________________
३७
तणं से कहे वासुदेवे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल कमल - कोमलुम्मिलियम्मि, अहपंडुरे पभाए, रत्तासोगपगास-किंसुय-सुयमुह - गुंजद्धराग- बंधुजीवग-पारावयचलण-णयणपरहुयसुरत्तलोयण-जासु जलियजलण-तवणिज्जकलस-हिंगुलयणियररूवाइरेगरेहंतसस्सिरीए दिवायरे अहक्कमेण उदिए, तस्स दिणकर-परंपरावयारपारद्धम्मि अंधयारे, बालातवकुंकुमेणं खइएव्व जीवलोए, लोयणविसआणुआसविगसंत- विसददंसियम्मि लोए, कमलागर संडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दियगरे तेयसा जलते पहाए जाव विभूसिए हत्थिखंधवरगए, सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं महयाभड-चडगर- पहकरवंद - परिक्खित्ते बारवइं णयरिं मज्झंमज्झेणं जेणेव अरहा अरिट्ठणेमी तेणेव पहारेत्थ गमणाए ।
तए णं से कण्हे वासुदेवे बारवईए णयरीए मज्झंमज्झेणं णिग्गच्छमाणे एक्कं पुरिसं जुण्णं जराजज्जरियदेहं आउरं झूसियं पिवासियं दुब्बलं किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहाओ अंतोगिहं अणुप्पविसमाणं पासइ ।
तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगए चेव एगं इट्टगं गेण्हइ, गेण्हित्ता बहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए ।
तए णं कण्हेणं वासुदेवेणं एगाए इट्टगाए गहियाए समाणीए अणेगेहिं पुरिसेहिं से महालए इट्टगस्स रासी बहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए ।
तए णं से कण्हे वासुदेवे बारवईए णयरीए मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव अरहा अरिट्ठणेमी तेणेव उवागए, उवागच्छित्ता जाव वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- कहि णं भंते ! से ममं सहोयरे कणीयसे भाया गयसुकुमाले अणगारे जं णं अहं वंदामि णमंसामि ? तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी- साहिए णं कण्हा ! गयसुकुमालेणं अणगारेणं अप्पणो अट्ठे । तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमिं एवं वयासीकहण्णं भंते! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे ? तए णं अरहा अरिट्ठणेमी कहं वासुदेवं एवं वयासी-एवं खलु कण्हा गयसुकुमाले णं अणगारे ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- इच्छामि णं जाव उवसंपज्जित्ता णं विहरइ । तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासइ, पासित्ता आसुरुत्ते जाव सिद्धे । तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे ।
३८ तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमिं एवं वयासी- केस णं भंते! से पुरिसे अपत्थियपत्थिए दुरंत-पंत-लक्खणे, हीणपुण्णचाउद्दसिए, सिरि- हिरि - धिइ - कित्ति परिवज्जिए, जेणं ममं सहोयरं कणीयसं भायरं गजसुकुमालं अणगारं अकाले चेव जीवियाओ ववरोविए ? तए णं अरहा अरिट्ठणेमि कण्हं वासुदेवं एवं वयासी- मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि । एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे । कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे ? तए णं अरहा अरिट्ठणेमि कहं वासुदेवं एवं वयासी- से णूणं कण्हा ! तुमं ममं पायवंदए हव्वमागच्छमाणे बारवईए णयरीए एगं पुरिसं जाव दुब्बलं किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहाओ अंतोगिहं अणुप्पवेससि । तए णं तुमे एगाए इट्टगाए गहियाए समाणीए अणेगेहिं