________________
२८ तए णं गयसुकुमालस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं दुरूढस्स समाणस्स तप्पढमयाए
इमे अट्ठद्वमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया; तं जहा- सोवत्थिय-सिरिवच्छ णंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पणा; तयाणंतरं च णं पुण्णकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया; जाव आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया । तयाणंतरं च णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरा-परिक्खित्ता, गयसुकुमालस्स कुमारस्स पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपट्ठिया । तए णं से गयसुकुमालस्स कुमारस्स पिया पहाए जाव विभूसिएहत्थिखंध-वरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धुव्वमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे, महयाभड चडगर जाव परिक्खित्ते गयसुकुमालस्स कुमारस्स पिट्ठओ अणुगच्छइ । तए णं तस्स गयसुकुमालस्स कुमारस्स पुरओ महं आसा आसवरा, उभओ पासिं णागा णागवरा, पिओ रहा रहसंगेल्ली । तए णं से गयसकमालकमारे अब्भग्गयभिं परिगहियतालियंटे, ऊसवियसेयछत्ते, पवीइयसेयचामरबालवीयणाए सव्विड्ढीए जाव णाइयरवेणं, तयाणंतरं च बहवे लट्ठिग्गाहा कुंतग्गाहा जाव सत्थवाह-प्पभिइओ पुरओ संपट्ठिया बारवईए णयरीए मज्झमज्झेणं जेणेव अरहओ अरिट्ठणेमि तेणेव पहारेत्थ गमणाए । तए णं तस्स गयसुकुमाल-कुमारस्स बारवईए णयरीए मज्झंमज्झेणं णिग्गच्छ- माणस्स सिंघाडगतिय-चउक्क जाव पहेसु बहवे अत्थिया जाव उववाइए जाव अभिणंदंता य अभित्थुणंता य एवं वयासी- जय जय णंदा ! धम्मेणं, जय जय णंदा ! तवेणं, जय जय णंदा ! भई ते अभग्गेहिं णाण-दंसण- चरित्तमुत्तमेहिं, अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्मं; जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे, णिहणाहि य राग-दोसमल्ले, तवेणं धिइधणियबद्धकच्छे, मद्दाहि य अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च धीर ! तेलोक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलं च णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिटेणं सिद्धिमग्गेणं अकुडिलेणं, हंता परीसहचमुं, अभिभविय गामकंटकोवसग्गाणं, धम्मे ते अविग्घमत्थु, त्ति कट्ट अभिणंदंति य अभिथणंति य । तए णं से गयसुकुमाले कुमारे बारवईए णयरीए मज्झं-मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता छत्ताईए तित्थगराइसेए पासइ, पासित्ता पुरिससहस्सवाहिणिं सीयं ठवेइ, पुरिससहस्स वाहिणीओ सीयाओ पच्चोरुहइ । तए णं तं गयसुकुमालं कुमारं अम्मापियरो पुरओ काउं जेणेव अरहा अरिट्ठणेमि तेणेव उवागच्छंति, उवागच्छित्ता अरहं अरिडणेमिं तिक्खुत्तो जाव णमंसित्ता एवं वयासी- एवं खलु भंते ! गयसुकुमाले कुमारे जाव अम्हं एगे पुत्ते इढे कंते जाव किमंग ! पुण पासणयाए, से जहाणामए उप्पलेइ वा, पउमेइ वा जाव सहस्सपत्तेइ वा पंके जाए जले संवुड्ढे णोवलिप्पइ पंकरएणं, णोवलिप्पड़ जलरएणं, एवामेव गयसु- कुमाल कुमारे कामेहिं जाए, भोगेहिं संवुड्दु णोवलिप्पड़ कामरएणं णोवलिप्पइ भोगरएणं णोवलिप्पइ मित्तणाइ णियग- सयण-संबंधि परिजणेणं । एस णं देवाणुप्पिया ! संसारभयुव्विग्गे भीए जम्मण-मरणेणं; देवाणुप्पियाणं अंतिए मुंडे भवित्ता