________________
१४
१५
१६
१७
एवं
वयासी- होहिइ णं
तए णं से हरिणेगमेसी कण्हं वासुदेवं देवाप्पिया ! तव देवलोयचुए सहोयरे कणीयसे भाउ । से णं उम्मुक्क- बालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुपत्ते अरहओ अरिट्ठणेमिस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सइ । कण्हं वासुदेवं दोच्चं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।
तए णं से कण्हे वासुदेवे पोसहसालाओ पडिणिवत्तइ, पडिणिवत्तित्ता जेणेव देवई देवी तेणेव उवागच्छइ, उवागच्छित्ता देवईए देवीए पायग्गहणं करेइ, करेत्ता एवं वयासी
होहिइ णं अम्मो ! मम सहोयरे कणीयसे भाउए त्ति कट्टु देवई देविं ताहिं इट्ठाहिं जा मणामाहिं वग्गूहिं आसासेइ, आसासित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए।
तए णं सा देवई देवी अण्णया कयाइं तंसि तारिसगंसि जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ठतुट्ठ जाव हरिसवसविसप्पमाण हियया एवं जहा महब्बले जाव तं गब्भं सुहंसुहेणं परिवहइ ।
तए णं सा देवई देवी णवण्हं मासाणं बहुपडिपुण्णाणं जासुमण- रत्तबंधु- जीवय- लक्खारस सरसपारिजातक-तरुणदिवायर-समप्पभं सव्वणयणकंतं- सुकुमा पाणिपायं जाव सुरूवं गयतालुसमाणं दारयं पयाया । जम्मणं जहा मेहकुमारे जाव जम्हा णं इमे दारगे गयतालुसमाणे तं होउ णं अम्ह एयस्स दारगस्स णामधेज्जे गयसुकुमाले । तए णं तस्स दारगस्स अम्मापियरे णामं करेइ गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाए यावि होत्था । तत्थ णं बारवईए णयरीए सोमिले णाम माहणे परिवसइ । अड्ढे जाव अपरिभूए । रिउव्वेद यजुव्वेद-सामवेद-अहव्वणवेद- इतिहासपंचमाणं, णिघंटु छट्ठाणं, चउण्हं वेदाणं संगोवंगाणंसरहस्साणं सारए, वारए, धारए, पारए, सडंगवी, सट्ठितंतविसारए, संखाणे, सिक्खाकप्पे, वागरणे, छंदे, णिरुत्ते, जोइसामयणे, अण्णेसु य बहूसु बंभणएस परिवायएस णयेसु सुपरिणिट्ठिए यावि होत्था । तस्स सोमिल माहणस्स सोमसिरी णामं माहणी होत्था, वण्णओ । तस्स णं सोमिलस्स धूया सोमसिरीए माहणीए अत्तया सोमा णामं दारिया होत्था । सुकुमालपाणिपाया जाव सुरूवा । रुवेणं जोव्वणेणं लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था ।
तणं सा सोमा दारिया अण्णया कयाइ पहाया जाव विभूसिया, बहूहिं खुज्जाहिं महत्तरविंद परिक्खित्ता सयाओ गिहाओ पडिणिक्खमइ पडिणिक्ख- मित्ता जेणेव रायमग्गे तेव उवागच्छइ, उवागच्छित्ता रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठ |
तेणं कालेणं तेणं समएणं अरहा अरिट्ठणेमि समोसढे । परिसा णिग्गया । तए णं से कहे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे पहाए जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्घुव्वमाणीहिं बारवईए णयरीए मज्झमज्झेणं अरहओ अरिट्ठणेमिस्स पायवंदए णिग्गच्छमाणे सोमं दारियं पासइ, पासित्ता सोमाए दारियाए रुवेण य जोव्वणेण य लावण्णेण य जायविम्ह कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! सोमिलं माहणं जायित्ता सोमं दारियं गेण्हइ, गेण्हित्ता कण्णंतेउरंसि पक्खिवह । तए णं एसा गयसुकुमालस्स