________________
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई अणगारे जहा पण्णत्तीए जाव पोलासपुरे णयरे उच्च-णीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ । इमं च णं अइमुत्ते कुमारे एहाए जाव सव्वालंकारविभूसिए बहूहिं दारगेहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए तेहिं बहूहिं दारएहि य संपरिवुडे अभिरममाणे-अभिरममाणे विहरइ । तए णं भगवं गोयमे जाव भिक्खारियं अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीईवयइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए, भगवं गोयमं एवं वयासी- के णं भंते ! तुब्भे ? किं वा अडह ? तए णं भंते गोयमे अइमुत्तं कुमारं एवं वयासी- अम्हे णं देवाणुप्पिया ! समणा णिग्गंथा इरियासमिया जाव गुत्तबंभयारी जाव भिक्खायरियाए अडामो । तए णं अइमत्ते कमारे भगवं गोयमं एवं वयासी- एह णं भंते ! तब्भे जा णं अहं तब्भं भिक्खं दवावेमि त्ति कट्ट भगवं गोयमं अंगुलीए गेण्हइ, गेण्हित्ता जेणेव सए गिहे तेणेव उवागए | तए णं सा सिरिदेवी भगवं गोयमं एज्जमाणं पासइ, पासित्ता हद्वतुट्ठा आसणाओ अब्भुढेइ, अब्भुढेत्ता जेणेव भगवं गोयमे तेणेव उवागया । भगवं गोयमं तिक्खुत्तो आयाहिणं-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता विउलेणं असण- पाण- खाइम-साइमेणं पडिलाभेड़, पडिलाभेत्ता पडिविसज्जेइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी- कहि णं भंते ! तुब्भे परिवसह ? तए णं से भगवं गोयमे अइमुत्तं कुमारं एवं वयासी- एवं खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे आइगरे जाव संपाविउकामे इहेव पोलासपुरस्स णयरस्स बहिया सिरिवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तत्थ णं अम्हे परिवसामो । तए णं से अइमुत्ते कुमारे भगवं गोयम एवं वयासी- गच्छामि णं भंते ! अहं तुब्भेहिं सद्धिं समणं भगवं महावीरं पायवंदए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं से अइमत्ते कुमारे भगवया गोयमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण पयाहिणं करेइ, करेत्ता वंदइ जाव पज्जुवासइ । तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए जाव भत्तपाणं पडिदंसेइ, पडिदंसेत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स तीसे य महइ महालियाए परिसाए मज्झगए विचित्तं धम्ममाइक्खड़ । तए णं से अइमुत्ते कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हद्वतुढे जाव जं णवरं-देवाणुप्पिया ! अम्मापियरो आपुच्छामि तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ।
|ब्द