________________
एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए णयरीए कण्हे णामं वासुदेवे राया जहा पढमए जाव विहरइ । तत्थ णं बारवईए बलदेवे णामं राया होत्था, वण्णओ | तस्स णं बलदेवस्स रण्णो धारिणी णामं देवी होत्था, वण्णओ। तए णं सा धारिणी देवी सीहं सुविणे जहा गोयमे, णवरं सुमुहेकुमारे जाव वीसं वासाइं परियाओ । सेसं तं चेव सेत्तुंजे सिद्धे । एवं खलु जंब ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स णवमस्स अज्झयणस्स अयमढे पण्णत्ते । त्ति बेमि ||
॥ तइओ वग्गो समत्तो ॥
चउत्थं वग्गो
१-१० अज्झयणाणि
जालिपभिइ कुमारा
|
जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अंतगडदसाणं तच्चस्स वग्गस्स अयमढे पण्णत्ते, चउत्थस्स वग्गस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं जहाजालि, मयालि, उवयालि, पुरिससेणे, वारिसेणे य । पज्जुण्ण, संब, अणिरुद्ध, सच्चणेमि य, दढणेमी ॥१॥ जड़ णं भंते | समणेणं भगवया महावीरेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता, पढमस्स णं अज्झयणस्स के अढे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवई यरी | तीसे णं बारवईए णयरीए जहा पढमे जाव कण्हे वासुदेवे आहेवच्चं जाव विहरइ । तत्थ णं बारवईए णयरीए वसुदेवे राया | धारिणी देवी, वण्णओ । जहा गोयमो, णवरं जालिकुमारे । पण्णासओ दाओ | बारसंगी । सोलसवासा परियाओ । सेसं जहा गोयमस्स जाव सेत्तुंजे सिद्धे । एवं मयालि उवयालि पुरिससेणे य वारिसेणे य । एवं पज्जुण्णे वि, णवरं-कण्हे पिया, रुप्पिणी माया । एवं संबे वि, णवरं-जंबवई माया । एवं अणिरुद्ध वि, णवरं-पज्जुण्णे पिया, वेदब्भी माया । एवं सच्चणेमी, णवरं समुद्दविजए पिया, सिवा माया । एवं दढणेमी वि सव्वे एगगमा॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं चउत्थस्स वग्गस्स अयमढे पण्णत्ते ।।
॥ चउत्थो वग्गो समत्तो ||