________________
३०
अगाराओ अणगारियं पव्वएइ; तं एयं णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो, पडिच्छंत् णं देवाणुप्पिया ! सीसभिक्खं । तए णं अरहा अरिट्ठणेमि गयसुकुमालं कुमारं एवं वयासी- अहासुहं देवाणुप्पिया ! मा पडिबंधं। तए णं से गयसुकुमाले कुमारे अरहया अरिडणेमिणा एवं वुत्ते समाणे हद्वतुट्टे अरहं अरिट्ठणेमिं तिक्खुत्तो जाव णमंसित्ता उत्तर-पुरत्थिमं दिसिभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयइ । तए णं सा गयसुकुमाल-कुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छड़ पडिच्छित्ता हार-वारि जाव विणिम्मुयमाणी विणिम्मुयमाणी गयसुकुमालं कुमार एवं वयासी-घडियव्वं जाया ! जइयव्वं जाया ! परिक्कमियव्वं जाया ! अस्सिं च णं अटे, णो पमाएयव्वं ति कट्ट गयसुकुमालस्स कुमारस्स अम्मापियरो अरिडणेमि वंदंति णमंसंति, वंदित्ता णमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं गयसुकुमाले कुमारे सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता जेणेव अरिट्ठणेमि तेणेव उवागच्छइ, उवागच्छित्ता भगवं अरिट्ठणेमिं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता जाव णमंसित्ता एवं वयासीआलित्ते णं भंते ! लोए, पलित्ते णं भंते ! लोए, आलित्त-पलित्ते णं भंते ! लोए जराए मरणेण य । से जहाणामए केई गाहावई अगारंसि झियायमाणंसि, जे से तत्थ भंडे भवइ अप्पभारे मोल्लगुरुए, तं गहाय आयाए एगंतं अवक्कमइ एस मे णित्थारिए समाणे पच्छा पुरा य हियाए सुहाए खेमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ । एवामेव देवाणुप्पिया! मज्झ वि एगे आया भंडे इवे कंते पिए मणण्णे मणामे धेज्जे वेस्सासिए संमए अणमए बहमए भंडकरंडगसमाणे, मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं चोरा, माणं वाला, मा णं दंसा, माणं मसगा, मा णं वाइयपित्तिय- संभिय-सण्णिवाइया विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति कटु एस मे णित्थारिए समाणे परलोयस्स हियाए सुहाए खेमाए णीसेसाए आणुगामियत्ताए भविस्सइ । तं इच्छामि णं देवाणुप्पिया ! सयमेव पव्वावियं, सयमेव मुंडावियं, सयमेव सेहावियं, सयमेव सिक्खावियं, सयमेव आयार- गोयरं विणयवेणइयचरण-करण-जाया-मायावत्तियं धम्ममाइक्खियं । तए णं अरिट्ठणेमी अरहा गयसुकुमालं कुमारं सयमेव पव्वावेइ जाव धम्ममाइक्खइ-एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं, एवं णिसीयव्वं, एवं तुयट्टियव्वं, एवं भुजियव्वं, एवं भासियव्वं, एवं उठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सिं च णं अढे णो किंचि पि पमाइयव्वं। तए णं से गयसुकुमाले कुमारे अरहओ अरिडणेमिस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवज्जइ, तमाणाए तहा गच्छइ, तह चिट्ठइ, तह णिसीयइ, तह तुयट्टइ, तह भुंजइ, तह भासइ, तह उट्ठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमेइ । तए णं से गयसुकुमाले अणगारे जाए ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तणिक्खेवणासमिए उच्चार-पासवण-खेल-जल्ल सिंघाणपरिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिंदिए गुत्तबंभयारी, इणमेव णिग्गंथं पावयणं पुरओ काउं विहरइ ।