhevao / | sattamaM ajjhayaNaM samattaM // amo vaggo aTThamaM ajjhayaNaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei rAmakaNhA // sattamI lyaa|| evaM rAmakaNhA vi, NavaraM bhaddottara paDimaM uvasaMpajjittA NaM viharar3a, taM jahA Page #52 -------------------------------------------------------------------------- ________________ karettA karettA karettA karettA karettA karettA dvAlasamaM kareDa, coddasamaM kareDa, solasamaM karei, aTThArasamaM karei, vIsaimaM karei, solasamaM karei, aTThArasamaM karei, vIsaimaM karei, duvAlasamaM karei, coddasamaM kareDa, vIsaimaM karei, dvAlasamaM karer3a, coddasamaM karei, solasamaM karei, aTThArasamaM karei, coddasamaM karei, solasamaM karei, aTThArasamaM karei, vIsaimaM karei, duvAlasamaM karei, aTThArasamaM karei, vIsaimaM karei, duvAlasamaM karei, coddasamaM karei, solasamaM karei, Guai An Can Can Can Deng Deng Deng Deng Deng Deng Deng Deng Guan karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA || paDhamA layA || pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArer3a pArettA || bIyA layA | pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA ||taiyA lyaa|| pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei | cautthI layA | pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArer3a pArettA || paMcamI layA || ekkAe kAlo chammAsA vIsa ya divasA | cauNhaM kAlo do varisA do mAsA vIsa ya divasA | sesaM taheva jahA kAlI jAva siddhA | Nikkhevao / // aTThamaM ajjhayaNaM samattaM // aTThamo vaggo NavamaM ajjhayaNaM piuseNakaNhA 1 evaM piuseNakaNhA vi, NavaraM- muttAvaliM tavokamma uvasaMpajjittA NaM viharai, taM jahA Page #53 -------------------------------------------------------------------------- ________________ karei, karei, karettA karettA karettA karettA karettA karettA cautthaM karei, chaTuM cautthaM aTThamaM karei, cautthaM karei, dasamaM karei, cautthaM karei, dvAlasamaM karer3a, cautthaM karei, coddasamaM karei, cautthaM karei, solasamaM karei, cautthaM karei, aTThArasamaM karei, cautthaM karei, vIsaimaM karei, cautthaM karei, bAvIsaimaM karei, cautthaM karei, caThavIsaimaM karei, cautthaM karei, chavvIsaimaM karei, cautthaM karei, aTThAvIsaimaM karei, cautthaM karei, tIsaimaM karei, cautthaM karei, battIsaimaM karei, cautthaM karei, cottIsaimaM karei, cautthaM karei, batIsaimaM karei, karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA karettA savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM savvakAmaguNiyaM pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pArei pArettA, pAre / evaM taheva osArei jAva cautthaM karei, karettA savvakAmaguNiyaM pArei / ekkAe kAlo ekkArasa mAsA paNNarasa ya divasA | cauNhaM tiNNi varisA dasa ya mAsA | sesaM jAva siddhA | Nikkhevao | Page #54 -------------------------------------------------------------------------- ________________ || NavamaM ajjhayaNaM samattaM || aTThamo vaggo dasamaM ajjhayaNaM mahAseNakaNhA [ -] evaM mahAseNakaNhA vi, NavaraM AyaMbilavaDaDhamANaM tavokammaM uvasaMpajjittA NaM viharai, taM jahAAyaMbilaM karei, karettA cautthaM karei karettA, be AyaMbilAiM karei, karettA cautthaM karei karettA, tiNNi AyaMbilAiM karei, karettA cautthaM karei karettA, cattAri AyaMbilAI karei, karettA cautthaM karei karettA, paMca AyaMbilAI karei, karettA cautthaM karei karettA, cha AyaMbilAI karei, karettA cautthaM karei karettA, ekkuttariyAi vuDDhIe AyaMbilAiM vuDDhaMti cautthaMtariyAiM jAva AyaMbilasayaM karei, karettA cautthaM kare / tae NaM sA mahAseNakaNhA ajjA AyaMbilavaDDhamANaM tavokammaM coddasahiM vAsehiM tihi ya mAsehiM vIsahi ya ahorattehiM ahAsuttaM jAva ArAhettA jeNeva ajjacaMdaNA ajjA teNeva uvAgayA, uvAgacchittA vaMdai NamaMsai, vaMdittA NamaMsittA bahUhiM cautthaM jAva bhAvemANI viharai / tae NaM sA mahAseNakaNhA ajjA teNaM orAleNaM jAva taveNaM teeNaM tavateya sirIe aIva-aIva uvasohemANI ciTThai / tae NaM tIse mahAseNakaNhAe ajjAe aNNayA kayAi puvvarattAvarattakAle ciMtA jahA khaMdayassa jAva ajjacaMdaNaM ajjaM Apucchai jAva (saMlehaNA) kAlaM aNavakaMkhamANI viharai / tae NaM sA mahAseNakaNhA ajjA ajjacaMdaNAe ajjAe aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijjittA, bahupaDipuNNAI sattarasa vAsAiM pariyAyaM pAlaittA, mAsiyAe saMlehaNAe appANaM jhasittA, saDhi bhattAI aNasaNAe chedittA jassahAe kIrai NaggabhAve jAva tamaTuM ArAhei, ArAhittA carimaussAsa NissAsehiM siddhaa| aTTha ya vAsA AI, ekkottariyAe jAva sattarassa | eso khalu pariyAo, seNiyabhajjANa NAyavvo // 1 // || dasamaM ajjhayaNaM samattaM || || aTThamo vaggo samatto || Page #55 -------------------------------------------------------------------------- ________________ pariseso 1 evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNa jAva saMpatteNaM aTThamassa aMgassa aMtagaDadasANaM ayamaDhe paNNatte / aMtagaDadasANaM aMgassa ego suyakhaMdho | aTTha vaggA | aTThasu ceva divasesu uddissijjaMti / tattha paDhamabiiyavagge dasa-dasa uddesagA | taiyavagge terasa uddesgaa| cauttha-paMcamavagge dasa-dasa uddesagA | chaTuvagge solasa uddesagA | sattamavagge terasa uddesgaa| aTThamavagge dasa uddesagA | sesaM jahA NAyAdhammakahANaM / ||aNtgddN suttaM samattaM // Page #56 -------------------------------------------------------------------------- ________________ Published By: GLOBAL JAIN AAGAM MISSION Pawandham, Mahavir Nagar, Kandivali (W), Mumbai - 400 067