________________
२ एवं खलु जंबू । तेणं कालेणं तेणं समएणं भद्दिलपुरे णामं णयरे होत्था । वण्णओ । तस्स णं भद्दिलपुरस्स णयरस्स उत्तरपुरत्थिमे दिसिभाए सिरिवणे णामं उज्जाणे होत्था । वण्णओ । जियसत्तू राया । तत्थ णं भद्दिलपुरे णयरे णागे णामं गाहावई होत्था । अड्ढे दित्ते, वित्थिण्ण-विउलभवण-सयणासण-जाण-वाहणाइण्णे, बहुधण- बहुजायरूव-रयए, आओगप्प- ओगसंपत्ते विच्छिड्डियविउल-भत्तपाणे, बहुदासी दास- गो-महिस- गवेलगप्पभूए बहुजणस्स अपरिभूए । त णागस्स गाहावइस्स सुलसा णामं भारिया होत्था । सुकुमाल - पाणि- पाया, अहीण-पडिपुण्णपंचिंदिय- सरीरा लक्खणवंजण- गुणोववेआ माणुम्माणप्पमाण- पडिपुण्णसुजाय- सव्वंगसुंदरंगी ससि-सोमाकार- कंत- पिय-दंसणा सुरूवा ।
तस्स णं णागस्स गाहावइस्स पुत्ते सुलसाए भारियाए अत्तए अणीयसे णामं कुमारे होत्था । सुकुमाले जाव सुरूवे पंचधाईपरिक्खित्ते तंजहा - खीरधाईए, मंडणधाईए, मज्जणधाईए, अंकधाईए, कीलावणधाईए एवं जहा दढपइण्णे जाव गिरिकंदरमल्लीणे व चंपगपायवे सुहंसुहेणं परिवड्ढइ ।
w
जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स तेरस अज्झयणा पण्णत्ता, पढमस्स णं भंते !
अज्झयणस्स के अ
पण्णत्ते ?
[]
तए णं तं अणीयसं कुमारं सातिरेगअट्ठवासजायं [ जाणित्ता ] अम्मापियरो कलायरियस्स उवर्णेति। तएणं से कलायरिए अणीयसं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणिरुतपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ अ अत्थओ अ करणओ य सेहावेइ, सिक्खावेइ । तंजहा
(१) लेहं (२) गणियं (३) रूवं (४) णट्टं (५) गीयं (६) वाइयं (७) सरगयं (८) पुक्खरगयं (९) समतालं (१०) जूयं (११) जणवायं (१२) पोरेकच्चं (१३) अट्ठावयं (१४) दगमट्टियं (१५) अण्णविही (१६) पाणविही (१७) वत्थविही (१८) सयणविही (१९) अज्जं (२०) पहेलीयं (२१) मागहियं (२२) गाहं (२३) सिलोगं (२४) गंधजुत्तिं (२५) मधुसित्थं (२६) आभरणविही (२७) तरुणीपडिकम्मं (२८) इत्थीलक्खणं (२९) पुरिसलक्खणं (३०) हयलक्खणं (३१) गयलक्खणं (३२) गोणलक्खणं (३३) कुक्कुडलक्खणं (३४) मिंढलक्खणं (३५) चक्कलक्खणं (३६) छत्तलक्खणं (३७) दंडलक्खणं (३८) असिलक्खणं (३९) मणिलक्खणं (४०) कागणिलक्खणं (४१) चम्मलक्खणं (४२) चंदचरियं (४३) सूरचरियं (४४) राहुचरियं (४५) गहचरियं (४६) सोभागकरं (४७) दोभागकरं (४८) विज्जागयं (४९) मंतगयं (५०) रहस्सगयं (५१) सभासं (५२) चारं (५३) पडिचारं (५४) बूहं (५५) पडिबूहं (५६) खंधावारमाणं (५७) णगरमाणं (५८) वत्थुमाणं (५९) खंधावारणिवेसं (६०) वत्थुणिवेसं (६१) णगरणिवेसं (६२) ईसत्थं (६३) छरुप्पवायं (६४) आससिक्खं (६५) हत्थिसिक्खं (६६) धणुव्वेयं (६७) हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं (६८) बाहुजुद्धं मुट्ठिजुद्धं अट्ठजुद्धं जुद्धं द्धिं जुद्धाइजुद्धं (६९) सुत्तखेडं णालियाखेडं वट्टखेडं धम्मखेडं चम्मखेडं (७०) पत्तछेज्जं कडगच्छेज्जं (७१) सजीवं णिज्जीवं ( ७२ ) सउणिरुयं ।
तए णं से कलायरिए अणीयसं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणिरुय पज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य, सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेइ ।