________________
॥ तइओ वग्गो समत्तो ||
तइओ वग्गो
अट्ठमं अज्झयणं गयसकुमाले
२
जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते, अट्ठमस्स णं भंते ! अज्झयणस्स के अद्वे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए णयरीए, जहा पढमे जाव अरहा अरिद्वणेमी समोसढे । णं कालेणं तेणं समएणं अरहओ अरिद्वणेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था । सरिसया सरित्तया सरिव्वया णीलप्पल-गवल-गुलिय-अयसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया णलकुबर समाणा | तए णं ते छ अणगारा जं चेव दिवस मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, तं चेव दिवसं अरहं अरिट्ठणेमिं वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीइच्छामो णं भंते ! तुब्भेहिं अब्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणा विहरित्तए | अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं ते छ अणगारा अरहया अरिडणेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुंछद्रेणं जाव विहरंति । तए णं ते छ अणगारा अण्णया कयाई छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेंति, बीयाए पोरिसीए झाणं झियायंति, तइयाए पोरिसीए अतुरियमचवलमसंभंता मुहपोत्तियं पडिलेहंति, पडिलेहित्ता भायण-वत्थाइं पडिलेहंति, पडिलेहित्ता भायणाई पमज्जंति, पमज्जित्ता भायणाइं उग्गाहेंति, उग्गाहित्ता जेणेव अरहा अरिट्ठणेमि तेणेव उवागच्छंति उवागच्छित्ता अरहं अरिद्वणेमिं वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीइच्छामो णं भंते ! छट्ठक्खमणस्स पारणए तुब्भेहिं अब्भणुण्णाया समाणा तिहिं संघाडएहिं बारवईए णयरीए जाव अडित्तए | अहासुहं देवाणुपिया ! मा पडिबंधं करेह । तए णं ते छ अणगारा अरहया अरिट्ठणेमिणा अब्भणुण्णाया समाणा अरहं अरिडणेमि वंदंति णमंसंति, वंदित्ता, णमंसित्ता अरहओ अरिडणेमिस्स अंतियाओ सहसंबवणाओ पडिणिक्खमंति, पडिणिक्खमित्ता तिहिं संघाडएहिं अरियं जाव अडंति । तत्थ णं एगे संघाडए बारवईए णयरीए उच्च-णीय-मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडमाणे अडमाणे वसुदेवस्स रण्णो देवईए देवीए गेहे अणुप्पवितु ।