________________
जड़ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता । पढमस्स णं भंते ! अज्झयणस्स अंतगडदसाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पण्णत्ते? एवं खल जंब ! तेणं कालेणं तेणं समएणं बारवई णामं णयरी होत्था | वालसजोयणायामा, णव-जोयण-वित्थिण्णा, धणवइ-मइ-णिम्माया, चामीकर-पागारा, णाणामणि पंचवण्णकविसीसगमंडिया, सुरम्मा, अलकापुरी-संकासा, पमुदिय-पक्कीलिया पच्चक्खं देवलोगभूया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तीसेणं बारवईए णयरीए बहिया उत्तरपत्थिमे दिसीभाए एत्थ णं रेवयए णामं पव्वए होत्था। तत्थणं रेवयए पव्वए णंदणवणे णामं उज्जाणे होत्था | वण्णओ । सुरप्पिए णामं जक्खायतणे होत्था, पोराणे, से णं एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते, असोगवरपायवे | तत्थ णं बारवईए णयरीए कण्हे णामं वासुदेवे राया परिवसइ । रायवण्णओ । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं, पज्जुण्णपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, महासेणपामोक्खाणं छप्पण्णाए बलवग्गसाहस्सीणं वीरसेणपामोक्खाणं एगवीसाए वीरसाहस्सीणं | उग्गसेणपामोक्खाणं सोलसण्हं रायसाहस्सीणं, रुप्पिणी पामोक्खाणं सोलसण्हं देविसाहस्सीणं अणंगसेणा- पामोक्खाणं अणेगाणं गणिया साहस्सीणं, अण्णेसिं च बहणं, ईसर तलवर माडंबिय- कोडुबिय इब्भ-सेडिसेणावइ सत्थवाहाणं बारवईए णयरीए अद्धभरहस्स य समंतस्स आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहय-णट्ट-गीय-वाइयतंती-तल-तालतुडिय-घण-मुयंग- पड़प्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहरइ । तत्थ णं बारवईए णयरीए अंधगवण्ही णामं राया परिवसइ, वण्णओ | तस्स णं अंधगवहिस्स रणो धारिणी णामं देवी होत्था, वण्णओ | तए णं सा धारिणी देवी अण्णया कयाइं तंसि तारिसगंसि सयणिज्जंसि एवं जहा महब्बले
सुमिणदंसण-कहणा, जम्मं बालत्तणं कलाओ य ।
जोव्वण-पाणिग्गहणं, कण्णा वासा य भोगा य || णवरं गोयमो णामेणं | अट्ठण्हं रायवरकण्णाणं एगदिवसेणं पाणिं गेण्हावेंति । अदुओ दाओ। तेणं कालेणं तेणं समएणं अरहा अरिडणेमी आइगरे जाव संजमेण तवसा अप्पाणं भावेमाणे विहरइ, चउव्विहा देवा आगया | कण्हे वि णिग्गए | तएणं तस्स गोयम कुमारस्स जाव जहा मेहे तहा णिग्गए | धम्म सोच्चा णिसम्म हद्वतुढे जाव जं णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि । एवं जहा मेहे जाव तहा गोयमे वि सयमेव पंचमुट्ठियं लोयं करेइ । करित्ता जेणामेव समणे भगवं अरिट्ठणेमी तेणामेव उवागच्छइ । उवागच्छित्ता समणं भगवं अरिडणेमिं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करित्ता वंदइ, णमंसइ, वंदित्ता णमंसित्ता एवं वयासीआलित्ते णं भंते! लोए, पलित्ते णं भंते! लोए, आलित्तपलित्ते णं भंते! लोए जराए मरणेण य । से जहा णामए केई गाहावई आगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगुरुए तं