________________
|
विगइवज्जं पारेइ । एवं खलु एसा रयणावलीए तवोक्कम्मस्स बिइया परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं जाव आराहिया भवइ । तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेइ, करेत्ता अलेवाडं पारेइ । सेसं तहेव | णवरं अलेवाडं पारेड़ । एवं चउत्था परिवाडी | णवरं सव्वपारणए आयंबिलं पारेड़ । सेसं तं चेव । पढमम्मि सव्वकामं, पारणयं बिइयए विगइवज्जं । तइयम्मि अलेवाडं, आयंबिलओ चउत्थम्मि ॥१॥ तए णं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छइ, उवागच्छित्ता अज्जचंदणं अज्जं वंदइ णमंसइ, वंदित्ता णमंसित्ता बहहिं चउत्थ-छट्ठट्ठम-दसम-दुवालसेहिं तवोकम्मेहिं अप्पाणं भावेमाणी विहरइ । तए णं सा काली अज्जा तेणं उरालेणं विउलेणं पयत्तेणं पग्गहिणं कल्लाणेणं सिवेणं धण्णेणं मंगलेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्का लुक्खा णिम्मंसा अद्विचम्मावणद्धा किडिकिडिया भूया किसा धमणिसंतया जाया यावि होत्था | से जहा इंगालसगडी वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ, ससदं चिट्ठइ, एवामेव कालीए वि अज्जा ससदं गच्छइ, ससई चिट्ठइ, उवचिए तवेणं अवचिए मंस-सोणिएणं सहयहयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं, तवतेयसिरीए अईव-अईव उवसोहेमाणी उवसोहेमाणी चिट्ठइ । तए णं तीसे कालीए अज्जाए अण्णया कयाई पुव्वरत्ता वरत्तकाले अयमज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था, जहा खंदयस्स चिंता जाव अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा धिई संवेगे तावता मे सेयं कल्लं जाव जलंते अज्जचंदणं अज्जं आपुच्छित्ता अज्जचंदणाए अज्जाए अब्भणुण्णाए समाणीए संलेहणा झूसणा झूसियाए भत्तपाण पडियाइक्खियाए कालं अणव-कंखमाणीए विहरित्तए त्ति कट्ठ एवं संपेहेइ, संपेहेत्ता कल्लं जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छइ, उवागच्छित्ता अज्जचंदणं अज्जं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- इच्छामि णं अज्जो ! तुब्भेहिं अब्भणुण्णाया समाणी संलेहणा जाव विहरित्तए । अहासुहं । तए णं सा काली अज्जा अज्जचंदणाए अब्भणुण्णाया समाणी संलेहणा झूसणा झूसिया जाव विहरइ । तए णं सा काली अज्जा अज्जचंदणाए अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जि
इं अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता, मासियाए संलेहणाए अत्ताणं झसित्ता, सद्विं भत्ताइं अणसणाए छेदित्ता, जस्सद्वाए कीरड णग्गभावे जाव चरिमुस्सासेहिं सिद्धा । णिक्खेवओ ।
|| पढमं अज्झयणं समत्तं ॥
|
3