________________
कुमारस्स भारिया भविस्सइ । तए णं कोडुंबिय पुरिसा सोमं दारियं गेण्हित्ता कण्णंतेउरंसि पक्खिवंति जाव पच्चप्पिणंति ।
तए णं से कण्हे वासुदेवे बारवईए णयरीए मज्झंमज्झेणं णिगच्छड्, णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जेणेव अरहा अरिट्ठणेमि तेणेव उवागच्छइ उवागच्छित्ता अरहओ अरिट्ठणेमिस्स छत्तातिछत्तं पडागातिपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ, पासित्ता अरहं अरिट्ठणेमिं पंचविहेणं अभिगमेणं अभिगच्छइ । तंजहा- सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं विउसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं । जेणामेव अरहा अरिट्ठणेमि तेणामेव उवागच्छइ, विणएणं पज्जुवास । तए णं अरहा अरिट्ठणेमि कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य महइ महालियाए परिसाए धम्मं कहेइ, कण्हे पडिगए ।
तए णं से गयसुकुमाले अरहओ अरिट्ठणेमिस्स अंतियं धम्मं सोच्चा, णिसम्म हट्ठतुट्ठे अरहं अरिट्ठणेमिं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- सद्दहामि णं भंते! णिग्गंथं पावयणं, पतियामि णं भंते! णिग्गंथं पावयणं, रोएमि णं भंते ! णिग्गंथं पावयणं, अब्भुट्ठेमि णं भंते ! णिग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वयह! णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तओ पच्छा मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइस्सामि ।
अहाहं देवाप्पिया ! मा पडिबंधं करेह ।
तए णं से गयसुकुमाले अरहं अरिट्ठणेमिं वंदइ, णमंसइ, वंदित्ता णमंसित्ता जेणामेव हत्थिरयणे तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधवरगए, महयाभड - चडगर पहकरेणं बारवईए णयरीए मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधाओ पच्चोरुहइ, पच्चोरुहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ, करित्ता एवं वयासी- एवं खलु अम्मयाओ ! मए अरहओ अरिट्ठणेमिस्स अंतिए धम्मे णिसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए ।
तए णं तस्स गयसुकुमालस्स अम्मापियरो एवं वयासी धण्णोसि तुमं जाया ! संपुण्णोसि तुमं जाया ! कयत्थोसि तुमं जाया ! कयलक्खणोसि तुमं जाया ! जण्णं तुमे अरहओ अरिट्ठणेमिस्स अंतिए धम्मे णिसंते से वि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए ।
तए णं से गयसुकुमाले अम्मापियरो दोच्चं पि एवं वयासी जाव अभिरुइए । तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाए समाणे अरहओ अरिट्ठणेमिस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए ।
तए णं सा देवई देवी तं अणिट्ठे अकतं अप्पियं अमण्णुणं अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा णिसम्म इमेणं एयारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूया समा सेयागय-रोमकूवपगलंत - चिलिणगाया सोयभर - पवेवियंगी णित्तेया दी-विमण-वयणाकरयलमलियव्व कमलमाला तक्खणओलुग्ग दुब्बलसरीर - लावण्णसुण्ण-णिच्छाय-गयसिरीया पसिढिलभूसण-पडंतखुम्मिय संचुण्णियधवलवलय- पब्भट्ठ- उत्तरिज्जा सूमालवि - किण्ण-केसहत्था