________________
[]
[]
अद्धमासियाए संलेहणाए अप्पाणं झूसेइ, झूसेत्ता तीसं भत्ताइं अणसणाए छेदेइ, छेदेत्ता जस्साए कीरइ णग्गभावे जाव सिद्धे ।
॥ तइअं अज्झयणं समत्तं ॥
छट्ठो वग्गो
४-१४ अज्झयणाणि
कासवादि
तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए । सेणिए राया, कासवे णामं गाहावई परिवसइ । जहा मकाई । सोलस वासा परियाओ । विपुले सिद्धे ।
एवं खेमए वि गाहावई, णवरं कायंदी णयरी | सोलस वासा परियाओ । विपुले पव्वए सिद्धे । एवं धिइहरे वि गाहावई कायंदीए णयरीए । सोलस वासा परियाओ । विपुले सिद्धे । एवं केलासे वि गाहावई, णवरं साएए णयरे । बारस वासाइं परियाओ । विपुले सिद्धे । एवं हरिचंदणे वि गाहावई साएए णयरे । बारस वासा परियाओ विपुले सिद्धे ।
एवं वारत्तए वि गाहावई, णवरं रायगिहे णयरे । बारस वासा परियाओ। विपुले सिद्धे ।
एवं सुदंसणे वि गाहावई, णवरं वाणियग्गामे णयरे । दुइपलासए चेइए । पंच वासा परियाओ विपुले सिद्धे ।
एवं पुण्णभद्दे वि गाहावई वाणियग्गामे णयरे । पंच वासा परियाओ । विपुले सिद्धे । एवं सुमणभद्दे वि गाहावई णवरं सावत्थीए णयरीए । बहुवासाइं परियाओ । विपुले सिद्धे । एवं सुपइट्ठे वि गाहावई सावत्थीए णयरीए । सत्तावीस वासा परियाओ । विपुले सिद्धे ।
एवं मेहे वि गाहावई, णवरं रायगिहे णयरे । बहूइं वासाइं परियाओ । विपुले सिद्धे । ॥ ४-१४ अज्झयणाणि समत्ताणि ॥
छट्ठो वग्गो पण्णरसमं अज्झयणं
अइमुत्कुमारे
तेणं कालेणं तेणं समएणं पोलासपुरे णयरे । सिरिवणे उज्जाणे । तत्थ णं पोलासपुरे णयरे विजए णामं राया होत्था । तस्स णं विजयस्स रण्णो सिरी णामं देवी होत्था, वण्णओ । तस्स णं विजयस्स रण्णो पुत्ते सिरिए देवीए अत्तए अइमुत्ते णामं कुमारे होत्था, सुकुमालपाणिपाए
I
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव सिरिवणे उज्जाणे जाव विहरइ ।