________________
२०
मुच्छावसणट्ठ-चेय-गरुई परसुणियत्त व्व चंपगलया णिव्वत्त- महेव्व इंदलट्ठी विमुक्क संधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया ।
तणं सा देवई देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गय - सीयल - जलविमलधाराए परिसिंचमाणणिव्वावियगायलट्ठी उक्खेवय- तालविंट वीयणग-जणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलि -सण्णिगास पवडंत- अंसुधाराहिं सिंचमाणी पओहरे, कलुण-विमण-दीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी गयसुकुमालं कुमारं एवं वयासी
तुमं सि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते पिए मणुण्णे मणामे धेज्जे वेसासिए सम्मए बहुम अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीविय- ऊसासिए हियय-णंदि-जणणे उंबरपुप्फंव दुल्लहे सवणयाए, किमंग पुण पासणयाए ? णो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तए । तं भुंजाहि ताव जाया विपुले माणुस्सए कामभोगे जाव वयं जीवामो ! तओ पच्छा अम्हेहिं कालगएहिं परिणयवए वड्ढिय कुलवंसतंतु- कज्जम्मि णिरावयक्खे अरहओ अरिट्ठणेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि । तणं से सुकुमाले अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वयासी - तहेव णं तं अम्मो ! जहेव णं तुब्भे ममं एवं वयह- तुमं सि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते जाव पव्वइस्ससि एवं खलु अम्मयाओ माणुस्सए भवे अधुवे अणितिए असास वसणसओवद्दवाभिभूते विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसण्णिभे संझब्भरागसरिसे सुविणदंसणोवमे सडण- पडण-विद्धंसण-धम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे । से के णं जाणइ अम्मयाओ ! के पुव्विं गमणाए के पच्छा गमणाए? तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए ।
त णं तं गयसुकुमाल कुमारं अम्मापियरो एवं वयासी- इमे य ते जाया! अज्जय-पज्जयपिउपज्जयागए सुबहुं हिरण्णे य सुवण्णे य कंसे य दूसे य मणिमोत्तिय-संख-सिल-प्पवालरत्तरयण-संतसार-सावएज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दा पगामं भोत्तुं पगामं परिभाएउं । तं अणुहोही ताव जाया ! विपुलं माणुस्सगं इढिसक्कारसमुदयं । तओ पच्छा अणुभूयकल्लाणे जाव अरहओ अरिट्ठणेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि ।
तए णं से गयसुकुमाले अम्मापियरं एवं वयासी- तहेव णं तं अम्मयाओ ! जं णं तुब्भे ममं एवं वयह- इमे ते जाया ! अज्जग पज्जग पिउपज्जयागए जाव पव्वइस्ससि । एवं खलु अम्मयाओ ! हिरण्णे य जाव सावएज्जे य अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए, अग्गिसामण्णे चोरसामण्णे रायसामण्णे दाइयसामण्णे मच्चुसामण्णे सडण-पडण-विद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे । से के णं जाणइ अम्मयाओ ! किं पुव्विं गमणाए ? के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए ।
तए णं तस्स गयसुकुमालस्स कुमारस्स अम्मापियरो जाहे णो संचाएंति गयसुकुमालं कुमारं बहूहिं विसयाणुलोमाहिं आघवणाहि य पण्णवण्णाहि य सण्णवणाहि य विण्णवणाहि य