________________
w
कण्हाइ ! अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी- से णूणं कण्हा ! तव अयं अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - धण्णा णं ते जालिप्पभिइकुमारा जाव पव्वइया | सेणूणं कण्हा ! अत्थे समत्थे ? हंता अत्थि ।
तं णो खलु कण्हा ! एयं भूयं वा भव्वं वा भविस्सइ वा जण्णं वासुदेवा चइत्ता हिरण्णं जाव पव्वइस्संति ।
से केणट्ठेणं भंते ! एवं वुच्चइ- ण एयं भूयं वा जाव पव्वइस्संति ? कण्हाइ ! अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी एवं खलु कण्हा ! सव्वे वि य णं वासुदेवा पुव्वभवे णियाणकडा से एतेणट्ठेणं कण्हा ! एवं वुच्चइ ण एयं भूयं जाव पव्वइस्संति। तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमिं एवं वयासी- अहं णं भंते ! इओ कालमासे कालं किच्चा कहिं गमिस्सामि ? कहिं उववज्जिस्सामि ?
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी एवं खलु कण्हा ! तुमं बारवईए णयरीए सुरग्गिदीवायण-कोव-णिदड्ढाए अम्मापि - णियग- विप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमु जुहिठिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासे पंडुमहरं संपत्थिए कोसंबवण काणणे णग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीयवत्थपच्छाइयसरीरे जराकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं उसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवी उज्जलिए णरए णेरइयत्ताए उववज्जिहिसि ।
तए णं से कण्हे वासुदेवे अरहओ अरिट्ठणेमिस्स अंतिए एयमट्ठे सोच्चा णिसम्म ओहय जाव झियाइ ।
कण्हाइ ! अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी- मा णं तुमं देवाणुप्पिया ! ओहयमणसंकप्पे जाव झियाह । एवं खलु तुमं देवाणुप्पिया ! तच्चाओ पुढवीओ उज्जलियाओ णरयाओ अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवएसु सयदुवारे णयरे बारसमे अममे णामं अरहा भविस्ससि । तत्थ तुमं बहूइं वासाइं केवलिपरियागं पाउणेत्ता सिज्झिहिसि बुज्झिहिसि मुच्चिहिसि परिणिव्वाहिसि सव्वदुक्खाणं अंतं काहिसि । तए णं से कहे वासुदेवे अरहओ अरिट्ठणेमिस्स अंतिए एयमट्ठे सोच्चा णिसम्म हट्ठतुट्ठे जाव अप्फोडेइ, अप्फोडेत्ता वग्गड़, वग्गित्ता तिवई छिंदइ, छिंदित्ता सीहणायं करेइ, करेत्ता अरहं अरिट्ठणेमिं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव आभिसेक्कं हत्थिं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी, जेणेव सए गिहे तेणेव उवागए । आभिसेयहत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे णिसीयइ, णिसीइत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी
गच्छह णं तुब्भे देवाणुप्पिया ! बारवईए णयरीए सिंघाडग तिग चउक्क- चच्चर-चउम्मुहमहापहपहेसु हत्थिखंधवरगया महया - महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयह- एवं खलु देवाणुप्पिया ! बारवईए णयरीए णवजोयण जाव देवलोगभूयाए सुरग्गि- दीवायण - मूला विणासे भविस्सइ, तं जो णं देवाणुप्पिया ! इच्छइ बारवईए णयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबिय कोडुंबिय इब्भ सेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहओ