Book Title: Aagam Manjusha 38A Chheyasuttam Mool 05 A Jiyakappo
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003938/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [38/1] जीयकप्पो * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर [M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ 'कयपवयणपणामो वृच्छं पच्छित्तदाणसंखेवं जीयव्यवहारगयं जीवस्स विसोहणं परमं ॥ मूलं 1 ॥ 1 ॥ पवयण दुवालसंग सामाइयमाइ विं(सभाष्यं) श्रीजीतकल्पसूत्रम् - दुसारंतं । अव चडविहसंघो जत्थेव पट्टियं नाणं ॥ 2 ॥ अहवा पाय पसत्यं पहाण वयणं व पवयणं तेण अहव पवत्तयतीई नाणाई पवणं ते ॥ 3 ॥ जीवाइपयत्था वा उवदंसिजति जत्य संपुण्णा सो उवएसो पचयण तम्मि करेत्ता णमोकारं ॥ 4 ॥ वोच्छं वक्खामित्ती पच्छित्तं दसह एय उवरिं तु । वण्णेहामि सवित्थर किं भणियं होति पच्छन्तं ? ॥ 5 ॥ पावं छिंदति जम्हा पायच्छित्तंति भण्णते तेणं पायेण वावि चित्तं सोहयई तेण पच्छितं ॥ 6 ॥ पणगादी आवत्ती णिडिगइअमादि एत्थ दाणं तु। संखेव समासोनि व ओहोति व होंति एगट्ठा ॥ 7 ॥ किं अत्थी अण्णेऽवी ववहारा जेण जीतग्रहणं तु? / भण्णति caurattha'NNe आगममादी इमे सुणसु ॥ 8 ॥ पंचविहो ववहारो दुग्गइभवमूरएहि पन्नत्तो । आगम सुय ANA धारणा य जीए य पंचमए ॥ 9 ॥ आगमओ बवहारो सुणह जहा धीर्पुरिस्प्न्न्न्न्त्तो। पञ्चक्खो य परोक्खो सोविह दुविहो मुणेयवो ॥ 10 ॥ पञ्चक्रवोऽवि य दुविहो इंदियजो चेव नोयइंदियजो इंदियपञ्चक्खोऽवि य पंचसु विसएसु णायवो ॥ 1 ॥ जीवो अक्खो तं पति जं वहै तं तु होति पञ्चक्खं । परओ पुण अक्खस्सा व (चं) तं होइ पारोक्खं ॥ 2 ॥ ' असु बावणे' उ धाऊ अक्खो जीवो उ भण्णए नियमा जं वावयए भावे णाणेणं तेण अक्खोत्ति ॥ 3 ॥ ' अस भोयणम्मि' अहवा सवदवाणि भोगमेतस्स । आगच्छंती जम्हा पालेड य तेण अक्खोत्ति ॥ 4 ॥ केसिंचि इंदियाई अक्खाई तदुवलद्धि पच्चक्खं तं तु ण जुज्जति जम्हा अम्गाहगमिदियं विसाए ॥ 5 ॥ रूवादीविसयाणं जीवो खलु इंदिएहि उबलभगो । जम्हा म (ग)तम्मि जीवे ण इंदिया उवलभे विसयं ॥ 6 ॥ तम्हा विसयाणं खलु अग्गाहगमिंदियं भवै सिद्धं । जं इंदिएहि नज्जइ तं नाणं लिंगियं होइ ॥ 7 ॥ लिंग चिंध नि. मित्तं कारणमेगट्टियाइ~ एयाई जाणाइ इंदिएहिं जीवो धूमेण अरिंग व ॥ 8 ॥ एवं खु इंदिएहिं जं नजर लिंगियं तयं नाणं तम्हा सिद्धं अक्खो न इंदिया पंच सोयाई ॥ 9 ॥ एत पगाभिहितं जह कण्डुइ इंदियाई पच्चक्खं अहुणा उ इंदिएहिं गातृणं ववहरे इणमो ॥ 20 ॥ सोइंदिएण सौं तस्स व अण्णस्स बावि पडिसेवं चक्खिदिएण दठ्ठे पडिसेविनंतमणयारं ॥ 1 ॥ धूवादि गंधवासे मूर्तिगलियादियं व उद्यवियं कंदाइ व खज्जंतं गंधोवि रसोवि तत्येव ॥ 2 ॥ phAseNa'mbhaGgiyamAdi फासतो अप्पगासि णाऊणं इंदियपञ्चक्रखेणं इय णाऊणं ववहति ॥ 3 ॥ णोइंदियपचक्खो ववहारो सो समासतो तिविहो। ओहि मणपज्जवे या केवलणाणे य पञ्चक्खो ॥ 4 ॥ अच्छौ ता ववहारो ओहीमादीण लक्खणं tiShaM । संखेवओ उ एयं अस्मुन्नत्थं इमं वोच्छं ॥ 5 ॥ तत्थोहिणाण पढमं सामित्ताकमविसुद्धिओ होइ तो तं वोच्छ बहुविहं केत्तिय भेया भवे तस्स ? ॥ 6 ॥ संखादीआओ खलु ओहीनाणस्स स्न्ग्घ्प्य्द्दीओ। काई भवपचडया खओवसमिया य कायोऽवि ॥ 7 ॥ किह संखातीयाओ पगडी ओहिस्स ? भण्णए जम्हा अंगुलासंखभागा आरम्भ पएसवढीए ॥ 8 ॥ उक्कोसेणमसंखा जा लोगा होंति खेत्त्मान्नेन्न्ण्। काले वाऽऽवलियाए असंखभागाउ आरम्भ ॥ 9 ॥ समउत्तरखढीए उकोसेणं असंख जाव भ्वे। ओसप्पिणिउस्सप्पिणिसमयपमाणा भवे पगडी ॥ 30 ॥ इय होंति असंखाओ ओहिष्णाणस्स स्क्स्स्प्ग्द्दीओ। संखातीतग्गहणा न केवलं hoMti'saMkhejjA // 1 // ता होंति अणंताओ पोग्गलकायत्थिकायमहिकिच्च । संखातीतंति ततोऽसंख अनंता य गहिया हु ॥ 2 ॥ सो पुण ओही दुविहो भवपञ्चद्दयो खओवसमिओ य देवाण णारयाण य नियमा भवपच्चयो ओही ॥ 3 ॥ उप्पजमाणओ खलु भवपञ्चइओहि जत्तियो विसो। स तं ओभासति ण उ वढी शेव हाणी उ ॥ 4 ॥ गुणपञ्चइयो ओही गन्भजमणुतिरिय संखमाऊणं । कम्माण वयोवसमे तयवरणिजाण उपजे ॥ 5 ॥ अवही मज्जायत्थो परिमितदक्षं तु जाणते जे (नू) णं मुत्तिमदवे विसयो ण खलु अरूवीस दवेसु ॥ 6 ॥ अचंतमणुवलदा ओहीणाणस्स hA~ti प्न्य्च्क्खा। ओहीणाणपरिणया दशा असमत्थपजाया ॥ 7 ॥ तं पुण ओहीणाणं समासतो छविहं इमं होइ अणुगामि अणणुगामी वढतय हीयमाणं च ॥ 8 ॥ पडिवाति अपडिवाती छविहमेवं तु होति विज्ञेयं अणुगामिओ उ दुविहो अंतगतो चैव मज्झगतो ॥ 9 ॥ अंतगतोऽवि य तिविहो पुरतो तह मग्गतो य पासगओ पुरतो पुण अंतगतं इमं तु वोच्छ्रं समासेणं ॥ 40 ॥ जह कोई तु मणुस्सो उक्कं वृडुलिं व दीव मणि वाऽऽदी। काउं पुरओ गच्छइ पलयंतो व जह पुरिसो ॥ 1 ॥ भग्गत अंतगतो ऊ तह चैव य णवरि मग्गतो काउण्। अणुकड्ढमाणु गच्छति अंतगतो मग्गतो एस ॥ 2 ॥ पासगततगतो ऊ चुडुलादि तहेव जाव तु मणि तु परिकैढमाण गच्छति अंतगतं एतमिह भूणितं ॥ 3 ॥ जो से किं मज्झगतो ? जह पुरिसो (पुरिसो जो ) कोड चुडुलिमादीणि । 1010 जीतकल्पभाष्य * जासूत्र मूल पर्यंत भाष्य पहा है, मात्र मूलसूत्र ना मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ कातुं सिरम्मि गच्छति मज्झगतो एस ओही उ ॥ 4 ॥ majjhagata'Mtagayassa य ओहिण्णाणस्स को पइविसेसो ? पुरतो अंतगएणं जोयण saMkheja'saMkhA वा ॥ 5 ॥ पुरतो जाणति पासति एस विसेसो उ म्ज्झण्त्गो। एवं तु मग्गतोही पासगतो चेव बोद्धशे ॥ 6 ॥ अणुगामिओ उ ओही एमेसो वण्णितो समासेणं । एत्तो उ अणणुगामी ओहिण्णाणं इमाऽऽहंसु ॥ 7 ॥ जह णाम कोइ पुरिसो एग महं अगणिठाण काउं जे तस्सेव व पेरंते परिघोलण हिंडमाणो तु ॥ 8 ॥ तं चैव अगणिठाणं तत्व गतो पासती ण अण्णत्थ एवं जत्युप्पजइ तत्य ठितो जाण पासैवि ॥ 9 ॥ णवि जाणइ अण्णत्या संखमसंखे उ जोयणे जो u। ओही तु अणणुगामी समासतो एसमक्खातो ॥ 50 ॥ अज्झवसाणेहिं पसत्थाएहिं सुवद्धमाणचा रित्ते । उवरुवरिं सुज्झते समंततो वड्ढए ओही ॥ 1 ॥ तत्व जहण्णादी तू जाव उ उक्कोस ओहिणाणं तु । वढते परिणामे गाहाहिं इमं तु वोच्छामि ॥ 2 ॥ जाबतिया तिसमयाहारगस्त सुहुमस्स पणगजीवस्स ओगाहणा जहण्णा ओहीखेत्तं जहणं तु ॥ 3 ॥ सङ्घबहुअगणिजीवा निरंतरं जत्तियं भरेजंसु । खेत्तं सवदिसागं परमोही खेत्त विदिट्ठो ॥ 4 ॥ अंगुल - मावलियाणं भागमसंखेज दोस्रु स्ण्खेजा। अंगुलमाबलियतो आवलिया अंगुलपुहतं ॥ 5 ॥ इत्यम्मि मुद्दतो दिवसंतो गाउयम्मि बोद्धवो जोयण दिवसपुडुतं पक्खतो पण्णवीसाए ॥ 6 ॥ भरहम्मि अदमासो जंबुद्दीवे य साहिओ मासो। वासं तु मणुयलोए बासपुहुत्तं च रूपगम्मि ॥ 7 ॥ संखेजम्मि उ काले दीवसमुद्दा उ होंति स्ण्खेजा। कालम्मि असंखेजे दीवसमुदावि भैया ॥ 8 ॥ काले चउण्ड वुड्ढी कालो भइयों खेत्तवुइटीए । वुड्ढीएं दशपजब भजितश खेत्तकाला उ ॥ 9 ॥ सुडुमो य होति कालो तत्तो मुहमयस्यं हवति खेत्तं । अंगुलीमेने ओसप्पिणीओ असंखेजा ॥ 60 ॥ तिसमयहारादीणं gAhANa'TTaNTa वा सरूवं तु । वित्यरयो वण्णेज्जा जह हेट्ठाऽऽवस्सए भणियं ॥ 1 ॥ एवं तु वैढमाणो ओही उ समासओ स्म्क्खाओ। एत परिहार्यतं ओहीणाणं इमं होति ॥ 2 ॥ अज्झवसाठाणेहिं अप्पसत्येहिं वट्टमाण चारिते। संकिस्समाण चित्ते समंततो हायते ओही ॥ 3 ॥ पडिवयमाणो ओही अंगुलभागं तु संखसंखं वा। अंगुलमेव पुडुत्तं हृत्य धणू जोअणे तह य ॥ 4 ॥ जोअणसयं सहस्सं संखमसंखा व जाब लोगं तु (त्ण्)| पासित्ताण पडेज्जा ओहीणाणेद पडिवाती ॥ 5 ॥ से कि अप्पडिवाति ओहिणाणं तु ? जो अलोगस्स आगासपएसं तू एगमवी पासती जाव ॥ 6 ॥ assaMkhejAya'loe पमाणमेत्ताइ~ लोग्ख्ण्द्दाई। जाणइ पासति य तहा खेत्तोही एसमक्खातो ॥ 7 ॥ एसो अप्पडिवादी ओही तु समासओ स्म्क्खातो। sayaM'petaM चौहा दयादि समासतो वोच्छं ॥ 8 ॥ रूवी दधे विसतो दडोही खेत्तत्तो इमाऽऽहंसु । अंगुलासंभागं उक्कोसेणं इमं वोच्छं ॥ 9 ॥ असंखेज्जाइ~ अलोगे पमाणमेत्ताइ~ लोगखंडाई जाणइ पासति य तहा खेत्तोही एसमक्खातो ॥ 70 ॥ कालतो ओहिण्णाणी असंखभागं तु आव लीए । सवजहणणं जाणति पासति या सो उ नियमेणं ॥ 1 ॥ उस्सप्पिणिओसप्पिणिकालमतीतं अणागतं चेत्र । उक्कोसेण विजाणति पासह या एस कालोही ॥ 2 ॥ भावतो ओहि NANI अनंत भावे अनंतभागं च । जाणति पासति य तहा भावोही एसमखातो ॥ 3 ॥ ओही भवपच्चतियो वयोवसमियो य वण्णिओ दुविहो। तस्स उ बहू विगप्पा दधे खेत्ते य कालादी ॥ 4 ॥ तं मणपज्जवणाणं दुविहं तु समासतो समक्खातं उज्जुमती विम (u)लमती दशादि चौविहेकैकं ॥ 5 ॥ दवाओं उज्जुमती तू अणतपएसे अनंतखंधा ऊ जाणइ पासति ते चिय वितिमिरमुद्धे तु विउलमती ॥ 6 ॥ खेत्ततों उज्जुमती तुहेलोगे जाव र्य्न्न्पुद्ध्वीए। जाणइ पासति उवरिमहेट्ठिल्ले खुड्डपयरे तु ॥ 7 ॥ एते चिय अन्महिते विउलतराए उ मुणै पासति । सुद्ध वितिमिरतराए विउलमती उज्जुमतिणो उ ॥ 8 ॥ उज्जुमती उड्ढे ऊ जोतिसियाणं तु जाव सबुवरिं जाणइ पासइ ते च्चिय वितिमिरसुद्धे तु विउलमती ॥ 9 ॥ तिरितं उज्जुमती तु उदहिदुए तह य दीव अधिए। पंचिंदियजीवाणं सण्णीपजत्तयाणं तु ॥ 80 ॥ भावे मणोगहगए सवे जाणइ मणिनमाणे तु । ते चैव य विमलयरे नितिमिरसुद्धे तु विलमती ॥ 1 ॥ णवर विसेसो तु इमो अड्ढाइयांगुलेहिं खेत्तं तु । तिरिउड्ढमहे अहितं वितिमिरसुद्धे तु विउलमती ॥ 2 ॥ कालतों उज्जुमती तू जहण उकोसएवि पलियस भागमसंखेज्जैमं अतीत एस्से व कालदुए ॥ 3 ॥ जाणइ पासइ ते तू मणिजमाणे उ सणिजीवाणं ते चैव य विउलमती वितिमिरसुद्धे तु जाणइ उ ॥ 4 ॥ भावतों उज्जुमती ऊ अनंतभावे उ मुणति पासति य सवेसिं भावाणं ते णवरमणंतभागे उ ॥ 5 ॥ ते सधे विउलमती विसुद्धतर वितिमिरे तु भावतया । जाणति पासति य तहा मणपज्जवणाण चभेयं ॥ 6 ॥ तं मणपजवणाणं जेण विजानाति सष्णिजीवाणं ददतुं मणिजमाणे मणदशे माणसं भावं ॥ 7 ॥ जाणति पिहुजणोऽवि हु फुडमागारेहिं माणसं भावं । एसुवमा तस्स भवे मणदपगासिए अत्थे ॥ 8 ॥ मणपजवणाणं पुण जणमणपरिचिंतितत्यपागडणं माणुसखेत्तणिबद्धं गुणपञ्चतितं चरितवतो ॥ 9 ॥ उज्जुमती विउलमती जे वहंती सुतंगवी धीरा। मणपजवणाणत्थे जाणसु ववहारसोहिकरे ॥ 90 ॥ पंकसलिले पसाओ जह होति कमेण तह इमो जीवो। आवरणे झिजते विसुज्झती केवलं जाव ॥ 1 ॥ केवल संभिण्णं तू लोगमलोगं तु पासती नियमा । तं णत्थि जंण पासति भूतं भयं भविस्सं च ॥ 2 ॥ सवेहि जियपदेसेहिं, जुगवं जाणति पासई दंसणेण य णाणेणं, पईवो अम्भमस्स वा ॥ 3 ॥ अंबरे व कतो संतो, 1011 जीतकल्पभायं मुनि दीपरत्नसागर TRAORALRATRUMPORDENOTENIAT*%**P** Page #5 -------------------------------------------------------------------------- ________________ य रतं सवं तु प्गास्ती। एवं उवणतो होति, तं संमिणं तु जं वयं ॥ 4॥jN ca लोगमलोगं च, सबतो पुत्र्मादिसु। सो सके तु जे भावा, दश्तो खेत्तकालतो ॥ 5 ॥ भावतो व जे भाषा, णत्यि जे तु ण पास्ती। अभावा णत्थिताए तु, जाणती पासतीवि य ॥ 6 ॥ अह स्ब्द्व्प्रिन्नाम्भाव्विन्न्न्न्त्तिकार्न्न्म्न्न्त्ण्। सासयमचाचाहं एगविहं केवलण्णाणं ॥ 7 ॥ सर्व णेयं चौहा एतस्स परूवणट्टयाए तु। गाहामुत्तं वुत्तं अहत्ति जं वण्णितं हेट्ठा ॥ 8 ॥ भिण्णग्गहणं खलु कालतो तु सो घेप्पती तु एतेसिण्। दशादीण चउण्हं परिणामो फ्जया जाण ॥ 9 ॥ जीवाण अजीवाण य उप्पाय्व्य्धुव्त्त्प्ज्जाया। परपचएण तिण्हं धम्मादीयाण परिणामो ॥ 100 ॥ गतिठितिअवगाहेहिं संजोगवियोगओ य सो होइ। ओदइयादीयाणं परिणामो होइ भावाणं ॥ 1 ॥ एतेसिं चिय दशादियाण कालो तु होति परिणामो । कालं पति पति सुहुमादिएमु व्न्न्न्नादिप्रिन्नामो॥2॥ दशादीपरिणाम सा जाणाति केवली अखिल्ण्। किं भवती परिणामो? एयस्स उ कारणं इन्न्मो॥3॥ वीससपयोगि अब्भातियाण खंधाण वीस्मुप्पायो। पण्णरसहा पयोगो तिविहे कालम्मि प्रिन्नामो॥4॥ जो केवली मणूसो ण सो तु बाहं क्रेऽन्न्न्न्स्त्तान्न्ण्। णियमेण अणाबाई पावै मोक्वं खविय सेसं ॥ 5 ॥ ज छउमत्थियणाणं केवलिणो ण खलु विजए तं तु । जम्हा खयोवसमिए बहुंते छाउमत्था u॥6॥ भावे केवलणाणं वट्टति णियमेण खाइए न्निच्ण्। ण उ अक्खीणे मीसे खाइयभावस्स उप्पत्ती ॥ 7 ॥ तम्हा एगविहं खलु केवलणाणं तु होति उवषण्णं । जेणाऽऽह केवलम्मिवि छ(गु)पुणाऽणामोहता तेसि ॥ 8 ॥ आदिगरा धम्माणं च्रित्त्व्र्न्नान्न्द्स्न्न्स्म्ग्गा। सात्तगणाणेणं क्वहार ववहति जिणा ॥ 9 ॥ पवक्खाबहारी इंदियणोइंदिएम व्क्खातो। आगमजोल बबहारो पारोक्खं त इमं वोच्छं ॥ 110 ॥ पञ्चक्खागमसरिसो hoti parokkhovi Agamo jss| चंदमुहीच तु सोविहु आगमववहारवं होति ॥1॥न्नात्ण् आगमियंतिय एगहू~ जस्स सो प्राय्त्तो। सो पारोक्खो वुचति तस्स पदेसा इमे होति ॥ 2 ॥ पारोक्खं वत्रहारं आगमतो सुतधरा व्व्ति। चोइसदसपुत्रधरा णवपुधिय गंधहत्थी y॥3॥ किह आगमववहारी?. जम्हा जीवादयो णव प्य्त्था। उवलदा तेहिं तू सोहिं णयवियप्पेहिं ॥4॥jh केवली वियाणति दई खेत्तं च काल भाव c। तह चौलक्खणमेत्तं सुतणाणीवी बियाणाति ॥ 5 ॥ मासविवडिंढ मासिगहाणीय पणगहाणी या एगाहे पंचाई पंचाहे चेय एगाहं ॥ 6 ॥ रागहोसविवाढि हार्णि वा णातु देति pshcrkhii|cohspshaadiivithnnaauNtihiinnshiyN // 7 // चोअगपुच्छा पञ्चक्रवणाणिणो घेवेऽवि कह पहुं देति?| भण्णति सुणसू एत्यं विटुंतं बाणिएण इमं ॥ 8 ॥ जं जहमोई रयणं तं जाणति रयणवाणियो न्निउन्नो। योर्ष तुर महलस्सवि कासति अप्पस्सवि बहुं तु ॥ 9 ॥ अहवावि कायमणिणो सुमहछस्सावि कागिणी मोछ । वैरस्स तु अप्पस्सवि मोठं होती सतसहस्सं ॥ 120 ॥ इय मासाण बहुणवि rAgahosa'ppayAe थोवं तु । रागहोसोश्चया पणगेवि जिणा पहुं वेण्ति॥1॥ पञ्चक्खी पञ्चवं पासति पडिसेवगस्स सो भाव्ण्। किह जाणति पारोक्खी ? णातमिणं तत्य धमएणं ॥ 2 ॥ णालीधमएण जिणा उवसधारं करेंति पारोक्खे। जह सो कालं जाणति सुएण सोहिं तहा सो तु ॥ 3 ॥ जेणं जीवाऽजीवा उवलदा स्ब्भाव्प्रिन्नामा। तो पुराधरा सोहिं कुवंति सुओ व्देसेन्न्ण्॥4॥त्ण् पुण केण कतं तू सुतणाणं जेण जीव्मादीया। णज्जति सबभावा ? केवलणाणीण तं तु कतं ॥ 5 ॥ संतेवि आगमम्मी जाहे आलोतियं तु तेण भवे । सम्मं णाऽऽलोएती पडिवजति सारियो जइया ॥ 6 ॥ तो तस्स उ पच्छित्तं जेण चिसुज्झति तग पयच्छति । आगमववहारी छविहोवि पलिउंचिए ण देति ॥ 7 ॥ आलोतियपडिकते होती आलोयणा तु णियमेणं । अणलोहयम्मि भयणा किह पुण भयणा भवति तस्स ॥ 8 ॥ आलोयणापरिणतो अंतर कालं करे अभि(वि)मुहो वा। अह्वाची आयरिओ एमेच य होति संपत्तो ॥ 9 ॥ A-2 राहओ तु नहवी जं सम्मालोयणापरिणतो तु। णाराहेति अपरिणयो एवं भयणा भवति एसा ॥ 130 ॥ अवराहं वियाणति, तस्स सोहिं व जहवीतहाऽवाऽऽलोयणा पत्ता, आलोअंते बहु गुणा ॥ 1 ॥ दशेहिं पजवेहि य कमखेत्ते कालभावपरिसुद्धं । आलोयणं सुणित्ता तो ववहारं पउज्जति ॥ 2 ॥ दो सचित्तादी पज्जव दया बहू विगप्पेहिं । पूधाणुपुचिमादी कमओ एवं तु आलोए ॥ 3 ॥ अद्धाण जणवए वा खेते काले सुभिक्ख दुम्भिक्खे। भावे हद्दगिलाणे सेविय जह तं तहाऽऽलोए ॥ 4 ॥ अहवा sahasa'NNANA भीएण व पेप्लिएण व परेहिं । बसणेण पमाएण व मूढेण व रागदोसेहि ॥ 5 ॥ पुर्ण अपासिऊणं छूटे पायम्मि जं पुणो पासे । ण य तरति णियत्तेउं पायं सहसाकरणमेयं ॥ 6 ॥ अण्णतरपमाए asaMphauttamsa'Novauttassa / इरियासु भूतत्थे अवतो एतदण्णाणं ॥ 7 ॥ भीओ पलायमाणो अभियोगभएण वाबि जं कुज्जा। पडितो व अपडितो वा पेखिजा पेलिओ पाणे ॥ 8 ॥ गीतादि होति बसणं पंचविहो खल भवे पमादो u। मिच्छत्तभावणा तू मोहो तह रागदोसा ऊ॥9॥ एतेसिं ठाणाणं अण्णयरे कारणे समुप्पण्णे । तो आगमवीमंसं करेंति अत्तातच भएणं ॥ 140 ॥ जदि आगमो य आलोयणा य दोषिणवि समं तु nishyti। एसा खलु वीमंसा जो असहू जेण वा मुझे ॥1॥नान्न्माईन्नि अण्णा(त्ता)णि, जेण अत्थे(नो) उ सो भवे । रागहोसप्पहीणे वा, जे व इट्टा विसाहिए ॥ 2 ॥ सुतं अत्थे उभयं आलोयण आगमो इती उभ्य्ण्। जंतं उभयंति वुत्तं तत्येसा होति परिभासा ॥ 3 ॥ पडिसेवणातियारे जदिनाउछ जहकर्म स्वे। नहु देती पच्छित । आगमयवहारिणो तस्स ॥ 4 ॥ पडिसेवणातियारे जदि आउद्दै जहरूमं स्के। ति तओ पच्छितं आगमववहारिणो तस्स ॥ 5 ॥ कहेहि सा जो युनो, जाणमाणोवि गृह्नि। ण तस्स (253) 2012 जीतकल्पभाष्य - मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ * | देति पच्छित्तं, वेन्ति अण्णत्थ सोहय ॥6॥न्न् संभरति जो दोसे, सम्भावा ण य माय्या। पचक्खी साहए ते u, माइणो उण साही॥7॥ जति आगमो य आलोयणा य दोण्णिवि समं ण न्निव्द्द्याई। ण हु देति उ पच्छित्तं आगमववहारिणो तम्स ॥ 8 ॥ जति आगमो य आलोयणा य दोषिणवि समं न्निविताई। दिति ततो पच्छित्तं आगमववहारिणो तस्स ॥ 9 ॥ को पुण पायच्छिने दायचे अणरिहो व अरिहो वा ? / भण्णइ इणमो गुणसू अरिहो जो वा अणरिहो u॥150॥atttthaarshi ठाणेहि. जो hoti'prinnihio। na'lamattho तारिसो होति, ववहारं ववहरिनए ॥ 1 ॥ अट्ठारसहिं ठाणेहिं, जो होति सुप्रित्त्त्तितो। अलमत्यो तारिसो होति, ववहारं ववहरित्तए ॥ 2 ॥ अट्ठारसहि ठाणेहि. जो होइ अप्तिद्वितो। na'lamatyo नारिसो होति, ववहारं वबहरित्तए ॥ 3 ॥ अट्ठारसहिं ठाणेहिं, जो होति सुप्तिहितो। अलमत्यो तारिसो होइ, ववहारं व्व्ह्रित्ते।4। वयछक्क कायछकं, अकप्पो गिहिभायणं । पलियंक(गोयर)णिसिज व्हाणे, भूसा अट्ठार ठाणेते ॥ 5 ॥ परिणिट्ठियों परिणाया पतिहितो जो ठिओ उ तेसु हवे । अविनू सोहि ण याणति अहितों पुण अण्णहा कुजा ॥ 6 ॥ बत्तीसाए तु ठाणेहि, जो hoi'prinnihito। Na'lamattho तारिसो होइ, ववहारं ववहरित्तए ॥ 7 ॥ बत्तीसाए तु ठाणेहिं, जो होति प्रिन्नित्त्त्तितो। अलमत्यो तारिसो होति, ववहारं ववहरित्तए ॥ 8 ॥ बन्नीसाए उ ठाणेहिं, जो होति अपिद्दितो। Na'lamattho तारिसो होति, ववहारं ववहरित्तए ॥ 9 ॥ बत्तीसाए तु ठाणेहि, जो होति सुप्तिहितो। अलमत्यो तारिसो होति, ववहारं वयह रित्तए ॥ 160 ॥ अट्ठविहा गणिसंपय एकेका चउबिहा उ बोद्ध्या। एसा खलु बत्तीसा ते खलु ठाणा इमे होति ॥ 1 ॥ आयार सुय सरीरे बयणे बायण मती प्तोग्म्ती। एतेसु संपया खलु अट्टमिया संगहपरिण्णा ॥ 2 ॥ एसा अट्ठविहा खलु एकेकाए चउविहो भेदो। इणमो उ समासेणं वोच्छामी आणुपुष्वीए ॥ 3 ॥ आयारसंपयाए संजमधुवजोगजुनया प्द्ध्मा। वितिय असंपम्गहिया अणिययवित्ती भवे ततिया ॥ 4 ॥ तत्तो य वुड्ढसीले आयारे संपया चुखेसा। चरणमिह संजमो तू तहियं णिचं तु उवउत्तो ॥ 5 ॥ आयरिओ अ बहुस्सुयनवस्सिजचाइएहि व मदेहि । जो होति अणुस्सित्तो सो तु असंपग्गहीउत्ति ॥ 6 ॥ अणिययचारी अणियतवित्ती अगिहो य होति जो अन्निसो। णिहुयसहावाचंचल णायचो बुइढसीलोनि ॥ 7 ॥ बहुसुत परिजितसुत्ते विचित्तसुत्ते य होति बोद्ध्ब्बे। घोसविसुद्धिकरे या चौहा सुतसंपदा होति ॥8॥भुसुत् जुगप्पहाणे अभंतर बाहिरं च बहु जान्ने। होनि चसहरगहणा चारिनपी मुबहुयं तु ॥ 9 ॥ सगणामं व परिजितं उक्कमकमयो बहुहिं व कमेहिं । ससमयपरसमएहिं ussagga'vavAtayovi वितू(जित) ॥ 17 ॥ घोसा उदात्तमादी तेहिं विसुद्ध न घोसपरिसुद्ध । एसा सुतोवसंपय सरीरसंपयमतो वोच्छं ॥ 1 ॥ आरोहपरीणाहो तह य अणोत्तप्पया स्रीर्स्स्। परिपुर्णिणदियमाइय संघतणधिरे य बोदव्यो ॥ 2 ॥ आरोहो दिग्धत्तं विक्खंभो होति तित्निया(पिहुलया) चेव । आरोहपरिणाहो य संपया एस णादव्या ॥ 3 ॥ तपु लजाए धातू अलजणिज्जो अहीन्न्स्व्व्ण्गो। होति अणोत्तप्पो खलु अवि. कलईदी तु प्रिपुन्न्न्नो॥4॥ पढमादीसंघयणो बलियसरीरो थिरो मुन्नेय्ब्वो। एसा सरीरसंपय एत्तो वयणम्मि वोच्छामि ॥ 5 ॥ आएज महुखयणे अणिसियवयणे नहा अस्ण्दिदे। आदिज गज्सवको अस्थवगादं भवे महुरं ॥ 6 ॥ अहवा अफरुसवयणो खीरासवलद्धिमादिजुत्तो वा। अहवा सूसरसूहगगंभीरजुओ महुरखको ॥ 7 ॥ णिस्सिओं कोहादीहिं रागहोसेहिं । वावि जं वयै । होनि अणिम्सियवयणो जो वयती एयवैरिनं ॥ 8 ॥ अवत्तं अफुडतं अत्यबहुत्ता व होति संदिदं । विवरीयमसंदिदं वयणेसा संपदा चतुहा ॥ 9 ॥ वायणभेदा चतुरो विधिउदिसणा समुदिसणओ या परिणिवविया बाए णिजवणा चेव अत्थस्स ॥ 180 ॥ तेणेव गुणेणं तू वाएयव्वा परिक्खितुं सीसा। उहिसई विजिणे जं जस्स तु जोग्ग तं तस्स ॥ 1 ॥ अपरीणामगमादी बियाणितुमभायणे ण वाएति। जह आममट्टियघडे अंबे व ण छुम्भए खीरं ॥ 2 ॥ जदि छुम्भई विणस्सति णस्सति वा एव्म्प्रिन्नामादी। णोहिस्से छेदमुतं समुहिसयाऽवि तं चेव ॥ 3 ॥ परिणिवविया वाए जत्तियमेतं तु तरति तु ग्धेनुण्। जाइगदिट्टतेणं परिजिए ताहण्ण उदिसति ॥ 4 ॥ णिजवयो अत्यस्सा जो उवजाणेति अत्यों munss। अत्येणचि णिवहति अत्यपि कहेति जं भणितं ॥ 5 ॥ मैसंपय चउभेदा उम्गह ईहा अवाय धार्न्न्या। उग्गहमति छम्भेता तत्थ इमे होंनि छम्भेया ॥ 6 ॥ खिप्प पर बहुविहं वा धुष णिस्सित तह य hoya'saMdidaM । ओगिण्हति एवीहा अवायमिति धारणा चेव ॥ 7 ॥ परवाइण सिस्सेण व उबारितमेत्तमेव ओगिण्हे । तं खिप्पं बहुगं पुण पंचवछ व सत्त गंथसता ॥ 8 ॥ bahuviha'NegapayAraM जह लिहति पहारए gnnei'viy। अस्खाणगं कहेति इ सहसमूहं va'NegavihaM ॥9||न्न्वि विस्सरै धुर्व तं अनिस्सिर्य ज ण पोत्थए लिहिन्ण्। अणुभासिया गेण्हनि IPA निसकित होअसंदिद्धं ॥ 190 ॥ उम्गहियस्स तु ईहा इंहिएं पच्छा अणंतर अवायो। अवगते पच्छाधारण ईय विसेसो इमो णवरं ॥ 1 ॥ बहु बहुविह पोराणं दुबरी पोराण पुरा व जितं दुखर णयभंगविलत्ता ॥ 2 ॥ एतो उ पओगमती चौरिहा होति आन्नुपुधीए। आय पुरिसं च खेत्तं वत्युपि पौंजए वातं ॥ 3 ॥ जाणति पयोग भिसजो वाही जे. णाऽऽउरस्स छिजति उ । इय वाओ व कहा वा णियसत्ती गाउ कातवा ॥ 4 ॥ पुरिसं उवासगाई अहवावी जाणगाइयं पुरिस्ण्। पुष्वं तु गमेऊणं ताहे वाओ पौत्तव्यो ॥ 5 ॥ खेत 1013 जीतकल्पभाष्यं - मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ मालवमाई अहवा वा साहुमावियं ज्ण्तु। णाऊण तहा विहिला वाओवहिं पुत्त्व्यो॥6॥व्त्यु पुष परवाई पहुआगमिओ न पाविनाऊन्न्ण्। राया व रायमचो दारुणभहस्तभावो वा॥7॥ एसा उपओगमई एत्तो बोच्छामि संगहपरिणं । साविय बउब्विगप्पा तीय विभागो इमो होइ॥8॥भुज्ञ्न्जोग् पेहे खेतं तह पीद्ध्फ्ल्ह्मोगिन्न्हे। पासासु एते दोषिणवि काले य समाणए काले ॥ 9 ॥ पूए अहागुरुपिय बउत्थ एसा उ स्ण्ग्प्रिस्स्न्ना। एत्तो एकेडीय य इमा विमासा मुणेयव्वा ॥ 200 ॥ बासे बहुजणजोगं विस्थिण्णं जंतु गच्छपायोगं । पडिलेडवालबुम्बलगिलाणमादेसमावीणं ॥ 1 ॥ खेते असइ अगहिता ताहे gacchati te u annnnsy| पीढष्फलगरगहणे ण उ मैलंती मिसिज्जादी॥2॥ वासासु बिसेसेणं अणं कालं तुग्म्यन्न्न्न्त्य्। पाणा सीयलकुंयावित्रायतो गहण वासासु ॥ 3 ॥ जं जम्मि होति काले काय ते समाणए तम्मि । सझायपेहौवहीउप्पायणमिक्खमादी तु॥4॥ अहगुरु जेणं पहाविओ तु जस्स व अहीत पासम्मि । अहवा अहागुरू.खल हवंति रातिणियतरया u॥5॥ तेर्सि अमुहाणं डण्डरगह सहय होति आयारे। उपहीवहणं विस्सामणं च संपूयणा एसा॥6॥ एसा खलबत्तीसा जाणति जो सो पतिहितो एत्यं । ववहारे अलमत्यो अहवावि भवे इमेहिण्तु॥7॥ छत्तीसाए तु ठानेहिं, जो होगाऽप्रिन्निद्दिओ|ग्ल्म्त्थो वारिसो लाहोति, यवहारं वयह रित्ते॥8॥छ्त्तीसाए उठाणेहिं, जो होति अप्तिहितो|ग्ल्म्त्यो तारिलो होति, पवहारं पहरित्तए ॥9॥छ्त्तीसाए उठाणेहिं.जो होइ प्रिन्निहितो। अलम. स्थो वारिसो होति, पबहारं ववहरित्तए ॥ 210 ॥ छत्तीसाए उठाणेहि, जो होइ सुफ्द्दिओ। अलमस्थो वारिसो होति, ववहारं व्व्ह्रित्ते॥1॥ जा होती पत्तीसा तम्मी छोडण विन्न्य्प्द्दिव्ती। चतुमेदं तो होती छत्तीसा एस ठाणाणं ॥ 2 ॥ पसीस वणिय बिय वोच्छं चउमेय विन्न्त्प्द्दिव्सिण्। आयरियंतेवासी जह विणएत्ता भवे णिरिणो ॥ 3 ॥ आयारे सुत. विणए विक्खिवणे व होति मोर्हो। दोसस्स य णिग्धाओ विणए बाउस पडिक्त्ती ॥ 4 ॥ आयारे विणको खलु चाउविहो होति आनुपुचीए। संजमसामायारी तवे य गणिविहरणा व ॥ 5 ॥ एगछविहारे या सामायारी य एस चौहा तु|एतेसिण् तु विभागं वोच्छामि अहाणुपुषीए ॥ 6 ॥ संयममायरह सतं परं च गाहे संजमं न्निय्मा। सीयंतथिरीकरणं उतचरणं च उववृहे ॥ 7 ॥ सो सत्तरसो पुढवातियाण घट्टपरियावणोदवर्ण । परिहरियचं णियमा संजमया एस बोदवा ॥ 8 ॥ पक्षे य पोसहेसुं कारेति तवं सतं kreti'ssiy। भिक्खायरियाय तहा णियुजति परं सर्य वावि ॥ 9 ॥ सव्वम्मि पारसबिहे जिउंजति पर सतब उज्ज्म्ति|ग्न्न्सामायारीए गणं विसीयंत चोएति ॥ 220 ॥ प्द्दिलेद्द्न्न्प्क्खोद्द्न्न्वाल्गिलान्नाइय्व्सुण्। सीदंतं ठावे(छाहे) ती सर्त पजुत्तोतु एएसु ॥ 1 ॥ एगडविहारावी पडिमा परिषजए सतं पडणं । परिवजाये एवं अप्पाण परं च विणएति ॥ 2 ॥ आयारषिणय एसो जहणमं वणिओ स्मासेन्न्ण्। एतो उसुत्तविणयं जहाणुपुदि पवक्खामि ॥ 3 ॥ सुसं अत्यं च सहा हितकर णिस्सेलयं च वाएर्। एसो पउब्धिहो खल सुतविणतो होति णायवो ॥ 4 ॥ सुर्त गाहेति जुलो अस्थं च सुणावए पयत्तेणं । जं जस्स होति जोग्गं परिणामगमावितं तु हियं ॥ 5 ॥ णिस्सेसमपरिसेसं जाव समतं तु ताव वाएति। एसो सुतविणयो खलु वोच्छं विक्रखेवणाषिणर्य ॥ 6 ॥ अट्टि विलु खलु विव साह्म्मिय्त्त्विन्नेन्न्। धुतधम्म ठाव घम्मे तस्सेष हितह अम्मुढे ॥ 7 ॥ विष्णाणामावम्मिवि सिप पेरण' विक्सिवितु प्र्स्म्या। ससमते णमभिष्मे अविद्वधम्मं तु दिटुंता ॥ 8 ॥ धम्म सहायो सम्मईसण जं जेण पुगिन उ l। सो hoya'vipucho त गाहे विठ्ठपुष्यमिक ॥9॥jh मायरं व पियरंक मिच्छादिडिपि गाह स्म्म्त्त्। विट्ठ पुष्पं सावग साहम्मि फरेर पठ्यावे ॥ 230 ॥ चुतधम्मो णट्ठधम्मो चरितधम्माओं ईसणाओ वा। तं ठावेति तहि चिय पुणोवि धम्मे जहुविद्वे ॥ 1 ॥ तस्सत्ती तस्सेव ऊ चरितधम्मस्स बुढिहेतुं तु। vAreta'NesaNAdI ण य गिह सयं हित्द्वाए॥2॥ज्ण्ह्प्रोए या हितं सुई तं लम मुन्नेत्ब्ब्। णिस्सेयस मोक्लो तू aNugAma'Nugacchae ज्ण्तु॥3॥ विक्खेवणविणएसो जहरूमं वण्णितो स्मासेन्न्ण्। एत्तो तु पवक्खामी विणर्य दोसाण णिग्याते ॥ 4 ॥ दोसा कसायमाई बंघो अहवावि अट्ठ प्य्द्दीओ। णियर्य व णिच्छिय वा पाय विणासो य एगवा ॥ 5 ॥ रुद्रुस्स कोहविणयण बुहस्स य दोसविणवणं जं तु। कलियर्कखुच्छेए आयप्पणिहाण पडेसा ॥ 6 ॥ सीयपरम्मि वडाहं बंजुलालो पजह उर्ग्विस्ण्। रुद्धस्स तहा कोहं पविणेती उपसमेतित्ति ॥7॥हो कसायविसयाइएहि माषपय(ण)मावबुट्टो या तस्स पविणेह दोसं णासयए घंसए बत्ति ॥ 8 ॥ खाउ मत्तपाणे परसमए आहब कल एमाई। तस्स पविणेइ कसं संखडि अणं व देसेणं ॥ 9 ॥ चरगाइमाइएसुतु अहिंसमक्खोव्य अस्थि जाला। तं हेउकारणेहिं विणयौ जह होइ न्निक्ण्सो॥240॥ जो एएसुण बहह कोहे (कमिषि) दोसे तहेच खाए। सोहोति सुप्पणिहिजो सोमणपरिणामजुत्तो वा ॥ 1 ॥ छत्तीसेवाणि ठाणाणि, mnnitaann'pukhso| जो कुसलो एतेहिं, सोपवहारी स्म्क्खातो॥2॥ अहहि अवारसहि य दसहि य ठाणेहिं जे अपारोक्खा। आलोयणदोसेहिं छहि य अपारोक्स विष्णेया ॥ 3 ॥ आलोयणागुणेहिं छहिं य ठाणेहि जे अपारोक्सा। पंचहिय णियंठेहि पंचहिय critrmthiN॥4॥ अगायारवमादी क्यछकादी हवंति यझरस । बसविझपायच्छिते बालोषणमाविए च ॥ 5 ॥ आलोयणबोसेहिं आकंपनमाविरहि 1014 जीतकल्पभाप्यं - मुनि दीपरत्नसागर 44811947 Page #8 -------------------------------------------------------------------------- ________________ वसहिं तु। छहिं काएहिं वएहि य वसहि चाऽऽलोयण गुन्नेहिण्॥6॥ आयार विषयगुण कप्पदीवना अत्तसोहि उजुभावो। अजव मच लापप तुट्ठी पल्हापकरणं च ॥ 7 ॥ मिच्छत्त. तवायारे पढमं आलोयणा तहिं प्द्ध्म्। विणयो विणासणंति य मायाए विषयगुणेसो ॥ 8 ॥ चारित्त कप्पों णियमा जिरतियारित विगडिये सो यादीविय पभासिउत्तिय पगासितो चेव एगट्ठा ॥ 9 ॥ अतियारकपकंकितो य आया विसोहिओ होति। आलोइए य आया उजुभावे ठाविजो होह ॥ 250 ॥ अजवभावे अजव सयं चियालोइए कओ होइ। महवभावेणं पुण अमाणि होऊण आलोए ॥ 1 ॥ अतियारगुरुभएणं अतालोतिए लहू होति। सुदोहंती य तुही अतियारहोय पल्हाणो ॥ 2 ॥ आलोयणागुणेसू जे ऊ एवं hvNt'paaroklaa। छट्ठाणयपडिएहिं छहिं चेव य जे अपारोक्खा ॥ 3 ॥ संखादीया ठाणा हि ठाणेहि पडियाण ठाणाणं । जे संजया सरागा एगे ठाणे विग्य्रागा॥4॥ एआगमयवहारी पण्णत्ता राग्दोस्न्नीहूया। आणाए~ जिणिंदाणं जे ववहारं ववहरंति ॥ 5 ॥ इय भणिए चोएती ते वोच्छिण्या हुसंपदं भी। तेसु य वोच्छिन्णेसू णस्थि विसुद्धी चरित्तस्स ॥ 6 ॥ चोदसपुष्वधराणं वोच्छेदो केवलीण वोच्छेदो। केसिंचिय आदेसो पायच्छितपि वोच्छिणं ॥7॥ज्ण्ज्त्तिएन्न् सुज्झति पार्य तस्स तह देति प्च्छित्। जिणचोदसपुष्यधरा तबियरीता जहिच्छाए ॥ 8 ॥ पारगमपारगं वा जाणंते जस्स जंच क्र्न्निज्। देति तहा पचक्खी घुणक्खरसमोतु पारोक्खी॥9॥जाय् ऊणाहिए वृत्ता, सुते म्ग्ग्विराह्न्ना। ण सुझे ती देतो u, असुरो कं च सोहए ॥ 260 ॥ देताविण दीसंती मासचउम्मासियाओं सोहीओ। कुणमाणाविय सोहिंण पासिमो जो व सिं देजा ॥ 1 ॥ सोहीए य अभावे देताण करेंतगाण य अभावे। वहति संपतिकाले तित्थं सम्मत्तणाणेहिं ॥2॥न्निज्व्गा यण संती महपुरिसाणं तु तेसिं वोच्छेते। तम्हा संपयकाले णस्थि विसुखी सुविहियाणं ॥ 3 ॥ एवं तु चोतियम्मी आयरिओ भणति ण हु तुमे णातं । पच्छित्तं कहितं तू किं धरती किं च योच्छिष्ण ? ॥ 4 ॥ अत्थं पहुब सुसं अणागतं तं तु किंचि आम्स्ति। अत्योषि कोवि सुतं अणागतं व आम्स्ति॥5॥ सव्वं चिय पच्छित पचक्खाणस्स त्तिय्व्त्युण्मि। तत्तो चिय णिज्जूढं कप्प पकप्पो य्व्व्हारो॥6॥ ताणि घरंती अजषि तेसुधरतेसुकह तुम भ्न्न्सि। वोच्छिणं पच्छित्तं तस्थ इमा तू परूवणया ॥ 7 ॥ सपदपरूवण अणुसजणा य दस coisa'ha dusspshe| अस्थि ण वीसति पणिए ण विणा तित्यं वणिजवए ॥ 8 ॥ पण्णवगस्स तु सपदं पच्छितं चोयगस्स त्म्न्नित्तुण्। तं संपयंपि विजति जहा तहा मे णिसामेहि ॥ 9 ॥ जति पकी मोए पासाए sippirynnnnimmvie|tN bar3ha रायीणं अण्णेसिच्छा समुप्पण्णा ॥ 270 ॥ अरे कारेवेमो पा. साए एरिसेत्ति इति तेहिण्। चित्तकरा पेसविया णिउणं लिहिऊण आणेह ॥ 1 ॥ पासादस्स य णेमण हारितं तेहिं चित्तकारेहिं । लीलविणं णवार आगारो होति सो चेव ॥ 2 ॥ जह रूवादिविसेसा परिहीणा होति पाग्त्ज्ञ्न्स्स्। ण य ते ण होति गेहा मुंजंति य तेसुते भोगे ॥ 3 ॥ एमेव य पारोक्ती तदाऽणुरुवं तु सोय व्व्ह्र्ति। किं पुण पवहरितवं? पायच्छित इमं वसहा ॥ 4 ॥ आलोयण पडिकमणे मीस विवेगे तहा वियोस्मो। तव छेद मूल अणवठ्ठया य पारंचिए चेव ॥ 5 ॥ एतुवरि मणिहिती सविस्तरेणं तु आन्नुपुबीए। एवं पुण जह घरती जं जत्था त चिमाइंसु ॥ 6 ॥ बसहा अणुसज्जती jA cohasapubdhi pddhmsNghtnne| teNAreNa'haviha तित्यंतिम जाच दुप्पसहो ॥ 7 ॥ तम्मि कालगए तित्थं, परिसंप बोच्छिजिही। ति॥ दोसु तु बोच्छिण्णेसू चोदसपुष्वातिमे ya sNghynne। tavapAraMca'NavaTThA णववस पच्छित योच्छिण्णा ॥ 8 ॥ सेर्स ahaha'Nusajjati जा तित्यं णव बसे य लिण्गादी। चोवे सपि ण दीसवि । एष भणंतं गुरू भ्न्न्ति॥9॥ दोसु तु वोच्छिण्णेसू अट्ठविहं देतया करेंता याण य केयी दीसंती एव मणतस्स चतुगुरुगा ॥ 280 ॥ दोसुतुबोच्छिष्णेसू अहविहं तया करेंता या पथक्वं । बीसंती जहा तहा मे णिसामेहि ॥ 1 ॥ पंच णियंठा मणिया पुलाग पाउसा कुसील निम्म्ण्त्था। तह य सिणाजो तेसिं पच्छितं जहकम बोच्छ ॥ 2 ॥ आलोयण पडिकमणे मीस विवेगे तहा बिओसग्गे । तत्तो य तवे छेदे पछित्त पलागे chppete॥3॥pulpddisessgaannN पायच्छित्ता हवंति सोऽपि । राण भये कप्पे जिणकप्पे अहहा होति ॥ 4 ॥ आलोयणा विधेगो वा, णियंठस्स दुषे भ्वे। विवेगो य सिणायस्स, एमेया पडिवत्तीओ ॥5॥प्ण्चेव् संजया खलु णायसुएण कहिता जिणवरेणं । सामाइसंजयादी पच्छित तेसि कुच्छामि ॥ 6 ॥ सामाइसंजताणं पपिछत्ता cheymuulrhiy'tttth| घेराण जिणाणं पुण तवर्गत छविहं होति ॥7॥छेदोव्त्त्त्थाव्न्निए पायच्छित्ता हवंति सोऽवि। राण जिणाणं पुण मूलतं अट्ठहा होति ॥ 8 ॥ परिहारविसुडीए मूलंता अट्ट होति प्च्छित्ता। राण जिणाणं पुण छबिहमेतं चिय तवंतं ॥9॥आलोय्न्ना विवेगे य, ततियं तुण विजी। सुहमम्मि संपराए, अहक्लाए तहेब य ॥29॥स्सुस्प्द्दिसेस्स्या खल इत्तिरि छेदा य संजता दोणि । जा तित्य अणुसजति अस्थिरतेण तु प्च्छित्ण्॥1॥ जवि अत्यिण दीसंती केह करता u1 मण्णती सुन्न्सु। दीसंतु उवाएणं कुरता तस्थिमं जातं ॥2॥jh धणियो साक्लो हिरवेक्खो पेव होड दुविहो तु। पारनग संतविभयो असंतविमयो य सो दुविहो ॥ 3 ॥ संतविमवो तु जाहेष मम्गितो ताहे देति तं स्र्छ्। जो पुण असंतविभवो तस्स विसेसो इमो होति ॥4॥निर्पेक्सो तिमि यती अत्ताच घच तहय धारलयं । सापेक्लो पुष स्खति अप्पाण धपधारण ॥ 5 ॥ 1015जीतकरूपभाय - मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ जो तू असंतविमलो बन्म घेतूल पकर्3a पाद्देग्। सो अप्पाण धणंपिय धारणगं चेव मासेति ॥ 6 ॥ जो पुण सहती कालं सो अत्यं लहति स्क्वति य तं c। ण किलिम्सइ य सतंपी एवं उपाओ तु सधस्थ ॥आ जो तु घरेज अवैदं, असंतविमवो सतं । कुणमाको य कम्मं तु, णिधिसे करिसावणं ॥ 8 ॥ अणमप्पेण कालेणं, सो तगं तु विमोये। दिद्वैतेसो भणितो, अत्यो। पणयो इमो तस्स ॥ 9 ॥ संतविभवेहि तला घितिसंघयणेहि जे उ स्ण्प्न्न्न्ना। ते आवच्या सर्व वहति णिरणुमाहं घीरा ॥ 300 ॥ संघयणधितीहीणा असंतविभवेहि होति तुला तु। हिरवेक्लो जदि नेसि देति तयो ते ण सुम्ण्ति॥1॥ते तेण परिचत्ता लिंगविवेगं तु काउ vcNti। tisthucchedo एवं अप्पाविय चत्त इणमो उ ॥ 2 ॥ ते उद्वेत्तु पलाणा पच्छा एगाणियो तयो होति। ताहे किंतु करेतू? एवं अप्पा परिषत्तो ॥ 3 ॥ साविक्खों पवयणम्मी अन्न्व्त्व्प्ल्ण्ग्वार्न्नाकुस्लो। चारित्तरक्खणट्ठा अघोच्छित्तीय तु विमुझे ॥ 4 ॥ कल्याणगमावण्णे । अतरते जहकमेण काउण्जे। इस कारेति चतुत्ये तबिउणायंबिलतवे y॥5॥ एकासण पुरिमड्ढा णिधिगती व विगुन्न्विगुन्नाओ। पत्तेयासहुदाणं कारेंति व सपिणगासंति ॥ 6 ॥ चउनिगद्गयाताणा एर्ग कल्लाणगं च कारिण्ति। जं जो उ तरति तं तस्स देति असहुस्स झोसेति ॥ 7 ॥ एवं सदयं दिजति जेणं सो संजमे थिरो होति। ण य सबहा ण बिजइ अण - बत्यपसंगदोसाओ ॥ 8 ॥ तिलहारगदितो पर्सगदोसेण जह वह प्त्तो। जणणी य यणच्छेयं पत्ता अणिवारयन्ती तु॥9॥न्निभ्त्थ्न्नाइ बितियाए~ वारिओ जीविआदिआभागी। णेव य पणछेदादी पत्ता जणणी य अवराई ॥ 310 ॥ इय अणिवारियदोसा संसारं दुक्ख्साग्र्मुर्वेति। विणियत्तपसंगा पुण करेंति संसारवोच्छेदं ॥ 1 ॥ एवं करेंति सोही देन्त करंताबि एव दीस्ति। जंपिय देसणणाणेहि जाति तित्यति त सणस ॥ 2 ॥ एवं त भणतेणं सेणियमादीवि बाविय वाससहस्साई होहिती तित्यं । तं मिच्छा सिद्धी वा सव्वगतीसुपि होजाहि ॥ 4 ॥ अण्णं च इमो दोसो पच्छिन्नाभावतो तु पावड हु। जह नवि चिट्ठति चरणं तत्थ इमं गाहमाहेसु ॥ 5 ॥ पायथिने असंतम्मि, चरित्नपि ण चित्त्त्थ्ति। चरित्तम्मि असंतंमि, तित्ये णो सचरितया ॥ 6 ॥ अचरित्तयाए तित्थे, णेवाणंपिण ग्च्छ्ती। णेशाणम्मि असंतम्मि, समा दिक्खा णिर. स्थिया ॥7॥न्न् विणा तित्थं णियंठेहिं. णियंठा व अतित्य्गा। छकायसंजमो जाव, ताव duShANusajaNA ॥ 8 // सबहिं परूविय छक्काय महत्वया य स्मितीओ। सच्चेव य पण्णवणा संपयकालम्मि साहूणं ॥ 9 ॥ तं णो वचै तित्यं दसणणाणेहिं एव सिद्ध तु। णिजवगा वोच्छिण्णा जंपिय मणियं तुनइण तहा ॥ 320 ॥ सुण जह णिजवगत्थी दीसंति जहा य न्निज्विज्ण्ता। इह दुविहा णिज्जवगा अत्ताण परे य बोदवा ॥ 1 ॥ पाओवगमे इंगिणि दुविहा खलु होति आय्न्निज्ज्व्गा। णिजवणा य परेण व भत्तपरिणाएं बोदवा ॥ 2 ॥ पाओवगम इंगिणि दोषिणवि चिदंतु ताव मरणाई । भत्तपरिणाएं विहिं वोच्छामि अहाणपुरीए ॥ 3 ॥ पञ्चजादी काउं णेयचं नाव jaav'vocchittii| पंच तुलेतृण य सो भन्तपरिणं परिणयो य ॥ 4 ॥ सपरकमे य अपरकमे य वाघाय आणुपुतीय । मुत्तत्यजाणएणं समाहिमरणं तु कातचं ॥ 5 ॥ भिक्खुबियारसमथी जो अण्णगणं तु गंतु चाएति । एस सपरकमो खलु तश्विचरीओ भवे इयरो ॥ 6 ॥ एकेक तं दुविहं णिशापायं तहेव वाघाय्ण्। वाघातोविय दुविहो कालाइधरोप इयरो व ॥ 7 ॥ सपरकम तु तहियं णिवाघायं तहेव वाघातं । वोच्छामि समासेणं उप्प(उप्पि) अपरकम दुविहं ॥ 8 ॥ तं पुण अणुगंतव्वं दारेहिं इमेहि आन्नुपुधीए। गणणिसिरणाइएहिं तेसि विभागं तु वोच्छामि ॥ 9 ॥ गणणिसिरणा परगणा सिनि संलेहा अगीय स्ण्विम्गे। एगा भोगण अण्णे अणपुच्छ परिच्छ आलोए ॥ 330 ॥ ठाण वसही पसत्ये णिजवगा दबदायणा crime। हाणि परितंत णिजर संथारुबत्तणादीणि ॥ 1 ॥ सारेऊण य कवयं णिवाघाएण चिंधकरणं c। वाघाए जयणा या भत्तपरिण्णाय कायचा ॥ 2 ॥ गणणिसिरणम्मि उ विही जो कप्पे वणितो उ स्त्त्विहो। सो चेव गिरवसेसो भत्तपरिणाएं हपि ॥ 3 ॥ अभिणवगणिमि इत्तरियपि णिसिरित्तु गणं तु सो ताहे (णिसिरितु गणं वीरो गंतृण य परगणं तु सो ताहे)| कुणति दढावसायो भत्तपरिण्णं परिणयो य ॥ 4 ॥ किं कारण अबकमणं राण हंसबोकिलताणं? अम्भूजयम्मि मरणे कालाणिया ना(काल्निउत्ता)न्न्वाघातो॥5॥ सगणे आणाहाणी बालाणेया झा(काल्निउत्ता)न्न्वाघातो॥5॥ सगणे आणाहाणी अप्पत्तिय होति एव्मादीहिण्। परगणे गरुकलवासो अप्पत्तियवजितो होति - ॥ 6 ॥ उवगरणगणणिमित्तं तुयुग्गहो दिस्स वावि ग्न्न्भेदो|बालादी थेराण व उचियाकरणम्मि बाघातो॥आसिन्नेहो पेलवे होती, णिग्गए उभ्य्स्स्वि। आहच वावि वाघाए, णो से होह विउम्भभो ॥ 8 ॥ दबसिती भावसिती दष्यसिती होइ दारुन्निस्सेन्नी। भावसिति संजमो जातीय विभंगा इमे होति ॥ 9 ॥ संजमठाणाणं कंडगाण लेसात्थितीविस्सान्न्ण्। उवरिष्ठापरकमणं भावसिती केवलं जाव ॥ 340 ॥ भावसितीअहिगारो विसुद्धभावेण तत्य ठातव्यं । ण हु उड्ढगमणकजे हेविल्लुपदं पसंसति ॥ 1 ॥ सलेहणा उ तिविहा जहण्ण मझा तहेव उकोसा। छम्मासा बरिस वा बारस परिसा जहाकमसो ॥ 2 ॥ चिट्ठतु जहण्ण मज्मा उकोसं तत्य ताव वोच्छामि । जं संलिहिऊण मुणी साहंती अप्पणो a1॥3॥ चत्तारि विचित्ताई विगतीणिजहियाई च्त्तारि। दोसु चउत्थायाम अविगिट्ठ विगिट्ठ कोडेकं ॥ 4 ॥ संवच्छराई चौरो तवं विचित्तं चउत्थमादीयं । कालण सव्वगुणितं पारेती उम्गमविसुदं ॥ 5 ॥ पुणरवि चौरण्णा तु विचित्त काऊण विगतिवर्ज तु। पारेति सो महप्पा णिद्धं पणियं च बजेइ ॥ 6 ॥ अण्णा दोषिण समाओ चउत्य काऊण पारे आयाम्। जीएणं तु तयो अण्णे - (254) 1016 जीतकल्पभाष्यं - मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ कसम दुहा काउं ॥ 7 ॥ तत्येकं छम्मासं चतुत्य छटुं च काउं पारेति। आयामेणं पियमा वितिए छम्मासिए~ विगिटुं ॥ 8 ॥ अट्ठम दसम दुवालस काउं पारे तमेव आयामं । अणेकहायणं तू कोडीसहितं तु काऊणं ॥ 9 ॥ आयामचउत्यादी काऊण अपारिए पुणो अण्णं । जं कुणयायामादी तं भण्णति कोडिसहितं तु ॥ 350 ॥ आयंबिल उसिणोएण पारें हार्व। तो आन्नुप्वीए। जह दीवतेत्तवत्तीखओ समं तह सरीरायुं ॥ 1 ॥ वारसमम्मि य वरिसे जे मासा उवरिमा उ च्त्तारि। पारणए तेसिं तृ एकंतरत इमं धारे॥2॥ तेतस्स उ गंडसं णीसहूं जाव खेल्स्ण्वुत्तो। to Nisire khelamatte(le)किं कारण ? गहलधरणं तु ॥ 3 ॥ लुक्खत्ता मुहर्त मा हुखुहेजत्ति तेण धारेइ । मा हणमोकारस्सा अपचलो सोरहोवाहि ॥ 4 ॥ उकोसिया तु एसा संलेहा मजिसमा जहण्णा y। संवच्छर छम्मासा एमेव य मासपक्खेहिं ॥ 5 ॥ एतो एगतरेणं संलेहेणं खवेत्तु अप्पाणं । कुजा भत्तपरिणं इंगिणि पाओवगमणं च ॥ 6 ॥ अग्गीयसगासम्मी भत्तपरिण्णं तु जो क्रेजाहि। चउगुरुगा तस्स मवे किं कारण? जेणिमे दोसा ॥7॥न्नासेई अगीयत्यो चाउरंग sblogsaarNg। णटुम्मि य चौरंगे ण सुलभं होति चौरंग ॥ 8 ॥ किं पुण तं चौरंग जं णटुं दुलहं पुणो होति । माणुस्सं धम्मसुती सदा तह संजमे विरियं ॥ 9 ॥ किह णासेति अगीतो पढमबितिएहि अदिओ सो u। ओभासे कालियाए तो निम्मोत्ति छड्डेजा ॥ 360 ॥ अंतो वा बाहिं वा दिया व रातो व सो विचित्तोतु। अदुइट्टवसट्टो पडिगमणादीणि कुजाहि ॥ 1 ॥ मरिऊण अशाणा गच्छेखर तिरिय वणसुरेसं वा। संभरिऊण य वेरं पडिणीयनं करेजाहि ॥ 2 ॥ अहवावि सबरीए मोयं देजाहि जाय्मान्न्स्स्। सो डंडियादि होज्जा रुट्ठो साहे णिवाईणं ॥ 3 ॥ कुजा कुलाविपत्यार सो या रुट्ठो तु गच्छ मिच्छ्त्त्ण्। तप्पचयं तु दीहं भमेज संसारकतारं ॥4॥सो विट्ठो र विगिंचिंतो संविग्गेहिं तु अन्न्न्न्साहूहिण्। आसासियमणुसवो मरणजद पुणोषि पडिवण्णो ॥ 5 ॥ एए अण्णे य बहू तहियं दोसा सपचवाया y। एएहिं कारणेहि अम्गीय ण कप्पति परिण्णा ॥ 6 ॥ तम्हा पंच व छस्सत्त वावि जोयणसते समहिए वा। गीयस्थपायमूलं परिमग्गेज्जा अपरितंतो ॥ 7 ॥ एक व दो व तिथि व उकोसं पारसेव वासाई। गीयत्थपायमूलं परिमग्गेज्जा अपरितंतो ॥ 8 ॥ गीतत्यदुत्लभ खलु पहुच कालं तु मग्गणा एसा। ते खलु गवेसमाणे खेले काले य परिमाणं ॥ 9 ॥ तेण य गीयत्येणं पवयणगहियत्थसासारेणं । णिज्जवएण समाही कायबा उत्तिमट्ठम्मि ॥ 370 ॥ एवमसंविम्गेऽची पहिवजंतस्स होति पाउगुरुगा। किं कारणं तु? तहियं जम्हा दोसा हवंति इमे ॥1॥न्नासेति असंविग्गो चौरंग sccloysaarNg। Najhummi ya चौरंगे ण हु सुलह होति चाउरंग ॥ 2 ॥ आहाकम्मिय पाणय पुष्फा सीया य बहुजणे णायं । सेजा संथारोऽविय उवहीविय होति अविसुदो ॥ 3 ॥ एते अण्णे य तहिं बहवे दोसा सपञ्चवाया y। एतेण कारणेणं असंविग्ग ण फापति परिण्णा ॥ 4 ॥ तम्हा पंच ष छस्सत्त वावि जोयणसते समहिए वा। संविग्गपादमूलं परिमम्गेजा अपरितंतो ॥ 5 ॥ एक व दो व तिण्णि व उकोसं बारसेव वासाई । संविगपादमूल परिमग्गेजा अप्रित्ण्तो॥6॥ संविग्गदुहहह खलु कालं तु पहुच मग्गणा एसा। ने खलु गयेसमाणे खेत्ते काले य परिमाणं ॥ 7 ॥ तेण य संविरोणं pkssnnghiytyspsaarennN| णिज्जवगेण समाही कातका उत्तिमट्ठम्मि ॥ 8 ॥ एगम्मि उ णिज्जवए विराहणा होति कजहाणी या सो सहाविय चत्ता पावयणं चेव उड्डाहो ॥ 9 ॥ तस्सट्ठगतोभासण सेहादिअदाणे सो य प्रिच्नो। दातुं व अदाउ~ वा हवंति सेहावि णिहम्मा ॥ 38 ॥ कूवह अदिज्जमाणे मारेति बलत्ति पवयणं चत्तं । सेहा य ज पडिगया जणे अवण्णं पयासंति ॥ 1 ॥ सयमेवाभोएतुं अतिसेसि णिमित्तियो व आय्रिओ। देवयणिवे(देण्याइब)यणेण य जहणगरे कंधणपुरम्मि ॥ 2 ॥ कंधणपुर गुरुसण्णा देवयरुयणा य पुच्छ कहणा y। पारणग खीर बहिरं आमंतण संघणासणया ॥ 3 ॥ अहवापि सो व्य परतो पारग मिच्छत्त पारए गुरुगा। असती खेमसुभिक्खे णिव्याघाते ण पडिवत्ती ॥ 4 ॥ सतं चैव चिरावासो, वासावासे तवस्सिणं । तेणं तस्स विसेसेणं, वासासु पडिवजणं ॥ 5 ॥ असियोमादी एसुनु पडिबजते इमे भवे दोसा। संजमआयविराहण आणाईया य दोसा उ ॥ 6 ॥ असिवादीहिं वहता तं उवगरणं व संजता प्त्ता। उवहिं विणा य छड्रडणे चनो सो पश्यण देव । ॥ 7 ॥ एगो संथारगतो बितियो सलेहें ततिय प्द्दिसेहो। अपहुवंत समाही तस्स व तेसि व असमाही ॥ 8 ॥ हविज जदि वाघातो. वितियं तत्थ ठायए । चिलिमिलि अन्तरे काउं, बहिं बंदावए जणं ॥ 9 ॥ अणपुच्छाएं गणस्सा पडिच्छए तं जती गुरू गुरुगा। चत्तारितु विष्णेया गच्छमणिच्छतें जं पाये ॥ 390 ॥ पाणगादीणि जोग्गाणि, जाणि तम्स स्माहिए। अलंभे तस्स जा हाणी, परिकेसो य जायणे ॥ 1 ॥ असंघरं अजोग्गो वा, जोग्गोही न jar3a भ्वे। एसणादिपरिकेसो, जाय तस्स विराहणा ॥ 2 ॥ अपरिच्छणम्मि गुरुगा दोहवि अण्णोष्णगं झाक्म्सो। होति विराहण बिहा एको एको वजं पावे ॥ 3 ॥ तम्हा परिच्छणा खलु दो भाव यहोति दोहपि ॥ 4 ॥ मादणपयकढियादी दो आणेह मेत्ति तो उदिते। यदि उवहसंति ते तू अहो इमो विगयगेहित्ति ॥ 5 ॥ किह मोच्छिआत्ति भत्तं ? तेसेयं वायो परिच्छा u। मावे कसाइजंती तेसि सगासे ण पडिवजे ॥ 6 ॥ अह पुण विरुवरूवे आणीएं दुगुंछए bhaNaMta'NaM । आणेमोत्ति ववसिए पडिक्जति तेसिं सो पासे ॥आ एवंमासी ते (ता सीते) तू परिच्छए कामाक्यो 2017 जीतकल्पभाय - मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ विहिन्ना। तेवि य तं तु परिच्छे दुविहपरिच्छाएं इणमो तु ॥ 8 ॥ कलमोयणो य पयसा अज्णं व सभावाणुमतं त्स्स्। उवणीयं जो कुछइ दब्बपरिच्छाएं सो सुदो ॥ 9 ॥ भावे पुण, पुच्छिजइ किं सलेहो कतोत्ति ण कयोति । इति उदिए सो ताहे इंतृणं अंगुलिं दाए॥400॥ पेच्छह ता एवं किं कतो ग कतोत्ति एवमुदितम्मि । भणति गुरू ताण तयो एवं चिय ते ण सलीढं ॥1॥न्न् हु ते दव्यसंलेहं. पुच्छे पासामि ते किस ! कीस ते अंगुली भग्गा?, मावं संलिहमाउर ! ॥ 2 ॥ भावो चिय एत्यं तृ संलिहियग्बो सदा पयत्तेणं । तेणाय? साहे दिटुंतोऽमचकोंकणए ॥3॥र्न्न्न्ना कोंकणगामच्चा, दोऽवि णिविसया क्ता। दोदिए कजियं छोदूं, कोंकणो तक्खणा गतो ॥ 4 ॥ भणिजोबैलाए काए, अमचो जा भरेइ तु। ताब पुण्णं तु पंचाहं, जेलिए णिहणं गतो ॥ 5 ॥ एवं जेहिं तु संलीढो, मावो जेते तू सागा । असलीदे ण साहेन्ति, अमबो इव ते खलु ॥6॥ईदियान्नि कसाए य, गारखे य किसे कुन्न्। ण चेयं ते पसंसामो, किसं साह ! सरीरगं ॥ 7 ॥ एवं परिच्छिऊणं जदि सुद्धो ताहे तं प्द्दिच्छ्ति। ताहेय अत्तसोहि करेति विहिणा इमेणं तु ॥ 8 ॥ आयरियपादमूलं गंतृर्ण सति परकमे ताहे। सवेण अत्तसोही परसक्खीयं तु कायथा ॥9॥jh सुकुसलोवि केजो अण्णस्स कहेति अप्पणो वाही। वेजस्स व सो सोतुं तो परिकम्म समारमा ॥ 410 ॥ जाणतेणवि एवं पायच्छिन्नविहिमप्पणा न्निउन्न्। तहवि य पागडतरयं आलोएतवयं होति ॥ 1 ॥ छत्तीसगुणसमण्णागएण तेणवि अवस्स काया। आलोयण निंदण गरहणा यण पुणो य चितियंति ॥ 2 ॥ किं कारणमालोयण एव पयत्तेण होति दायमा । भण्णइ सुणसू इणमो आलोयंतस्स जे उ गुणा ॥ 3 ॥ आयार विणयगुण कप दीपणा अत्तसोहि उजुभावो। अजव महब लाघव तुट्ठी पल्हायजणणं च ॥ 4 ॥ पावजादी आलोयणा तु तिहं चतुक्रिय विसोही। जह अप्पण्णो तह परे कायका उत्तिमहम्मि ॥ 5 ॥ तिण्हंतीणाणावी शादि चौकर्ग मुन्नेय्म्। जो अतियारो तेमू कयों आलोएति तं साधं ॥ 6॥न्नान्ने वितहपरूवण जं वा आसेवितं त्द्वाए। चेयणमषेयर्ण वा दवे खेत्तादिसु इमं तु ॥ 7 ॥ णाणणिमितं अखाणमेति ओमेव अच्छति न्द्त्त्त्था। णाणं च आगमेस्सा कुणती परिकम्मर्ण देहे ॥ 8 ॥ पडिसेवति विगईओ मेहाव व एसती पिय्ति। वायंतस्स व किरिया कया तु पणगाविहाणीए ॥ 9 ॥ एमेष दसणम्मिवि सरहणा णवरि तत्य णाणतं । एसणइत्थीदोसे पयंति परणे सिया सेवा ॥ 420 ॥ अहवा तिग साबण दामादी चुक्माह्ब्(k)| आसेवियं णिरालंबजओ आलोयए तेतु ॥ 1 ॥ पडिसेवणातियारा जदि वीसरिया फहिचि होजाहि । तेसु कह वहियाचं सादरणम्मि समणेणं ? ॥ 2 ॥ जे मे जाणंति जिणा अपराहे जेसु जेसु त्थान्नेसु। तेज आलोएउ उव. हितो सत्रभावेणं ॥ 3 ॥ एवं आलोएंतो विसुद्भाव्प्रिन्नाम्स्ण्जुत्तो। आराहओ तहवि सो गार्व्प्लिउण्च्न्नार्हितो॥4॥ ठाणं पुण केरिसयं होति पसत्यं तु तस्स जं जोग ? / भण्णति जस्थ ण होजा माणस्स उ तस्स वाघाओ ॥ 5 ॥ gaMdhAnahajaDDa'ssacakajaMta'mgikammapuruse याणान्तकरयगदवडडाम्बिल पाडाहय raayph॥6॥ चोरगकाहगकातालकरकए पुष्फ वियडे णागघरे पामणिए य ॥7॥प्द्म्बितिएस् कप्पे उद्देसेस उवस्सया जेतु। विहिसुलेय णिसिद्धा तधिवरीए भवे सिजा ॥ 8 ॥ उज्जाणे तरुणरूबरख). मूले सुण्णघर अणिसह हरिय मग्गे y। एवंविहे ण ठाया होज समाहीय वाघाओ॥9॥ इंदियपडिसंचारो मणसंखोभकरणं जहि न्न्स्थि। पाउस्सालाई दुखे अणुण्णवेऊण ठायंति ॥ 430 ॥ पाणगजोम्गाहारे ठवेंति से तत्व जत्थ ण उवेन्ति। अप्परिणया व सो वा अप्पञ्चय गहिरक्खट्ठा ॥ 1 ॥ मुत्तभोगी पुरा जो तु, गीयत्योविय भावितो । संसाऽहारधम्मे, सोवि सिप तु सम्भती ॥ 2 ॥ पडिलोम अणुलोमा पा, चिसया जत्य दूर्तो। ठावित्ता तत्व से णिचं, कहणा जाणगस्सवि ॥ 3 ॥ पासत्योसण्णकुसीलठाणपरिणजिया उन्निज्व्गा। piyadhamma'vajamIrU गुणसंपण्णा अपरितंता ॥ 4 ॥ जो जारिसतो कालो भरहेरवएसु होति वासेसु । ते वारिसया ताया अहयालीसा तु णिजयगा ॥ 5 ॥ उगल दार संचार का वादी य अम्ग्दार्म्मि। भत्ते पाण वियारे कहग दिसा जे समत्या y॥6॥माल्स्सु एतेसु. एकेके चौरो म्वे। दिसि पाउसु पुष्य एकेके, अत्यालीसं मति तु ॥7॥एव्ण् खलु उक्कोसा परिहार्यती हर्वति दो बेय । दो गीय किं णिमित्तं ? असुण्णकरणं जहण्यणं ॥ 8 ॥ तस्स य चरिमाहारो बडो दायों तथळेबद्वारा सबस्स परिमकाले अनीय तह समुजला ॥9॥ग्र् विगइ सत्त ओदण अट्ठारस पंजणुषपाच । अणुपुष्विविहारीणं समाहिकामाण उपहर ॥ 440 ॥ कालसभाषाणुमतो पुनमुसिओ सुबओवाहो पा। मोसिमति सोविवहा जयणाय चुबिहाहारे॥1॥ तन्हाळेदम्मि कतेण तस्स तहितं पपत्तए भावो। अब कहिचुप्पजति तैति वियत्तेइ एवं tu ॥2॥kiptNgossmuttN me, परिणामामुथि सुपि । विद्वसारो सुई झाइ, बोयणेसेव सीय्यो॥3॥ परिमं च एस मुंजति सद्धाजणणं च होति उमएवि । संजयगिहिया वा तो देति इमीयतु बिहीय ॥ 4 ॥ ति(विमोसिरिही सो वा उद्योसगाई द्वाई। मम्गेत्ता जयणाए परिमाहारं पदसेति ॥ 5 ॥ पासित्तु ताणि कोयी तीरप्पत्तस्स किं ममेतेहि । / रामपुप्पत्तो संवेगपरायनो होति ॥6॥सी मोचा कोई चिशीकारं इमेण कि मे?त्ति । वेरम्ममणुप्पत्तो संवेगपरायणो होति ॥ 7 ॥ सर्व मोचा कोई मनुन्नस्सपरिणतो ह्वेजाहि। tapa'nupaMcato देसं सवं परोहीया ॥ 8 ॥ विगयीकयानुषधे आहार:1018 जीनकम्पभाष्य - मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ ट्णुघणाए~ वोच्छेदो। परिहायमाणदये गुणवड्ढि समाहि अणुकंपा ॥ 9 ॥ दवियपरीणामं ता हावेति दिने विणे तु जा तिणि । बिन्ति ण लभति उ दुलभे सुलभम्मिवि होतिमा जयणा । ॥ 450 ॥ आहारे ताव छिंदाहि गेहिं तो गं विस्स्सि। मुर्तणहु पुर्व ते तीरपत्तो तमिच्छसि ॥ 1 ॥ बटुंति अपरितंता दिया परायो सबपरिकम्मं । पडियरगा मुणिवरमा कम्मरय णिजरेमाणा ॥ 2 ॥ जो जत्थ होति कुसलो सो तु ण हावेहत सह बलम्मि । उज्जुत्ता सति जोगे तस्सवि दीवेति तं सड्ढे ॥ 3 ॥ देहविजओगो खिप्पं यहोज आहवावि कालकरणेणं । दोण्हपि णिजरा बहमाणो गच्छो उ एयट्ठा ॥ 4 ॥ कम्ममसंखेजमव खवेड अणुसमयमेव आउत्तो। अण्णयरम्मिवि जोगे सज्झायम्मी विसेसेणं ॥ 5 ॥ कम्मकाउस्सग्गे विसेसेच ॥ 6 ॥ कम्मवेयावये विसेसेणं ॥ 7 ॥ कम्म0 विसेसतो उत्तिमहम्मि ॥ 8 ॥ संथारो उत्तिमढे भूमिसिलाफ्ल्ग्मादिन्नाया। संचारपट्टमादी दुगचीरा ऊपर वापि ॥ 9 ॥ सहषि असंथरमाणे कुसमावी तिष्णि अमुसिर्त्न्नाति। tesa'sati असंथरणे व होज सुसिरावि तो पच्छा ॥ 460 ॥ तहवि असंपर कोतव पावारग मवय तूलि भूमीए । एमेव अणहियासे संथारगमादि पाके ॥ 1 ॥ पडिलेहण संथारं पाणग उव्वत्तणादि णिग्गमणं । सयमेव करेति सह असहस्स करेंति अण्णे u॥2॥ कायोपचितो बलवं णिक्रमण पवेसणं च सो कुन्न्ति। तहषिय अविसहमाण संथारगतं तु संधारे ॥ 3 ॥ संथारो तस्स मौतो समाहिहेउं तु होति कायो। तहविय अविसहमाणे समाविहे उदाहरणं ॥ 4 ॥ धीरपुरिसपण्णते सप्पुरिसणिसे . विए परमरम्मे । धण्णा सिलातलतले णिरावयक्ता णिवजति ॥ 5 ॥ जदि ताव सावयाकुलगिरिकंदरविसमकडगबुग्गेसु । साहेति उत्तिमह चितिपणियसहायगा धीरा ॥ 6 ॥ किं पुण अणगारसहायगेण अण्णोष्णसंगहबलेणं । परलोतिएण सका साहेउं अप्पणो अहूं?॥7॥ जिणवयणमप्पमेयं णिउणं कण्णाहुई सुर्णेतेणं । सकासाहुमो संसारमहोदस्तिरितुं ॥ 8 ॥ सो सबवाए साण्णू सव्यकम्मभूमीसु । सम्यगुरु सबमाहिया सब्बे मेम्मि अहिसित्ता ॥ 9 ॥ सबाहिवि लखीहिं सब्वेवि परीसहे पराहत्ता । सोविय तित्वगरा पायोवगमेण सिदि गया ॥ 470 ॥ अक्सेसा अणगारा tIyapahuppaNNa'NAgayA स्व्ये। कई पायोवगया पथक्वाचिंगिणी केयी॥1॥ सबाओ अजाओ sabepi ya pddhmsNghynnvjaa| save ya देसविरया पचक्खाणेण तु मरति ॥2॥स्व्मुह्प्प्भ्वाओ जीवियसाराओ स्ब्ज्ञ्न्यायो। आहाराओ रवणं ण विजए उत्तिम अण्णं ॥ 3 ॥ सेलेसि सिख विगह केवलिजोपायए प्मोत्त्र्न्न्। सखे सव्यावस्थं आहारे होति आयत्ता ॥ 4 ॥ तं तारिसर्य स्वर्ण सारं जं sblogrynnaannN। सब्वं परिचैत्ता पाओगया पविहरंति ॥ 5 ॥ एवं पाओवगर्म णिपटिकम्मं जिणेहि प्न्न्त्ण्। आयपरिकम कुणति ॥ 6 ॥ कोई परीसहेहि वाउलिओ अयणहिजो बावि। ओमासेज कयाई पढमं वितियं च आसज ॥ 7 ॥ गीयत्थमगीयत्यं सारे सोहे) तह ंविबोहणं काउण्। तो पडिवोहय (ख)टे पढमेऽपगए सिया वितिए॥8॥इन्दिर् परीसहवम् जोहेबामणेण कार्न्न्। तो मरणदेसयाले कवयम्भोत आहारो॥9॥न्नाय्ण् संग महसिलरहमुसलवण्णणा तेसिण्। असुरसुरिन्दावरणं घेडग एगो गह सरस्स ॥ 480 ॥ महसिलकंटे तहियं वटुंते कृणिजो तु र्हिएन्न्। हाखमावलमोणं पहतो पट्टम्मि क्न्नेन्न्ण्॥1॥ उफिडितुसो कणओ कवयावरणम्मि to tato pddito। to tassa कोणिएणं जिपणं सीसं खुरप्पेणं ॥ 2 ॥ दिद्रुतस्सोषणओ कायस्थाणी भ्थाऽधारो। सत्तू परीसहा खलु आराहण रजयाणीया ॥3॥झ्वाऽऽउण्त्तिय्पाए पार्य काऊण हस्विणो प्रिसो। आवहति तह परिणी आहारेणं तुमाणवरं ॥ 4 ॥ उवगरणेहि विणो जहवा परिसो ण साए कर्जा एवा. हार परिण्णी दिटुंता तस्थिमे होति ॥ 5 ॥ लवए पषए जोहे, संगामे पस्थिए इय्। आतुरे सिक्खए पेच, दिद्वैत समाहिकामे तो॥ 6॥द्सेन्न्ण् णावाए आज phovaahnnoshehi| उप. गरणेचि विणा जाहसंखमसाहगा स्के॥7॥ एवाऽजारेण विणा समाहिकामो ण साहएं स्माहिण्। तमहा समाहिडेउं वायो tassa aahaaro॥8||citisNghynnpijto asamatyo priishehiyaaseuN| फिहति चंदगविज्झा तेण विणा कषयभूएणं ॥ 9 ॥ सरीरमुज्झियं जेल, को संगो तस्स मोयणे । समाहिसंघणाहेउं, विजए सो सि अंतिए ॥ 49 ॥ सुदं एसित्तु ठाति, हाणिओ या दिणे दिन्ने। पृथुत्साए उ जयणाए, तं तु गोवेन्ति अण्णहिं ॥ 1 ॥ णिवाघाएणेवं कालगविगिंचना विहीपुर्ण । काता चिंधकरणं अचिंधकरणे मवे गुरुगा ॥ 2 ॥ उवगरण सरीरम्मि य अचिंधकरणम्मि डंडिओ तहियं । मम्गणगवेसणाए गामार्ण घायणं कुणति ॥3॥न्न् पगासेज लहुसं परीसहौदएण होज वाघाओ। उप्पणे पापाए जोगीय. स्थाण त उवाओ॥4॥को गीयाण उवाओ? संलगो ठविजए अन्यो। उच्छहए जो बन्यो इयरे उ गिलाणपरिकम्मं ॥ 5 ॥ बसमो वा ठाविजाति aNNassa'satIma सम्मि स्ण्धारे। कालगतोत्तिय कार्ड संझाकालम्मि णीति ॥ 6 ॥ एवं तण्णायम्मी डंडियमादीहिं होति ज्य्चेसा। सतगमण पेस या लिंसण पाउरो अणुग्याता ॥ 7 ॥ सपरकमे य मणिय लियापार्य तहेब वाघाय्ण्। णिवाघाइम इयरं एत्तो अपरकम वोच्छं ॥ 8 ॥ अपरकमों बलहीणो अच्चगणम जाति कुवा ग्च्छ्म्मि। सपरकमोबसेस मिबापाती गतो एसो ॥ 9 ॥ वाघाति आणुपुषी रोगाऽऽयंकेहि गवरि अभिभूओ। बालमरणंपिय सिया मरेज उ इमेहि अहिण्॥500 ॥ बालास्म्झ्क्सिग्य्क्सियिगाऽऽय्ण्क्स्ग्निकोस्ले। ऊसासगबरजूडोमाऽसिपाहि1019 जीतकरूपभाष्य - मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ पायसंबवे ॥ 1 ॥ वालेण गोणसाइन लामो होजाहि shiumaarkho। कणोडणासिगादी विभंगिया अच्छभलेण ॥ 2 ॥ ल(य)यो व विसेणं तू विमूपिया वा सि उद्विता होजा। आयको वा कोयी खयमावी उहिओ होजा॥3॥ तिणि तु वारा किरिया तस्स कया णविय उक्समो जातो। जह ओमे कोसलेणं सण्णीणं पंच उ सयाई ॥ 4 ॥ सण्णीणं रुदाई अयं भत्तं तु तुम्म बाहामि । लामंतरं च गाउं लुदेणं विकिय घणं ॥ 5 ॥ तो गाउ वित्तिछेदं उसासणिरोहमादिणि क्तान्नि। अणहीयासन्तेहिं सुहवेदण ओमि साहुहिं ॥ 6 ॥ एवं ता कोसलए अण्णम्मिवि ओमों होज एमेष । सहसा छिण्णदाणे असिवगहिया व कुजाहि । / आ अभिघाओ या विजू गिरिभित्ती कोणगादिसुं होजा। संबद्धहत्यपादादयो व वादेण होजाहि ॥ 8 ॥ एतेहि कारणेहि वाघाइम मरण होति न्नाय्च्ण्। परिकम्ममकाऊणं पचवाई ततो भत्तं ॥ 9 ॥ अह पुण जदि होजाही पंडियमरणं तु काउ अस्म्त्थो। ऊसास गदपढें रजुग्गहर्ण व कुजाहि ॥ 510 ॥ अणुपुधिविहारेणं उस्सपाणिवाइयाण जा सोही। विहरंतएण सोही मणिता आयारलोवा या ॥ 1 ॥ एसो पश्चरखाणे आय परे भणिय णिज्जवाण विहीं । इंगिणिपायोवगमे वोच्छामी आयणिज्जवणं ॥ 2 ॥ पडजादी काउंणेत जाव hoy'bocchittii। पंच तुलेतूण य सो इंगिणिमरणं ववसिओ उ ॥ 3 ॥ आयपरपरिकम्म भत्तपरिणाए~ दो अगुन्न्न्नाता। परिवजिया य ईगिणि चउबिहाहारविरती y॥4॥त्थान्न् णिसीय तुयट्टण इसरियाई जहासमाहीए । सयमेव य सो कुणती उक्सग्गपरीसहहियासे ॥ 5 ॥ संघयणधितीजुत्तो व दस पा सुतेण अंगा वा इंगिणिमरणं णियमा पडिबजा एरिसो साहु॥6॥ पहजादी काउं यई जाव hoy'vocchinii। पंच तुलेतूण य सो पायोवगम prinntoy॥7॥tN sa दुविहं णाया णीहारि व तह अन्नीहारिण्। बहिता गामावीणं गिरिकंदरमादि णीहारिं ॥ 8 ॥ वैयादिसु जं अंतो उडेउमणा य ठाय अन्नीहारिण्। कम्हा पादक्गमणं? जं उपमा पाद्ये। त्यं ॥ 9 ॥ सम विसमम्मि व पडिओ अच्छति जह पादवो व न्निक्ण्पो। णिचलणिप्पडिकम्मो णिक्खिवती जं जहि अंग ॥ 520 ॥ तं ठित होति तह थिय णवरं चलणं प्र्प्प्योगातो। वायादीहितकरस व पडिणीयादीहि तह तस्स ॥ 1 ॥ तसपाणबीयरहिते विच्छिष्णवियार पंडिल विसुदे। णिहोसे निहोसा उवैति अम्भुजयं मरणं ॥ 2 ॥ पुषभवियबेरेणं देवो साहराइ कोति पाताले। मा सो परिमसरीरो ण वेदणं किंचि पाविहिती ॥ 3 ॥ उप्पण्णे उवसम्गे दिल्वे माणुस्सए तिरिक्खे y। सवे पराजिणित्ता पायोवगया पविहरंति ॥ 4 ॥ देवणरतुगतिग 'स्से केयी पक्खेवगं सिया कुजा। वोसट्टचत्तदेहो अहाउयं कोइ पालिजा ॥ 5 ॥ अणुलोमा पडिलोमा दुगंतु उभयसहिया तिगं होति। अहवा चित्तमचित्तं दुर्ग तिगी मीसगसमग्गं S 6 ॥ पुढविदगागणिमारुयवणस्सतितसेसु कोइ साहरै । बोसट्ठचत्तदेहो अहाउयं कोइ पालेज्जा ॥ 7 ॥ चितिबलजुत्तेहि तहि उवसम्गा जह सदा उ धीरेहिं । णिदरिसणा केइ तहिं वोच्छामि इमे समासेणं ॥ 8 ॥ मुणिसुव्वयंतेवासी खंदगमणगार कुण्भ्कार्क्द्द्ण्। देवी पुरंदरजसा डंडगि पालक मनो y॥9॥ पंचसया जंतेणं रुटेण पुरोहिएण मलिया u। राघो। सतुलम् समकरणं चिंतयंतेहिं ॥ 530 ॥ जंतेहि करकएहि व सत्येहि व सावएहि विविहेहिं । देहे विदंसन्ते ण य ते माणातो फिटुंति ॥ 1 ॥ पडिणीययाएं कोई अम्गि सि पदेज असुभ्प्रिन्नामो। पादोदगते संते जह चाणकस्स वा करिसे ॥ 2 ॥ पडिणीययाए~ कोई चम्मं से खीलएहि विहणित्ता । महुघयमक्खियदेहं पिचीलियाणं तु दिजाहि ॥ 3 ॥ जह सो चिलायपुत्तो वोसट्टणिसट्ठचत्तदेहो u। सोणियगंधेण पिवीलियाहि जह चालणि क्तो॥4॥ मोगलसेलसिहरे जह सो कालासवेसिओ भगवं खइओ विउधिऊणं देवेण सियालरूवेणं S5॥jh सो वंसिपदेसी वोसट्टणिसट्ठचत्तदेहो उ । वंसीपत्तेहि विणिग्गएहिं आगास्मुज्झित्तो॥6॥ jaha'vaMtIsukumAlo बोस्त्त्त्त्न्निस्त्त्त्थ्च्त्त्देहागो। धीरो सपेलियाए सिवाएं खाओ तिरतेणं ॥7॥jh ते गोहाणे वोस्त्त्त्थ्न्निस्द्च्त्त्वेहागा। उदगेऽणुवुम्भमाणा बियरम्मी सकरे लग्गा ॥ 8 ॥ जह सा बत्तीसघडा वोस्त्त्त्थ्न्निस्द्ध्च्त्त्देहागा। धीरा पाएण उ दीविएण डिलयम्मि ओलाया ॥ 9 ॥ बावीस आणुपुष्वी तिरिक्ष मणुयाय भ्स्न्न्त्याए। विसयाणुकंपरक्खण करेज देवा व मणुया वा ॥ 540 ॥ जहणाम असी कोसा अण्णो कोसा असीवि खल अन्न्न्नो। इय मे अण्णो देहो अण्णो जीचोति मण्णंति ॥ 1 ॥ एगंतणिजरा से दुविहा आराहणा धुवा त्स्स्। अंतकिरियं च साह करेज देवोववत्ती वा ॥ 2 ॥ एवं चितिषलजुत्तो अहियासेति । एत्तो पुण अणुलाम जह सहतात तहा व्च्छि॥3॥ सक्कार सम्माण व्हाणादीयाणि तत्थ कुजाहि। वोसट्ठचत्तदेहो अहाउयं कोड पालेजा ॥ 4 ॥ पत्रभवियपेमेणं देवो देव्कुरूत्त्र्कुरासु। कोई हु साहरेजा सचमुहा जत्थ अणुभावा । / 5 ॥ पुत्रमवियपेमेणं देवो साहरति न्नाग्भ्व्न्न्म्मि। जहियं इट्ठा कंता सबसुहा होति अणुभावा ॥ 6 ॥ बत्तीसलक्खणधरो पायोवगयो य पाग्द्द्स्रीरो। पुरिसवेसिणि कण्णा रायविंदिण्णा तु-गिण्हेजा ॥ 7 ॥ मजण गंध पुष्फोक्यार परियारणं च कुजाहि । सा पवर रायकण्णा इमेहि जुत्ता गुणगणेहि ॥8॥न्न्व्य्ण्ग्सोय्योहियद्वार्स्र्तिविसेस्क्स्ला तु। चोयट्ठीमहिलगुणा णिउणा य विसत्तरिकलाहिं ॥ 9 ॥ दो सोय णेत्तमादिग णवंगसोया हवन्ति एतेस्। देसीभासट्टारस स्तीविसेसा उ उगुवीस्ण्॥550॥ कोसल्लगे व वीसैविहं तु एवमादिएहि तु गुणेहिं । जुत्ताए रूव्जोध्न्न्विलास्लाय्न्न्न्न्क्लियाए॥1॥ चौकण्णम्मि रहरसे राएणं राय्दिन्न्न्न्प्स्रा(पासा)e। तिमिमगरेहि व उदही ण खोभितो जो मणो मुणिणो ॥ 2 ॥ जाहे पराइया सा ण समत्या सीलखंडणं काउण्। णेऊण सेलसिहरं तो सिलमुवरि मुयति तस्स ॥ 3 ॥ एगंतणिजरा (255) 1020 जीतकल्पभाप्यं - मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ से दुविहा आराहणा धुवा त्स्स्। अंतकिरिया व साह करेज देवोववत्तिं वा ॥4॥एमादीहिण् बहुविहं दुविहं तिबिहेहि ते म्हाभागा। घोरेहिं उवसम्गेहिं चालिजंतावि णिश्यया ॥ 5 ॥ पुवावरदाहिणउत्तरेहि बाएहि आवर्यतेहिं । जह णवि कंपर्3a मेरू तह ते माणाओं न चलिंति ॥ 6 ॥ पढमम्मिय संघयणे बईता सेल्कुद्र्सामान्ना। तेसिपिय वोच्छेदो चाउदसपुत्रीण वोच्छेदे ॥ 7 ॥ एयं पाओवगमं णिप्पडिकम्मं जिणेहिं pnnnnttN। तित्ययरगणहरेहि य साहूहि य सेवियमुदारं ॥ 8 ॥ एवं जहाणुरूवा संपतिकालम्मि अत्थि जह सोही। विजंति य सो. हिकरा तं सवेयं समक्खायं ॥ 9 ॥ एसाऽऽगमववहारो जहोवएसं जहकम खिओ। एत्तो सुतववहारं सुण वच्छ ! जहाणुपुछीए ॥ 560 ॥ णिजूढं चोइसधिएण जं भरबाहुणा सुत्त्। पंचविहो ववहारो दुवालसंगस्स णवणीयं ॥ 1 ॥ जो सुतमहिजति बहुं सुत्तत्थं च णि उणं ण यान्नाति। कप्पे ववहारम्मि यण सो पमाणं सुयधराणं ॥ 2 ॥ जो सुतमहिजति बहुं सुत्तत्थं च णि उणं वियान्नाति। कप्पे ववहारम्मि यसो उ पमाणं सुतघराणं ॥ 3 ॥ कप्पस्स य णिजुतिं ववहारस्सेव prmnniunnss। jo atyao na जाणति सो ववहारी nn'nnunnnnaato॥4|| कप्पम्स य णिजुनि ववहारस्सेव परमणि unnss। jo atyato विजाणति ववहारी सो अणुण्णातो ॥ 5 ॥ एसो सुतववहारो जहोवएसं जहकर्म खितो। आणाए ववहारं सुण बच्छ! जहकर्म वोच्छ्॥6॥ समणस्स उत्तिमढे सातुबरणकरणे अभिमुह्स्स्। दूरत्था जत्थ भवे छत्तीसगुणा उ आयरिया ॥ 7 ॥ अपरकमो मि जातो गंतुं जं कारणं तु उप्पण्णं । अट्ठारसमण्णयरे वसणगते इच्छिमो आणं ॥ 8 ॥ अपरकमो तवस्सी गंतुं ण चतेइ सोहिक्र्मूल्ण्। सीसं पेसेति तहि जहिच्छ सोहिं तुमसमीवे ॥ 9 ॥ सोवि अपरक्कमगती सीस पेसेनि धारणा. कुसलं । णातु नहिं जो जोम्गो इमेण विहिणा परिच्छित्ता ॥ 570 ॥ अपरक्कमो यसीसं आणापरिणामगं प्रिच्छेजा। रुक्खे व बीयकाए सुने vaa'moh''nnaa(न्ना'')धारि॥1॥ वदतु महत महीरुह भणितो कक्खे विलग्गिनु द्देवे। अपरिणतो वेति तयो णो वट्टति रुक्ख आरोढुं ॥ 2 ॥ किंवा मारेतवो अहतं? तो येह डेव रुक्खातो। अतिपरिणामो भणती इय होतृ amha've. सिच्छा ॥ 3 ॥ वेनि गुरू अह तं तू अपरिगय अत्थे अ भाससे एव्ण्। कि व मए तं मणितो आम्ह रुक्खें तु सञ्चित्ते? ॥ 4 ॥ तवणियमणाणरुक्खं आरुहिउं भवमहण्णवावत्तं । संसारागडमूलं देवेहि मए तुम भणितो ॥ 5 ॥ जो पुण परिणामो खलु आरुह भणितो तु सो विचिण्तेति। णिच्छंति पावमेते जीवाणं थावराणंपि ॥ 6 ॥ किं पुण पंचिंदी] ? न भवियोऽत्य का. रणेण तु । आरुहणववसियं तू वारेति gurU'havA थंभे ॥ 7 ॥ एवाऽऽणध वीयाई भणिते पडिसेह अपरिणामो तु। अतिपरिणामो पोट्टल बंधूणं आगतो तत्थ ॥ 8 ॥ पञ्चाह गुरु तं तू जाहोदियाऽणेह अण्बिलीबीये। ण विरोहसमत्थाई सचित्ताई विभ्न्नियाई॥9॥ परिणामगो हु तत्यवि भणती आणेमि केरिसाई तु?| किनियमित्नाई वा ? विरोहमविरोहजोग्गाई? ॥ 580 ॥ सोचि गुरूहि भणिओ ण ताव कर्ज पुणो भ्न्नीहामी। हसिओ व मए वाऽसी वीमसत्यं व भणितो सि ॥ 1 ॥ पदमक्खरमुरेसं संधी sutta'tya तदुभयं पुत्त्त्थो। अक्खर वंजणमुद्धं कहेति सच जहाभणितं ॥ 2 ॥ एवं परिच्छिऊणं जोग्गं णाऊण पेसवे तं तु। वच्चाहि तस्सगासं सोहि सोऊण आगच्छ ॥ 3 ॥ अह सो गता उ तहियं नम्स सगासम्मि सो करे सोहि । गनिगच - ऊबिसुद्धं तिबिहे काले विग्द्द्भायो॥4॥ दुविहं तु दप्पकप्पे तिविहं णाणाइणं तु अत्त्त्थाए। दब्बे खेत्ते काले भावे य चउब्विहं एयं ॥ 5 ॥ तिविह अतीयकाले पचुप्पण्णे व सेवियं ज्ण्तु। सेविसं वा एस्से पागडभावो विगडभावो ॥ 6 ॥ किं पुण आलोएती? अतियार, सो इमो य अतियारो। वतछकादीओ खलु णातव्यो आणुपुवीए ॥ 7 ॥ वयाडकं कायठकं, अकप्पो श गिहिभायणं । पलियंक णिसेजा य, सिणाणं सोहवजणं ॥ 8 ॥ तं पुण होजाऽऽसेविय दप्पेणं अहव होज क्प्प्न्न्। दप्पेण दसविहन णमो पोष्ठं समासेणं ॥5॥p अकप्पणिरा. बालंब चियत्ते अप्पसत्य वीस्त्थे|अप्रिच्छ् अकडजोगी अणाणुतावी य णीसंको ॥ 590 ॥ बायामवग्गणादी णिकारण धावणं तु दप्पो u। कायापरिणतगहणं अकप्पो जंवा अगीनेणं ॥ 1 ॥ संसारखड्डपडितो णाणादवलंचितुं smuttrh। मोक्खतडं जह पुरिसो बडिबियाणेण vismaao॥2॥nnaannaadiiprivhddhii Na bhavissani me asevayo biniyN| nesi पसंधणद्वय साबणिसेवणा होति ॥ 3 ॥ जा पुण णिकारणयो अपसत्थालंबणा य सेवा u। अमुएणवि आयरियं को दोसो वा णिरालंबं ॥ 4 ॥ जं सेविनं नु वितियं गेलण्णादी असंवरनेणं । हट्ठोवि पुणो na ciya thiyattakicco nnisevNto||5|| बलवण्णरूवहेतुं फासुयभोईवि होति अप्स्त्यो। किं पुण जो अविसुद्ध णिसेवए वण्णमादट्ठा? ॥ 6 ॥ सेवंतो तु अकि लोए लौनरम्मि य विरुद्ण्। परपक्ख सपक्से वा वीसत्थासेवणमलजे ॥ 7 ॥ अपरिच्छितुमायवए णिसेवमाणो उ होइ अप्रिच्छो। तिगुणं जोगमकाउं बितियासेवो अकडजोगी ॥ 8 ॥ बिनियपदे जोन परं तावेत्ता णाणुतप्पती पच्छा । सो होति अणणुतावी किं पुण दप्पेण सेवित्ता ? ॥9॥क्र्न्न्भेसु तु संका करणे कुछ ण संकर क्याई। इहलोयस्स ण भायै परलोए बाऽभया एसा ॥ 600 ॥ एसा दप्पियसेवा दसभेय समासतो स्म्क्खाया। एत्तो कप्पियसेवं चउवीसविहा इमाऽऽहंसु ॥1॥द्स्न्न्न्नान्न्च्रित्ते तवपवयणसमितिगुनिहेउं वा। साहम्मियवच्छहलेण वावि कुलयो गणस्सेव 10 ॥ 2 ॥ संघस्साऽऽयरियस्स य असहुस्स गिलान्न्वाल्वुद्द्द्ध्स्स्। udaya'ggicorasAvayabhayakaMtArA''vatIvasaNe 24 // 3 // दसणपभाचगाणं satthANa'dvAe सेवए ज्ञु। -1021 जीतकल्पभायं - मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ गाणे सुत्तत्याणं असंथरासेपने सुबो॥4॥क्र्ने एसपदोसा इत्पीडोसा य जत्य खेत्तम्मि । तत्तो विनिक्समंतो जे सेवेऽसंथरे सुद्धो ॥ 5 ॥ महावि सर्व काहं कए विगिद्धेऽविलाग्त्र्जाती। अभिवायणा पश्यने विष्णुस्स विडवणा v॥6॥ इयिंग सोहहस्सं सुनिमित्त किरिया उरीयाए। लित्तादि बीय ताया अहवावि इमं तु तैयाए ॥ 7 ॥ अज्ञाणक. प्पडणेसी अणे पसिनारिकारणेहितासकियमाई गिर जयणाए पत्य सुखो तु आयाणे बलत्यो पमजमानेहि अण्णाहिं जाइ। पापि तस्स अड्डा ओसह किंची करेजाहि ॥ 9 ॥ पंचमिए~ काइमूमादिधमाणे उबारमे किण्चि। विगादि मणबगुस्से महकाए लित्त्वित्ताबी॥610॥ बाछो असिहमुंडो पित्यारिजों जह तु अज्वारेहिण्। कुलगणसंचे अमिचारुगादि राया कुना ॥ 1 ॥ वायरिब असहुजवरा बाले बुढे यजेच तु स्माही। जाबितृण देन्ती पणगादीहिंतु ज्य्न्नाए॥2॥न्निप्दिक्खियादि असहू बालो वैरोध दिक्खितो को। बुड्ढोषी कजम्मी जह दिक्खितो रक्सियजेहिं ॥ 3 ॥ उदयमिगचोरसाक्यमएस यमणि पाण रुक्खे वा । कतारे पलंगादी दशादी जावई चौहा ॥ 4 ॥ कोई तु वियरवसणी गोजमादी वावि hoja mikkhNto। जयणाए~ वियङगहणं गाएजब गीतवसणी उ ॥ 5 ॥ एयान्णयरागाढे सदसणे णाणचरण साल्ण्यो। पडिसेविड कयादी होति पसत्यो पसत्येसु ॥ 6 ॥ एसा कप्पियसेवा पौवीसविहा समासतो खिता। बहुणा उचारणा तू इनमो वोच्छ समासेणं ॥ 7 ॥ ठावेत्तु वप्पकप्पे हेवा वपस्स बस पवे त्थाये। कप्पाहो बाउबीसाइ तेसिमह अट्ठारस पवा उ ॥ 8 ॥ पढमस्स य कजस्सा पढमेण पवेण सेवितं होजा। पढमे सके अम्मितरं तु पढम भये ठाणं ॥ 9 ॥ पढमस्स य कजस्सा परमेण पदेण सेवितं होगा। पढमे रुके अमितर तुइय जाब णिसिमत्तं ॥ 620 ॥ पढमस्स यकजस्सा परमेण पवेज सेवियं होजा। वितिए छके अस्मितरं तु पदम भवे ठाणं ॥ 1 ॥ पढमस्स यकजस्सा पढमेण पदेन सेवितं होजा। वितिए छके अम्मितरं तु इय जाय तसकार्य ॥ 2 ॥ पढमस्स यकजस्सा पदमेण पएल सेवियं होजा । तार छके अभितर तु पदम भये ठाणं ॥ 3 ॥ पदमस्सय कमस्सा पढमेण पदेण सेविय होजा। ततिए छके अभितरं तु इय जाव तु विभूसा ॥ 4 ॥ पढमममुचते वितियादीए तु जाप बसमं तु । पढमयकाईसु उ पुषो पुणो चारणिजाई ॥ 5 ॥ बप्पियसेवाए तू वप्पेण चारियाणि ज्गुर्स्। बस अट्ठारसगुणिता आसीयसतं तु माहाणं ॥ 6 ॥ एवं बीतिजस्तविकजस्सा गाह hA~ti छका सबाजो गाहाको पत्तारि सता तु पत्तीसा ॥7॥पितिय्स्स् यकजस्सा पढमेण पवेण सेवियं होजा। पढमे छके अम्मितरं तु पाम मवे ठाणे ॥ 8 ॥ एवं वितियस्साविकजस्सा एयष गाहाओ। वितिनगममिलावेर्ण समाजो मान्निय्बाजो॥9॥ पढमं ठाणं दप्पो वप चिय तस्स वा भवे प्त्त्म्। पढम छक्क वयाई पाणविवाजो तहिं पढौ । / 630 ॥ एवं तु मुसाबायो अक्स मेहुण परिग्गहे चेव्। पितिछके पुटवादी ततिछक्के hoy'klpaavii॥1|| एवं पपयम्मी बप्पेणं चारिया उ अगुस्स्। एवमकप्पादीसुवि एक्केक्के होंतिमधरस ॥ 2 ॥ वितिय कर्ज कम्पो पढमपर्व तस्थ ब्स्न्न्न्निमित्त्। पढर्म छक्क क्याई तस्यवि पढमं तु पाणवहो ॥ 3 ॥ सण अणुम्मुयन्ते पुषकमेणं तु चारणीयाई । अट्ठारस ठाणाई एवं णाणादि एक्फेक्के ॥4॥पुविस् अहारसगा एवं एते हवंति क्प्प्म्मि। दस हओण्ति अकप्पम्मी सबसमासेण मुण संखं ॥ 5 ॥ वप्पणासीयसतं गाहाणं कप्पे हओण्ति प्त्तारि। पत्तीसायातेते छस्सय होती तु वारस y॥6॥ सोतृण तस्स पडिसेवणं तु आलोयणं कमविहिं नु । आगम पुरिसजायं परियाग बलंच खेतं च ॥ 7 ॥ अह सो गतो सदेस संतस्सालोइयायं sch। आयरियाण काडेती परियाग बलं च खेत्तं च ॥ 8 ॥ सो ववहारविहिष्णू अणुस(म)जित्ता सुतोवदेसेणं । सीसस्स देह आणं तस्स इमं देह पच्छित्तं ॥ 9 ॥ पढमस्स य कजस्सा बसविहमालोयणं न्निसामित्ता। णक्खते पीला मे सुक्के पणगं तवं कुन्न्ह्॥640॥ पढमा सुक्के दसमं तवं कुन्न्ह्॥1॥ पढम0 सुकं पक्वं तर्व कुन्न्ह्॥2॥ पढम0 सुर्कवीसं तवं कुन्न्ह्॥3॥ पढम0 पणुषीसत कुणह सुकं ॥ 4 ॥ एवं ता उवधाए अणुपाए एत चेव गाहाओ। णवर तू अमिलावो किहे पणगावि वत्तमो ॥ 5 ॥ 0 षौमासतवं कुणह सुक्के ॥ 6 ॥ पढम0 चाउम्मासं कुणह किन्ने॥7॥ पदम छम्मासतर्व कुणह सुके ॥ 8 ॥ पढम छम्मासतवं कुणह किहे ॥ 9 ॥ छिंवंतु व तं माणं गच्छंतु व तस्स साहुणो मूल्ण्। अबावारा गच्छे अम्बिविया पा परिबरंतु ॥ 650 ॥ पणगादि भाणछेदं साइमूल मवे पुणकरणं । पुषमवहाय सर्व पंचाऽऽभवणाउ उवरिं तु ॥1॥लिण्गादी जो गच्छे जहण्ण उकोसओ व बोद्ध्यो। उकोस जहण्णो वा विहरौ सो अम्बिती. ओ u॥2॥ वितियस्सय कजस्सा ताहिय पाउवीसगं वियान्नित्ता। णवकारेणाउत्ता इवन्तु एवं मजासि ॥ 3 ॥ एवं गंतूण तहिं जहोवएसेण देहि प्च्छित्त्ण्। आणावएज्यहारो मणिए सो धीर्पुरिसेहिण्॥4॥ एसाऽऽणाववहारो जाहोवएस जहम भ्न्नितो। धारणक्वहारं पुण सुण वच्छ ! जहरूमं वोच्छ ॥ 5 ॥ उदारणा विहारण संघारण संपहारणा वा धारणक्यहारस्स उणामा एगद्विता एते ॥ 6 ॥ पावलेण उवेष व उदियपयधारणा उ उद्धारो। विविहेहि पगारेहिं pAreya'vaM विधारा तु॥7॥ सं एगीभावम्मी 'पी घरणे' ताणि एष भावेन्न्ण्। pAreya'svapayANi तु सम्हा संघारणा होति ॥8॥ज्म्हा उ संपहारेउ~, ववहारं प्जूण्ज्ती। तम्हा उ कारणे वेण, गावचा संपहारणा ॥ 9 ॥ धारणववहारेसो पौंजियचो तु केरिसे पुरिसे। | 1022 जीतकरूपभाध्य - मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ भण्णइ गुणसंपण्णे जारिसए त सुणेहत्ति ॥ 660 ॥ पवयणजससि पुरिसे अणुग्गह(हिय)विसारए तवस्सिम्मि । सुस्मृस बहुस्सुयम्मि य विवकपरियागबुद्धिम्मि ॥ 1 ॥ एतेसु धीरपुरिसा पुरिसजाएमु किंचि ख्लिएसु। रहिए विहारहत्ता जहारिहं देन्ति पच्छित्तं ॥ 2 ॥ रहिए णाम असन्ते आतिलम्मि ववहारतियगम्मि । ताहे विहारैत्ता वीमसेतूण जे भणियं ॥ 3 ॥ पुरिसस्स उ अवराहं विधारैत्ताण जस्स जं म्न्नित्ण्। तं देन्ती पच्छित केणं देन्ती उसे सुणसु ॥ 4 ॥ जो धारिओ सुतत्यो अणुओगविही य धीरपुरिसेहिं । अल्लीणपलीणेहिं जतणाजुत्तेहिं दंतेहिं ॥ 5 ॥ आलीणा णाणाविसु पइ पइ लीणा उ होन्ति तु प्लीन्ना। कोहादी वा पलयं जेसि गया ते पलीणा तु ॥ 6 ॥ जतणाजुत्तो पयत्तव दैतो जो उवरतो तु पावेहिण्। अहवादन्तो इंदियदमेण नोइंविएणं च ॥ 7 ॥ एरिसया जे पुरिसा अत्यधरा ते भवंति जोग्गा u। धारणववहारण ववहरि धारणाकुसला ॥8॥आह्वा जेणं इया विद्वा, सोही परस्स कीर्ती। तारिसय व पुणो, उप्पणं कारणं तस्स ॥ 9 ॥ सो तम्मि चेव दवे खिसेकाले यकारणे प्रिसे। वारिसयं जकरेन्तो महु सो आराहओ होति ॥ 670 ॥ सो तम्मि चेव दजे खित्ते काले य कारणे पुरिसे। तारिसयं चिय भूतो कुतोऽऽराहओ होति ॥ 1 ॥ अहवावि ime anNe dhaarnnkvhaarjoggymurveti| ghAraNavavahAreNaM je vavahAraM vvhrNti||2|| वेयावश्वकरो वा सीसो वा देसहिंडओ वावि। दुम्मेहत्ता ण तर अवधारेउ~ बहुं जो तु ॥ 3 ॥ जस्स उ उद्धरिऊणं अत्यपयाई तु देति आय्रिया। जेहिं करेहि कर्ज ओहारे(आराहिं)न्तो तु सो देसं ॥ 4 ॥ धारणवबहारो खलु जहरूमं वणितो स्मासेन्न्ण्। जीतेणं ववहारं सुण वच्छ! जहरूमं वोच्छ्ण्॥5॥ वत्तणुक्त्तपत्तो बहुसो जासेवितो महाणेणं । एसो उ जीतकप्पो पंचमयो होति व्व्हारो॥6॥ वत्तो णाम एकसि अणुवत्तो जो पुणो वितिय्वारे। ततियव्वारपवत्तो परिग्गिहीओ महाणेणं ॥ 7 ॥ महुसो बहुस्सुएहिं जो वत्तो ण य णिवास्तिओ होति। वत्तणुपवत्तमाणं जीएण कतं हवति एयं ॥8॥जो आगमे य सुत्ते य सुण्णतो आण घारणाए या सो पबहारजीएणं कुणती बताणुवत्तेणं ॥ 9 ॥ असुतो असुयत्वकतो जह असुयस्स असुएण व्व्हारो। असुअत्यविय तह कओ असुतो असुरण व्व्हारो॥680॥ तं va'NukanaMto ववहारविहिं पर्युजति जहुतं । जीतेण एस मणितो ववहारो धीरपुरिसेहिं ॥ 1 ॥ धीरपुरिसपण्णसो पंचमयो आगमो प्स्त्थो। piyadhamma'bajamIrUparisajjAtANaciNNo य ॥ 2 ॥ सो जाह कालावीणं अपडिकंतस्स णिविगायं तु। महणंतफिडियपाणगासंबरेएवमादीसु ॥ 3 ॥ एगिन्दि णन्तबजे घट्टण तावेऽणगाढ गाढे या णिविगतियमादीयं जा आयामन्तमुहवणे ॥ 4 ॥ विग्लिव्र्न्न्त्घ्ह्न्न्प्रियाव्न्न्गाद्द्गाउद्व्न्ने। पुरिमड्डाविकमेण उणेत जाव खमणं तु ॥ 5 ॥ paMciMdighaTTatASaNa'NagADhagADhe तहेव उद्द्व्न्ने। एगासणमायाम खमणं वह पंचकहाणं ॥ 6 ॥ एमादीओ एसो णायचो होति जीय्व्व्हारो। अणवजविसोहिकरो संविमाऽणगारचिण्णोति ॥ 7 ॥ जंजीतं सावजण तेण जीएण होति व्व्हारो। जे जीयमसाज तेण उ जीएण व्भारो॥8॥केरिस् सावजंतू? केरिसर्य वा मवे असावज? केरिसयस्सव दिजति सावज वावि इयरं वा ? ॥ 9 ॥ खार पबि(DI) हरमाला पोडेण रिंगणं तु सावज । बसविह पायच्छितं होड असावजजीयं तु ॥ 690 ॥ ओसणे बहुवोसे णिसंघस पवयणे य न्निर्वेक्खे। एयारिसमि परिसे बिजति सावज जीयं ॥ संविम्गे पियधम्मे य अप्पमते य य्ज्मीस्म्मि। कम्ही पमायखलिए देयमसावज जीयं तु ॥ 2 ॥ जं जीयमसोहिकरण तेण जीएण होति व्व्हारो। जंजीचं सोहिकर तेण उजीएम प्व्हारो॥3॥ जंजीयमसोहिक पास्त्व्प्म्त्त्स्ण्ज्याचिय्। जैवि महाणाचिणं ण तेण जीएण व्व्हारो॥4॥ जंजीयं सोहिकरं संवि. मापरायणेण ब्ण्तेन्न्। एवेणवि आइज्यं तेण उजीएम व्व्हारो॥5॥ एवं जहोवाहस्स dhiirbidesitppltyss| णिस्संदो ववहारस्स एस कहितो समासेणं ॥6॥को वित्यरेण वो. सूण समस्यो जिरवसेसए ज्स्थे। क्वहारो जस्स ठितं जीहाच मुहे सतसहस्सं 1 ॥ 7 ॥ किंपुष गुणोक्वेसो ववहारस्स तु विदुस्स्प्स्स्थ्स्स्। एतं मे परिकहियं दुवालसंगस्स णवणीयं ॥ 8 ॥ ववहारे पंचसुवी विजते केण तू वबहरेजा ? / आगमयपहारेणं तस्स अमावा सुतेचं तु॥9॥ सुतववहारामावे यवहारं ववहरेज आन्नाए। जेणं सो उ सुतस्सा अणुसरिसो एगवेसेणं ॥ 700 ॥ आणाए~ अभावाओ ववहारं ययहरेज ध्र्न्नाए। जेणेसापि सुपस्सा बहा तू एगवेसम्मि ॥1॥धार्न्न् गंतर जीयं एत्यं पुण जीयकप्पे पगर्य तु। जेणेसो सावेक्खो अणुसजा जाय तित्थंति ॥ 2 ॥ अणं च दा खेतं कालं भावं पुरिस पडिसेवणाओयापिति बल संघयणं वा आवेक्सति जीयकप्पो u॥3॥ एस पसंगाभिहितो चोयगवयणाओं अहुण जीव्स्त्। वोच्छामि सोहण तू परमं सुसमाहितो एपिं ॥4॥'जीव्ति पाणधारण' पाणा पुण आउमादि णिहिता । अहवा जीवन जीविस्सई य जीवंति हो जिओ ॥ 5 ॥ होड विसोहण सोहणी जहत वत्थस्स तोयमादीहि तह कम्ममलक्खउरतियस्स जीवस्स पछित्तं ॥ 6 ॥ एवं पुण पच्छित्तं परम पहाणंति होति एघुण्। कस्सेयं परमरती जीपस्स उहोड पच्छितं ॥ 7 ॥ संवरविणिजराओ मोक्खस्स पहो तयो पहो वासि। तयसो य पहाणंग पच्छितं जपणाणस्स ॥ muu02॥8॥ संवर घहण पिहणं एगढं सो य संक्रो दुविहो। वेसे सोय तहा एमेव य णिजरा दुविहा ॥ 9 ॥ संवरियासपदारो भक्कम्मोषजणं ण कुत्रा u। पुषणितस्स खवर्ण विणिजरा सा उ णायचा ॥ 710 ॥ सेलेसि पडिवण्णे दुचरिमसमयम्मि वट्टमाणे या तहि 1023 जीतकरूपभाष्य - मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ 1 सङ्घसंवरो णिज्जरा य अवसेस देसम्मि ॥ 1 ॥ संवरविणिजराओ उभयमवी मोक्खकारणं होति मोक्खपहो हेतू कारणंति एते उ एगट्ठा ॥ 2 ॥ एतेसिं दोन्हवि तू तवो पहो हेउ कारण होति । एतस्सवि पच्छित्तं पहाणमंगं मुणेतनं ॥ 3 ॥ जेण तवो बारसहा पच्छित्ते णिवतती तु द्स्भेदे। तेण पहाणं अंगं तवस्स तू होति पच्छित्तं ॥ 4 ॥ गाहापच्छदेणं तस्सवि जं भणिय जं च णाणस्स । र्णतरततिगाहाए सारे तू तं चिमं आह ॥ 5 ॥ सारो चरणं तस्सा निशणं चरणसाहणत्यं च पच्छित्तं तेण तयं मेयं मोक्खत्पिणाऽवस्सं ॥ mU0 3 ॥ 6 ॥ सामाइयमादीयं सुतणाणं बिंदुसारपज्जन्तं । तस्सवि सारो चरणं चरणस्सवि होति नेआणं ॥ 7 ॥ णेशणस्स अनंतर चरणं चरणा अनंतरं गाणं गाणविसुदीए पुण चारित्तविभुदया होति ॥ 8 ॥ चारितविसुद्धीए णेवाणफलं तु पावती अचिरा। सा पुण चरितसुद्धी पच्छित्ताहीण गाता ॥ 9 ॥ जन्हा एतेऽत्य गुणा पच्छिले वष्णिया तु सुत्तम्मि । तम्हा खलु गाय दसा मो क्खत्यिणा जहिमं ॥ 720 ॥ तं द्स्विह्मालोय्न्न्प्द्दिक्म्न्नोम्य्विवेग्बोस्म्मा। तबच्छेदमूलाणवद्वया य पारंचियं चैव ॥ mR0 4 ॥ 1 ॥ आलोयन अरिहंती जा मजाज लोयणा gurusgaase|jN पाव विगडिएणं सुज्झति पच्छित्त पढमेयं ॥ 2 ॥ मिच्छादुकडमेतेन चैव जं सुज्झती तु पावं तु । ण य विगडिजति गुरुवो परिक्रमणरिहं इवति एवं ॥ 3 ॥ जद्द तु अणाभोगेणं खेलादी णिसिरितं तु होजाहि हिंसाइए य दोसे न य आवण्यो तु किंचिदवि ॥ 4 ॥ जं पाव सेवितृणं गुरुबो विगडिजती उ सम्मं तु गुरुसंदि पडिकम तदुभयमेतं मुणेतां ॥ 5 ॥ जंकिंचि दक्ष गहितं अहिकं अप्पं व अहब ऊणं तु विहिणा तु विचिन्ते पच्छित विवेगारिहेदं ॥ 6 ॥ जंकायचेमेसेज निरोहेनं तु सुज्झती पावं जह दुस्सिमिष्णादीयं पच्छिले वियोसग्गं ॥ 7 ॥ णिडीतियमादीओ उम्मासंतो उ जत्य दिजइ तु। एय तयारिह भणितं इदानि छेदारिहं बोच् ॥ 8 ॥ जेन पडिसेषिएवं सिआइ जस्स पुत्रपरियाओ । तसियमेतं छिज्जइ सेसगपरियायरक्खट्ठा ॥ 9 ॥ जम्मि पडिसेवियम्भी सहं छेतून पुत्रपरियायं । पुणरषि महायाई आरोविजंति मूलरिहे ॥ 730 ॥ जम्मि पडिसेवियम्मी जणपट्टो कंचि काल कीर तु । मूलवाए पंचसु चिण्णतवो पच्छ होतॄणं ॥ 1 ॥ तदोसोवस्यस्स उ महश्यारुवण कीरती तस्स अनबटुप्पो एसो एसो पारंचियं वोच्छं ॥ 2 ॥ अंचु गतीपूजनयो पारंचह गच्छती तु पारं तु । तवमादीण कमसो सो लिंगादीहिं चतुधा तु ॥ 3 ॥ आलोयणमादीनं वसन्ह वा एस होति पिंडत्यो सहाणे सहाणे विभागतो इनमो वोच्छामि ॥ 4 ॥ करणिजा जे जोगा तेषयुक्तस्स णिरतियारस्स छउमत्यस्स विसोही जइयो आलोयणा अभिया॥ 05 ॥ 5 ॥ के पुन करनिज्जा ? जे तित्यंकरगणहोवैद्वा उ सुतानुसारओ तू संजम दुक्खक्खया हेऊ ॥ 6 ॥ जेतिय जे गिरिट्ठा जुजि जोगे कातमादिजा तिष्णि । जं जीवे जुंजयती पेरमती वा ततो जोगा ॥ 7 ॥ संस्लेक्यो उ एते मुहपुत्तियमादि जाय उस्सग्गो दियरायो (i)समायारी जा जहियं वृत्त सुत्तम्मि ॥ 8 ॥ ते तु जया उवउत्तो असक्त करे निरतियारो य तदजालोयणमेरोण चेव सुद्धी तु छद्मस्स ॥ 9 ॥ छौ कम्मं मग गाणावरणं च दसगावरणं । मोहणिय अंतरायं चौहिं होति जायहं ॥ 740 ॥ ते तु जया करणिजे उपयुक्तों करेति णिरतियारो य जणु तत्य का व सुदी 1 का व असुदी 1 चोएति ॥ 1 ॥ गुरुराह तत्य चेट्ठा जा किरिया सुडुमे आसवेसुं वा। अब पमाया सुहुमा अतियार न जाणती छतुमो ॥ 2 ॥ ते ऐयारा सुदुमा आलोइयमेत्तया विसुज्झति । सा आलोयण चोयग करणिजा तीसु जोगेसु ॥ 3 ॥ को कारयो ? जती तू जै साहु मयत्तियो विनिदियो। पंचम गाइ समता गाई छई इमं वोच्छं ॥ 4 ॥ आहाराईगहने तह बहियाणिग्गमेसु नेगेसु उच्चारविहारावणिचेइयजैवंदणादीसुं ॥ mU0 6 ॥ 5 ॥ आहारो जेसि आदी सो चउद्दा होइमो उ आहारो भसं पाणं लाइम सादिम होती चउत्यं तु ॥ 6 ॥ आदिग्गहणेणं पुण सेजासंचारंवत्थपायट्टा । पाउंछणाट्ठा वा ओहोष उम्गड्डा वा ॥ 7 ॥ अहब गिलाणस्सट्टा आयरिए बाल बुद्ध समाए था। दुम्बल सेहे व महोदरे व आदेसाट्टा वा ॥ 8 ॥ एतेसिं पाउ आहारो अहव होज सेज्जादी । ओसहमेसजाणि य एमादी होज अट्ठो उ ॥ 9 ॥ एतेसिं अट्ठाए गुरु पुच्छिता गुरून्गुनाओ। सुत्तानुसारओ तू उपयुक्त विद्वीय चेत्तृणं ॥ 750 ॥ आलोएती गुरुणी जं जह गहियं तु भत्तमादीयं । सुत्ताणुसारतो तू आलोयणमेत्तयो मुदो ॥ 1 ॥ सीसाह जई एवं विहिगहनं होति eva'suddhaM तु। तो गहणमेव सवं आहारादीण मा कुणौ ॥ 2 ॥ योग ! जदि एवं तु संजमजोगा उ होति संपुष्णा आहारमाइयाणं को नाम परिम्गई कुजा 1 ॥ 3 ॥ अन्नं च इमो दोसो अग्गहणा पावती महंतो उ आयरियादी चत्ता जाणादीगं च वोच्छेदो ॥ 4 ॥ तम्हा अवस्सगग्रहणं आहारादीण होत विहिणा उ आहाराईगहने एगो पादो समतेसो ॥ 5 ॥ णिग्गम गुरुमुलाओ सेजाओ वा हवेज णिग्गमणं से य अगाणिग्गम कुलादिया इणमु षोच्छामि ॥ 6 ॥ कुलगणसंधे चेइय तहबविणासने दुविमेदे। एतेसि निवारणया गुरुमूल करेज निम्गमणं ॥ 7 ॥ संचारादीण अहवा अप्पिनणत्या उ पाडिहारीणं । निग्गमो गुरुमूलाओ वसहीओ वा करेजाहि ॥ 8 ॥ गाह्रापच्छदेणं जं मणितुकार अवचिसो तु। अवणी भूमी भण्णति तेण उ उच्चारभूमीउ ॥ 9 ॥ सज्झायविहारो तु अवणीसहिओ विहारभूमी u। चेइयर्वदणहे गच्छे आसन्न दूरं वा ॥ 760 ॥ आयरिया तु अपुषा अहवा साडू अतीव संधिम्या बंदणसंसयहेतुं गच्छे खासच दूरं वा ॥ 1 ॥ आदीगहणेणं पुण सड्ढा सण्णाय अङ्गुव ओस्न्न्न्ना। दंसणगाहण निक्खम्मणं च ओसण्णउच्छणा ॥ 2 ॥ एतेहिं व कजेहिं गुरुमूला णिग्गमो उ साहूणं । गाहा छद्ध समत्ता अरुणा पुण (256) 1024 जीतकल्पभायं मुनि दीपरत्नसागर 1 Page #18 -------------------------------------------------------------------------- ________________ सत्तमं वोच्छं ॥ 3 ॥ ज चण्ण करणिज जतिणो हत्यसयबाहिरायरियं । अवियडियम्मि असुद्धो आलोएंतो तयं सुद्धो muu07॥4॥ चण्णं वुत्तंती करणिज त इमं तु खेत्तादी। हत्यसया आरेणं परयो व इम पवक्वामि ॥ 5 ॥ खित्तपडिलेह पंडिल जिक्समर्ण ahava hoja sehss| सलेहर्ण व कोई आयरियादी व कुज्जा तु ॥ 6 ॥ हत्थसयाओं परेणं जं आयरियं तु होज खेत्तादी। समितिविसुदिणिमित्तं अवस्स आलोयणं कुका ॥7॥jN पुष हत्यसयाओ अंतो आसेवियं ह्जाहि। तं विगडिजा किंची अहवन विगडिजई किंचि ॥ 8 ॥ जह पासवणखेलसिंघाणगाविउपयुत्ते गस्थि आलोया। आलोएह पमत्तोऽचालोहएं hota'suddho तु ॥ 9 ॥ सत्तम गाह समत्ता एतो पुच्छामि अहमं गाः। कारणनिग्गमें जत्थ उ सपरगणाओ व आगमणं ॥ 770 ॥ कारणविणिमयस्स य सगणाओ प्र्ग्न्नाग्ब्स्स्विय्। उक्संपया विहारे बालोयनमणइयारस्स ॥muu08॥1॥ दुविहो उ णिग्गमो खलु कारण नि. कारणो व ग्च्छाओ। अतिवादी कारणिलो निकारण कयूमादी ॥ 2 ॥ असिवे ओमोयरिए रायडुढे मए व गेलन्थे । अहवापि उत्तमढे समाहिकामोतु गच्छेजा ॥ 3 ॥ आयरिय - पेसणावी विणिग्गमो गच्छयो व होजाहि। कारणणिन्गमो एसो सिकारणयो इमं घोच्छ्॥4॥ चके थमे पडिमा जम्मण णिक्रसमण णाण nnishaanne। महिम समोसरणे वा सण्णायगवड्यमादिसु ॥ 5 ॥ asamatta'kappiyANaM णिकारण णिम्गमा भवे एते। एते चिय कारणयो जयणाजुत्तस्स गीतस्स ॥ 6 ॥ कारणविणिग्गएणं णिरतीयाराणवी अवस्सं तु। आलोयण दातमा समितिबिसीणिमित तु॥7॥ सा आलोयण विहा ओहेण विभागतो य गाया। ओहो संखेवो ऊ विमागों" पुण वित्परो भणिओ ॥8॥ओहो तत्य इमो खल अम्भ्त्रद्मासाय्स्स्। पडिकतस्स य इरियं साहुसमुदिसणवेला तु॥9॥न्निर्यारो य जती भत्तट्ठीविय हवेज जदि सोतु। ओहेण तस्य आलोइतण तो मंडलि पविसे ॥ 780 ॥ अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसु । अप्पं पासत्याइसु वाणग्गहर्ण तु आहेसा ॥ 1 ॥ अण्णाय उ बेलाए विभागआलोयणा तु वाया। समितिविसुदिणिमित्तं एमेव य पक्सपरयोऽवि ॥ 2 ॥ एवं ता कारणिए असिवादीणिग्गयस्स स्ग्न्नाओ। अतियारविरहियस्सवि आलोयणमेत्तयो सुदी ॥ 3 ॥ जे बहियाऽगतसाहू ते दुषिहा होन्ति तू मुन्नेता। samaNuSNa'maNuNNA वा समणुण्ण सगच्छतो व ॥ 4 ॥ परगणे जे अमणुण्णा ते दुविहा होति तु मुणेया । संविग्गमसंविग्गा पासत्यादी असंविग्गा ॥ 5 ॥ परगणसंविग्गाओ जो साह आगतो उ अण्णगण । तेण अवस्साऽऽलोयण विमागतो होति दाय्का॥6॥ उक्संपद पंचविहा सुत सुहदुक्खे य खेत मग्गे या विणयोवसंपयाविय पंचमिया होति नायचा ॥ 7 ॥ पंचविहाए नियमा एगविहाए va jasya uvsNpe| niratIyAreNa'viyA विमागतोऽक्स्स दाता ॥ 8 ॥ विहरेन्ति एगसंमोइया उ फड्डावती उ गीत्त्या। tattha'NNatya व खेते समणुण्णा एस गच्छमिम ॥9॥एगाः पणग पक्खे चाउम्मासेऽवि जत्यवि मिलति । तस्य विभागालोयण अवरोप्पर तेहिं दायका । / 790 ॥ आलोयणारिहंति पढमं वारं इयं समक्खातं । पडिकमणारिहमेत्तो वितियं वार म वोच्छं ॥ 1 ॥ गुत्तीसमितिपमत्तो(माए) गुरुणो आसाय्न्नाविन्न्य्म्ण्गे|इच्छाईन्न्म्क्र्न्ने लहुसमुसादिष्णमुच्छासुम0 9 ॥ 2 ॥ निरि(पुररक्खणम्मिगुत्ता ताणि मणादीणि होन्ति तिण्णेय । तेहि कहिचि पमायं साहुकरेजा इमंतं c॥3॥ दुधितिय दुम्मासिय दुबेट्ठिय esa'guttiyA होति। मणमादीणं कमसो एस पमाओ उसाहुस्स ॥ 4 ॥ गुत्ता होइ कहण्ण मणमादीहिं तु साहुणो nissN। तस्योदाहरणे तू जिणवासादी इमे वोच्छं ॥ 5 ॥ मणगुत्तीए तहियं जिणदासो सावओ उ सेत्त्त्थिसुतो। सो सम्पराइपढिम पडिवण्णो जान्न्सालाए॥6॥ मजुम्मामिगपालक घेत्तु खीलजयमागया तस्य । तस्सेव पायगुवरि मंचगपावं ठवेऊणं ॥ 7 ॥ अणयारमायरंती पादो विडो य मंचसीलेणं । तो तं महतिषियर्ण अहियासेती तहिं सम्मं ॥ 8 ॥ मणबुडमुप्पणं ण तस्स झाणम्मि nniclmiss। vaThUNa तीय विलियं इय मणगुत्ती कोतव्या ॥9॥व्गुत्तीए साहसण्णायगपति गाए brch। coraggaha सेणावा विमोइतो मणिउ मा साह ॥ 800 ॥ चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेव्। माइपितिमातिमादी सोवि णियत्तो सम तेहिं ॥ 1 ॥ तेणेहि गहित मुसिया विट्ठो तो बिन्त सो इमो स्म्न्नो। अम्हेहिं गहियमुको तो बेती अम्मया तस्स ॥ 2 ॥ तुम्हेहि गहिय मुछो? आम आणेह वेति तच्छुरियं । जा छिंदामि थर्णति इकिती सेणावती भ्न्न्॥3॥ दुजायजम्म एसो दिटुं अम्हंतहावि वि सिहूं। कह पुत्तोपत्ती आमं कह णवि सिट्ठति धम्मकहा ॥ 4 ॥ आउट्टो उवसंतो मुका मजमंपि तंसि माय्त्ति। साई समप्पयंती गावगुती एव कातवा ॥5॥काइग्गुत्ताह्र्न्न्ण् अदाणपषष्णगो जहा साई। आवासियम्मि सत्येण लमति तहि यंडिलं किंचि ॥6॥lii चणेण किहवी एगो पाओ जहिं पात्ताइ। तहियं ठिएगपादो सवं राई तहा प्दो॥7॥न्न् य ठवितो वेणायंडिलम्मि होतबमेव गुत्तेणं । सुमहन्मएवि अहवा साहू ण मिंदे गई एगो ॥ 8 ॥ सकपर्ससा अस्सहहाण देवागमो वि. उय्य्न्न्या। मंडुकलि सुहुम बहू जतणा सो संकमे सणियं ॥9॥htthii vigudhio yA Agacchati mamgato gulguleNto| Na ya कुणति गतीमेवं गएण हत्येण उच्छूढो ॥ 810 ॥ यह पडतो मिच्छामिण्डं जिय विराहिया मेति। णवि अप्पाणे चिंता देवो को जमसति य ॥ 1 ॥ गुत्तीदार मणियं aguttaguttovie psNgen| समिईदारंवोच्छं समिती समतिवि(मितित्ति)माताओ 1025 जीतकरूपभाष्य - मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ ||2||ग्म्न्न्किरिया हु समिती सामण्णे परिणयस्स वा ग्म्न्न्। सम्ममयतित्ति समिती सा पंचह इरिय्मादीया॥3॥ कह समितीसु पमादं साहु करेजा तु ? भण्णए सुणसु । उड्ढमुहो कहरत्तो वचै साहू प्माएसो॥4॥ सावजभास भासति गारस्थिय ढड्ढरं व भासेजा। एमादी तु पमाओ भासाए होति णातधो ॥ 5 ॥ हिडंतो गोयरम्मि संकितमादीसु जो तु नाऽयुत्तो। भिक्खाएं गहणकाले एसण एसो पमाओ तु ॥ 6 ॥ आदाणभंडणिक्वेवणम्मि जो होइ etth'nnaautto। एसो होति पमायो एत्थ पमायम्मि उम्भंगा ॥ 7 ॥ गहणं आदाणंती होति णिसहो थाऽहिय्त्य्म्मि। खिव पेरणे व भणितो अहिउक्लेवो तु णिक्खेवो ॥8॥न्न्वि पेहे ण पमजे णवि पेहे पमजती तु वितिभ्ण्गो। पेहे ण पमज ततिओ पेह पमजे चउत्थो तु ॥ 9 ॥ जो सो चउत्य भंगो पेहेति पमजती य तस्स पुन्नो। मंगा भवंति चौरो दुपेहदुपमजणे प्द्ध्मो॥820॥ वितियो दुपेहसुपमजणम्मि तइओ सुपेह्दुस्स्म्जे। सुप्पडिलेहियसुपमज्जियम्मि भंगो चुत्थेसो॥1॥ आदिमभंगा तिण्णि इ अपेहापमज्जणे य प्द्ध्मादी। तिण्णि दुपेहादीविय उम्भंगा होति एते ऊ॥2॥ उबारे पासवणे खेले सिंघाणमादियाणं c। परिठवणे एत्यपि हुपमाइणो होति छम्भंगा ॥ 3 ॥ परिठवणुचारादी उच्चरती तेण होति उच्चारो। पस्सवैत्ति य तेणं पासवणं भण्णए काई ॥ 4 ॥ अहवुवाई काइय पायं सबई य पास्व्न्न्स्स्स्न्ना। खेललणाओ खेलो णासिगललणाओ सिंघाणो ॥ 5 ॥ एस पमाओ भणितो पंचमु समिईमु इरिय्मादीसु|अहुन्न् पसंगणं चिय वोच्छामिड अप्पमायं तु ॥ 6 ॥ जुगमेसंतरदिट्ठी पद पद नसति चक्खुपूर्व c। अधक्वित्तायुत्तोऽरहण्णगो एत्युदाहरणं ॥ 7 ॥ अह अरहणगसाहू समितीअसमीय गड्ड द्देव्न्तो। छलिओ पादो छिष्णो अण्णाए संघिओ याचि ॥ भासासमितो साहु भिक्खट्ठा णगररोहए कोयी। णिगं बाहिकडए हिंडतो केणयी पुत्त्त्थो॥9॥ केवैय आस हत्यी? धणणिचयो दारुध्न्न्न्न्मादीन्नि। णिविण्णमणिविणं णगर? तो बेइमं समितो ॥ 830 ॥ बेइण याणामोत्ती स्ज्झाय्ज्मान्न्जोग्व्क्खित्ता। हिंडता णवि पिच्छह नवि सुणह किह हु? तो बेति ॥ 1 ॥ बहूं सुणेति कण्णेहि. बहुं अच्छीहि पेच्छ्ति। ण य दि? सुयं सर्व, भिक्खू अक्खाउमरहति ॥ 2 ॥ अहव य मासति कजे हिरवजमकारणे ण भासति y। विकहविसोत्तियपरिवजितो जती भास लमेसणाओ भोयणदोसे य जो विसोहेति । सो एसणाए समिओ दिटुंतो इत्य वसुदेवो ॥ 4 ॥ वसुदेव अण्णजम्मे आहरणं एसणाए~ समिएणं । मगहा णंदिग्गामे गोयम घिजाइ व्क्य्रो॥5॥ तस्स य वारुणिभजा गम्भो तीए कयाइ स्ण्भूओ। धिज्जाइ मतो छम्मासि गम्भ घेजाअणी जाए ॥ 6 ॥ मातुलसंवड्ढण कम्मकरण बेयारणा अलोएणं । त्यि तुह एत्य किंचिड तो बेती माउलो तं च ॥ 7 ॥ मा सुण लोयस्स तुमं घूयाओ तिण्णि तासि जेत्त्त्थ्य्री। दाहामि करे कम्मं पकयो पत्ते य वीवाहे ॥ 8 ॥ सा णेच्छा विसण्णो माउलओ मणति अण्ण दाहामि । सावि तहेव य णेच्छइ तैयंती णेच्छद य सावि ॥ 9 ॥ णिविण्ण नंदिवडणआयरियाणं सगासि न्निक्व्ण्तो। जाओ छटुक्खमओ गिण्हा य अभिग्गहमिमं तु ॥ 840 ॥ वालगिलाणादीणं वेयावचं मए तु काय । तं कुणै तिवसद्धो खायजसो समगुणकित्ती ॥ 1 ॥ अस्सहहाण देवस्स आगमो कुणड दो स्म्न्न्रुवे। अतिसारगहियमेगो अडान वीय ठियो गओ बितिओ॥2॥ति य गिलाणों पडितो वेयावचं तु सहहे जो u। सो सिग्धं उद्धेतू सुतं च तं नंदिसेणेणं ॥3॥छ्त्त्त्तोव्वास्पार्न्न्ग्मान्नितो कबल घेनुकामेण । तं सुत ति॥4॥ पाणगदर्श च तहि ज णत्थी तेण बेति कजति । णिग्गय आहिडत असणं कुणति ण य पते ॥ 5 ॥ इति एकवार वितियं च हिडिओ लद्ध तिय्वाराए। अणुकंपा तूरंतो गयो य तो तस्सगासं तु ॥ 6 ॥ खरफल्सणिठुरेहिं अकोसाइ सो गिलाणतो रुत्त्त्थो। दे मंदभग्ग! घु(फु)किय तृससि तं णाममेनेणं ॥ 7 ॥ साहवयारित्ति तुम णामड्ढ अह तु उरिसिउ आयो। एयाएं अवत्थाए नै अच्छसि भत्तलोहिलो ॥ 8 ॥ अमयमिव मण्णमाणो तै फस्सगिरं tu so ssNbhNto। चलणगनो खामेनी धुवनि य न समरलिनं तु ॥ 9 ॥ उटेह वयामोत्ती नह काहामो जहा उ अचिरेन्न्ण्। होहिह णिरुया तुम्मे बेती ण तरामि गंतुं जे ॥ 850 ॥ आरुभहा पट्ठीए आरूदो ताहे तो पयारं तु । परमासुइ दुग्गंध मुंचति सो तस्स पट्टीए ॥ 1 ॥ फरसं ति दुमुण्डिय ! वेगविधाओ कतोत्ति दुक्ख्विओ। इय बहुविहमकोसति पदे पदे सोचि भगवं तु ॥2॥न्न् गणेनी फरसगिर नदि अहुचिसहमसुइगंधं च । चंदणमिव मण्णतो मिच्छामी दुकडं भणति ॥ 3 ॥ चिंतेइ किं करेमी कह णु समाही हवेज साहुस्स ? / इय बहुविहप्पगारं गवि निष्णो जाहे खामे(स्वोभे) ॥4॥नाहे अभिन्युणित्ता गतो तयो आगयो य इय्रोवि। आलोएड गुरुहि य धण्णोत्ति तयो समणुसहो ॥ 5 ॥ जह तेणं णवि पेलिय एसण इय एवं साहुणा न्निच्ण्। जै एमेसा एसणसमिती समक्खाया ॥ 6 ॥ पुचि चक्खु परिक्खिय पमजिउं जो ठवेति गिव्है वा। आयाणभंडनिक्खेवणाएं सो होइ इह समितो ॥ 7 ॥ एत्यवि ते बिय भंगा कायचा जाब होनि अण्तिम्तो। सुप्पडिलेहियसुपमजियं च भंगो चउत्थो उ ॥ 8 ॥ एसो गेझो एत्यं तम्मुक्युत्तो स होति खलु स्मितो। आहरण गुरुण भणितो साहू वचामों गार्मनि ॥9॥ओगाहिए पडिग्गह ताहे ठिया कारणेण केन्नावि। तत्थेगो पेहेउ णिरिसवती बिहओं पुण आह ॥ 86 ॥ पेहियमेतं किं पेहणा पुणो ? होज एत्य किं सप्पो ? / सणिहितदेक्याए विउवितो नत्य 1006 जीतकल्पभाप्यं - मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ to sappo // 1 // उग्याडिए य दिवो आउट्टो बेति मिच्छकारं c। समिताऽसमिता एते उक्कोस जहण्णया होन्ति ॥ 2 ॥ उच्चारं पासवर्ण खेलादि व अण्णपाणमहियं वा। सुविवेइए पदेसे गिसिरंतो होड इह समिओ ॥ 3 ॥ इत्यवि ते बिय भंगा तहेव समियो तु अंतिमे होति। आहरणं धम्मस्ती परिठावणसमितिमुजुत्तो ॥ 4 ॥ kAiya'samAhi परिठावणे य गहितो अमिगहो तेणं । सकपसंसा अस्सरहाण देवागम विउजे ॥ 5 ॥ सुबहू पिपीलियाओ बाहाडा यावि kaaiy'smaahii। अण्णो य काइयाए उवहितो beya'haM असहू ॥ 6 ॥ अहयं तु काइयाडो बेइ परिट्ठव समाहिमा अच्छ्। णिग्गय णिसिरे जहि जहि पिवीलिया ऊ सरे तत्य ॥ 7 ॥ अह साहु किलामिजइ ताहे पीतो य धरितो देवेन्न्ण्। मा मा य णिसिद्धोत्ती मा पिय देवो य आउदो ॥ 8 ॥ वित्तु गतो देखो समितीसू एच होति जतितकं । एत पसंगाभिहितं आसातण इणमु वोच्छामि ॥ 9 ॥ गुरुखो आयरिया तृणाणादीओ उ होड आयारो। आयरण परू. वणया वहै सो तेसिमाऽऽसाणा ॥870॥तीय् विमासा इणमो आसातण दुप्द्व्य्न्न्मेय्न्ति। आयो य सातणा य आयस्स उसाडणा जा u॥1॥सा होती आसातण आओ लाभोत्ति आगमो यावि। जाणावीणं साया सायण धंसो विणासोत्ति ॥ 2 ॥ आतस्स साडणंती यकारलोवम्मि होइ आस्य्न्ना। आयरियाणं इणमा आसयणा होइमेहिं तु ॥ 3 ॥ डहरो अकुलीणोति य दुम्मेहो वमग म्ण्द्बुदित्ति। अवि अप्पलाभलद्धी सीसो परिभवै आयरियं ॥ 4 ॥ अहावि वदे एवं उवदेस परस्स देन्ति एवं तु। वसयिह वेयावचं काय सर्य ण कुर्वति ॥5॥ह्व् तिहा आसायण मणवाकारण म्न्न्प्दोसादी। वायाए आसायण अंतरभासादि कविजा ॥ 6 ॥ काएक संघट्टण जमलित पुरतोब पचती प्ण्थे। अहवा आसायणमो तसि-12 भीमादी मुणेया ॥ 7 ॥ आलते पाहिले पापारिय पुच्छिए णिसट्टे या। गुरुवयणा पंचेते सीसस्स तु छा इमेकेके ॥ 8 ॥ तुसिणीए हुंकारे किंति व किं घडगरं क्रेसि?त्ति। कि णिषुई ग देसी? केवायं वापि रडसिति ॥ 9 ॥ एवं छा आलते तुसिणीमादी उ हओण्ति णातया । वाहित्तादि य छच्चिय एकेकपयम्मि बोदशा ॥ 880 ॥ गुरुआसायण भणिया एत्तो वोच्छा. मि विणय गं तुणेगविह अभुठाणे अमिम्गहे आसणे व ॥ 1 ॥ आसणदाणं सकारणा य सम्माणणा य कितिक्म्मे। अंजलिपम्गहणं अणुगती य ठितपजुवासणता ॥ 2 ॥ जंते पडिसंसाहण आसणमादीहि होति स्कारो। सम्माणो उवहीए जोग्गं जं जस्स त कुजा ॥ 3 ॥ कप्पो संथारो वा जहिं बेटो अच्छई तु आय्रिओ। णायागमस्स काले पडिलेहिय घेनु त अच्छे ॥4॥कितिक्म्म्ण् बंदणय हत्युस्सेहो पिद्दाल्देस्म्मि। अंजलिपग्गहमेत सेसा उ पया हु कंठोत्ता ॥ 5 ॥ एमादी विणयं दूजोणवि कुणती उमरियमादीणं । विणयभंगो एसो सत्तविहो अह्व्न्नान्नादी॥6॥न्नान्ने देसण परणे मण वै कायोवयार स्त्त्विहो। एतेसु अवईते समासओ एस भंगो तु॥7॥ विणयम्भंगो एसो ओहेण समासओ स्म्क्खायो। इच्छादी वसहा तू अकरणेणमो तू (णमेते तु)वोच्छामि ॥ 8 ॥ इच्छा मिच्छा तहकारो, आवसिया य णिसीहिया । आपुच्छणा य पडिपुच्छा, इंदणा य निमंतणा ॥ 9 ॥ उवर्स - पया य काले इच्छाविअकरणया उ bshesaa। लहुसमुसाबादादी एत्तो उ समासतो वोच्छ्ण्॥890॥ पयलाउले मलए पञ्चक्खाणे य गमण प्रियाए। समुदेस संखडीओ खड्डय परिहा. रिय मुहीओ(स्स्मुही)॥1॥अय्स् गमणं दिसास एगकुले चेव एगदो या एमादी तु पदेहि मुसं तु लहुसं वए साहू॥2॥प्य्लासि किंदिवा ? ण पयलामि लहु वितिय णिहवे गुरुतो। अण्ण. दाविय णिहरि बहुगा गुरुगा बहुतराणं ॥ 3 ॥ णिण्हवणे णिव्हवणे पच्छित्तं वड्ढई ऊ जा सपर्य । लहुगुरुमासो सुहुमो लहुमादी पायरी होति ॥ 4 ॥ किं वचसि वासते ?ण गच्छि गणु वासदियो एते। मुंजती णिह मरुया कहं पति गणु सागेहेसु ॥ 5 ॥ मुंजसु पञ्चक्खाणं महति तक्रवण प जियो पृत्त्त्थो। किवण मे पंचविहा पचखाता अविरतीओ ॥ 6 ॥ पचासि ? NAI बच्चे तक्रमण बच्चंत पुच्छिओ भ्न्न्ति। सिद्धतं णवि जाणहणणु गम्मति गम्ममाणं तु?॥7॥ दस एयस्स य मजा य पुच्छितों परियाग मेहतु छलेण । मम णवत्ति यदिए~ भणाइये पंचगा बस उ ॥ 8 ॥ वहा तु समुहेसो किं अच्छह ? कत्थ? एस गयणमि । वट्टन्ति संखडीओ घरेसु णणु याउखंडणया ॥ 9 ॥ सुडगजणणी उ मुया परुण्णों ठियत्ति एव भ्न्निय्मि। मात्ता साजिया भविंसु ते णे समायाते ॥ 900 ॥ ओसण्णे दठूर्ण दट्ठा परिहारियत्ति लहुकहणे । कत्युजाणे गुरुओ अदिट्ट दितु य लहगुरुगा ॥1॥छात्भ्गा उ नियत्ते आलोएतम्मि उम्गुरू होन्ति। परिहरमाणा विकहं अप्परिहारी भवे छेदो ॥ 2 ॥ खाणुगमाई मूलं सब्बे tumbhegAM'haMti अणवट्ठो । सब्जे उ बाहिरा पक्यणस्स तुम्भेत्ति पारंची ॥ 3 ॥ भण पय विद्वणियह आलोयामंति घोडगमुहीउ । किमणुस्सी सम्वेगो सो बाहिं पवयणस्स ॥ 4 ॥ मासो लहुओ गुरुओ चौरो मासा हवंति ल्ह्गुरुगा। उम्मासा लहुगुरुगा छेदो मूल तहगं च ॥ 5 ॥ गच्छसि ण ताव गच्च तक्खण वचंत पुच्छितो भ्न्नि। वेला ताव ग जाया परलोग वावि मोक्खं वा ॥ 6 ॥ कतरि दिसि गमिस्ससि ? पुर्व अवरं गतो मनति पुत्त्त्थो। किवा न होति पुश इमा दिसा अवरगामस्स? ॥ 7 ॥ अहमेगकुलं गच्छं वयह बहुकूलपवेसणे पुत्त्त्थो। मणति कह दोणि कुले एगसरीरेण परिसिस्सं ॥ 8 ॥ vaha Is ege va peccha gagada pucchio bhnnti| गहनं तु लक्षणं पोग्गलाण गडब्लेसि तेणेगं ॥ 9 ॥ पयलादी तु पदा खलु एमेते पष्णिया समासेणी लागल्या जाव मुसं लहसगमेयं मुणे1027-जीतकस्पभाय - मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ तवं ॥ 910 ॥ तणडगलछारमल्लगउग्गहमणणुण्णवेत्तु जो गिण्हे । लहुसग अदत्तमेयं अहवा रुक्खादिसू लहुसं ॥ 1 ॥ मुहणंत पायकेसरि पत्तट्टवणं च गोच्छओ व । लहुसपरिम्गहमेसो मुच्छ करंतस्स साहुस्स ॥ 2 ॥ अहवावि इमो अण्णो सेज्जात्र्गोन्न्सान्न्कामादी। धारण कप्पट्ठस्स व रुक्खममत्तादि कुज्जा तु॥3॥ चितियवयततियपंचमलहुस्सगा एतेहाति जातव्या । गाडेसात समत्ता णवमी दसमि अतो वोच्छ्॥4॥ अविहीय kaasjNmiykhyvaayaa'sNkilittttkNmes| कंदप्पहासविकहाकसायक्सियाणसंगेसु ॥m010॥5॥ अविहीर हत्यमवात अहवा महर्णतयं अदातृन्न्ण्। जमाइएवि एवं सुइएवी एवं वत्त ॥ 6 ॥ खुत्ति कतं तं खुइत छीर्य वा होति ह उखातं तु। वायणिसम्मो कुविहो उड्डे य आहे यणायचो ॥ 7 ॥ उड्ढं उड्डोयादी वायणिसम्गो अहे मुन्नेत्वो। मुहर्णतय हत्यं वा उड्डोए तत्थ जयणाए ॥ 8 ॥ पुयकड्ढणा उहेढे वायणिसगस्स होइ ज्य्न्नेसा। इयवयिरित्तो जो खलु अविहीए सो णिसम्मोतु ॥9॥छेय्न्न्मेय्न्न्मादी असंकिलिडे य होड क्म्ण्तु। कंदप्पो वायाए काएण व होति न्नात्व्यो।920॥ हासं तु हासमेव तु विकहा पुण इस्थिमाइया पुहा। कोहादी उकसाया विसया सदाइया न्नेया॥1॥ जा तेसिं तु पसजण सहसाऽणाभोगयो व साहूणं । सो होति विसयसंगो अविहीगाहा समत्ता u॥2॥ स्खलितस्स य सबस्थवि हिंसमणावजओ जयन्तस्स । सहसाऽणाभोगेण व मिच्छकारो पटिकमणं ॥ muu011॥3॥ खलगा दुविहा भणिया सहसाऽणाभोगतो व होजाहि। सा कस्य पुणो दुविहा? सत्य इम पवक्खामि ॥ 4 ॥ satravaeK गुत्तिसु समिती जाणादिएम व हवेजा । सव्वत्थवि एतेसुं खलणेसा होति णायव्वा ॥ 5 ॥ सहसाऽणाभोगेण व हिंसमणावज्जो जयन्तस्स । सहसाऽणा. भोगाणं को गु विसेसोति चोएइ ॥ 6 ॥ आउत्तोऽविय होतुं कारेन्तोऽविय ण याणतीयारं । जहङ्गं करेमि एवं कए य नायं अन्नाभोगो॥7॥ आउत्त पुष्पभासा पडिसेषण सहस एष जा तु भ्वे। ण य तरति णियत्तेउं सहसकारो भवे एसो ॥ 8 ॥ सहसाऽणाभोगा ऊ सव्यत्य उ पण्णिया स्मासेन्न्ण्। एस विसोहिद्वाणं मिच्छक्कारो पडिकमणं ॥ 9 ॥ आभोगेणवि तणुएम णेहमयसोगबाउसादीसु । कंदप्पसोगविगहादिएसु णेयं पडिकमणं । muu012॥930॥ आभोगे जाणतो तणुओ थोवे तु होति न्नात्को। तं पुण करेज फप्पडसेजतरसण्णिमाइसु डाकय कप्पदगादि आभोगा तस्सपायच्छित्तं मिष्ठकारो पडिकमणं ॥2॥त्न्नुओहोम्न्नितो भय सत्तविहैम तुवाच्छामिआइहपरलोगाऽऽयाण अकाल AjIviya'siloe ॥ 3 // मरणभयं सत्तमयं एतेसि समासतो विभागों इमो । मणुआ मणुयस्सेव तु देवा देवस्स तिरीउ तिरिए तु ॥ 4 ॥ बीभेड सजाईए इहलोगभए य होति बो । परलोगभयं विसरिस जह मणुओं बीमें तिरिदेवा ॥ 5॥ध्न्न्मायान्न् मण्णति तम्भय चोरादियाण जं वीमे। तस्सेव य रक्खट्ठा बापागाराइ जं कुणति ॥ 6 ॥ अणिमित्त अक. म्हभयं णवि किंची पासती तहवि वीमे। अडवीए रातीय आजीवमयं जहा अहणो ॥ 7 ॥ दुकालो आयेसो कह जीवीहति? एस चिण्तेति। मरणभयं सिद्ध चिय कभयं झ्त्॥8॥ असिलोगोत्तिह अयसो जा एवं करिस्स होहि अय्सो। असिलोगभयं एवं वेयणभय होड सीयादी॥9॥ सत्तविहं भयमेयं एएसु उ बहियं तु ज्ण्त्न्ने। तस्स विसोहिवाणं मिच्छकारो पडिकमणं ॥ 940 ॥ सोगं आभोएणवि चिन्तादि करति विप्योग्म्मि। तस्स तु पायच्छितं मिच्छकारो पडिकमणं ॥ 1 ॥ आभोगमणाभोगे संवुडमस्संबुडे य अह्सुहुमे। पंचविहो बाउसिओ सुहुमामोगेण पगयेत्थ ॥ 2 ॥ कंदप्पादी तु पदा पुछत्तकमा तु द्स्म्गाहाए। एव जहुरिटेसू तणुए सोही पडिकमणं ॥ 3 ॥ वितियहार समर्स म पडिकमणारिहमहुण ततियं तु। तदुभयदार बोच्छतत्य इमा होइ गाहातु॥4॥ saMbhamabhayAturAvatisahasANAmoga'Nappavasao वा। सबक्याती ॥ 5 ॥ संभमेऽणेगविहो खलु हत्थी अगणी व उद्ग्मादीओ। भय दमुग मिलक्खू वा मालवतेणाइओ बहुहा ॥ 6 ॥ पढमवितीयातिएहिं परीसहेहाऽऽजुरो तु बहुदा तु। आवा पौहा इणमो समासतोऽहं पवक्खामि ॥ 7 ॥ दशावति खेत्तावा कालावद भावआवई वेव्। दद्यावती तु दई जंबुलभ होति साहुस्स ॥ 8 ॥ वित्यिणमडम्बा(प्पा दी खेत्तावति एस होइ जान्का। कालावती तु ओमे भावे तु गुरू गिलाणादी ॥ 9 ॥ सहसाऽणाभोगा तू पुवुत्ता बहुण vocch'nnppkso। गप्पक्सो उ परवसो सो होति इमेहि कोहिण्॥950॥ वाइयपिनियसिमिय अहवाबी होज सण्णिवाएणं । एतेहि अणप्पवसो अहवा होजा इमेहिं तु ॥ 1 ॥ जक्खाइट्टसरीरो मोहणिए अहव होज क्म्मुवे। एतेहिं अणप्पक्सो होजाही कारणेहिं तु ॥ 2 ॥ एष जहरिद्वेसं संभममादीसु कारणेसुं तु। सायायियारं णासं तु kareja'Nappakso // 3 // पुढविजलागणिमारुयवणस्सती कुज रुक्सव्हणं वा। वियतियचाउरो पंचिंदिय व साह विरा. हेजा ॥ 4 ॥ एव मुसावादादी अणपनो आयरेज साहू तु। पिंडविसोहादीणि व सेवेज व उत्तरगुणाणि ॥ 5 ॥ एमादी आवणे अतियार विसोहि तदुमय होति। तभय गुरुमालोइय मिच्छामीवुकडं बेति ॥ 6 ॥ आसंकिए तनुभयं मूल्यणे उत्तरे य न्नात्। परिच्छिदितु णवि सके कतमकयं एस आसंका ॥ 7 ॥ दुचिंतिय दुम्भासिय दुबेद्विय एवमादिय भ्हा। उवउत्तोविण याणति ज देवसियातियाराति ॥ muu014॥8॥ 'दुत्ति दुगुंछा' धातू संजमौवरोहि कृच्छियं होति। तं मणसा जै चिंतिय दुधितिय एव णात ॥ 9 ॥ एवं तू एण्मासिय 8 तुबेद्विय एवमेव माता । तुपडिलेहियमादी आदीसरेण बोबा ॥ 960 ॥ एमादिर्य तु बहुसो अणेगसो होइ मुती। उवउत्तोविण जाणति गवि संभरती उ जमणियं ॥ 1 ॥ (257) 2028 जीतकल्पभाय - मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ आदिग्गहणेणं पुण राइय पक्खिय तहेव चुमासे। संवच्छरिए य तहा अतियारा हओण्ति बोद्धचा ॥ 2 ॥ सधेसु य वितियपए द्ण्स्न्न्न्नान्न्च्र्न्नाव्राहेसु। आउत्तस्स तदुभयं सहसकाराइणा चेव ॥ p015 ॥ 3 ॥ पढम उस्सग्गपदं अववादपयं तु बितिययं होति। सबग्गहणेणं पुण saba'varAhA मुन्नेया॥4॥द्स्न्न्न्नान्न्च्रिते जे अवराहा तु होन्ति गीत्त्थे। कारणजयणाजुत्ते एव जयंतस्स je umve॥5॥jh tikkhaudagavege visamammi va vijammi vcNto| कुणमाणोवि पयतं अवसो जह पावए पडणं ॥ 6 ॥ तह समणसुविहियाणं सापयत्तेणवी जयंताणं । कम्मोदयपश्चाइया विराहणा कस्सइ हवेजा ॥ 7 ॥ एरिसजतणाजुत्ते तस्स विसोहीय तदुभयं होति। सहसावि होइ तदुभयं आवणे दंसणाईसु ॥ 8 ॥ तदुभयदार समत्तं विवेगदारं अयो प्व्क्र्वामि। कस्स पुण विवेगो U? तत्थ इमा होति गाहातु ॥ 9 ॥ पिंडोबहिसेनादी गहियं कडजोगिणोक्युत्तेणं । पच्छा णायमसुदं सुद्धो विहिणा विगिंचंतो ॥muu016॥970॥ 'पिडि संघाए' धातू पिंडो संघाओं भष्णए त्म्हा। सो इह सचित्ताई णवणवमेदो पुणेकेको ॥ 1 ॥ पुढवीआउकाएतेऊवाऊवणस्सती चेव । बेइंदियतेइंदियचौरो पंचिंदिया चेव ॥ 2 ॥ एकेको पुण तिविहो पुढवीमादी स्चित्त्मादीओ। सत्तावीसपमेदो पिंडेस समासतो होति ॥ 3 ॥ ओहिय ओवगहिओ उवही दुविहो समासतो होति। होइ विभागणं पुण जह मणिओ ओहजुत्तीए ॥ 4 ॥ भणति सिजा वसही आदीसरेण होति द्द्ग्लादी। ओसहमेसज्जाणि य आदीसहेण गहियाणि ॥ 5 ॥ कडजोगी गीयत्थो जं वृत्तं होति जो उ घिब्त्यो। पिंडेसणपाणेसणवत्येसणसेजमावीणं ॥ 6 ॥ अहवा छेवसुयादीसुत्सत्याहिजितो तु मीय्त्यो। गहितं तेणुवयुसेण णात पच्छा असुदं तु ॥ 7 ॥ केण असुदं? भग्णति उम्ग्मुपाय्न्नेस्न्नादीहिण्। अहवावि संकियादी so sujjhati vihi vigiNcNto||8||kaalvaannaa'ticchiymnnumaaysthmiyghiymsddho उसकारणगहिउबरिए भत्तादिविगिंचणे सुद्धो|mu017 ॥ 9 ॥ पढमाए~ पोरिसीए पडिगाहेत्ताण अस्न्न्पान्नादी। जो तायमैकामे कालातीतं इमं होति ॥ 980 ॥ अदोषणा परेणं आणिय णीयं व अस्न्न्पान्नादी। एयवाणातीतं सो सट असढो बैकामो ॥ 1 ॥ विगहाकिड्डादीहिं होति सदो एस होति असढो तु। मेलण्णवावडत्ता होजन सागारिया तत्थ ॥ 2 ॥ पंडिलाभाषा वा तेणाहि(वि)भयं व तत्थ होजाहि। कजहि असढो त होहणायची ॥ 3 ॥ एमावी असदोज विही विनितों होति सुद्धौ। अणुवित अत्यमिओ वा गहियं असढेणिर्म वोच्छ ॥ 4 ॥ गिरिराहूमहमाहिया । उम्गयबदी साह एमेव yahoya'Nasthamie // 5 // पच्छा णायमणुग्गय अहव अत्यमिओं एस इन्निह्तु। eyaNNAyaMmi'saDho सुरो त विही विगिंचंतो ॥ 6 ॥ आयरिए य गिलाणे पाहुणए खमग बाल बुड्ढे या etesa'TThA गहितं तं होती कारणम्माहिये ॥ 7 ॥ विहिपरिभुत्तुवरियं विही विगिचन्त होति सुदं तु। एवं विवेगवारं एनो योच्छामि बोसम्मं ॥ 8 ॥ गमणागमणविहारे सुयंमि सावजसुविणयाबिसु y। णावाणदिसतारे पायच्छित्तं वियोसम्गो ॥ muu018॥9॥ वसही गुरुमूला वा गमणं अण्णस्य पुन्न्र्वाग्म्न्न्। एयं गमणागमणं विहारसमायभूमी तु॥990॥ तो सज्मायणिमित्तं गमणं अन्नत्य होज साहुस्स । गमणागमणविहारं णात होति एतं तु॥1॥स्मितिविसुद्धिन्निमित्त् एवं प्च्छित्त्। होति उस्स्म्गो। होति सुतं सुतणाणं उसगमादि णात ॥ 2 ॥ पट्ठवणुहिसणे या समुविसणे तहय hot'nnunnnnaae। कालपडिकमणम्मि य सुयस्स एथं तु उस्सम्गो ॥ 3 ॥ पाणतिवायादीया साक्जो सुमिणतो तुणातयो । आदिग्गहणेणं पुण aNavaja'pasatyaesuMpi // 4 // चस्सहरगहणाओ दुस्सउणा दुषिणमित्त गहिया u। पढमरयादीएमय सोसु विसोहि उस्सगो ॥ 5 ॥ णावा बउबिहा तू समुद्दणाविक तिण्णि उन्न्दीए। उजाणी ओयाणी तिरिच्छगामी भवे तैया ॥ 6 ॥ जंघद्धा संघहोणाभी लेवोपरि तु लेखुवरि । बाहोर्3अपाइओ खलु न्न्विस्ण्तारेव्मावीओ॥7॥न्नावादीहि पएहिं जाय तु उडुपादि संतरंतो तु। सबत्य तु पच्छितं जतणाजुत्तस्स उस्सग्गो ॥ 8 ॥ भत्ते पाणे सयणासणे य अर्ह्त्स्म्न्न्सेजासु। उच्चारे पासवणे पणवीसं होन्ति उस्मासा ॥ muu019॥9॥ भत्तं पाणं कंठं सयणं सेना उ होति जाव्या। आस उवेसन' धातू उपविसणं आसणं होति । 1000 ॥ 'अरह पूयाए' धातू पृयामरिहति नेण अरिह्ण्ता। अरिहंति बंदण णमंसणं च तम्हा तु अरिहंता ॥ 1 ॥ कोहाई उ जरी ऊ अहब रप कम्म होइ अत्त्त्थ्विह्ण्। अरिणो परयं हता तम्हा उहवंति अरिहंता ॥ 2 ॥ सयणं सेजा पहिस्सय भत्तावी जाव होति सेजा UA हत्यसयाउ परेणं गमणागमणम्मि सवस्थ ॥ 3 ॥ समितिविसुविणिमित्तं जयणाजुसस्स होति उस्स्ग्गो। पणुवीर्स उस्सासा उच्चारमयो तु वोच्छामि ॥ 4 ॥ उचरती उच्चारं परसवती तेण होति प्र्स्व्र्न्न्। सण्णाकाइय कमसा व इमोहाइ स्द्स्था॥5॥ उबरतिकाइयत जम्हा तणतुहाति उबारा। पाय सवती जम्हातम्हार होति पासवर्ण ॥6॥pritthvieseesN हत्यसया आरतोब परतो वा। सोही काउस्सम्गो पणवीसं हओण्ति ऊसासा ॥ 7 ॥ इत्यसतवाहिरातो गमणागमणाइएस पणुवीसं । पाणिवहादि सुमिणए सतमट्ठसतं चउत्थम्मि |mu020॥8॥ गाहब पढम कंठं पाणवहे सुमिणसणे रातो। कतकारियाविएसुं विसोहि उसास सतमेगं ॥ 9 ॥ एव मुसावादाविसु उस्सग्गो जाय होति णिसिभत्तं । सतमुस्सासाण भवे अट्ठसतं पुण चउत्पम्मि ॥ 1010 ॥ देसिय राइय पक्लिय चाउम्मासे तहेब बरिसे या सतमद्धं तिणि सता पंच सतछत्तर सहर्स । / mU021 1025 जीतकल्पभाष्य - मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ // 1 // देसियमादिपदाणं कमसो ऊसासमाणमेयं तु । ने पुण कह विष्णेया उस्सासा ? तमिह वोच्छामि ॥ 2 ॥ लोयस्मुजोयगरा चौरो एगं सतं मुणपत्र । पंचासा दोहि भवे तिण्णि सया होनि वारसहि ॥ 3 ॥ पंच सया बीसाए असहस्सं च होति च्त्ताए। देसियमाउस्सग्गे होइ एयं तु परिमाणं ॥ 4 ॥ अहवा-पणुवीस अबतेरस सिलोग पण्णतरि च बोद्वा। सतमेगं पणवीसं दो बावण्णा य वरिसेणं ॥ 5 ॥ उद्देस समुहेसे सत्तावीसं taheva'NuNNAe । अद्वैव य ऊसासा पट्ठवणापडिकमणमादी ॥ 22 ॥ 6 ॥ उद्देसय अज्झयणे मुतखंधे चेव होति अंगे y। उहिसणादिपयाणं सत्तावीसं तु उस्सासा ॥ 7 ॥ पट्ठवणपडिकमणे अठुस्सासा उ होति उस्सग्गो । आदिग्गहणेणं पुण पट्टवयंतेवि अणुओगं ॥ 8 ॥ कालपडिकमणेऽविय अवसौणे चेव होति सवत्थ । उम्सासा अट्ट भवे काउस्सग्गो मुणेतको ॥ 9 ॥ उद्देसय अज्झयणे सुतखंधगेसु कम पमादिस्स । कालाइकमणादिसु णाणायाराइयारेसु । / mU023 ॥ 1020 // णाणायारो दुविहो ओहेण विभागयो य न्नात्त्रो। उद्देसय अज्झयणे सुयखंधंगे विभागो तु ॥ 1 ॥ उद्देसादिचउण्हवि अतियारो अट्ठहा मुणेतब्बो । पत्नेयं पनेयं कालादि इह पबयणम्मि ॥ 2 ॥ काले विणए बहमाणे उबहाणे तहा अणिण्हवणे । वैजण अत्थ तभए अविहो न्नान्न्मायारो॥3॥ जो तु करेति अकाले सज्झार्य कणड वा अस्ज्झाए। सन्माए वा ण कुणनि कालतियारो भवे एस ॥ 4 ॥ जच्चादिमदुम्मनो थरो विणयं ण कुव्वति गुरुणं । हीलय व जो तु गुरु विणयैयारो भवे एस ॥ 5 ॥ मुतणाणम्मि गुरुम्मि व भनी बहुमाण जो तु ण करेति । भत्ती होयुवयारो बहुमाणो गोरव सिणेहो ॥ 6 ॥ बहुमाणे ऐयारो एमेसो वणिओ स्मासेन्न्ण्। उवहाणं होति नवो आयंबिलमादिओ सोय ॥ 7 ॥ जो नं ण कुणति साहू अहवावि ण सहहेयमुवहाणं । सो उवहाणतियारो णेण्हवणेत्तो पवक्खामि ॥ 8 ॥ णिण्हवणं अवलवणं अमुगसगासे अहं Na'hijjAmi । अण्णं जुगप्पहाणं आयरियं सो उ उहिसति ॥9॥न्निन्न्ह्व्न्ने अनियारो एमेसो वण्णितो समासेणं । वंजणमादिपदाणं अतियारमतो पवक्खामि ॥ 1030 ॥ भणितं वंजणमक्खर तण्णिफण्णं सुन मुणेतब्बं । पागणिबदमेयं समयमादी करेजाहि ॥ 1 ॥ धम्मो मंगलमुक्कद्वं दया संवर न्निज्रा। तस्सेव य अत्थस्सा अण्णाणि य वंजणाणि करे ॥ 2 ॥ अहवा मत्ता बिंदू अण्णभिहाणेण बाधित अन्य । बंजिननि जेण अत्था वंजणमिति भण्णते सुत्नं ॥ 3 ॥ वंजणभदण इह अत्यविणासा हवेज तु कयाई । अत्यविणासा चरणं चरणविणासे अमोक्खो तु॥4॥ मोक्खाभाबानो पुण प्रयत्तदिक्खा णिरस्थिया होति। जम्हा एते दोसा तम्हा सुत्नं ण भिंदिजा ॥ 5 ॥ वंजणभेदो भणिओ अत्थे भेदं अतो प्व्क्वामि। अत्थं तु बियप्पती तेहि चिय vajaNeha'NaM ॥ 6 // आयारे मुन्नमिणं आवंती पंचमम्मि अज्झ्य्न्ने। आवंती के आवंती लोगंसि विपरि(रा)मुसतित्तिआ अह्राएं अणट्ठाए एतेसुं विप्प्राम्स्ण्तीतु|eyN सुत्नं आरिस अत्थ विकप्पेनिम अण्णं ॥ 8 ॥ आवती होनि देसो तत्थ तु अरहट्ट कूवजा केया। सा पडिया हेट्ठा तू तं लोगो विपरामुसइ ॥ 9 ॥ अत्यविसंवाएवं तदुभयदारं इमं पवक्खामि । जन्थ तु मुन्नत्था खलु दोवि नितं च इम ॥ 1040 ॥ धम्मो मंगलमुकत्यो, अहिंसा pbtmtthe। देवावि तस्स णस्संति, जस्स धम्मे सया म्ती(सी)॥1॥ अहाकरसु रंधति, कट्ठसु र्ह्कारीउ। रणो भनम्मिणो जन्थ, गहभो जत्वदीसति ॥ 2 ॥ एसो तदुभयभेदो दोण्णिविणासंति एत्थ सुत्त्त्था। एवं तु ण कातवं दोसा ते चेव प्व्ना॥3॥न्नान्नायारो एसो अविगप्पो जिणेहि pnnnntno। उद्देसगमादीण पच्छिनुदित इम कमसो ॥ 4 ॥ णिविगनिय पुरिमड्ढेगमत्त आयंबिलं caannaagaaddh'e| पुरिमादी खमणतं आगाढे एवमत्थेचि ॥ muu024॥5॥ उडेसे णिविगनिं पुरिमड्ढे सोहि होति अज्झ्य्न्ने। सुतखंधे एगभलं अंगम्मि य होनि आयाम ॥ 6 ॥ एवं ताऽणागाढे गाढजोगम्मि होति पुरिमादी। अंतम्मि होति खम ॥ 7 ॥ सामाणं पण सुने मतमायामं च उत्थ्म्थ्म्मि। अप्पत्तापत्नावत्तवायणदेसणादीसु । / muu025॥ 8 // ओहो सामण्णं न सवम्मी चेव होनि मुन्म्मि। अविसेसिय सुनन्य आयाम चउत्थ कमसो तु ॥ 5 ॥ अप्पत्तो दुविहो तू मुतेण अत्येण चेव बोदव्यो । पुविर्3a मुत्त अत्थे बितिय अपनो मुणेतको ॥ 1050 ॥ निन्तिणिआदि अपत्तो अपनो वए गए न न्नात्वो। वायंतस्स तु एते चउगुरुया उहिसादिमु य ॥ 1 ॥ पत्नमवाएतम्सवि उदिसणादीसु चेव य पदेसु । चउगुरुया बोदव्वा अववाए कारणा सुद्धो ॥ 2 ॥ कालाविसजणादिसु मंडलिवसु. हाऽपमजणादिसु y। णिव्वीतियं अकरणे अक्खणिसेना अभ्त्त्त्त्त्थो। मू.26॥3॥ कालाविसजणाती ण पडिकंतं तु जमिह कालम्स । निविहा य होति मंडली वसुहा भूमी मुणेतव्वा ॥ 4 ॥ भोयण सुत्ने अन्थे तिविहेसा मंडली मुन्नेय्व्या। kAla'visajaNa मंडलिभूमीअपमजणे विगती ॥ 5 ॥ सुत्ते वा अन्थे वा ण करि णिसेज्जं च अक्ख ण रेनि। चम्सहेणं वंदण उस्सगण कुव्वति चउन्थ ॥ 6 ॥ आगाढाणागाढम्मि सयभंगे य देसभंगे या जोगे छट्ठचउत्थं च उत्थमायंबिलं कमसो ॥muu027॥7॥ जोगो नु होति दुविहो आगाटो चेव तह अन्नागाद्धो। दुविहेऽवि होति भंगे सब्वे देसे य णातब्वो ॥ 8 ॥ सब्वम्भंगे छटुं होति च उत्थं नु देसें आगाढे । णागाढे तु चउत्थं स देसे य आयामं ॥ 9 ॥ कह भगो सन्नम्मी कह वा देसम्मि ? एव चोएति । भण्णनि फुडविगडाहि गाहाहिं इमं पवस्वामि ॥ 1060 ॥ विगति अणट्ठा भुंजति न कुणै आयंबिल ण स्ध्ति। एसो उ सबभगो देसे भंगो इमो होनि 1030 जीतकल्पभाय - मुनि दीपरनसागर Page #24 -------------------------------------------------------------------------- ________________ // 1 // काउस्सग्गमकाउं मुंजइ भोत्तण वां.कुणति पच्छा । संदिसहत्ति व भणती एवं देसे भवे भंगो ॥2॥न्नान्नायारो भणिओ अट्ठविहो एस तु स्मासेन्न्ण्। अहणा अट्टविहो चिय आयारो दंसणे होति ॥ 3 ॥ णिस्संकित णिकेखित णिवितिगिच्छा अमूढदिट्ठी y। उपवूह थिरीकरणे बच्छतु पभावणे अत्त्त्थ्॥4॥द्स्न्न्यारो अट्ठह एमेसो होइ तू समासेणं । एतेसि विवक्खो ऊ ऐयारो होति सो य इमो ॥ 5 ॥ संसयकरणं संका कंखा अन्न्न्नोन्न्न्न्द्ण्स्न्न्ग्गाहो। वितिगिच्छा अप्पणो उ सोग्गति होवा ण वावित्ति ॥ 6 ॥ अह्वा विदुगुंछा ऊ विउत्ति साहू हवंति णातवा । ते उ दुगूछति णिचं मंडलि मोए य जल्लादी ॥7॥न्नेग्विहा ईडीओ पूयं परतित्थियाण दळूणं । सोतृणं वा जस्स उ मैमोहो होति मूदेसा ॥ 8 ॥ उबवूह होति दुविहा पसस्थ अपसत्थिया य णातव्वा । साहुणं तु पसत्था caragAdINa'ppasatyA तु ॥ 9 ॥ दसणणाणचरिते tvsNjmvinnyveyvshcaadii| अभुजयस्स उच्छाहवणं होति तु पसत्या ॥ 1070 ॥ अपसत्या उबव्हा अण्णाणे अविरतीय मिच्छ्ते। चरगादी va9ते उववृहति दुविह एस गता ॥1॥थिर्क्र्न्नावि य दुविहा पसत्य इयरा य होति न्नात्का। साहूण पसत्था तू णाणादीएहिं सीयंति ॥ 2 ॥ बहुदोसे माणुस्से मा सीद थिरीकरेति एवं तु। एस पसत्या भणिया अपसत्येत्तो पवक्खामि ॥ 3 ॥ मिच्छादिट्ठीए तू चरगादी थिरिकरेंत अप्स्त्था। पासस्थादी अवा थिरीकरेन्तम्मि अपसत्था ॥ 4 ॥ वच्छल्डावि य दुविहा पसत्य इयरा य होति न्नात्चा। आयरियादि पसत्था पासत्यादीण इयरा तु ॥ 5 ॥ आयरिय गिलाणे या पाहुणए ashubaabuddhaadii| आहारोवहिमादीण समाहिकरणं पसत्थं तु॥6॥ पासत्योसण्णाणं कुसीलसंसत्तणीयवासीणं । अह य गिहत्यादीणं एमादी अप्पसत्था तु ॥ 7 ॥ दुविहा पहावणाविय पसत्थ इयरा य होति न्नाय्वा। तित्थगरादि पसत्था micchatta'NNANe अपसत्या ॥ 8 ॥ तित्ययर पवयणे वा णाणादीणं च तिण्णिवी लोए। मम्गं णेधाणस्स उ पभावयंते पसत्थेसा ॥ 9 ॥ मिच्छत्तण्णाणादी पभावयतेस होति अप्स्त्था। एसो दंसणयारो पच्छित्तं तेसि वोच्छामि ॥ 1080 ॥ संकादिएम देसे खमणं मिच्छोववृहणादिसु y। पुरिमादी खमणतं भिक्खुप्पभितीण य चतुष्टं । mu028॥1॥ संकादी अट्ठपदा देसे सवे य होंति न्नाय्चा। संकादीण चउण्हं देसे खमणं तु णायचं ॥ 2 ॥ uvahAdicauNhavi apasatthe desi hoybhtttttth| sabammi honi मूलं एवं संकाइएमुंपि ॥ 3 ॥ एवं ता आहेणं अविसेसो होति एस प्च्छित्ते। purisavibhAgeNa'huNA देसे सोही इमा होति ॥ 4 ॥ संकादी अट्ठसुवी देसे भिक्खुस्स होति पुरिमड्ढं । वसभे एक्कासणय आयाम होति उज्झाए॥5॥ आयरिय अभत्तहो एस विभागेण होइ सोही तु। अहुणा उववहादीणं अकरणे सोही इमा ज्यिन्नो॥6॥ एवं चिय पत्तेयं उवहादीण अकरणे जतीणं । आयामंतं णिवीतिआदि पासत्यसड्ढेसु ॥ muu029॥ 7 ॥ एवं ciya purimaida arthtruuhiddpurisbheenn| piha piha jati Na करती उक्वूह पसत्यसाहूर्ण ॥ 8 ॥ एव थिरीकरणं तु वच्छत पभावणा प्स्त्थेसु। पवयणजैमादीर्ण अकरिते तत्यिमा सोही॥9॥ भिक्खुस्स तु पुरिमड्ढे वसभा भत्तेक होति सोहीतु। अभिसेगे आयामं आयरिए hoy'bhnttuN॥1090|| गाहापच्छदस्साऽणन्तरगाहाएं hoti sNbNdho। eyassa'viyantapae संबंधो नं चिर्म बोच्छ्॥1॥ परिवारादिणिमित्तं ममतपरिपालणादि व्च्छाहे। साहम्मिः । उनि संजमहेउं वा सवहिं सुद्धो ॥ 30 ॥ 2 ॥ पासत्थोसण्णार्ण कुसीलससत्तणीयवासीणं । जो कुणति ममत्तादी परिवारणिमित्तहेतु च ॥ 3 ॥ तस्स इमं पच्छित निधीयादी तु अंते आयाम्। भिक्चूमादीयाणं चउण्ह वा होति जहकमसो ॥ 4 ॥ आदिग्गहणेणं पुण सड्ढा सण्णायगा व सेजतरा । दाहंताऽऽहारादी तेण ममत्तादि कुजा तु ॥ 5 ॥ अह पुण साहम्मिनी संजमहेउं च उजमिस्सति वा । कुलगणसंघगिलाणे तप्पिस्सति एवबुद्धी तु॥6॥ एव ममत्त करेंने परिवालण अहव तम्स वच्छाई । दढआलंवणचित्तो मुजमति सत्य साहू तु ॥ 7 ॥ एसो अट्ठवियप्पो अतियारो दंसणे स्म्क्खातो। चारित्ते अतियारं इणमो उ समासतो वोच्छ्ण्॥8॥ एगिदियाण घ्त्त्त्त्न्न्म्गाद्गाद्ध्प्रिताव्न्नोद्द्व्न्न्ण्। णिधीयं पुरिमर्3अदं आसणमायामगं कमसो ॥ mu031॥9॥एगिदिय् पुढवादी जा पत्तेया वणस्सती होति। एतेसि पंचण्हवि पिह पिह संघट्टणे विगती ॥ 1100 ॥ pariyAviya'NAgADhe पुरिमैदं gAr3हे होति भ्त्तेक्। ur3अवणे आयाम एतो र्णताइणं वोच्छ ॥ 1 ॥ पुरिमादीखमणतं अणंतविगलिंदियाण पत्तेय पंचिदियम्मि एक्कासणादि कहलाणगमहेगं । muu032॥2॥ साहारणवणकाए बिय तिय च उरिदिए य विग्ल्म्मि। एनेसि चउण्हंपी पिह पिह संघट्टणे पुरिमं ॥ 3 ॥ pariAvita'NAgADhe भनेक gAr3हे होनि आयाम । उहवणेऽभनटुं पंचिदिविसोहिमं बोच्छ ॥ 4 ॥ पंनियसंघट्टे एकासणयं तु होति णातवं । अणगाढे आयाम परिताविएं गाढे भनटुं ॥ 5 ॥ उहवणे कलाणं एग चिय होति नत्थ न्नाय्च्ण्। पढमवए सोहेसा पमायसहियम्स णायचा ॥ 6 ॥ मोसादिमु मेहुणवजिएसु dshaadivtthubhinnnnesu| हीणे मझुकोसे आसणआयामखमणाई । / मू:33॥7॥ मोसाऽदत्तादाणं परिग्गहो चेव होति न्नात्वा। एते मोसादिवया मेहुणवजा मुणेतवा ॥ 8 ॥ तत्थ मुसं वउभेदं दवे खेते य काल भावे y। तत्थ तिहा दवमुसं जहण्ण ममं तहुकोसं ॥ 9 ॥ एवं खेनमुसंपी कालमुसा नह य होति भाव्मुर्स्। हीणं मजमुकोसं सभेदभिणं मुणे. तथं ॥ 1110 ॥ एवमदत्तपरिगह दवादी चौह होन्ति णायवा । हीणा मझुक्कोसा तिविहं पत्तेय पत्तेयं ॥ 1 ॥ मोसम्मि चउम्भेदे दवादी हीण मन्म उक्कोसे। दवादीणं कमसो इम 1031 जीनकल्पभाष्य - मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ नु सोहिं पक्क्खामि ॥ 2 ॥ दशमसे तु जइण्णे भनेक ममें होति आयामं । उक्कोसेसु चउत्थं एवं खेत्तादिएमुंपि ॥ 3 ॥ एवमदत्तपरिगह दवादीसुं तु एस चेच ग्मो। हीणे मज्झुकोसे आसणआयामखमणाई ॥ 4 ॥ एव मुसावायादिसु सोही मणिया समासतो एसा । एत्तो तु राइभत्ते सोहिं वोच्छं समासेणं ॥ 5 ॥ लेवाडयपरिवासे अभट्ठो मुकसण्णिहीए y। इतराय छट्ठभत्नं अट्ठमगं सेस णिसिभत्ते । / mU034 ॥ 6 // लेवाडय कंठोत्तं मुंठिबहेडादि अगयमादी वा। परिवासेन्ते एसि सोही साहुस्स भनढें ॥ 7 ॥ इतरा य गिलसण्णिहि गुलघत - नेडादिया मुणेनव्वा । परिवासंते तेसिं सोही छटुं तु साहुस्स ॥8॥न्निसिभ्त्त्सेस् तिविहं दियहियं राइमुत्त पढम तु|राओघ् दिवभुत्तं गह जणमुभययो रातो ॥9॥तिविहेव्ण् णिसिमत्तं सोही एत्यं नु अट्टमं होति। तिविम्मिवि पत्तेयं एय समत्तं तु जिसिभत्तं ॥ 1120 ॥ उद्देसियचरिमतिए कम्मे पासंडसघरमीसे y। बादरपाहुडियाए सपञ्चवायाहडे लोभे ॥ 35 muu0॥1॥ अच्छौ ता गाइत्यो एतेसिं उम्गमादिअट्टण्हं । लक्खण आवत्ती दाणमेव वोच्छं सवित्थरतो ॥ 2 ॥ सोलस उग्गमदोसा सोलस उप्पायणाएं दोसा u। दस एसणाएं दोसा संजोयणमादि पंचेच ॥ 3 ॥ सो उम्गमो चतुद्धा णामादी तत्थ दविमो होति। जोतिसतणोसहीणं मेहरिणकरेवमादीणं ॥ 4 ॥ अहवावि लड्डुगादी भावे तिविटुग्गमो मुन्नेत्व्वो। दसण णाणचरिने carituggameNa'tya अहिगारो ॥ 5 ॥ किं कारणं चरित्ते अहिगारो एत्य होति मणितो तु?| चोदग ! सुण चारित्ते जे तु गुणा ते तु होति इमे ॥ 6 ॥ दसणणाणप्पभवं चरणं सुद्धे नु नम्मि न्स्मुदी। चरणेण कम्मसुदी उम्गमसुद्धी चरणसुखी ॥ 7 ॥ पिंडोबहिसेजासू जेण असुद्धासु चरण णवि सुज्मे। पिंडोवहिसेनास सुद्धासु उ चरणसुद्धी u॥8॥ तो चरणमुदिहेतुं पिंडस्स उ उगमेण अहिगारो। तस्स पुण उग्गमस्सा सोलस दारा इमे होन्ति ॥ 9 ॥ आहाकम्मुदसिय पूतीकम्मे य मीसजाये या ठवणा पाहुडियाए पायोयर कीत पामिधे ॥ 1130 ॥ परियट्टिए अमिहडे उब्भिण्णे मालोहडे इय्। अच्छेज अणिसट्टे अझोयरए य सोलसमे ॥ 1 ॥ एते सोलस दारा उदिट्टमियाणि विवरणं वोच्छ्ण्। एतेसि पढम आहा तम्स इम हानि णव दारा॥2॥आहाक्म्मिय्न्नामा एगट्ठा कम्स वादि कि वादि। परपक्व यसपक्रख चौरोगहण य आन्नादा॥3॥ तत्थ इमे णामा खल आहाकम्मरसह सरीराणं उदयणवायर्ण तु ज्स्स्त्त्त्था। मणमाहिता कुरति आहाकम्मं तय बन्ति |माओराल्ग्घ्न्नेन्न्ण् तिरिक्खम-13 णयाऽहवा मुह्म्व्त्रा। उद्दवणं उत्तासण अतिवातविवजिया पीला ॥ 6 ॥ कायवैमणा तिग्णि ऊ अहवा देहायुइंदियप्पाणा । सामित्तावायाणे होड निवाओ ऊ करणम्मि ॥ ॥ हिययम्मि समाहेउ एगमणेगे व गाहगे जो नु। वहणं करेति दाता कायाण तमाहकम्मं तु ॥ 8 ॥ जस्सट्टा तं तु कतं तं जो भुंजनि सनं तु कायवहं । अणुमण्णइ आहेइ यस कम्मबन्ध नमायाए ॥ 5 ॥ अविय हु विवाहमों(झे) भणिनं मुंजतो आहकम्म तु। पसिदिलबन्धादीया पगडीओं करेति धणियादी ॥ 1140 ॥ संजमठाणाणं कंडगाण लेस्सात्थितीविसेसान्न्ण्। भावं अहे करेती तम्हा तु भवे अहेकम्मं ॥1॥sN एगीभावम्मी जम उवरम एगीभाव उवरमणं । सम्म जमो वा संजम मणवहकायाण जमणं तु ॥ 2 ॥ चिट्ठा संजमो जहियं न होड हु संजमम्स ठाणं तु। न पुण चरित्नपजव होन्नि अणनेक्कठाणं तु ॥ 3 ॥ संजमठाणमसंखा उ कंडगं कंडगा असंखा u। हवति उलेसाठाणं ने तु असंखेज जबमजनं ॥ 4 ॥ तनो परिहायता लेसाकंडा य स्ण्ज्म्त्त्त्थान्ना। एरिसयाणमसंखा लोगा उ हवंति ठाणाणं ॥ 5 ॥ एसा संजमसेढी नत्य विमुद्रामु त्थान्न्मादीसु। वतुकोसाऊमरठिनिजोगेसु होतृणं ॥ 6 ॥ नं मुंजम हेकम्म हेटिवेऽहिडवेनि अप्पान्न्। मुने उदियमहे तू क्र्प्क्र्चिन्नोव्चिन्न्मादी॥ 7 ॥ बंधति अहेभवाउं पकरेनि अहोमुहाई कम्माई । घणकरणं निशेण उ भावेण चयो उवचयो तु ॥8॥नेसि गुरुण उदएण अप्पयं दुग्गताएं पवडतं । ण चएति विहारेउ अहकम्म भण्णए तम्हा ॥ 9 ॥ अट्टाएं अणट्ठाए उकायपमहणं तु जो कुणनि । अणियाए य णियाए बेन्ति तु । दप्राऽऽयहम्मती ॥ 1150 ॥ जाणतमजाणतो बहेति णिहिसिय ओहओ बावि। जाणगमजाणए या भणिता णिय अणिय होनेसा ॥ 1 ॥ व्यायहम्ममेय भावाया तिण्णि णाणमा. इण्न्नि। परपाणपाडणरयो भावायं अप्पणो हणनि ॥ 2 ॥ णिच्छयणयम्स चरणाऽऽयविधाये णाणदसणवहावि । ववहारम्स उ चरण हयम्मि भयणा उ संसाणं ॥ 3 ॥ आयाहम्मग एयं एनो वोच्छामि अत्नकम्मं तु । जो परकम्मं अत्तीकरेति तं अत्तकम्मं तू ॥ 4 ॥ आहाकम्मपरिणयो फामुयमवि स्ण्किलित्त्त्त्प्रिन्नामो। आनियमाणो बज्मनि नं जाणम् अनकम्म तु ॥ 5 ॥ परकम्ममत्तकम्मीकरेतिनं जो उ गिहिउं भुण्जे। चोएति परकिरिया कहष्णु अण्णस्य संकमति? ॥ 6 ॥ भण्णइ परम्पौनं जह चिसमैयं तु मारगं होनि। नह परकडेऽवि बंधो परिणामवसेण जीयम्स ॥ 7 ॥ वेती परकडभोयिण तो तुम्भवि एव होति बंधो u। जह अण्णत्थ पौने कूडे जो पनि सो बसं ॥ 8 ॥ गुमराह जो पमनो जो य अदक्वा स बज्मए ति नहेब दक्खो य जो होति ॥ 9 ॥ इय जो यु अप्पमत्तो म्न्न्वायाकाय्जोग्क्र्न्नेहिण्। सोतु ण बज्मनि णियमा बजानि इयरी परकडेवि ॥ 1160 ॥ काम सर्य न कुवति जाणतो पुण नहावि न्म्गाही। वैदेति तप्पसगं अगिण्णमाणो उ (न वारेति ॥ 1 ॥ नम्हा उ परकडम्मिवि अनीकरणं तु hAya'muddehi । मणमादीहि कहं पुण अनिकर ? भण्णनि इमेहि ॥ 2 ॥ paDisevaNapaDisuNaNAsaMvAsa'NumoyaNA चुन्न्ह्ण्पि। एएहिं पगारेहि अत्तिकरे तत्यिमे गाया ॥ 3 ॥ पडिसेवणाएं नेणा पडिमुणणाए य राय्पुनातु। संवा (258) 1032 जीतकल्पभाष्यं मुनि दीपरत्नसागर 491 Page #26 -------------------------------------------------------------------------- ________________ Actor sammi ya पहली अणुमोयण रायदुट्ठो उ ॥ 4 ॥ आहाकम्मियणामा एते चौरो समासतो भ्न्निया। एगहिताणि अहुणा वोच्छामि समासतो चेव ॥ 5 ॥ एगट्ठ एगवंजण एगटुं णाणवं. जणं चेव्। गाणट्ठएगवंजण णाणला गाणवंजणया ॥ 6 ॥ जह खीर खीर चिय एगट्ठ एगवंजणं दिहूं। एगट्ट जाणवंजण दुद पयो वालु खीरं च ॥7॥न्नान्न्त्त्त्थ्मेग्व्ण्ज्ञ्न् गोमहिसजाइयाण खीर्ण्ति। णाणटुं गाणवंजण घडपडकडसगडरहमादी ॥ 8 ॥ एवमिहमाहकम्म आहाकम्मति पदमओ भ्ण्गो। आहाहेकम्मादी वितिओ सकिन्द इव भंगो ॥ 9 ॥ ततितो भंगो तू आतकम्ममहकम्म प(म)णगमादी y। आहाकम्म पडुचा णियमा सुण्णो cauttho u॥1170||iNdtthN jaha सद्दा पुरंदरादी तु न्नातिव्त्ण्ति। अहाहात्तकम्मा तहा अहे न्नातिव्त्त्ण्ति॥1॥ आहाकम्मेण अहे करेंति जं हणति पान्न्भूयाई। जंतं आतियमाणो परकम्मं अत्तणो कुणै ॥ 2 ॥ एगट्टितदारमिणं अहुणा कस्स कडमाहकम्म भवे । भण्णति साह होनि ॥ 3 ॥ णाम ठवणा दविए खेत्ते काले य पवयणे लिण्गे। दसण णाण चरिते अभिग्गहे भाव्न्नाहिण्च्॥4॥न्नामेन्न्ण् साहम्मी जाव उ कालेण सह बो दक्षा । पवयण लिंगेणं वा साहम्मिय एल्थ चुभ्ण्गो॥5॥ पवयणमणुम्मुयंते दसणमादी उ भावणा जाव । सनत्य तु चउभंगा जोएयचा झाक्म्सो॥6॥ एवं लिंगेणंपी तह दंस हि चुभ्ण्गा। भइएसु उवरिमेस हेद्विआतपयं तु छ्द्द्द्देजा|||| एवं बदीए त सझेवि जहकमेण जोएजा। चउभंग जाव चरिमो अभिग्गहे भावणाहिं c॥8॥प्त्तेय्प्द्ध् णिण्हय उवासए केवली य आस्ज्। खइयाइए य भावे पडुच भंगे तु जोएजा॥9॥ जत्थ तु ततिओ भंगो ण तत्थ कप्पति तु सेसए भयणा । तित्थगर(रि)णिण्हओवासगादि कप्पे ण सेसाणं ॥ 1180 ॥ कस्सलि जहुदिहू~ एरिस साहम्मियाण णवि क्प्पे। किंती? आहाकम्म असणाईयं इमं तं च ॥ 1 ॥ सालीमाई अगडे फले य मुंठी य साइमं होति। तस्स कड. णिट्ठियम्मि सुद्धासुद्धे य चनारि ॥ 2 ॥ कोहवराळगगामे वसही रमणिज भिक्ख स्ज्झाए। खेत्तपडिलेह संजय साचयपुच्छुज्जुए कहणा ॥ 3 ॥ जुज्जति गणस्स खेनं णवर गुरुणंति णस्थि पायोग्। सालित्ति कए रुपण परिभायण णियगगेहेसु ॥ 4 ॥ वोलेंता ते व अण्णे जाव तु किमिय?ति कहिय स्म्भावे। वज्जेन्ति एव णाए अहया अण्णं वयंती तु ॥ 5 ॥ एसडसणे कम्मं तू हवेज कह पाणगे हवेजाहि ? / तहविय साहु ण ठन्ती सावगपुच्छा दगं लोणं ॥ 6 ॥ अह ताव सावयो तू खणेज महुरोदगं तहिं अगी। अच्छति य दकिएणं जावाऽऽगय साहुणो तत्य ॥ 7 ॥ एत्यवि तहेव जाणण वजण तह चेव होति णातवा । एवं खाइम सातिम यच जहकमेणं तु ॥ 8 ॥ ककडिग अंबगा वा दाडिम दक्वा व बीयपूरा वा। एमाइ खाइमं तू साइम तह तिगदुआदीयं ॥ 9 ॥ किं आहायम्मंती ? एतं तं वणियं समासेणं । परपक्वसपक्खेती अहुणा दारं अणुप्पत्तं ॥ 1190 ॥ परपक्खो तु गिह त्यो समणा समणीय होइ तु सपक्खो । एल्थ कडनिट्टिएहिं चउभंगो होइ तं वोच्छ ॥ 1 ॥ तस्स कड तस्स निट्ठिय तस्स kaDa'NNassa निट्ठियं चेव । अण्णकड तस्स निद्विय अण्णकडं niTThiya'NNassa // 2 // वावितळ्या मलिया कंडित इगदूड निट्ठियं ण स तु। तिच्छड निट्ठिय होन्ती ते रद्धा दुगुणमहकम्म ॥ 3 ॥ कडनिट्ठियाण लक्खणमिणमो तु समासतो मुन्नेत्। फासुकडं रखवा णिट्ठियमितरं कडं होति ॥ 4 ॥ समणटु बावियादी जा दुछडा एय होति तस्स क्द्द्ण्। तस्सट्ठ तिछडरद्धं णिहितमेसो पढमभंगो ॥ 5 ॥ समण? जाब दुछडा णवरि य तुरिती)ya'NNa कार - णुप्पणं । tesa'STa तिछडरदा वितिभंगो एस णातको ॥ 6 ॥ जा दुछडा अत्तट्ठा णवरिय साहू तु पाहुणा आया। tesa'TTa कया निछडा ततिभंगो एस णानधो ॥ 7 ॥ आयट्ठा जा दुछडा आयट्ठा चेव तिउडरदा या एस चउत्थो भंगो कतरे कप्पे ण कप्पइ वा ? ॥ 8 ॥ पढमततिए ण कप्पे बितियचउत्था उ दोण्णि वा क्प्पे। एमेव पाणगेवी खानिम तह साइमे वेब ॥9॥साहुन्निमित्ता रदं जायण फासुं कई तु ताव क्द्द्ण्। फासुकड णिट्टियं तू चाउलधुवणादि पाणम्मि ॥ 1200 ॥ फलमादि छिण्णछोडिय फासुकडं णिहिनं मुणेतछ । एमेव साइमेवी अगमादी मुणेतया ॥ 1 ॥ सत्रन्थ तु चतुभंगो जोएअश्वो जहकम होति। एत्यं तू परिहरणा विहि अविही सब बोदशा ॥ 2 ॥ छायपि विवजेंनी केयी फ्र्हेनुगादिवुन्म्स्। न तु ण जुजति जम्हा कपि कप्पे विनियभंगे ॥ 3 ॥ परपचया छाया णवि सा रुक्खब्व बढिता क्त्ता। णट्ठच्छाए य दुमे कप्पर्3a एवं भणंतस्स ॥ 4 ॥ वदनि हायनि छाया नन्थिक पइयंपिव ण क्प्पे। ण य आहाय मुविहिए णिवत्तयती रखी छाया ॥ 5 ॥ अघणघणवारिगगणे छाया गट्ठा दिया पुणो होनि । कप्पनि णिरायवे णाम आयवे तं विवजंतु ॥ 6 ॥ तम्हा ण एस दोसो तु संभवे क्म्म्ल्क्स्स्न्न्विह्न्नो। तंपिय हु अतिपिणिवा बजेमाणा अदोसिडा । / आ परपक्वसपक्खेती एमेयं वणियं स्मासेन्न्ण्। चौरोनि दारमहुणा बोच्छामि समासनो चेव ॥ 8 ॥ चौरो अतिकमे बतिक्रमे य अतियार तह अणायारा । आहाकम्मे एते चौरोवि जहरूमं जोए ॥ 9 ॥ नम्स पुण संभवो ऊ आहाकम्मरस कह उ होजाहि ? / णिदरिसणं जह भरए सैदा दळूण मरुप्यं ॥ 1210 ॥ महसड्ढादीएसु नेवि सदा ततो स्मुप्प्न्न्न्ना। अम्हेऽविय साहूणं करेम भन्नं नु सविसेसं ॥ 1 ॥ सालीघयगुलगोरस नवेस वाडीफलेसु जाएमु । दाणा अभिगमसड्ढी आहाकम्मे निमंतणया ॥ 2 ॥ आमंतियपडिसुणणा सबासु सुभो अतिकमो होनि। पदभेयाइ बतिकमों गहिए होई अईयारो ॥ 3 ॥ मुहढे अणायारो 1033 जीतकल्पभाष्यं - मुनि दीपरनसागर Page #27 -------------------------------------------------------------------------- ________________ केयी गिलियम्मि बेन्ति अणयारं किं कारण? छूढेऽवी पुणरावत्ती कयाइ भवे ॥ 4 ॥ तो खेलमयम्मी णिम्गलै ण एव pattoM'NAyAraM गिलियम्मि अणायारो तस्स णियत्ती तओ णत्थि ॥ 5 ॥ सेसेहिं णियत्तेजा एग दुग तिगे व एत्थ दितो जह तिहि आगास ठितो पदेहिं विणियत्तिओ हत्थी ॥ 6 ॥ चौरो गहणे एवं अतिकमादी तु वष्णिया एते। आणादी चौरोऽविय दारं एतो पवक्खामि ॥ 7 ॥ आणं सवजिणाणं गेण्हंतो तं अतिकमति लुदो। आर्ण च अतिकम (कं) तो कस्साऽऽएसा कुणति सेसं? ॥ 8 ॥ एगेण कयमकजं करेति तप्पचया पुणो अन्न्न्नो। सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ 9 ॥ जो जहवायं ण कुणति मिच्छादिट्ठी तओ हु को अण्णो ? वड्ढेति य मिच्छत्तं परस्स संकं जणेमाणो ॥ 1220 ॥ दुविहा चिराहणा खलु संजमतो चेत्र तह य आयाए। आहाकम्मग्गहणे तत्थ इमा संजमे होति ॥ 1 ॥ बड्ढेति तप्पसंग गेही य परस्स अप्पणी चेव सजियंपि भिण्णदाढो ण मुयति गिद्धंधसो पच्छा ॥ 2 ॥ खद्धे गिद्धे य रुया सुत्ते हाणी तिगिच्छणे काया। पडियरगाण य हाणी कुणति किलेसं च किस्संतो ॥ 3 ॥ pAeNa'pakiceNa य आहाकम्मं तु भारियं होति । एसा आतविराण तम्हा तू तं ण भोत्तनं ॥ 4 ॥ अम्भोजे गमणादी पुच्छा दच्व काल देस भावे य एव जयंते छलणा दिता तत्थिमे दोण्णि ॥ 5 ॥ जह वंतादि अभोजं जाव य चंदो य सूरौदयं च । उज्जाणा दोणि भवे सवित्थरं सब्ब बोद्धव्वं ॥ 6 ॥ जह ते दंसणकंखी अपूरितिच्छा विणासिया रण्णा दिट्ठेऽवितरे मुक्का एमेव इहं समोआरो ॥ 7 ॥ आहाकम्मं भुंजति ण पडिकमए य तस्स ठाणस्स एमेव अडति बोडो लुकणिलुको जह कवोडो ॥ 8 ॥ आहाकम्मदारं एवमिणं मे समासतो कहितं । आवत्ती दाणं वा विसोहिमेतेसिमं वोच्छं ॥ 9 ॥ आहाकम्मे चतुगुरु आवत्ती दाण hoya'bhattaGkaM / उद्देसिपि दुविहं आहे व विभागओ चेव ॥ 1230 ॥ ओहे मासलहु~ तू आवत्ती दाण होति पुरिमैदं । होन्ति विभागुद्देसे मूलवत्युं इमे निष्णि ॥ 1 ॥ उद्देस कडे कम्मे एकेक चौडिहो भवे भेदो। कह होति चउच्भेदो ? इमाहि गाहाहि बोच्छामि ॥ 2 ॥ उद्देसियं समुद्देतियं च आदेसियं समाए । एमेव कडे चौरो कम्मम्मिवि होंति चत्तारि ॥ 3 ॥ जावंतिगमुद्देसो पासंडीणं भवे समुद्देसो समणाणं आएसो णिग्गंधाणं समाएसो ॥ 4 ॥ उद्देसियम्मि लहुओ पत्तेयं होति चतुसु त्थान्नेसु। एमेव कडे गुरुओ कम्मादिम लहूग तिसु गुरुगा ॥ 5 ॥ श्री (चौ) लहुमासा गुरुगा चउगुरुगा तिष्णि तू मुणेतवा तवकालेहिं विसिद्धा दाणं तु अतो पवक्खामि ॥ 6 ॥ लहुमासे पुरिम गुरुमासे होति एगभत्तं तु । चौलहुए आयामं चउगुरुए होय भन्त ॥ 7 ॥ पूतीकम्मं दुबिहं दबे भावे य होइ णायचं (भावि पुण दुविह्ण्)| दवम्मि छगणधम्मी भावे दुविहं इमं होति ॥ 8 ॥ सुमं बाबादरं वा दुविहेयं होति ह्र मुणेतनं । वादर पुणरवि दुविहं उनगरणे भत्तपाणे य ॥ 9 ॥ इंधण गंधे धूमे सुहुमेयं एत्य णत्थि पूइत्तं । चुल्लुक्खलियादीणं उवगरणे पृतियं होति ॥ 1240 ॥ एवं मासलहुं तू आवत्ती दाण होति पुरिम डोए लोणे हिंगू संकामण भत्तपूतीयं ॥ 1 ॥ एत्वं मासगुरुं तू आवत्ती दाणमेगभत्तं तु । उबगरण भत्तपाणे पूतिस्स उ लक्खणं वोच्छं ॥ 2 ॥ सिज्झतस्वगारं सिद्धस्स करेति वाचि जं दवं तं उबगरणं भण्णति चुक्खलिदविडोयादी ॥ 3 ॥ संवट्टकया चुडी उक्खलि डोए तहेब दशी y। सो होति आकम्मी पूतीकम्मं इमं होति ॥ 4 ॥ संघियचिक्खणं स्य्चुलीख्ण्द्दियाइस्त्थ्व्न्न्ण्। एमेव उक्खलीयवि फड्डगमादी तु जं लोए ॥ 5 ॥ एवं सतडोतीए दशीए वावि संघ दारुणं । अग्गिलियं जदि लाए गंडफलं वावि एगतरं ॥ 6 ॥ उवगरणपूति भणितं एतो वोच्छामि भत्तपूतिं तु डाए लोणे हिंगू संकामण फोडणं धूमे ॥ 7 ॥ अन्तट्टिय आयाणे डागं लोणं व कम्म हिंगुं वा । तं भत्तपाणपूर्ति फोडणमण्णं व जं भै ॥ 8 ॥ संकामे कम्मं तेणेव य भायणेण संकामे जं सु(द) तं पूर्ति अहवा रदं तहिं होजा ॥ 9 ॥ अंगारभूइ थाली वेसण हेद्वामुहीए जं धूमे संघटुकडे तम्मि उ जत्तट्ट करेन्ते पूतीयं ॥ 1250 ॥ मीसज्जायं तिविहं जावंतिगमीत वितिय पासंडे साहूमीसं ततियं पच्छित्तं तेसियोच्छामि ॥ 1 ॥ पढमे चौलहुया तू चिंतिततिते चउगुरू मुणेतवा । तवकालेहिं विसिट्टा चउगुरुगा होन्ति णायवा ॥ 2 ॥ चौलहुए आयामं चउगुरुए होति जं चउत्थं तु । मीसज्ञातं भणितं ठेवणाभतं अतो वोच्छं ॥ 3 ॥ ठेवणाभत्तं दुविहं इत्तरठवियं तव चिरतवियं इत्तरठविए पणगं चिरठविए होति मासलहुं ॥ 4 ॥ पणगे णिविगई तू लहुमासे दाण होति पुरिमैदं । इत्तर चिरतविए या समासतो लक्खणं वोच्छं ॥ 5 ॥ संघाडग हिंडते परिवाडिठिएस (तिसु) तु गेहेसु एक्को दोसुवयोग करेति भिक्खाएं गेहेसु ॥ 6 ॥ बितिओ साणादीणं देयुवओगं प (घ) रे तहेकम्मि । तेण परेण चउत्थे उक्खित्ता इत्तरद्रुविया ॥ 7 ॥ चतुथघरा तु परेण चिरठविया जाव पुष्चकोडी उ एवं ठवियाऽभिहितं एत्तो बोच्छामि पाहुडियं ॥ 8 ॥ सा पाहुर्3इया दुविहा सुमा तह बादरा योद्धा । ओसकण उसके एकेका सा भवे दुविहा ॥ 9 ॥ सुहुमाए लडपणगं आवत्ती दाण होति णिचिगतिं । चउगुरुग बायराए आवती dANa'bhanaGkaM // 1260 // एवं सुहुमा तु इमा जह काइ अगारि कन्तमाणी उ । भणिया तु चेडरूवेण देहि अम्मो ! महं भत्तं ॥ 1 ॥ भणितोद्वितोत्ति होही जाया! कन्नामि ता इमं पेलें । जै तं सुणेति साहू ण ग च्छए तत्थ आरंभो ॥ 2 ॥ अस्सुट्टिया भणती तुज्झवि देमित्ति किति परिहरति । किह दाणि ण उडिस्से ? साहुपभावेण लब्भामो ॥ 3 ॥ एवं णाऊण ततो परिहरनी एस होनि ओसक्का । 1034 जीतकल्पभाष्यं मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ उस्सकण कन्तंती भणिता चेडेण दे भत्तं ॥ 4 ॥ कन्तामि मणति पेलं तो ते दाहामि पुत्त ! मा रोव्। सा य समत्ता पेलू देही एत्ताहे सो भणति ॥ 5 ॥ मा ताव शंख पुत्तय! परिवाडीए हेहिहा साहू एयट्टमुट्ठिता ते दाहं सौं विषज्जेति ॥ 6 ॥ अंगुलिए चालेउं कड्डति कप्पट्टतो घरं जत्तो किन्ति ? कहिए ण वञ्चति पाहुडिया एअ सुहुमा उ ॥ 7 ॥ बायरपाडुडियाविय ओसक हिसकणे य दुविहा उ कप्पट्टगसंघाडय ओसरणेणं च णिद्देसो ॥ 8 ॥ जह पुत्तविवाहदिणो ओसरणातिच्छिए सुणिय स्द्द्द्धो। ओसके ओसरणं संखडिपाहेणदशट्टी ॥ 9 ॥ अप्पत्तम्मी ठवियं ओसरणे होहीति उस्स्के। संपागडमितरं वा करेति उज्जूमणुज्जू वा ॥ 1270 ॥ मंगलहेतुं पुण्णट्टया व ओसकें तं च उस्स्के। किं कारणं? ति पुट्ठो सिट्टे ताहे विवजेन्ति ॥ 1 ॥ पाहुडिभतं भुंजनि ण पडिकमए य तस्स ठाणस्स । एमेव अडति बोडो लुकणिलुको जह कवो (मे) डो ॥ 2 ॥ पाहुडिया भणितेसा एत्तो पायोवगरण बोच्छामि। पादू पयासणम्मी अपगासपगासणं जं तु ॥ 3 ॥ पायोकरणं दुविहं पागडकरणं पगासकरणं च पागडि मासलहुं तू पगासकरणे उचतुलडुगा ॥ 4 ॥ लहुमासे पुरिमैदं चतुलहुए दाण होति आयाम पायोकरणं भणियं कीनकडमयो तु वोच्छामि ॥ 5 ॥ कीतकडंपिय दुविहं दद्दे भावे य दुविहमेकेके आयपरकीयमेवं पच्छित्तं तेसि वोच्छामि ॥ 6 ॥ दशायपरकीए दुविहेवि चाहू मुणेय । दाणं आयामं तू भावम्मि अतो परं वोच्छं ॥ 7 ॥ भावे तू आयकीयं चौलहुगा एत्थ वा मुणेयचा दाणं आयामं तू भावे परकीय वोच्छामि ॥ 8 ॥ मासलहुमिहावनी दाणं पुण एत्थ होति पुरिमैदं कीयकडेयं भणियं पामिचमतो उ वोच्छामि ॥ 9 ॥ पामिचंपिय दुविहं लोइय लउत्तरं स्मासेन्न्ण्। लोइएं चतुलडुगा तू आवत्ती दाणमायामं ॥ 1280 ॥ लउत्तरे मासलहं दाणं पुण etya hoti purimiddhN| पामिचेयं भणियं परियट्टियमिणमो वोच्छामि ॥ 1 ॥ परियट्टियंपि दुविहं लोइय लउत्तरं समासेणं । लोइएं चलगा तू आवती दाणमायामं ॥ 2 ॥ लउत्तरे मासलहुं आवत्ती दाण होति पुरिमदं । परियट्टिय भणिएयं अभिहडदारं अयो वोच्छं ॥ 3 ॥ तं होति दुहाऽभिहडं अतिष्णं चेव न अणाइणं । आण्ण गोणिसीहं होति णिसीहं च दुविहं तु ॥ 4 ॥ छष्णं णिसीह भण्णति पगडं पुण होति गोणिसीहंति एक्केक्कं परगामे सम्गामे चेव बोद्ध ॥ 5 ॥ सग्गामाहड दुविहं आइण्णं चैव होयणादृण्णं । अणइण्णे मासल दाणेत्यं होति पुरिमर्द्धं ॥ 6 ॥ परगामाइड दुविहं सदेस परदेसओ व न्नाय्च्ण्। एक्केक्कं पुण दुविहं जलेण तह थलपणं च ॥ 7 ॥ सप्पचवाय णिष्पचवाय पुण होति दुविहमेक्केक्कं । संजमआयविराण सपञ्चवायम्मि जोएजा ॥ 8 ॥ परदेसआहडम्मी सपश्चवायम्मि होन्ति चुगुरुगा। णिप्पचबाएं लडुगा दाणं एतेसि वोच्छामि ॥ 9 ॥ चउगुरुगे अभत्तङ्कं दाणमिहं होति तू मुणेयां चौलहुए आयामं एमेव य होति सदेसे ॥ 1290 ॥ उम्भिण्ण होति तिविहं पिहितुम्भिणं कवाडउभिण्णं जनं पिहितुभिण्णं तं दुविहं फामुगमफासुं ॥ 1 ॥ फासुगौगणेणं तू दहरएणं च एत्थ मासलहु । तहियं पवहणदोसा दाणं पुण एत्य पुरिमैदं ॥ 2 ॥ अप्फासुपुढविमादी सचिणं तु जंभवे लितं । तहियं उभिर्3अंत कायाण विराणा हणमो ॥ 3 ॥ सचित्तपुढविलित्तं लेलू सिलं वावि दाउमोलित्तं सचित्तपुढविलेवो चिरंपि उदगं अचिरलित्ते ॥ 4 ॥ चिरनिपुढविकायो तिम्मेतुं लिप्पमाणि आउवहो । जउमुद्दतावणम्मी तेऊ वाऊवि तत्येव ॥ 5 ॥ पणगनियाइ वणस्सति तसकुंयुपिपीलिएवमादीहिं एते ऊ लिप्यंते इमे तु दोसा तु उछिने ॥ 6 ॥ परम्स तं देनि सए व गेहे, ते व लोणं व घयं गुलं वा उग्घाडितं तं तु kareya'vassaM स विकयं तेण किणाति va'NaM ॥ 7 ॥ दाणकयविक्रयादी अहिगरणं होति अजयभावस्स । गिवति जे य तहियं जीवा मुइयंगमूसादी ॥ 8 ॥ जहेब कुंभादिसु पुशलिते, उम्भिजमाणम्मिवि काय्घाओ। ओलिप्पमाणेवि तहेब घाओ, उम्भिण्णमेयं पिहिर्यपि वृतं ॥ 9 ॥ आ वनि दाणमेत्यं आहेणं चौलहू मुणेयचा दाणं आयामं तु विभागओ कायणिप्फण्णं ॥ 1300 ॥ एमेव कवाडम्मिवि कायवहो होइ ऊ मुन्नेयो। उप्पिहिय पिहिने सविसेसा जंन. माई ॥ 1 ॥ घरकोइचारा आवतण पेढियाए हित्त्त्त्व्रिण्। जिन्ते ठिते य अन्तो डिंभादीपेलणे दोसा ॥ 2 ॥ एत्यवि चौलहूगा तू आहेणं दाणमेत्यमायामं । होति विभागेणं पुण पुढवादीका यणिफणं ॥ 3 ॥ उच्भिण्णेयं भणियं अगुणा मालोहडं पवक्खामि तं तिविहं उड्ढमहे तिरियं मालोइडं चैव ॥ 4 ॥ उड्ढ दुभूमादीयं अह उट्टियकोट्टयाइयं होति । निरि अदमालगादी हत्थपसाराउ जं गिव्हे ॥ 5 ॥ सपि य नं दुविहं जण उक्कोसयं च बोद्ध्व्ण्। अग्गपएहि जहणणं तश्विरीयंति उक्कोसं ॥ 6 ॥ मालोहड उकोसे आवती चौल मुन्नेत्था। दाणं आयामं तू जहणमालोहडमियाणि ॥ 7 ॥ एत्थ तु मासलहुत्तं आवत्ती दाण होति पुरिमढं । इय मालोइड भणितं अच्छे अट्टण वोच्छामि ॥ 8 ॥ निविहं पुण अच्छे भूय सामी य तेणए चेव । एक्केक्के चतुलहगा दाणं पुण एत्यमायामं ॥ 9 ॥ अणिसिपि य निविहं साहारण चोलए य jar3अडे y। निविहेऽविय अणिसट्टे चौलहूगा दाणमायाम ॥ 1310 ॥ साहारणमणिसहं दाइयमादीण जं तु होजाहि खीरे आपण संखडि दिहंतो गोट्टिभत्तेणं ॥ 1 ॥ सो चोलगोऽवि दुबिहो छिष्णमछिष्णं समासतो होनि। परिद्धिष्णं चिय दिजनि एसो छिण्णो मुणेतो ॥ 2 ॥ अच्छिण्णपरीमाणो सोऽवि णिसट्टो तहेब अणिसट्ठी । णीसट्टो तेसिं चिय णेतृण समप्पितो जो तु ॥ 3 ॥ आणेनि मुत्तसेसं जं गहियं एय होति 1035 जीतकल्पभाष्यं 1 मुनि दीपरत्नसागर 98464 Page #29 -------------------------------------------------------------------------- ________________ अनिस । छिण्णम्मि चोलगम्मी कप्पति धेत्तुं णिसट्टे य ॥ 4 ॥ अणिसमगुण्णायं कप्पति घेत्तुं तहेब अहि। चोलग अणिसद्वेय जडणिस अतो वोच्छ्रं ॥ 5 ॥ रायकुलातो भत्तं णीयं जड्डस्सतं ण कप्पति तु । णवि पिंडमंतराय अदिष्णगहणादिदोसा य ॥ 6 ॥ जड्डो व पतोसगतो परिपाडे वसहिमादि भ्ण्जिजा। डओण्बस्स संतिओवि हु अदिट्ठो कप्पती घेत्तुं ॥ 7 ॥ अणिसट्ट भणियमेयं एनो अज्झोयरं प्व्क्खामि। अहियं उदरं अज्झोयरो तु जं सगिहमेगम्मि ॥ 8 ॥ अहिगं तु तंदुलादी छुन्भति अज्झोयरो उसो तिविहो । जावतिय पासंडे साहू अज्झोयरे चैव ॥ 9 ॥ जावतियम्मि लहुतो आवत्ती दाणमेत्थ पुरिमड्ढं पासंडी साहूण य मासगुरू दाण भत्तेक्कं ॥ 1320 / / एसो अज्झोयरयो सोलस वा उग्गमस्स दोसेते । व कोडीउ भवति किं भणियं होति कोडि?त्ति ॥ 1 ॥ कोडिजंते जम्हा बहवो दोसा ऊ सहिय एत्थ कोडित्ति तेण भण्णति णव कोडीओ इमा ताओ ॥ 2 ॥ हणण णावण अणुमोदणं च पयणं pyaavnn'nnumaayaa| किणण किणावण अणुमोयणं च कोडीउ णव एया ॥ 3 ॥ णव ceva'dvArasagaM सत्तावीसा तहेव चौपण्णा णौती दो चैव सया तु सत्तरा होन्ति * कोडी ॥ 4 ॥ ता चैव य णव कोडी रागदोसेहिं गुणिय अत्त्त्त्र्स्। अण्णाणमिच्छाविरति तिहिं गुणिए सत्तवीसा तु ॥ 5 ॥ पुढवादी छ संजय छहिं गुणिया होति एस चतुपण्णा । ती मादीदसहि ऊ गुणिया णौती तु बोद्धवा ॥ 6 ॥ णौती तिहिं गुणिया तू दंसणणाणेहिं वह चरित्तेणं । सत दोनि होन्ति सयरा कोडीणं एस वित्थारो ॥ 7 ॥ संखेवेण दहा ऊ उग्गमकोडी विसोहिकोडी य । उग्गमकोडी छविह विसोहिकोडी अणेगविहा ॥ 8 ॥ हणणतियं पयणतियं उग्गमकोडी तु छविहा एसा अहवावि इमा छबिह उम्गमकोडी मुणेयवा ॥ 9 ॥ आहाकम्मुद्देसिय चरिमतियं पूर्ति मीसंजायं च । बादरपाहुडियाविय अज्झोयरए य चरिमदुगे । 1330 ॥ एसा विसोहिकोडी छन्हिया समासतोऽभिहिता । एतो छदा सुद्धं वोच्छामो आणुपुत्रीए ॥ 1 ॥ उग्गमकोडी अवयव लेवालेवे य अकयकप्पे या कंजिय आयामे चातुलोयसंसदृपूती य ॥ 2 ॥ सुक्केणवि जं छिकं असुइण तं धोत्रए जहा लोओ। इय मुक्केणवि छिकं धोवै कम्मेण भाणं तु ॥ 3 ॥ लेवालेवेत्ति जं वृत्तं, जंपि दवमलेवडं । तंपि घेत्तुं ण कप्पेति, तक्कादी किमु लेवडं ? ॥ 4 ॥ कंजियमादीगहणं कम्हा तु कतं तु ? भण्णती सुणसु । साहुस्स उ आहेतुं जं कीरै आहकम्मं तं ॥ 5 ॥ इय णाउमाह कोयी साहुणिमित्ता य ओयणो उ कतो ण उ कंजियमादीणि तो वज्जो ओयणो एगो ॥ 6 ॥ ण उ कंजियमा दीणि तो म्हणे कते तमेव तु । जदिवि ण दिट्ठा आहा ओदणमट्ठा तहवि वजे ॥ 7 ॥ सेसा विसोहिकोडी ठवितगमादी तु जै v'nnaabhogaa। गहिता हवेज छुद्धा अण्णम्मी भत्तपा ॥ 8 ॥ हेतु जहासत्तिं विगिंचित तमण्णपाणं (सं) तु। दवादिकमेणं तू इमेण वोच्छं समासेणं ॥ 9 ॥ दव्वे तं चिय दव्वं खेत्तपदेसेसु जेसु तं पडियं काले अकालहीणं jAva'NNA भिक्ख Na'kkamati ॥ 1340 // भावे अरत्तदुट्ठो असढो जं पासती त छड्डे । अणलखियमीसदवे सङ्घविवेगोऽवयवे सुद्धो ॥ 1 ॥ अह पुण ण संथरेजा ताहे परिठावणा तु तम्मत्तं । इत्थं चउभंगो तू सुक्खउणिवाययो इणमो ॥ 2 ॥ सुक्खे सुक्खं पडियं सुक्खे उलं तु उल्ले" सुक्खं तु उल्ले उई च तहा एस चउत्थो भवे भंगो ॥ 3 ॥ सुक्खे सुक्खं पडियं पढमगभेदो विगिचति सुहं तु बितियम्मि दवं छोढुं गालेति दवं करं दाउं ॥ 4 ॥ ततियम्मि करं छोढुं उलिंप ओदणादिजं तरति । चरिमे सङ्घविवेगो दुलभदवे यावि तम्मत्तं ॥ 5 ॥ एव vigicinta'sado जेसु पदेसुं तु सुज्झए साहू मायावी णवि सुज्झे तम्हा असढेण होय ॥ 6 ॥ एवं गवेसणाए उग्गमदारं समासतो भणितं । उप्पायणमहुणा तू समासओऽहं पवक्खामि ॥ 7 ॥ सोलस उग्गमदोसे गिहिणो उ समुट्टिए वियाणाहि उप्पायणाए~ दोसे साहुतु समुट्ठिए जाण ॥ 8 ॥ णामं ठवणा दविए भावे उप्पायणा मुणेयवा दव सच्चित्तादिविहाणचित्ते दुपयादि तिविह इमा ॥ 9 ॥ आयामुयमादीहिं वालचियतुरंगवीयमादीसु । सुयआसदुमादीणं उप्पायणया तु सचित्ता ॥ 1350 ॥ कणगरययाइयाणं जहधातुविहिता तु ashvittaa। मीसा उ सभंडाणं दुपयातुष्पायणा दवे ॥ 1 ॥ भावे पसत्थ इयरा कोहादुष्पायणा तु अपसत्था कोहादिजया धायादिणं च णाणादि तु पसत्था ॥ 2 ॥ अपसत्थियभावप्पायणाएं एत्थं तु होति अहिगारो। सा सोलसहा तु इमा धायादीया मुणेयवा ॥ 3 ॥ घाती दूती निमित्ते आजीव वर्णीमए तिमिच्छा य कोहे माणे माया लोभे य हवंति दस एते ॥ 4 ॥ पुर्विपच्छासंधव विज्जा मंते य चुण्ण जोए य उप्पायणाएं दोसा सोलसमे मूलकम्मे य ॥ 5 ॥ धारयति घीयए वा घयंति वा तमिति तेण धाती तु । जहविभवं आसि पुरा खीराई पंच धातीओ ॥ 6 ॥ खीरे यमजणे मंडणे य कीलावणंकघाती य धाइतं कुणमाणो एगयरं धातिपिंडो तु ॥ 7 ॥ तं दुविहं धातितं करणे कारावणे य बोदवं तं पुण दारममादी पहुच धानित्र कुजाहि ॥ 8 ॥ पंचविधातिपिंडे आवत्ती चौलहू मुणेयचा दाणं आयामं तू दूतीपिंडं अतो बोच्छं ॥ 9 ॥ सम्गाम परम्गामे दुबिहा दूती तु होति णायचा एकेकाविय दुविहा पागड छष्णा य णाया ॥ 1360 ॥ पागड णिस्संको चिय अप्पाहेन्तो व भणति इयरो वा सेजातरखंतिया तू धूया वा अण्णगामम्मि ॥ 1 ॥ भिक्खादी वर्धतो अप्पाणि णेति खंतियाईणं सा ते अमुगं माया सो व पिया पागडं भणति ॥ 2 ॥ छण्णा पुणाइ दुविहा दूती एत्थं तु होति णायचा । लउत्तरे तत्थेगा वितिया पुण उभयपक्खेवि ॥ 3 ॥ लउत्तर संघाडग संकेतो ताव छण्णवयणेहिं । कह पुण छष्णं ? सेज्जायरीय अप्पाहिओ गंतुं ॥ 4 ॥ संघाडयपचयद्वा बेती दूतित्ति अम्ह णवि कप्पे अधिकोतिया सुया ते जा वे इमं भणसु (259) 1036 जीतकल्पभायं मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ खंतीं ॥ 5 ॥ सावि य भणती होतू वारिजिहिती अयाणिया सा u। लउत्तरछण्णेसा उमयच्छणं अतो वोच्छं ॥ 6 ॥ जामाइतित्थजत्तागतस्स ओवादि पोकडेण कतं । सो आगतोत्ति धूया उभयच्छणं इमं भणति ॥ 7 ॥ एव भणेजहि खंती तं किर तह चेव चिंतियं ज्ण्तु। जह णवि संघाडो से अण्णो व वियाणती कोति ॥ 8 ॥ उभयच्छण्णा एसा सम्गामे अभि रग्गामे दुह दृती कह पुण करेजा ॥ 9 ॥ गामाण दोण्हवर सेजायरिधूय तत्थ प्र्गामे। सामत्यं गामस्स य जह एवं हणिमा परगार्म ॥ 1370 ॥ संतोत नत्य पच्छा भिक्खायरियाए तो तु सेज्त्री। अप्पाहेती खंतं मम धय भणेजस एव्ण्॥2॥jh गामों पति एवं ॥1॥jh गामा पडिउकामो सा उभणेजासु मा कुण प्माय्ण्। तीय कहियं तु तस्सा तेणविक गामस्स तं कहियं ॥ 2 ॥ ते य ठिय एगपासे इतरे पडिता कर्त तहिं जुदं । सेजातरिपतिपुत्ता जामाता चेव बहिओ उ ॥ 3 ॥ बेति जणो केणेयं कहियोति तओ उति सेज्य्री। जामातिपुत्तपतिमारएण खंतेण में सिडें ॥ 4 ॥ जम्हा एते दोसा दूतित्तं खूण कप्पती त्म्हा। दृतीपिंटे चौलह आवत्ती दाणमायामं ॥5॥न्निय्मा तिकालविसयम्मि णिमित्ले उबिहे भवे दोसा। सनंत बद्रमाणो आतभए तत्थिमे णातं ॥ 6 ॥ आकंपिया णिमित्तेण भोडणी केणतीत लिण्गीन्न्। भोडयचिरगयपच्छा केवतिकालेण एजाहि ॥ 7 ॥ का चिय एतित्ती इयरी पडिभणति पञ्चयो को u?| तुह गुज्झदेसतिलओ सुविणाती पच्चए कहए ॥ 8 ॥ तीय कयं आउत्तं पेसविओ परिजणो य प्च्चोन्नी। इतरोऽवि अविदिओ चिय पविसिस्सं भोइओ चिन्ते ॥ 9 ॥ घरवित्तं ता मित्तं दिवो उवणिग्गओ य प्रिव्ग्गो। कह तुम्भेणाय ती पेसविआ भोतिणीए u॥1380॥ पुट्ठा य आदिअत्ते(विय ते)णं तीय य सिटुं स्लाह्मान्नीए। समणे नीयभविस्सं जाणइ तिलओ य णे सित्त्त्थो॥1॥ कोवो वलवागम्भं च पुच्छितो पंचपुण्डमाहंसु । फालण दिट्ठो जदि णेव तो तुहं अवि तह कतेवं ॥ 2 ॥ तम्हा ण वागरेजा णिमिनपिंडेस वण्णिओ तु मे। तीतणिमित्ने चौलहु आवत्ती दाणमायाम ॥ 3 ॥ paDupaNNa'NAgae या चउगुरुगा दाण hoy'bhttttuN। आजीवपिंडमेत्तो समासओऽहं पक्क्खामि ॥ 4 ॥ जाती कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाएं असूयाए व कहेड अप्पाणमेकेके ॥ 5 ॥ जाती0 प्ण्च्विहा। एकेके चतुलहुगा आवत्ती दाणमायामं ॥ 6 ॥ जाती माहणमादी मातिसमुत्था व होति बोद्वा। तहियं सूयाए त जाणावेमेहि अप्पाणं ॥ 7 ॥ होमाइवितहकहणे णज्जति जह सोत्तियस्स पुत्तोत्ति। वसितो वेस गुरुकुले आयरियगुणे व सुएति ॥ 8 ॥ सम्ममसम्मा किरिया अणेण ऊणाहिया व विव्रीया। समिहामंताऽऽहुति ठाण जाय काले य घोसादी॥9॥ बेति फुडं चिय सुकयं असोहणं वावि ते कतमितंति । तहित भदगपंता दोसा इणमो भवंती तु ॥ 1390 ॥ भदो अम्ह सपक्खो एसत्ती भिक्स देझेय्स्स्। पंतो ओभामेती मुहमंगलि कुणति भिक्खट्ठा ॥ 1 ॥ उम्गाईयं तु कुलं पितुवंसादिव नत्थवि तहेच । माउसरस्सतमादीण जम्पई मंडलपवेसं ॥ 2 ॥ देउलदरिसणभासाउवणयणे मण्डवा(ला)i सूएति। जंतुप्पीलणमादि तु कर्म तुण्णादियं सिप्पं ॥ 3 ॥ अहवा जं सिक्विजइआयस्तिवदेसतो तयं सिप्पं । जं कीरती सयं तु तं कम्म तेसु स्वेमु॥4॥ कत्तरिपयोयणट्ठा वत्थू बहुवित्थरेस तह चेच्। कम्मेसु य सिप्पेसु य सम्ममसम्मेसु मतिअतरा ॥ 5 ॥ सम्वेस भदपंता णियमा दोसा हवंति विस्स्न्नेया। आजीवगपिडेसो एत्तो तु वणीमर्ग वोच्छं ॥ 6 ॥ किं भणियं वणीमेति भण्णति वणि जायणम्मि धातू तु । वणिमगपायप्पाणं वणिमोती भण्णए तम्हा ॥ 7 ॥ ते पंचहा वणीमग जायणवित्ती तु होन्ति बोद्व्बा। समणा माहण किवणे अतिही साणा य पंचमया ॥ 8 ॥ समणे माहण किवणे अतिही साणे य जाण प्ण्च्सुवि। पत्नेयं चौलहुगा आवत्ती दाणमायाम ॥ 9 ॥ मयमादि वच्छगंपिव वणेति आहारमादिलोभेणं । अप्पाण समणमाहणकिमिणाऽतिहिसाणभत्तेसु ॥ 1400 ॥ णिगंथसकतावसगेरुयआजीव पंचहा स्म्न्ना। तेसि परिएसणाए लोभेण वणेइ को अप्पं ? ॥ 1 ॥ तच (वाणियादि वटुं भुंजते दातुपीतिअन्नुकूल्ण्। साहु तुमे विप्प ! कयं दाउं जं देसि एनेसि ॥ 2 ॥ मुंजंनि चित्तक. म्मट्टियव्य कारुणिय दाणरुइणो वा। अवि कामगहभेसुवि णवि णासह किं पुण जतीसु? ॥ 3 ॥ मिच्छत्तथिरीकरणं उग्गमदोसा व ते पुण क्रेजा। caDukAra'diNNadANA पचस्थिग मा पुणो एंतु ॥ 4 ॥ एमेव माहणेसुवि दिज्जतं दिस्स बेति अणुकुलं । दोण्हं भणिय दाणं समणाणं माहणाणं च ॥ 5 ॥ लोगाणुग्गहकारिसु भूमीदेवेसु बहुफलं दान्न्ण्। अवि णाम भबंधुसु कि पुण उक्म्म्न्निरेसु?॥6॥ किमणा उ कुट्टिकरपायाच्छिमादीसु जुगिया जे तु। दट्टण तेसि देन्तं tassa'NukulaM इमं भणति ॥ 7 ॥ किमणेसु दुबलेसु य अबंधवायंकजुगियंगेसु । याहेजे लोए दाणपडायं हरति देन्तो ॥8॥ते चिय एत्यवि दोसा कोई पुण देति दाणमतिहीणं । तत्थवि अणुप्पयं तु दाणपनिस्सा इमं भणति ॥ 9 ॥ पाएण देनि लोगो उबगारी परिचिए व झुसिए वा। जो पुण अदाखिणं अतिहिं pReti तं दाणं ॥ 1410 ॥ कोड पुण साणभत्तो भत्तं साणादियाण dijNtN। tassa ya पियंति भासनि तुममेगो जाणसी दाउण्॥1॥ अवि णाम होज सुलभो गोणादीर्ण तणादि आहारो। छिच्छिकारहयाणं ण य सुलभो होति सुणयाणं ॥ 2 ॥ केलासभवणा एने, आगया गुज्झगा म्हिण्। चरनि जवरूवेण, पृयापूया हियाहिया ॥ 3 ॥ पूर्वति पूणिजा पूयाएं हियाय आगया इही। लोगस्स हिता एते पूइय अहवा हिया होन्ति ॥ 4 ॥ अहवावि पूयपूया हिताहिता पूतिता हिता होन्ति । अपूनिता 1037 जीतकल्पभाष्यं - . मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ - य अहिता तम्हा खलु पूणिज्जेते ॥ 5 ॥ एमादी अणुकूले भणिते सञ्चेसि माहणाईणं । दाता चिंतेति ततो मज्झत्थो एस समणोत्ति ॥ 6 ॥ एतेण मज्झ भावो विद्धो लोए पणामहज म्मि । एकेके पुजुत्ता भगताइया दोसा ॥ 7 ॥ दाणं ण होति अफलं pattamapatte ya spinnujNtN| iyavi भणिएऽवि दोसा पसंसिमो किं पुण अप्त्ते?॥8॥ वणिमगपिंडो भणितो एत्तो वोच्छं तिगिच्छपिडं तु । सा दुविहा तु तिगिच्छा मुहुमा तह वायरा चेव ॥ 9 ॥ मुहुमाए मासलहुं आवत्ती दाण होति पुरिमड्ढं । पादरतेगिच्छाए चौलहुगा दाणमायाम ॥ 1420 ॥ भिक्खादिगतं संतं पुच्छति रोगी तु ओसह किंचि । भणई किमहं वेजो? पढमतिगिच्छा भवे एसा ॥ 1 ॥ वेजोत्ति पुच्छियको अस्थावत्तीइ सूतियं एयं । अबुहाण बोहणं वा अयाणमाणाण कतमेतं ॥2॥वेति व एरिस दुक्खं अमुएणं ओसहेण पौणं मे। सहसुप्पइयं च रुयं वारेमो अट्ठमादीहिं ॥ 3 ॥ एसा वितियतिगिच्छा दोऽवेयाओ तु सुहुम्तेगिच्छ्ण्। बादरतेगिच्छं पुण सतमेव करेति वेज्जतं ॥ 4 ॥ संसोहण संसमणं णिदाणपरिवजणं च जं ज्त्य्। आगंतुधातुखोमे व आमए कुणति किरियं तु ॥ 5 ॥ अस्संजयतेगिच्छे कीरते तह य सुहुम्क्र्न्न्म्मि। तहियं तु अणेगविहा दोसा इणमो पसजति ॥ 6 ॥ अस्संजमजोगाणं पसंजणं कायघाओं अय्गोलो। दुबलबग्घाहरणं अच्चुदए गिण्हणुइडाहो ॥ 7 ॥ जम्हा एते दोसा तम्हा कायविया ण हु तिगिच्छा। भणितो तिगिच्छपिंडो एत्तो कोहादि वोच्छामि ॥ 8 ॥ कोहादीणं कमसो आहरणा होन्तिमे समासेणं । hatya'ppaM गिरिफुलिय रायगिह चेव चंपाय ॥9॥न्न्ग्र्म्मि हत्थकप्पे करडुगभत्ते उ खमओं दिद्ध्तो। कोसलदेसे गिरिफुल्लि गामे वणकोट्टकारम्मि ॥ 1430 ॥ साहूण समुलावे कोणु हु अजं पए तु साहूणं । आणेज इट्टगातो? खुइडाऽऽह तहिं अहं aanne॥1॥ghtgulsNjuttaaviy jaha आणिय इट्टगातु खुड्डेणं । सेडंगुलिमादीहिं णाएहिं etya'bhatta9 ॥2||राय्गिहे धम्मरुयी आसाढभूती तु सुइडओ त्स्स्। रायणडगेहपविसण संभोइय मोदए लंभो ॥ 3 ॥ आयरिय उवज्झाए संघाडय अप्पयस्स अत्त्त्थाए। मुजो भुजो पविसति काणकुणीखुज्जरूवेहिं ॥ 4 ॥ उवरितलत्यो य णडो पा. सति चिंतेति बुद्धिमं मुठ्ठा होज णडो सारिक्खो उवायओ एस घेत्तयो ॥ 5 ॥ चिंतिय उवायमेयं वाहरिया देमि मोदए बहवे । भणिओ य तओ एजम दिणे दिणे जाहें कर्जत ॥ 6 ॥ धूयदुर्ग संदिसती हासखेड्डंपरिहाससंफासे । एतेण समं कुबह जह भजति एस अचिरेणं ॥ 7 ॥ जदि णामं गिण्हेजा तो बेजह मुयसु एय पवर्ज । ताहि तहकय बुभितो DA रयहरणं लिंग मयत्ति ॥ 8 ॥ गरु सिट्ठ मोत्तमातो दिण्णा धूया य भणिय c। एमुत्तमपगतीओ जत्तेणं उप्य्रेजाः॥9॥राय्गिहे य कयायी णिम्महिलं णाडगं जहा ग्च्त्ती। ताव विरहम्मि मत्ता उवरिगिहे दोवि पासुत्ता ॥ 1440 ॥ वाघाएण पविट्ठो विट्ठ विचेला विराग्माव्न्न्न्नो। आयरियगुरुसमीवं पट्टित दिट्ठो णडेणं च ॥ 1 ॥ इंगितणाए धूया खरंट पेसियय जीवणं देहि। देमित्ति रट्ठपालं णाडग णचीय कुसुमपुरे ॥ 2 ॥ कडगादिअत्यदाणं बहु पडितं तत्य(नच्च गम्मि न्न्च्ण्ते। भरहोयवणादीया भरहिड्दी तत्थ य णिवद्धा ॥3॥इक्खाग्व्ण्स् भरहो आयंसघरे य केवलं लोओ। हत्ये गहिओ मा कुण किं भरहों णियत्तो ? पञ्चाह ॥4॥न्न् hutaM'pa'kkhai एवं वेलंबो होति जति न्निय्त्तामि। पंच सता तेण समं पश्चैता गाडए डहणं ॥ 5 ॥ एमादि मायपिंडो ण कप्पती णवरि कारणे क्प्पे। गेलण्णखमगपाहुणथेरादह्रव(दाण)मादीसु ॥ 6 ॥ मायापिंडो भणितो एनो योच्छामि लोहपिंड तु। सो कोहपि. डमादिसु savattha'NupAti ahava imo ||7||lbhNtNpi Na गिण्हति अण्णं अमुगंति अज घेच्छामि। भहरसंति व काउंगिण्हति खर्ट सिन्निद्वादी॥8॥ तत्थ म्मि कोवि खमतो तु। गेहति अभिग्गहं तू सीहेसरमोदए घेच्छं ॥ 9 ॥ भिक्ख पविट्ठो य तयो पडिसेहे अण्ण ल्म्भ्मान्न्ण्पि। सीहेसरमलहतो संकिस्सति भावतो अह सो॥1450॥ सीहेसरगतचित्तो विसरिसचित्तो य ध्म्म्लाभोति। I सीहेसरए सूरथमिएवि हिंडइ तु॥1॥ saDDha'DDharattakesarabhAyaNabharaNaM च पुच्छ पुरिम्द्धे। उवओग चन्दजोयण साहुनि विमिंचणे णाणं ॥ 2 ॥ कोहादीणं कमसो एमेते वणिया उ आह्र्न्ना। एतेसि चिय कमसो आवत्ती दाण वोच्छामि ॥ 3 ॥ कोहे माणे चतुलहु आवत्ती दाण होइ आयामं । मायाए मासगुरू आवत्ती दाण भत्तेकं ॥ 4 ॥ लोभे चउगुरुगा तू आवत्ती दाण hoy'bhttttuN। संथुणण संथवो तू धुणणा bNdnngmegttuN॥5|| duviho ya संथवो खलु संबंधी बयणसंथवो चेव्। एकेको पुण दुविहो पुष्विं पच्छा य णायत्रो ॥ 6 ॥ संबंधे पुत्व दुविहो इत्थी पुरिसे य होति न्नाय्त्रो। एमेव य पच्छाची आवत्ती दाण वोच्छामि ॥ 7 ॥ इन्थीए चतुगुरुगा पुरिसेस चतुलह मुन्नेता। चउगुरुए तु चउत्थं चौलहुए दाणमायामं ॥ 8 ॥ वयणेवि पुत्र दुविहो इत्थी पुरिसे य होति न्नाय्चो। एमेव य पच्छाची आवत्नी दाण वोच्छामि ॥ 9 ॥ इन्थीए मासग आवनी दाण होति भत्तेकं । पुरिसे मासलहुं तु आवत्ती दाण पुरिमड्ढे ॥ 1460 ॥ संबंधे पुछसंथवो मायपियादी तु होति णायचो । सासुयससुरातीओ संबंधीसंथयो पच्छा ॥ 1 ॥ आयवयं च परवयं णाउं संबंधती तयणुरुवं । मम माता एरिसिया ससा व धूया व न्न्त्तादी॥2॥ अद्वी दिट्टीपण्हय पुच्छा कहणं ममेरिसी ज्ञ्न्न्नी। थणखेवो संबंधो विहवासुण्हाय दाण च ॥ 3 ॥ एमेव य पुरिसेसुवि पियभातादीहिं hoti sNbNdho। emeva पच्छसंथव अद्धिति दिवादि पुच्छादी ॥ 4 ॥ पच्छासंथवदोसा सासुय बिहवादिधूयदाणं c। भजा मम एरिसिया सज्ज 1038 जीतकल्पभाष्यं - मुनि दीपरत्नसागर Page #32 -------------------------------------------------------------------------- ________________ 6 घातो व भं(सं)गो वा ॥ 5 ॥ संबंधे संथवेसो एत्तो वोच्छामि संथवं व्य्न्ने। पुचिं पच्छा व तहा संथुणणं कुणति दाताए ॥ 6 ॥ गुणसंथवेण पुत्र संतासंतेण जो थुन्नेजाहि। दातारमदिष्ण्णम्मि सो वयणे संथवो पुत्रिं ॥ 7 ॥ सो एसो जस्स गुणा पयरंति अवारिया दसदिसासु । इहरा कहासु सुश्चति पञ्चक्खं अज दिहोत्ति ॥ 8 ॥ गुणसंथवेस पच्छा संतासंतेण जो थुणे जाहि । दातारं दिण्णम्मी सो पच्छासंथवो वयणे ॥ 9 ॥ विमलीकय णे चक्टुं जहत्थतो वियरिया गुणा तुझं । आसि पुराणे संका इदाणि णीसंकियं जायं ॥ 1470 ॥ तत्ववि M भद्दगपंता दोसा तह चेव होति णायवा । भणिएस संथवो तू विजामते अतो वोच्छ्ण्॥1॥ विजामंते चतुलहु आवत्ती दाण होति आयाम्। विजामंतविसेसं उलिंगेऽहं समासेणं ॥ 2 ॥ विजामंतविसेसो विजित्थी पुरिसों होति मंतो तु। अहव ससाहण विजा मंतो पुण पढियसिद्धो तु ॥ 3 ॥ विजाए उणिदरिसणं जह कोई भिच्छुवासयो प्न्तो। साहूण पिंडियाणं अह उडावो इमो तत्थ ॥ 4 ॥ इय पंतभिच्छवासो साहूण ण देति तत्थ भणएको । जै इच्छह विजाए घयगुलवत्थाणि दावेमि ॥ 5 ॥ पेच्छामोत्तिय भणिए गंतुं विज्ञाभिमंतिओ वेति । किमरता पतगुलपत्याणादण्ण साहरण ॥ 6 ॥ अण्णाहय सा भाणओ किहत दिषणात भत्तपाणादा?आता बात तगा रुट्ठा कण हित कण महा मि? ॥ 7 ॥ पडिविज थंभ. णादी सो वा अण्णो व से करेजाहि । पावाजीवी मायी कम्मणकारी य गहणादी ॥ 8 ॥ मंतम्मि उदाहरणं पाडलिपुत्ते मुरुण्द्द्राइस्स्। उप्पण्ण सीसवेदण पालित्तयकहण ओमजे ॥ 9 ॥ जह जह पदेसिणिं जाणुयम्मि पालित्तयो भ्माद्देत्ति। तह तह सीसे वियणा पणस्सति मुरुंडरायस्स ॥ 1480 ॥ मंतेणं अभिमंतिय तह चेव दवाव दिज कोई तु । तत्थवि तेच्चिय दोसा पडिमंतादी इमे होन्ति ॥ 1 ॥ पडिमंतथंभणादी सो वा अण्णो व से क्रेजाहि। पाबाजीवी मायी कम्मणकारी य गहणादी ॥ 2 ॥ विजामंताभिहिया अहुणा वोच्छामि चुन्न्न्न्जोगादी। वसिकरणादी चुण्णा अन्तद्धार्णजणादीया ॥ 3 ॥ चुण्णे जोगे चौलहु आवत्ती दाणमेस्थ आयाम्। णिदरिसणं दुण्डंपी उल्लिङ्गेऽहं समासेणं ॥ 4 ॥ दिटुंतो चुण्णजोगे जह कुसुमपुरम्मि केति आय्रिया। जंघाचलपरिहीणा ओमे सीसस्स तु रहम्मि ॥ 5 ॥ कहयंति चुण्णजोगा अंतद्धाणादि तत्थ दो सुद्द्द्दा। पच्छण्णठिय णिसामे अवधारे अंजणं एकं ॥ 6 ॥ वीसजियावि साहू गुरुहिं देसंत खुड्डग न्निय्त्ता। आयरिएहि य भणिता दुठ्ठ कयं जं णियत्ता भे॥7॥ भिक्खे परिहायंते थेराणं ओमें वेसि तान्न्ण्। किं ओम गुरूणं तू कुवामो? खुड्ड सामत्थे ॥ 8 ॥ कुणिमो अंतदाणं दवे मेलेतु अञ्जियंजणया । सह भोज चंदगुत्ते ओमोदरियाएं दोब्चलु ॥ 9 ॥ चाणकपुच्छ इट्टालचुण्ण दारपिहणं तु धूमो य । दट्टुं कुच्छ पसंसा थेरसमीवे उवालंभो ॥ 1490 ॥ एवं वसिकरणादिसु चुण्णेसु वसीकरेनु जो तु परं । उप्पाएती पिंडं सो होती चुण्णपिण्डो तु॥1॥ जे विजमन्तदोसा ते चियवसिकरणमादिचुण्णेहिं । एगमणे - गपयोसं कुजा पत्थारयो वापि ॥ 2 ॥ मणिएस चुण्णपिण्डो अहुणा वुच्छामि जोगपिंडं तु। तहियं जोग अणेगा इणमो तु संपवक्खामि ॥ 3 ॥ सूभगदोभग्गकरा जोगा आहारिमा यस इयरे या आघसधूववासो पायपलेवायिणो इतरे ॥ 4 ॥ तत्थाहरणं इणमो अन्न्हारिम्पाद्लेव्जोग्म्मि। आभीरगविसयम्मी जह कत सुण ताबसेहिं तु ॥5॥न्न्दिक्न्न्ह्वेन्न्न्न्दीवे पंप सया तावसाण णिवसंति । पञ्चदिवसेसे कुलबै पालेवे लिंप पाए तु॥6॥ पाउगदुरुढ सलिलुप्परेण उत्तरिउ एति न्न्ग्र्ण्ति। आउट्ट लोग पूया पञ्चक्खा तेते देवत्ति ॥ 7 ॥ जण सावगाण खिसण तहियं तू विर्सामिमाउल्या। आयरियाजसमिता तेसिं च णिवेदियं तेहिं ॥ 8 ॥ तेहि भणिया य वच्चह ते मातिहाणि पायलेवेणं । णतिमुत्तरंति सगिहे णेउसिणोएण धोबह णं ॥ 9 ॥ तेहि य सगिह णेउं पाय बला dhoya'NicchamANANaM / किं जाणति लोगोती दिण्णं विणएण बहुफलयं? ॥ 1500 ॥ पडिलाभिय वचंता णिबुड्ड णदिकूल मिलिय समिया y। विम्हिय पंच सता ताबसाण पत्रज साहा य ॥ 1 ॥ एमादीजोगेहि आउद्दावेत्तु एसती पिण्द्द्ण्। सो णवि कप्पे एत्तो वोच्छामी मूलकम्मं तु ॥ 2 ॥ दुविहं तु मूलकम्मं गम्भादाणे तहेव प्रिसाद्दे। दुविहेवि मूलकम्मे पच्छित्तं होति मूलं तु ॥ 3 ॥ आदाणं अहिगरणं पडिबंधो छोभगादिदोसा y। पाणवह साडणम्मि छोभग पडिणीय उड्डाहो ॥ 4 ॥ इय मूलकम्मेणं पिंडो उप्पादिओ ण कप्पनि तु। उप्पातणेस भणिया गवसणा चेव य समना ॥ 5 ॥ एवं तु गविट्ठस्सा उग्ग्मुप्पाय्न्नाविसुद्स्स्। गहणविसोहिबिसुद्धस्स होलि गहणं तु पिंडस्स ॥ 6 ॥ उग्गमदोस गिहीतो उप्पायण होइ समणउत्थाणा । गहणेसणाए दोसे आयपरसमुट्टिए बोच्छ ॥ 7 ॥ दोण्णिवि समणसमुत्था संकित तह भावतोऽपरिणयं च । सेसा अट्टवि णियमा गिहिणो तु समुहिए जाण ॥ 8 ॥ सा गहणेसण चतुहा णामं ठवणा य दृष्वि भावे या दवे वाणरजुहं सर्व वत्तव वित्थरया ॥ 9 ॥ दवम्मि एस भणिता भावे गहणेसणं तु बोच्छामि। दसहि पदेहिं सुदं संकितमादी इमेहि ॥ 1510 ॥ संकिन मक्खिन णिक्खित्त पिहित साहरण दाय्गुम्मीसे। अपरिणय लित्त छड्डिय एसणादोसा दस हवंति ॥ 1 ॥ संकाए चउभंगा पढमो गणे य भोयणे चेव्। बितिओ गहण ण भोयण तनिओ पुण संकितो भोगे॥2॥न्नीस्ण्किओ तु चरिमे किह पुण संका हवेज ? जह कोई। भिक्ख पविट्ठो लडम्मि हिरिमं भिक्खं विगिंचेति ॥ 3 ॥ किण्णु हु? खद्दा भिक्खा लदा ण य तरनि पुच्छिउं थिय्। हिरिमं इति संकाए भुजति इह संकितो चेव ॥ 4 ॥ बीएण गहिय संकिय vigaDanta'ne य णवरि स्ण्घाद्दे। 1039 जीतकल्पभाष्य - मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ पगयं पहेणगं वा सौं हिस्संकिओ मुंजे ॥5॥न्नीस्ण्क्गाहि तइओ विगडेन्तों णिसम्ममण्णसंघाडं । संका पुणाइ जारिस लद्धमए अमुगगेहम्मि ॥ 6 ॥ महती भिक्खा तारिस एते. हिवि लड किण्ण होजाहि ? / णीसंकिल काऊणं भुंजति तं संकिओ चेव ॥ 7 ॥ पढमो दोसुवि लम्गो बितिओ पुण गहणे भोयणे तितो। जं संकितमावण्णो पणुवीसा चरिमए सुद्धो ॥8॥छुम्त्यो सुतणाणी गवेसती उजुयं प्य्त्तेन्न्ण्। आवण्णो पणुवीसं सुतणाणपमाणतो सुद्धो॥9॥ साहू सुतोवयुत्तो सुतणाणी जैबि गिण्हइ असुद्धं । तं केवलीवि मुंजति अपमाण सुयं भवे इहरा ॥ 1520 ॥ सुत्तस्स अप्पमाणे चरणाभावो ततो य मोक्खस्स । मोक्खाभावाओ चिय पयत्तदिक्खा णिरत्था y॥1॥ सोलस उम्गमदोसा णव एसणदोस स्ण्क्मेतून्न्। पणवीसेए दोसा संकियमासंकिओवोच्छ ॥ 2 ॥ जैसका दोसकरी एवं सुद्धपि होति तु असुद्ध्। णीसंकमेसियंति व अणेसणिजपि णिहोसं ॥ 3 ॥ भण्णति संकियभावो अविसुद्धो अप्द्दितेक्त्र्प्क्खे। एसिपि kuNaya'NesiM अणेसिमेसिं विसुद्धोतु ॥ 4 ॥ णिस्संक काउ तम्हा भोत्तई संकियं भणितमेयं । मक्खितमिदाणि वोच्छं मक्खित जं होति संसत्तं ॥ 5 ॥ दुविहं चमक्खितं खलु सञ्चित्तं चेव होइ अचित्तं । सचित्तं तत्थ तिहा पुढवी AU य वणकाए ॥ 6 ॥ पुढवीससरक्खेणं हत्थे मत्ते व मुक्खें पणगं तु। आवत्ती दाणं पुण णिवितियं होति दातत्वं ॥ 7 ॥ कद्दममक्खियमीसे लहुगो णिम्मीसे होन्ति लहुगा तु। लहुमासे पुरिमड्ढे चतुलहुए होति आयामं ॥ 8 ॥ ससणिदुदौर्3e या पुरपच्छा(पुर पच्छा अणु)कम्म मक्खियं चतुहा । उक्कुट्ठपिटकुक्कुसमक्खितमेवादि वणकाये ॥ 9 ॥ ससणिवहस्थमते पणगं आवत्ति दाण nnishvigii। udaulle मासलहुं आवत्ती दाण पुरिमड्ढे ॥ 1530 ॥ पुरकम्मपच्छकम्मे आवत्ती चतुलह मुन्नेत्चा। दाणं आयामं तू वणकाय अतो तु वोच्छामि ॥ 1 ॥ उकट्टपिट्ठमक्खिय परित्तहत्थे य मत्त स्चित्ते। मासलहू आवत्ती दाणं पुण होति पुरिमड्ढे ॥ 2 ॥ एते चेव उ मक्खिएं हत्थे मत्ते य honta'Nantesa । आवत्ती मालगुरुं दाणं पुण होति भत्तेकं ॥ 3 ॥ छिदंतीए साग छंदतीए व जं rsolittN। उकट्ठमक्खितेतं paritta'NateNa वा होजा.॥4॥ सेसेहि तु काएहिं नीहिवि नेऊस्मीर्न्न्त्सेहि। सञ्चित्तमीसएण व मक्खित ण चिंतिजए किंचि ॥ 5 ॥ सन्दित्तमक्खियम्मि उ हत्थे मत्ते य होति चाउभ्ण्गो। पढमम्मि दोवि मक्खिय हत्थो चितिम्मि णवि मत्नो ॥ 6 ॥ ततिए मत्तो मक्खितों णवि हत्यो चरिमए ण एकोदि। आदितिए पडिसेहो चरिमो भंगो अणुण्णातो ॥ 7 ॥ अचित्तमक्खित दहा गरहितदवेण वावि इतरेणं । गरहित होति दुहा तू लोगे तह उभययो वावि ॥ 8 ॥ मंसवससोणियाऽऽसवलसुणादी गरहिएस लोगम्मि । मुत्तपुरीसादीहिंगरहियमेयं भवे उभए ॥ 9 ॥ दुविहे तु गर17-ईहिए त आवनी चौलह म्न्नेना। दार्ण आयामं तु अगरहितेत्तो पवक्खामि ॥ 1540 ॥ अगरहिय करकुसणं गोर्स्प्त्तेत्मादीहिण्ज्त्। संसत्तमसंसत्तं दविहंपिय होति णाय IN ॥ 1 ॥ अशिलमक्खियम्मी चउसुवि भंगेसु होति भयणा तु। अगरहिएण तु गहणं पडिसेहो गरहिए होति ॥ 2 ॥ संसजिमेहिं वजं अगरहिएहिपि गोरसदवेहिं । मधुपततोगलेहि य मा म्च्छिपिवीलियाघाओ॥3॥ गोरससंसते या घ्न्तेद्द्गुलादिकीद्दिस्ण्स्त्ते। चतुलहुगा आवत्ती दाणं पुण होनि आयामं ॥ 4 ॥ लोइयगरहितमज्जामंसवसादीहिं मक्खियं जं तु। नवरं पराण भाविअ देसि व पडच गहणं तु ॥ 5 ॥ दोहिपि गरहिएहिं मुनुचाराई होइ अग्ग्न्न्। मक्खित भणितं एयं एत्तो वोच्छामि णिक्खितं ॥6॥न्निक्खिन्ण् ठवियन्ति य एगई ठाणमगणा एत्थे। तं निविह होति ठाणं सचित्तं मीस अचित्तं ॥ 7 ॥ एत्थं चतूभंग भवे सचित्तादी अणेगह इमो तु। सचिनं सचिले सचित्त मीसे va'cine वा ॥8॥मीस्ण् वा ससचिने मीसं मीसे व होति न्निक्खिते। चित्तेणं मीसेण य एवेको होति चुभ्ण्गो॥9॥ अहुणा चित्ताचिने चित्तं चित्तम्मि होति न्निस्खेवो। चित्त वा अचितं अचित्त चित्तोभयमचिने ॥ 1550 ॥ अहणा मीसं मीसे मीसमचित्ते अचित्त मीस्म्मि। अचित्तं अचिने ततिएसो होति च्तुभ्ण्गो॥1॥ चतुभंगेसतेसुं संजोगाऽणेगहा मुन्नेय्वा। पुढादिएसु छस्मुवि काएसु सठाण परठाणे ॥ 2 ॥ सचित्तपुढविकाए सचित्तो चेव पुढवि न्निक्खित्तो। सचित्ते अचित्तो अचिन्ने बाबि सचित्तो ॥ 3 ॥ अथित्ते अभित्तो सट्टाणे एस होति चुभ्ण्गो। परठाणे. पंचपुणे आऊमादीसिमे होन्ति ॥ 4 ॥ सचित्तपुढविकाओ सचित्ताउम्मि होति न्निक्वित्तो। सचिनो अचिने अश्चित्तो चेव सचिने ॥ 5 ॥ अचिनो अचिने एवं सेसेसु तेउमादीसं । संजोगा तथा पंचसु परठाणे चउभंगो ॥ 6 ॥ एमेव आउतेउवाउवणस्सतितसाण च्तुभ्ण्गा। एकेके विष्णेया उच्चतुभंगाण संजोगा ॥ 7 ॥ चिने सच्चिनेणं ते उत्नीस हवंति स्ण्जोगा। अच्चित्तमीसएणवि एवतिया चेव संजोगा ॥ 8 ॥ मीसे अञ्चित्तेणवि एवतिय रिचय हवंति स्ण्जोगा। तिण्णिवि छत्नीसा तू मिलिया अट्टनरसयं तु ॥ 9 ॥ अहवण सचिनमीसा य एगयो एगयो य अभिच्त्तो। एत्थं चतुभंगो तू तत्थाऽऽदितिए कहा णस्थि । / 1560 ॥ जं पुण अचित्तदनं णिक्खिप्पनि चेयणेसु कायेसु । तहिं मग्गणा तु इणमो अणंतर परंपरा होति ॥ 1 ॥ चित्तपढविड अणतर आगाहिमगाइहाति णिक्खित्ताहाता परपर पुण पिहुडगय जतु पुद्धाव्त्थिय्॥shaa उदगमणतर णवर्णीयमादि पारंप य दुयगा इमे सत्त ॥ 3 ॥ विज्शायमुम्मुरिंगालमेव अप्पत्तपत्तसमजाले । बोलीणे सत्त दुगा एते तु अणंतर परे y॥4॥ विज्झाउत्ति ण दीसति अग्गी दीसनि य इंधणे छूढे । छारुम्मीसा पिंगल अगणिकणा मुम्मरो होति ॥ 5 / / णिज्जाला हिलिहिलिया इंगाला ते भवे मुन्नेत्बा। होति चउत्थो भंगो ने जालाऽपत्तपिटुडं नु ॥ 6 ॥ पंचम पना पिहुई छटुम्मि य होति (260) | 1040जीतकल्पभाष्य - मुनि दीपरत्नसागर अ Page #34 -------------------------------------------------------------------------- ________________ क्न्न्न्न्स्म्जाला। सत्तमए समतीया अणंतरा होति सत्तमुवी ॥ 7 ॥ पारंपर पिडुडादिसु अगणीघट्टादि तत्थ दोसा तु । भयणा तु जंतचुलिमु इणमो तु तहिं मुणेयो ॥ 8 ॥ पासोलित कडा परिसाडी णत्थि तंपिय विसालं । सोवि य अचिरच्छूढो उच्छुरसो गाइउसिणो य ॥ 9 ॥ गहणमघट्टिय कण्णे घट्टित छारादिपडण अग्गिव्हो। उसिणोदगस्स गुलरसपरिणामिय gahaNa'NacusiNA / / 1570 / / दुविह विराहण उसिणे उड्डण हाणी य भागभेदो y। अम्बुसिणातों ण घेप्पति जंतोलित्तेस जयणा तु ॥ 1 ॥ वाउक्खित्तानंतर पप्पडगादी तु होति न्नाया। वत्थिदतिपूरिओवरिपतिट्टिय परंपरं होति ॥ 2 ॥ हरियादि अनंतर पूरियाइ पारंपरे पिहुडमादी । गोणादिपिड पूवादणंतरे भरगकुतिगितरं ॥ 3 ॥ स ण कप्पएयं णिक्खित समासतो समक्खानं पुढवादीणं एत्तो आवत्ती दाण वोच्छामि ॥ 4 ॥ पुढवादी जाव तसे अणंतवणकाय मोत्तु णिक्खिते । संति अणंतर लहूगा परंपर होति मासलहुं ॥ 5 ॥ चतुलहुए आयामं मासलहू दाण होति पुरिमड्ढे । एवं सच्चित्तम्मी भणियं मीसे अतो वोच्छं ॥ 6 ॥ एतेसु चैव पुढवादिएस मीसे अणंतरे ल्हुओ। होति परंपर पणगं दाणं एतो तु वोच्छामि ॥ 7 ॥ लहुमा पुरिमड्ढे पणगे पुण दाण होति णिब्गितिं । वणकायमणंतेमु आवत्ती दाण वोच्छामि ॥ 8 ॥ वणकायाणतेसु णिक्खित्त अणंतरे तु च्तुगुरुगा। होति परंपरि गुरुओ दाणं तु अतो तु वोच्छामि ॥ 9 ॥ चतुगुरुए तु चउत्थं गुरुमासे दाणमेगभत्तं तु । आवत्ती दाणंपिय पिहियम्मि अतो उ वोच्छामि ॥ / 1580 ॥ पिहियाणंताणंतरपरंपरे caiva hoti gurupnngN| लहूपणगं तु परित्ते दोसुवि दाणं तु णिश्विगती ॥ 1 ॥ आवती दाणं वा पुढवादीणिक्खिवंत भणियं तु । एतो समासयो चिय पिहितद्दारं पवक्खामि ॥ 2 ॥ सचित्तादिसु अथिनपिहिय चतुभंग नह य स्ण्जोगा। जह भणिया णिक्खित्ते तह चैव य होन्ति पिहितेवि ॥ 3 ॥ सश्चित्त मीस एको एक तोऽचित्त एत्य चुभ्ण्गा। आदिदुवै पडिसेहो ततिए भंगम्मि मग्गणया ॥ 4 ॥ अच्चित्त सचिनेणं अतिरं सतिरं च जं भवे पिहितं । पुढवादिएसु छस्मुवि लोट्टादी अतिर पुढबीए ॥ 5 ॥ पच्छियपिहुडादि तिरं ogAhimagAdi'NataraM होति । वद्धणियादि परंपर अगणिकाए इमं होति ॥ 6 ॥ अतिरं अंगाराई तहियं पुण संतरो सरावादी तत्येव अतिर वायू परंपरो वत्थिणा पिहिते ॥ 7 ॥ ऐरं फलादिपिहियं वणम्मि इतरं तु प्च्छिपिद्दादी। कच्छव (त्थइ) संचारादी अतिरतिरं पच्छियादीहिं ॥ 8 ॥ तइए भंगे मग्गण भणिएस चउत्यभंगभयणा तु । अश्चित्त अचित्तेणं पिहिए का भयण ? सुणसु इमा ॥ 9 ॥ चतुभंगो पहिएणं गुरु गुरुएण गुरुअ लहुएणं । लहुयं गुरुएण तहा लहुएण चरिम तहिं गज्झो ॥ 1590 ॥ पुढवादीणं कमसो आवत्ती दाण जै तु न्निक्खिते। आयबिराहण गुरुयतिका वरं तु चउगुरुया ॥ 1 ॥ एत्य उ दाण चतुत्यं एतो वोच्छामि साहरणदारं । साहरणं उकिरणं विरेयणं चेव एगहं ॥ 2 ॥ मत्तेण जेण दाहिति तत्थ अवेजं तु होज्ज जं दश । तं साहरितुं अण्णाहिं मत्तेणं देइ साहरणा ॥ 3 ॥ सा पुण उसु जातवा सचित मीसा तहेव अचित्ता । एत्यवि जह णिक्खिते भंगा संजोग नह चेव ॥ 4 ॥ सबित्तमीस आदिए सु गन्धि मग्गण विवेगो । ततियम्मि मग्गणा तू उस भोमादीस साहरणे ॥ 5 ॥ चरिमे भंगे भयणा जं दुहमश्चित्त का तहिं भयणा ? भष्णइ सुणसू तहियं चउभंगो होति इणमो तु ॥ 3 ॥ सुके सुकं पढमं सुके उतं तु बितियओ भ्ण्गो। उआडे सुकं तइओ उले उलं चउत्थो तु ॥ 7 ॥ एकेके चउभंगो सुक्कादीएस चउसु भ्ण्गेसु। थोवे थोवं थोवे बहुयं बहु थोव बहु बहुगं ॥ 8 ॥ जन्थ तुथोवे थोवं सुक्खे उचभति तं गज्ञं । जति तं तु समुक्खित्तुं थोवाहारं दलै मत्तं (अनं) ॥ 9 ॥ सेसेस तीसुंपी दाता भंगेसु होति णातशो थोव बहुं बहुग थोवो बहु बहु वेव इणमो तु । 1600 / / उक्वेवे णिक्खेवे महाउभाणम्मि लुद वह द्दाहो। छक्कायवहो य तहा अचियत्तं वेव वोच्छेदो ॥ 1 ॥ थोवे योवं छूढं सुक्खे उलं तु उसे सुक्खं तु । बहु तु अणाहणं कडदोसो सोति कातूणं ॥ 2 ॥ साहरणेयं भणियं आवत्ती दाण जह तु न्निक्खिते। दायगदारं अहुणा समासओऽहं पवक्खामि ॥ 3 ॥ बाले बुढे मत्ते उम्मते वेविए य जरिए y। अंधेआइए पगलिए आरूढे पाउयाहिं च ॥ 4 ॥ नृत्यंदुणियलबदे विवजिए चैव हत्यपाएहि तेरासि गुडिणी बालवच्छ भुजंति घुमती ॥ 5 ॥ भजेन्ती य दलेन्ती कंडेन्सी चैव तह य पीसेन्ती । पिर्जती संवंती कत्तंती पमद्दमाणी य ॥ 6 ॥ उक्कायवग्गहत्या समणट्ठा णिक्खिवित्तु ते चैव ते चेवोगान्ती सघताऽऽरभंती य ॥ 7 ॥ संसनेण तु दद्वेण लिनहत्था य लित्तमत्ता य । ओयत्तेन्नी साहारणं च देन्ती य चोरिययं ॥ 8 ॥ पाहुडियं च ठवेन्ती सपचवाया परं च उदिस्स्। आभोग अणाभोगेण दलती वज्ञणिजा उ ॥ 9 ॥ एनेसि दायगाणं गहण केसिंचि होति भियी। केसिंची अग्गहणं तप्पडिवक्खे भवे गहणं ॥ 1610 ॥ एते दायगदोसा एतेहिं दिजमाण गत्रि कप्पे जे तु अकारणे गेहे पच्छिल नेसि वोच्छामि ॥ 1 ॥ बाले वुड्ढे मत्ते उम्मते वेषिए य जरिए य एतेसिं मास आवत्ती दाण पुरिमैदं ॥ 2 ॥ अंधेपगलियादी जाव तु दारं तु बाल्व्च्छ्न्ति। पत्तेयं चतुगुरुगा दाणं पुण hoya'bhattaTTaM // 3 // भुजण घुसुलेन्तीए आवत्ती चतुलहू मुणेयशा दाणं आयामंती भन्नणमादी अतो वोच्छं ॥ 4 ॥ भञ्जन्ती य दलेती जाव तु छकायत्रग्गइत्यन्ति । समणट्टा ते चैव तु णिक्खिव ओगाह घट्टन्ती ॥ 5 ॥ एत्थ तु विसरिसदाणं पच्छित्तं होति कार्याणिप्फण्णं सेसेस दारेसुं चतुदुगा दाणमायामं ॥ 6 ॥ एते दायग भणिता एनो उम्मीसयं पवकरवा1041 जीतकल्पभायं मुनि दीपरत्नसागर PREHRANS Page #35 -------------------------------------------------------------------------- ________________ मि। तं तिह सचित्त मीसग अच्चित्तेणं च उम्मीसं ॥ 7 ॥ जह चेव य संजोगो कायाणं हेडओ तु साह्र्न्ने। तह चेव य उम्मीसे होति विभागो णिरवसेसो ॥ 8 ॥ चोएति को विसेसो 12 साहरणुम्मीसयाण दोह्ण्पि?| भण्णति साहरणं तू भिक्खट्ठा मत्तयं रेये ॥ 9 ॥ उम्मीसं पुण दायश्वयं च दोवंत मीसितुं देजा। बीयहरियाइएहिं जह ओदणकुसुणमादीणं ॥ 1620 ॥ तंपिय मुक्खे सुक्खं भंगा चत्तारि जह तु साह्र्न्ने। अप्पबहुएवि चौरो तहेव cAiNNa'NAiNNaM // 2 // उम्मीस भणियमेयं एत्तो वोच्छामि परिणयं दुविहं । दवे भावे यतहा दवे पुढवादि छक्कं तु ॥ 2 ॥ जीवत्तम्मि अविगते अपरिणयं परिणयं गते जीवे । diRsto दुदही इय अपरिणयं परिणयं चेव ॥ 3 ॥ दब्बे अपरिणयम्मी पच्छित होति कायणिप्फण्णं । भावे अपरिणतं पुण एत्तो वोच्छं समासेणं ॥4॥स्ज्झिल्गादिन्न्ण् तू अहवा अण्णेहि होति सामण्णं । तत्येगस्स परिणतो भावो देमित्ति साहुस्स ॥ 5 ॥ सेसाण णवि परिणयो अपरिणयं भावतो भवे एयं । अह्वावि दाणमणं अपरिणयं भावतो होति॥6॥ संघाडग हिंडतो एगस्स मणम्मि परिणयं एसी। बितिए ण तु परिणमती तंपि अघेत्तव मा क्ल्हो॥7॥ par3हमिल्लग भावम्मी अप्परिणयगेव्हणे तु ल्हुमासो। तस्सावत्ती भवति दाणं पुण होति पुरिमड्ढे ॥ 8 ॥ भणित अपरिणयमेयं एत्तो वोच्छामि लित्तदारं तु|लित्त्म्मि जत्थ लेवो लम्भ(ग)ति, कसणादिदवस ॥ 9 ॥ तं खलु ण गेण्डिया मा तहियं होज पच्छकम्मं तु । तम्हा उ अलेवकडं णिप्फावादी गहेतब्वं ॥ 1630 ॥ इति उदिते चोएई जदि पच्छाकम्मदोस एवं t। तो णवि भोत्ता चिय जावजीवाएं भणति गुरू ॥ 1 ॥ को कालाणं नेच्छति आवस्सगजोग जदि ण हायति । तो अच्छतुमा मुंजतु अह ण तरे तत्य भंगहा ॥ 2 ॥ संसट्ठहत्यमत्ते सव्य - 5 म्मी सावसेस bhNg'ttaa। गहणं तु सावसेसे संसयभंगेसु भयणा यु॥3॥ संसत्तहत्थमत्ते लित्तेलहुगा तु दान्न्मायाम्। अवसेस लित्त गुरुगो दाणं पुण होति पुरिमड्ढे ॥4॥लित्त्ण्ति गत एवं एनो वोच्छामि छड्डियं अहुन्ना। तंपि तिह छड्डियं तू सचित्त मीसं च अश्चित्तं ॥ 5 ॥ छड्डिए~ चौलहुगा तू आवत्ती दाण होति आयामं । अहव सचित्तादीणं आवत्ती कायणि. एफणं ॥ 6 ॥ सचित्तमीसए या चउभंगो छड्डणम्मि इत्थ भ्वे। चउभंगे पडिसेहो गहणे आणादिणो दोसा ॥ 7 ॥ उसिणस्स छड्डणे देन्तओ व डझेज कायडाहो वा। सीयपडणम्मि काया पडिए महुबिंदुआहरणं ॥8॥छ्द्द्द्दिय् भणियं एयं गहणेसण एस परिसमत्ता तु । गहितस्स अतो विहिणा घासेसण पत्तमहुणा u॥9॥ सा चतुहा णामादी सर्व वण्णेत्तु एत्थ दार्म्मि। एनस्सेवोवणयं वोच्छामि इमं समासेणं ॥ 1640 ॥ मच्छस्थाणी साहू मंसत्याणी य भत्तपाणं तु|रागादीन्न् समुदयो मच्छयथाणी मुन्नेत्यो॥1॥ जहण छलिओ तु मच्छो उवायगहणेण एव साह्वि। अप्पाणमप्पणचिय अणुसास मुंजमाणो उ ॥ 2 ॥ बायालीसेसणसंकडाम्म गेण्हता जीव! ण सि छ्लितो। एण्हि जह ण छलिजसि भजंतोरा ॥3॥घासेस्न्नात् भावे होति पसत्था य अप्पसत्था y। अपसत्था पंचविहा तविवरीता पसस्था तु॥4॥ संजोइय ऐबयं संगाल सधुमयं अन्न्त्त्त्थाए। पंचविह अप्पर रीता पसत्था तु ॥ 5 ॥ संजोयणेत्थ दुविहा दवे भावे य दवि भिअण्तो। भिक्खं चिय हिंडतो संजोए वाहिरेसा तु॥6॥ खीरदहिकट्टरादिण लंभे गुद्द्सालिकूर्घ्त्मादी। जातिना संजोए हिर्जुनंतो अतो वोच्छं ॥ 7 ॥ अंतो तिह पादम्मी लंबण वयणे य होइ बोद्धछ । जं जं रसोवकारिं संजोययए तु तं पाए ॥ 8 ॥ वालुंकवडगवाइंगणादि संजोएं लंबणेण smN। वयणम्मि छोटु लंबण तो सालणगं भे पच्छा ॥ 9 ॥ दवम्मि एस संजोयणा तु संजोए~ जं तु द्वाई। रसहेउ तेहिं पुण संजोयण होति भावम्मि ॥ 1650 ॥ संजोएन्तो दवे रागहो सेहि अप्पगं जोए। रागदोसणिमित्तं संजोययए तु तो कम्मं ॥ 1 ॥ कम्मेहिंतो य भवं संजोययए भवातु दुक्र्वेन्न्ण्। संजोययए अप्पं एसा संजोयणा भावे ॥ 2 ॥ रसहेउ पडिकट्ठो संजोयो कप्पए गिलाणट्टा । जस्स व अभत्तछंदो महोइओं अभावितो जो य ॥ 3 ॥ अह्मण जाई दवे पत्ते य घयादिगावि मेलति । सत्तुगमादीहि समं मा होतु विगिचणीयंति ॥ 4 ॥ अंतोन बहि चउगुरुगा वितियाएसेण बाहि चुल्हुगा। चउगुरुओऽभत्तटुं चौलहुगे होति आयामं ॥ 5 ॥ संजोयण भणिएसा अहुण पमाणं भणामि आहारे। जावतियं भोत्तवं साहहिं जाच्ग्त्त्त्थाए॥6॥ बत्तीस किर कवला आहारो कुच्छिपूरओ भ्न्निओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ 7 ॥ चउवीस पंडगस्सा ते ण गहित जेण पुरिसइत्थीणं । पञ्चजण पंडस्स उ तम्हा ते णो गहित एवं ॥ 8 ॥ एत्तो किणाविहीणं अई अददगं च आहारं । साहुस्स बेन्ति धीरा जायामायं च ओम च ॥ 9 ॥ पकाम पणिकामं च जो पणियं भत्तपा. न्न्माहारे। अतिचहुयं अतिबहसो पमाणदोसो मुणेयत्वो ॥ 1660 ॥ बत्तीसाउ परेणं पकाम णिचं तमेव तु णिकामं । जं पुण गलंतणेहं पणीतमिति तं बुहा वेंति ॥ 1 ॥ अतिबद्यं अतिबहुसो अतिप्पमाणेण भोयणं भुत्त्ण्। हादेज व वामेज व मारेज व तं अजीरंतं ॥ 2 ॥ णियगाहारादीयं ऐबहुयं ऐबहुसो तिपिण वारा u। तिण्ह परेण तु जं तु तं चेव अतिप्पमाणं तु॥3॥ अह्वा अतिप्पमाणो आतुरभूतो तु भुंजए जं तु । तं होति अतिपमाणं हादणदोसा उ पुवुत्ता ॥ 4 ॥ जम्हा एते दोसा अतिरिने तेण होति चतुलहुगा । आवत्नी दाणं पुण आया होति णायच्वं ॥ 5 ॥ दोसो अतिप्पमाणे तम्हा भोत्तव होति केरिसयं । भण्णति सुणसू जारिस भोत्तवं होति साहूहिं ॥ 6 ॥ हियाहारा मियाहारा, अप्पाहारा य जे न्न्रा। ण 51 1042 जीन कल्पभाष्य - मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ ते विजा चिगिच्छंति, अप्पाणं ते चिगिच्छगा ॥ 7 ॥ हितमहितं होति दुहा इह परलोगे व होति चुभ्ण्गो। इहलोग हितं ण परे किंचि परे णेय इहलोए ॥ 8 ॥ किंचि हितमुभयलो-51 18 एणोभयलोए चतुत्थओ भ्ण्गो। पदमगभंगो तहियं जे दशा होन्ति अविरुद्धा॥9॥jh खीरदहिगुलादी अणेसणिजा व रत्तदुद्वे वा । भुंजते होति हियं इहई ण पुणाई परलोए 1670 ॥ अमणुण्णेसणसुदं परलोगहितं ण होति इह्लोगे। पत्थं एसणसुद्धं उभयहियं होति णातच ॥ 1 ॥ अहितोभयलोगम्मी अपत्यदवं अणेसणिजं c। अहवावि रत्तदुह्रो भुंजति एनो मियं वोच्छं ॥ 2 ॥ अद्धमसणस्स सबंजणस्स कुजा दवस्स दो भाए। वायुपवियारणट्ठा छब्भागं ऊणगं कुजा ॥ 3 ॥ सीयो उसिणो साहारणो य कालो तिहा मुन्नेय्न्य्चो। एएमुं तीमुंपी आहारे होतिमा मत्ता ॥ 4 ॥ एगो दवस्स भागो अवट्टितो भोयणस्स दो भागा। वैति व हायति व दो दो भागा तु एकेके ॥ 5 ॥ एत्थ तु ततियचतुत्था दोण्णिवि अणवहिता भवे भागा। पंचम छट्ठो पढमो वितिओ य अवहिता भागा ॥ 6 ॥ एयं तु मियं भणियं एत्तोची हीणगं भवे अप्पं । एय पमाणाऽभिहितं संगालादी अतो वोच्छं ॥ 7 ॥ संगाले चउगुरुगा आवत्ती दाण hoy'bhtt1| चौलहुगा तु सधूमे आवत्ती दाणमायामं ॥ 8 ॥ णिकारण भुंजन्ते एत्थवि लहुगा तु दान्न्मायाम्। वितियादेसे बहुओ आवत्ती दाण पुरिमड्ढे ॥9॥न्न्वि भुंजइ कारणतो एथवि लहुगा उ दान्न्मायाम्। सेंगालादिण कमसो सरूवमिणमो पवक्खामि ॥1680॥jh इंगाला जलिया डहति जं तत्थ इंधणं पडियं । इह चिय रागि. गाला डहंति चरणिधणं णियमा ॥ 1 ॥ रागेण सइंगालं जं आहारेइ मुच्छिओ साहू। सुदर्3ह सुसंभित णिद्धं सुपक्क मुरसं अहो मुरहिं ॥2॥राग्ग्गीप्ज्लिओ भुंजंतो फासुर्यपि आहार्। णिहइइंढगालणिभं करेति चरणिधर्ण खिप्पं ॥ 3 ॥ भणितं संगालेयं अहुणा बोच्छं सधूमग pgte। केवलवियणंते तु धूमायंतं तहा छगणं ॥ 4 ॥ जह वापि चित्तकम्मं धूमेणोरत्तयं ण सोभइ u। तह धूमदोसर चरणपि ण सोभए मैलं ॥ 5 ॥ दोसेण सधूमं तु जं आहारेति साहु न्निद्ण्तो। विरसमलोणं कुहित रोरा भोक्ख(भक्ख)ति णणु एवं ॥ 6 ॥ दोसम्गीविज लंतो अप्पत्नियधूमधूमियं चरण । अंगारमेत्तसरिसं जा ण भवति णिड्डहति ताव ॥ 7 ॥ रागेण सईगालं दोसेण सधूमर्ग मुन्नेया। रागहोससहगतं तम्हा तुण होति भोत्ता ॥ 8 ॥ आहारंति तवस्सी विगतिंगालं च विगयधूम चा mANa'jAyaNaNimittaM एसुवएसो पबयणस्स ॥ 9 ॥ भणितं सधूममेयं एत्तो वोच्छामि कारणहारं । तं पुण पडिकमंतो चरिमुस्सग्गे विचिन्तेति ॥ 1690 ॥ भोत्ता कारणम्मी कि अस्थि अहव नस्थि जै अत्थी। तो मुंजेजा साहू के पुण ते कारणा ? सुणसु ॥ 1 ॥ छहिं कारणेहि साह आहारंतो उ आयरति ध्म्म्। छहिं चेष कारणेहि णिहंतो उ आयरति ॥ 2 ॥ वेयण वेयावचे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छटुं पुण धम्मचिन्ताए ॥ 3 ॥ णस्थि छहाएं सरिसिया वियणा भुंजेज त्प्प्स्म्न्न्हूं। छादो वेयावर्य ण तरति कार्ड ayo bhuje॥4॥iriyN ca Na सोहेती सुहितो भमलीय पेच्छ अन्धार्। थामो वा परिहायड पेहादी संजम ण तरे ॥ 5 ॥ आयुसरीरप्पाणादि छविहे पाण ण तरती मोतुं । तदारण? तेणं भुजेजा पाणवत्तीयं ॥ 6 ॥ धम्मज्माणं ण तरति चिन्तेउं पुत्र्र्त्त्काल्म्मि। अहवाबी पंचविहं ण तरति सज्झाय कार्ड जे ॥ 7 ॥ एतेहिं कारणेहिं छहिं आहारेति संजतो णियमा । छहि चेच कारणेहि णाहारती इमेहिं तु॥8॥ आतंके उवसग्गे तितिक्खया बंभचेरगुत्तीए । पाणिदया तवहेऊ सरीरवोच्डेयणट्ठाए ॥ 9 ॥ आयंका जरमादी तम्मुप्पण्णे ण भुजें भणितं च । सहसुप्पइया वाही वारेजा अट्ठमादीहिं ॥ 1700 ॥ रायासण्णायादी उवसग्गो तम्मिवी ण भुजेजा । सहणट्ठा तु तितिक्खा पाहिजंते तु विसएहिं ॥ 1 ॥ भणितं च जिणिंदेहिं अवि आहारं जती हु वोच्छिदे। लोगेऽवि भणिय विसया विणिवत्तंते अणाहारे ॥ 2 ॥ तो बंभरक्खणडा णवि भुजेजाहि एव्माहार्॥ पाणदय वास महिया पाउसकाले व णवि मुंजे ॥ 3 ॥ तवहेतु चउत्थादी जाव तु छम्मासिओ तवो होति। छटुं णिच्छिण्णभरो छइडेतुमणो स्रीर्ण्तु॥4॥ असमस्यों संजमस्स उ । कतकिचोवक्खरं व तो देह । छड्डेमित्ति न भुंजइ सबह वोच्छेय आहारं ॥ 5 ॥ सोलस उम्गमदोसा सोलस उष्पादणाए~ दोसा तु । दस एसणाएं दोसा संजोयणमादि पंचेच ॥ 6 ॥ सीयालीसं एते सोपी पिडिता भवे दोसा। जेहिं अविसुद्ध पिंडे चरणुवघातो जतीण भवे ॥ 7 ॥ एतदोसविमुको भणिताऽऽहारो जिणेहिं साहूर्न्न्। धम्मावस्सगजोगा जेण ण हायंतित कुजा ॥ 8 ॥ उम्गममादीणं तू कारणपजन्तपत्थडो एस्। लक्षण आवत्ती दाणमेव कमसो समक्खायं ॥ 9 ॥ अहुणा गाहाणं तू वोच्छामी अक्खरत्यमिणमो तू। उस कम्म मोत्तुं चरमतियं होति सेस तु ॥ 1710 ॥ पासंडाणं पढमं वितियं समणाण ततिय साधूर्ण । चरिमतिर्य एवं तृ कम्मंती आहकम्मं तु ॥ 1 ॥ पासंडमीसजाए साहूमीसे य सघरमीसे y। बायरपाहुडिया तू विवाहउस्सकओसका ॥ 2 ॥ आहड सपचवायं विराहणा जत्थ होति आयाए। लोभेण जो उ एसति सो होती लोभपिंडो तु ॥ 3 ॥ ससुचि एतेसु उदेसिगमादिलो-2 भ्प्ज्ते। पत्तेयं पत्तेयं सोही एत्थं तु भत्त? ॥ 4 ॥ अतिरं अणंतणिक्खित्तपिहियसाहरियमीसियादीमुं । संजोग सइंगाले दुविह णिमित्ते य खमणं तु ॥ muu036॥5॥ अतिर णिरंतर भण्णति अणंतकायो तु होति व्न्न्कायो। पूचलिमादी किंची णिक्खित्ते होति एत्थं तु॥6॥ पिहितं अणंतकाए साहरियमणंतमीसिर्य बावि। आदिग्गहणेणं पुण अपरिणएऽणतका1043 जीतकल्पभाय - मुनि दीपरनसागर Page #37 -------------------------------------------------------------------------- ________________ *P4RAKAR एवि ॥ 7 ॥ संजोए रसहेउ संगालं रागसहित न्नेय्र्छ्। पडुपण्णणागतं वा दुविह णिमित्तेय णातचं ॥ 8 ॥ सचजहुद्दिद्वेसुं दुविह्न्निमित्तादिप्ज्य्ण्तेसु। पत्तेयं पत्तेयं सोही एत्थं तु भत्तई 3 ॥ 9 ॥ कम्मुद्देसियमीसे घायादिप्गास्न्नादिएसुण्पि। purpcchkmmkucchiysNsttaalittkrmtte|| muu037||1720|| जावंति कम्म पढमे जाव्ण्तिय्मीस्जाय्मादिले। पंचविह धाति पिंडो खीरादी अंकपजन्ते ॥ 1 ॥ आदिग्भहणेणं पुण दूतीपिंडे णिमित्ततीए या आजीववणिमपिंडो बादरवेगिच्छणाहिं च ॥ 2 ॥ कोहे माणे य तहा संबंधी वयणसंथवे थीसु। विजा मंते चुण्णे जोगे एमेत आदिपदा ॥ 3 ॥ पादोकरणपगासे दवे कीए य आयपरकीए । भावे तु आयकीते लोइयपामिचिएसुं च ॥ 4 ॥ लोइयपरियट्टेऽवी परगामे आह्द्द्म्मिन्निर्वाते। पिहिउम्भिण्णसचिने तह य कवाडे यणायचे ॥ 5 ॥ मालोहडमुक्कोसे अच्छेने तह य होति अणिसढे । एमेते तु पगासणमादिपदा होति णायवा ॥6॥पुर्क्म्म्प्च्छ्क्म्मे कुन्छियदवेण मक्खियं जं तु । संसत्तचलिते हत्थे मत्ते व णातच ॥ 7 ॥ एतेसु जहुदिट्टो कम्मादिसु littpnyjvsiesu। पत्तेयं पत्तेयं सोही एत्यं तु आयाम ॥ 8 ॥ अतिरं परित्तणिक्खित्तपिहियसाहरियमीसियादीसु । ऐमाणधूमकारणविवजए विहियमायामं ॥muu038॥9॥ अतिर णिरंतर भणितं परित्तकाए उ होति णिक्खितं । परितेण य जं निहितं साहरियं वा परित्तेणं ॥ 1730 ॥ मीस परिनेणं चिय आदिग्गहणा परित्तलितेऽवि । परितेसु छड्डियम्मिवि आदिग्महणा तु एमेते॥1॥ ऐमाण सधूमे या आहारे कारणे विव्च्चासा। कारण - विवजओ तू केरिसओ होतिमं बोच्छं ॥ 2 ॥ आहारेति अकज्जे ण समुहिसें एव कारणे जो तु। एस विवजो मणितो सबत्यवि सोहि आयाम्॥3॥अझोय्र्क्द्द्पूतिय्मायाऽन्न्ते परंपरगए य । मीसाणताणतरगतादिए गमासणगं । / muu039॥4॥paasNdd'jjhoyro साहूअज्झोयरो य्न्नाय्बो। होति कडो चौहा तू जावंतियमादि विनेया॥5॥ आहारे पूतियम्मी मायापिंडे य होति णायवे । saJcitta'NatakAe परंपरे जंतु णिक्खित्ते ॥ 6 ॥ मीसाणताणंतरणिक्खित्ते चेष होति न्नाय्थे। आदिग्गहणे पिहिते साहरिए मीसए चेव ॥ 7 ॥ gahitANataparaMparamIsa'tiraM पिहियमादि बोदछ । एवं जहुद्दिद्वेस सबस्थबि सोहि भ्त्तेक्ण्॥8॥ओह्विभाघेसोच्क्र्न्न्पुतीअत्थ्विय्पाग्द्दिए। louttarapariyaTTiya'pamiccaparabhAvakIe य ॥ 40 ॥ 9 ॥ ओहुद्देसविभागे उद्देस चउबिहे तु न्नात्चे। उवगरणपूत्तिए या चिरठविए पागडे चेव ॥ 1740 ॥ लउत्तरपामिचे परिवट्टिय उत्तरे य न्नाय्चे। परभावकीयमंखादिएम ससु उहिहो ॥ 1 ॥ पत्तेयं पत्तेयं सोही एत्यं तु होति पुरिमड्ढं । सग्गामाहडमादी पत्तेएवं पवक्खामि ॥ 2 ॥ सम्गामाइड दद्दर जहण्णमालोहडोतरे पढमे । सुहुमतिगिच्छा स्ण्थ्व्निग्म्क्खिय्दाय्गोव्हे|muu041॥3॥ सम्मामाहडदहर उभिषणे अहव गट्ठि(गंठि)सहिए तु । मालोहडे जहण्णे उयरो अज्झोयरो होति ॥ 4 ॥ पढमो जावंतझोयरो तु एसो य हो मुत्वो। मुहुमतिगिच्छासंथववयणे तू होति णायत्रो ॥ 5 ॥ कदममक्खिय पुढवीआऊउदउछुमक्खिए ज्ण्तु। वणकायपरित्तेणं उकुढे मक्खियतिगेणं ॥ 6 ॥ दायगौवय एनो दायम vAlAdiya'ppabhU जे y। etesetya'higAro ते य इमे होंति बालादी ॥ 7 ॥ बाले बुड्ढे मत्ते उम्मने वेविए य जरिए y। एते देति तु जंतू तं होती दायगोवहयं ॥ 8 ॥ एतेमु जहुहिडे. साऽऽहडमादीस जरिययन्तेसु । पत्तेयं पत्तेयं सोही एत्थं तु पुरिमड्ढं ॥ 9 ॥ पत्तेयपरंपरठवियपिहियमीसे अन्न्ण्त्रादीसु। पुरिमइढ संकाए जं संकै तं समावजे ॥ muu042॥1750|| वणकायपरिनेणं सचित्तपरंपरं तु न्निक्खित्ते। तेणेव य पिहियं तू परंपरं होति विष्णेयं ॥ 1 ॥ एमेव य साहरिए सञ्चित्तपरंपरे प्रित्त्म्मि। मीसपरिताणंतरणिक्खित्ते होनि णायकं ॥ 2 ॥ आदिमाहणेणं तु पिहिए उ अर्णतरे तु मीस्म्मि। एमेव य साहरणे मीसेसु अणंतरे होति ॥ 3 ॥ सच्चेसु जहुरिद्वेसु सोहि पुरिमड्ढमेत्थ पत्तेयं । संकाए जं संकति नस्सेव य होनि पग्छिन ॥ 4 ॥ इत्तरठविए सुहुमे ससिणिद्धसरक्खमक्खिए चेव । मीसपरंपरठवियादिएसु बितिएसु वाऽविगती ॥ mU043 ॥ 5 ॥ इत्तरठवणाभने पाहुडिया सुहुम नह य ससिणिदे । आयूमक्खियमेयं ससरक्वं पुढविए होति ॥ 6 ॥ पुढवीगाउकाएतेऊवाऊपरित्तवणकाए । बेइंदियतेइंदियचौरोपंचिदिएसुं च ॥ 7 ॥ एतेसं पटवादिस मीसे उ परंपरे उ न्निक्खिने। पनेयं पत्तेयं लहपणगं दाण णिविगती ॥ 8 ॥ vaNakAya'NatamIse णिक्खिते परंपरं तु सोहीमा। गुरुपणगं आवत्ती दाणं पुण होति णिविगति ॥ 9 ॥ विनियाणताणतरणिविखने गम्गपणग आव्त्ती। दाणं णिविगती ऊ परंपरे होति एमेव ॥ 1760 ॥ वितियपरित्ताणंतरणिक्खित्ते ल्हुग्प्न्न्ग्माव्त्ती। दाणं णिविगयं तू परंपरे होनि एमेव ॥ 1 ॥ सहसाऽणाभोगेण व जेसु । पडिकमणमाहियं तेस्। आभोगओऽवि बहुसो अतिप्पमाणे व णिधिगती ॥m044॥2॥ सहसा अणभोगात पुयुत्ता जेसु जेसु त्थान्नेसु। सबेसुवि तेमु भवे पा ॥ 3 ॥ तेसुत्ति कारणेसुं आभोगे इत्थ जाणमाणो u। बहुसो होति पुणो पुणों अतिप्पमाणेऽवि एमेव ॥ 4 ॥ सवत्थ तु णिधिगई सोही आभोगतो मुणेतबा । बहुसोऽवि सोहि एसा अतिप्पमाणेऽवि णातबा ॥5॥धाव्न्न्द्देव्न्न्स्ण्घ्रिस्ग्म्न्न्किद्द्द्दाकुहाव्न्नादीसु। उकुहिगीतछेलियजीवरुयादीसु य चउत्थं ॥ muu045॥6॥ धावण गतिमतिरिना चाडिनि व डेवणं तु उड्डवर्ण । संघरिसो जमलिओ तू को सिग्धगतित्ति बञ्चति तु॥7॥ किड्डा hoya'hAvayacauraMgAjUyamAdi न्नाय्चा। बट्टादि इंदजाल खेड्डा उ कुहावणा एसा ॥ 8 ॥ आदिग्गहणेणं न समासओ पहेलिया खेद्दादी। उकट्ठी पुकारो गीतं पुण होइ कंठं तु ॥ 9 ॥ छेलिय सेण्टा भण्णति संगारो कीरती तु सा सण्णा । जीवरुअ मयूरादी कोइलमादावणानब्वं ॥ 1770 ॥ (261) 1044 जीतकल्पभाध्यं - मुनि दीपरत्नसागर । Page #38 -------------------------------------------------------------------------- ________________ धावणमादिपदेसुं सब्वेसु अहकमेण विण्णेयं । पत्तेयं पत्तेयं सोही sAhussa'bhattaTTha // 1 // तिविहोवहिणो विचुत्विस्स्रितापेहितान्निवेद्न्ने। णिश्चितियं पुरिमेकासणाइ सव्वम्मि चायामं ॥muu046॥2॥तिविहो तु होति उवही जहण्णओ मज्झिमो य उक्कोसो। चतुविह छविह चतुभेदयो य कमसो मुणेयवो ॥ 3 ॥ मुहपोति पायकेसरि पत्तट्ठवणं तु गोच्छओ चेव्। एसो जहण्णओ तू मज्झिमगमतो पवक्खामि ॥ 4 ॥ पडलय स्यतरणं वा पत्ताबंधो य चोलपट्टो या मत्तय स्यहरणं वा मज्झिमओ एस णातधो ॥ 5 ॥ पच्छादतिग पडिग्गह एसो उकोसओ चुब्भेओ। ओहोवही उ एसो तिविहो तु समासतो होति ॥ 6 ॥ ओवग्गहिओ तिविहो जहण्ण मझो तहेव उक्कोसो। सो वण्णेयव्वो जह भणिओ कप्पाज्झयणे ॥ 7 ॥ विद्युत पडियं भण्णति पुणरवि लदे जहण्णमादीसु । सोही पमायमला णिव्वियमादी य इणमो u॥8॥ णिविगति जहण्णम्मि मज्झिमए सोहि होति पुरिमड्ढं । एकासणमुकोसे सबम्मि य होति आयाम ॥ 9 ॥ तिविहोवहि विस्सरिए णवि पडिलेहेइ तत्य सोहि इमा। णिवितितं पुरिमेकासणं तु सबम्मि चाऽऽयामं ॥ 1780 ॥ विविहोवाह विस्सरिए आयरियादीण जो तु ण णिवेदे । सोही णिब्बितियादी आयामंता मुणेयब्वा ॥ 1 ॥ हारियधोतुम्गमियाणिवेदणादिण्णभोगदाणेसु । आसणमायामचतुत्थयाई सव्वम्मि छटुं तु ॥ muu047॥2॥ हारेइ जहण्णोवहि सोही इक्कासणं तु दातव्वं । मज्झिमए आयामं उक्कोसे hoya'bhatta? ॥ 3 // सव्वोवहि हारेती सोही छटुं तु होति णायव्वं । एत्तो धोए वोच्छं सोही उ जहण्णमादीणं ॥ 4 ॥ धोएं जहण्णेकासण मज्झिमए सोहि होति आयाम्। उक्कोसेऽभत्तट्ट घोए सबम्मि छटुं तु ॥ 5 ॥ तिविहोवहिमुग्गमितुं आयरियाणं तु जो ण न्निब्वेदे। आसणमायामचतुत्थयाई सबम्मि उद्वं तु ॥ 6 ॥ उवही जहण्णमादी गुरुहिं अविदिण्ण जो तु प्रिभुजे। सोहिकासणमादी छटुंता होति सबम्मि ॥ 7 ॥ अणणुण्णाय गुरूहि उवहि जहण्णादि deti annnnss। साहिकासणमादी छटुंता होति जीएणं ॥ 8 ॥ मुहर्णतय रयहरणे फिडिए णिविगतियं चउत्थं तु। नासिय हारविए वा जीएण चउत्थछट्ठाई । muu048॥9॥ मुहर्णत फिडिय उम्गह सोही णिविगतियं तु दायत्वं । रयहरणे तु चउत्थं फिडिए सोहेस लद्धम्मि ॥ 1790 ॥ मुहर्णत पमादेणं हारविए णासिए व भत्तहु~ / रयहरणे छटुं तू सोहेस पमादिणो जीए ॥ 1 ॥ का. la'dANAdIe णिब्धिगती खमणमेव प्रिभोगे। अविहिबिगिचणियाए भत्तादीणं तु पुरिमड्ढं । muu049॥2॥ विकहादिपमाएणं कालादीयं करेन्ते भ्त्तादी। सोही णिविगती तू परिभोगे hoya'bhattahU~ // 3 // eva'ddhANAtIe अप्परिभोगेवि सोहि न्निव्विग्तिण्। परिभोगेऽभत्तट्ठो अविहीय विगिंचणे पुरिमं ॥ 4 ॥ पाणस्सासंवरणे भूमितिगाहणे य न्निविग्ती। सब्नस्सासंवरणे अगणभंगे य पुरिमड्ढं |muu050॥5॥ पाणस्सासंवरणे सोही साहुस्स होति न्निविग्ति। भूमीतिगं इमं तू वोच्छामि समासतो इन्न्मो॥6॥ उच्चारभूमि पढमा बितिया पुण होति पासवणभुमी । तैया उ कालभूमी सोहेत्थ अपेहणेऽविगती ॥ 7 ॥ असणादी चतुभेदो सबोऽवि य एत्थ होति आहारो। तस्स असंवरणम्मी सोही साहुस्स पुरिमड्ढे ॥ 8 ॥ अहब णमुकारादी पञ्चक्खाणं ण गेण्हए सबं । गहितं वा जो भंजति सोही सवत्थ पुरिमड्ढे ॥ 9 ॥ एवं चिय सामण्णं त्व्प्द्दिमाऽभिग्घादियान्न्ण्पि। णिवितियादी पक्खियपुरिसादिविभागतो णेयं । / muu051॥1800|| एयं चिय पुरिमड्ढं सामण्णविसेसियं मुणेयव्वं । तवपडिमाभिग्गहें या अगहणभंगे इमं वोच्छं ॥ 1 ॥ तवो बारसहा होति, पडिमा तू एग्रातिया। दवाती तु अभिग्गह, अगहणभंगे तु पुरिमड्ढं ॥ 2 ॥ गाहापच्छद्धस्स तु इमा विभासा तु होति णातबा । खुड्डादी पंचण्हवि णिविगती ant'bhttttttho॥3|| चाउम्मासिय खुड्डगभिक्खू थेरो उबज्झ आय्रिए। पुरिमड्र्3ह एगभत्तं आयाम चउत्थ छ्त्तुण्ता॥4॥ पतिदिण पञ्चक्खाणं जहसत्ति अगेण्हणे तुमम्भहियं । खुइडादी पंचण्हवि एक्कासणमट्ठमं अंतो ॥ 5 ॥ फिडिए सतमस्सारिय भंगे वेगादि ब्ण्द्न्नादीसु। णिविगतिय पुरिमेगासणादि सवेसु चायामं ॥ muu052॥6॥ फिडितुस्सग्गे एके पमाइणो सोहि होति न्निविग्ति। दोहिं परि. मड्ढ भवे तिहिं फिडिए सोहि भत्तेकं ॥ 7 ॥ सो काउस्सग्गे फिडिए जुयओ पडिकमे जो तु। सोही पच्छाऽऽयाम उस्सारते इमं बोच्छ्ण्॥8॥ सतमुस्सारे एकं काउस्सम्गंति एन्थ न्निविग्ति। दोसु तु पुरिमइढ भवे एकासणयं भवे तीहि ॥ 9 ॥ सवे सतमुस्सारे आयंबिल एस्थ होति सोही तु । भग्गेऽवि य एस चिय सोही तह बंदणमदेन्ति ॥ 1810 ॥ अकएसु तु पुरिमाऽऽसणमायाम सबसो चउत्थं तु । पुषमपेहितथंडिल णिसिवोसिरणे दियासुवणे ॥muu053॥1॥न्न् करेंतस्सुस्सग्गं सोही एत्थं तु होइ पुरिमड्ढे । दोहि य एकासणयं निहि अकरणे सोहि आयामं ॥ 2 ॥ सर्व चिय आवसयं अकरेंते सोहि hoy'bhttttttho। काउस्सग्गे तह वंदणस्स सोही तहाऽकरणे ॥ 3 ॥ गाहापच्छदेण तु पुवं tu apehie uthNddidde| NisibosiraNe sohI sAhassa bhave abhanaRs // 4 // दियसुवणे णिकारणे सोही साहुस्स hoy'bhtthuuN। कोहं परिवसमाणे ककोलादीमतो योच्छं ॥ 5 ॥ कोहे बहदेवसिए आसव ककोलगादिएसुं c। लसुणादी पुरिमैदं तण्णादीबंधमुयणे य । / muu054॥6॥ पक्खियमतिकामन्तो बहुदेवसिओत्ति एस कोहो तु। अहवा बहुदेवसिए चाउम्मासादिरिने नु॥7॥ एयं बहुदेवसियं एत्य उ सोही तु होइ भ्त्थूण्। आसवों वियर्ड भण्णति तमाइयंते अभत्तटुं ॥ 8 ॥ ककोलय सेवते सोही साहुस्स hoy'bhtthuuN। पूईफलजाईफरलवंगतंबोलमादिसु य ॥9॥aa1045 जीतकल्पभाष्यं - मुनि दीपरनसागर Page #39 -------------------------------------------------------------------------- ________________ | दिग्गहणेणेत्तो पत्तेयं एत्थ soh'bhttttuN। लसुणादिन्ते(चित्ते)पुरिमं आदिग्गहणा पलंडुम्मि ॥ 1820 ॥ तण्णगवंधणमुयणा सोही एत्थं तु होति पुरिमड्ढं । आदिग्गहणेणं पुण ह्ण्स्म्य्रादिएस्ण्पि॥1॥ अझसिरतणेसु निविगतियं तु सेसपणएसु purimddddhN। अप्पडिलेहियपणए एगासण तसवहे जं c|mu055॥2॥ अज्झुसिरे तु कुसादी परिभोगा कारणे तु णिवि. गतिं । सेसपणगं तु पंचह सपंचभेयं पुणेकेकं ॥ 3 ॥ पोत्थय तणपणगं वा दूसे पणगं च दुस्स्प्द्दिल्लेहे। अप्पडिलेहियदूसे पंचमयं चम्मपणगं च ॥ 4 ॥ गंडी कच्छवि मुट्ठी लिवाडि संपुड: यपोथए चेव्। साली वीही कोदव रालग रणे त्न्नाईच्॥5॥अप्प्द्दिलेहिय्द्से तली उबहाणएयणायब्वे । गंडवहाणाऽऽलिंगिणि मसूरए चेव पोत्तमए ॥ 6 ॥ पल्हवि कोयवि पावार णवयए तह य दाढियाली या दुप्पडिलेहियदूसे एवं वितियं भवे पणर्ग ॥ 7 ॥ गो महिसं अया एलग मिगचम्मं पंचमं मुगेयव्वं । अहवावि चम्मपणगं एवं वितियं तु विष्णेयं ॥ 8 ॥ तलिगा खल्डग वज्झे कोसग कत्ती य पंचमं pnngN। ete पंच उ पणगा सयं च भेया समक्खाता ॥9॥त्थ्व्न्न्म्न्नापुच्छाए णिव्विसणे विरियगृहणाए या जीएणेकासणयं सेसगमायासु खवणं तु ॥muu056॥1830॥ ठवणकुल दाणसड्ढादियाइ ताई तुगुरुम्न्नापुच्छा। पविसइ णिव्विसणा तू पडिगाहे जंतु भत्तादी ॥ 1 ॥ विरियं सामत्थं वा परक्कमो चेव होन्ति एग्त्त्त्था। गृहण गोवण नूमण पलियंचणमेव एय? ॥ 2 ॥ एरिसमायासहिए जीएणं देज एगमत्तं तु|सुय्व्व्हारे अण्णह सेसं मायं अयो वोच्छं ॥ 3 ॥ भहगंभहगं भोच्चा, विवण्णं विर्स्माह्रे। आयरियाण सगासे, जसोत्थी एव चिण्ते॥4॥ लूहवित्ती महाभागो, एस साहू जितिण्दिओ। रसचागं करेइत्ती, अंततेहिं लाढए ॥ 5 ॥ दप्पेणं पंचिंदियवोरमणे संकिलिङ्ककम्मे y। दीहवाणासेविय गिलान्न्क्प्पाव्सान्नेसु|muu057॥6॥ दुप्पो वग्गणधावणडेवणमादीतु होति न्नाय्बो। पंचिंदियवोरमणं उद्दवण विराह्न्नेघूं॥7॥ कम्मं तु संकिलिटुं करकम्म कुणति अंगदाणे u। dIheNa'hANeNaM कम्म पलंबादि बहु सेवे॥8॥ गेलण्णम्मि तु दीहे आहाकम्मादि स्न्न्न्निहीमादी। बहुअतियारणिसेवी सोही एत्वं तु अवसाणे ॥9॥एय्म्मि जहुद्दिद्वे वोरमणादी गिलान्न्प्ज्ते। पत्तेयं पत्तेयं सोही तू पंचकल्लाणं ॥ 1840 ॥ सब्बोवहिकप्पम्मि य पुरिमत्तापेहणे य च्रिमाए। चाउम्मासे बरिसे य सोहणं पंचकलाणं ॥muu058॥sh पाउ. सकाले सबोवहिम्मि jayaNAvi'kappie सोही। पुरिमत्ताए~ पमाया चरिमाए~ अपेहिते चेव ॥ 2 ॥ उवही धोयवसाणे पुरिमत्तारोहणाए~ crimaae|ptteyN पत्तेयं सोहेत्वं पंचकल्डाणं ॥ 3 ॥ चाउम्मासिय वरिसे णिरतियारे ya'bassa दाय्व्ण्। आलोइयम्मि सोही णियमेणं पंचकल्लाणं ॥ 4 ॥ किं कारणमिह सोही णिरतियारेऽवि दिज्जए एवं ? / चोयग! suhuma'tiyAre कएऽवि णवि जाणति कयाति ॥ 5 ॥ अहव ण संभरती तू जह पायोसीय अद्द्द्ध्र्त्तीए। वेरत्तिय पाभाइय अग्गहणा काल अतियार ॥ 6॥सुत्त्त्थ्पोरिसीअक्र्न्न्म्मि दुप्पेह्दुप्प्म्ज्जासु। एतेण कारणेणं सोही तू पंचकल्लाणं ॥ 7 ॥ छेदादिमसहहयो मिउणो प्रियाय्ग्विय्स्स्विय्। छेदातीए वि तवो जीएण गणाहिवइणो य ॥muu059॥ 8 ॥ विपुलं तवमकरतो किह सुज्झति छेदमूलमत्तेणं ? / गुरुआणामेत्तेणं असदहते तवो देयो॥9॥ मतुओबि छेद मूले व दिजमाणम्मि होतिप्रितुहो। इहरावि वंदणिजो तिक्सुत्तो तस्स देह तवं ॥ 1850 ॥ दुविहो य गविओ खलु चिरपरियाओ तहेव त्व्व्लिओ। छेदम्मि दिजमाणे परियादी गविओ होति ॥ 1 ॥ केत्तियमेत्तं छिंदिह ? तहविय हं तुम्भ होमि राइन्निओ। एसो उ गशिओ खलु चिर. परियादी मुणेयत्रो ॥ 2 ॥ तवबलिओ देह तवं अहं समत्थोत्ति गविओ होति। तम्हा तहोसहरं विवरीयं तेसि दातव्वं ॥ 3 ॥ गणाहिवति आयरियो तस्सवि छेदादि hoti pttss। अप्परिणयसेहादिसु मा होना हीलणिजोत्ति ॥ 4 ॥ घीवलसंघयणं वा णातुं कालं च तिविह गिम्हादी। तम्हा तदोसहरं तवारिहं दिजए त्स्स्॥5॥ जं जंण भणियमिहति तस्सावत्तीय दाणसंखेवं । भिण्णादिया य वोच्छं छम्मासन्ता य जीएणं ॥muu060॥6॥ जं जंति होति विच्छा णवि भणियमिहंति जीत्व्व्हारे। पच्छित्तविसोही तू तस्सावत्ती पणगमादी ॥ 7 ॥ दार्ण णिव्वितिगादी मेय विसेसेणमेत्य भणिहामि । संखेवो तु समासो किह णवि जीएण भणितमिहं? ॥8॥क्म्ही वा भणियंती गुरुराह न्निसीह्क्प्प्व्व्हारे। सुत्तत्ययो य भणियं आणादि सवित्थरेणं तु ॥ 9 ॥ पगणादीछम्मासावसाणआवत्तिविरयणाओ y। णेगविहा भणिताओ णिसिहादिसु वित्थरेणं तु ॥ 1860 ॥ इह पुण जीएणं तू णिकण्णावनिदा सखे । भिण्णादी छम्मासा णेदाणजिएणिमं वोच्छं ॥ 1 ॥ भिण्णो अविसिट्ठो चिय मासो चौरो य उच ल्हुगुरुगा। णिधितियादी अट्ठमभत्तन्ता दाणमेतेसि ॥ m061॥2॥ पणुवीस दिणा भिण्णो अविसिट्ठो एस गुरु लहू वावि। अविसेसिओऽविसिट्ठो एसो तू होति णायचो ॥ 3 ॥ मासो लहुओ गुरुओ चतुरो मासा य होन्ति ल्हुगुरुया। छम्मास्सा लहुगुरुगा । दाणं एतेसि वोच्छामि ॥ 4 ॥ पणगं दस पण्णरस वीसा पणुवीस जाव न्निविग्ती। लहुमासे पुरिमैदं गुरुमासे दाण भत्तिकं ॥ 5 ॥ चौलहुए आयाम चउगुरुए होनि daann'bhnnhuuN। छलहुए छटुं तू छग्गुरुए दाणमट्ठमयं ॥ 6 ॥ णिविगतीमादीयं अट्ठमभत्तन्तमेय दान्न्ण्ति। भिण्णादीणं कमसो छम्मासंतावसाणाणं ॥ 7 ॥ इय सब्वावत्तीओ नवसो गाउं अहकम स्मे। जीएण दिज णिवीतिगाति दाणं जहाभिहितं ॥ muu062॥8॥ इय एतेण कमेण एवपगारेण अहब इतिस्द्दो। सव्वाऽऽवत्ती पणगादिया तु छम्मासपजन्ता ॥ 9 ॥ णिव्यीइगमाईओ 15 1046 जीतकम्पभायं - मुनि दीपरत्नसागर Page #40 -------------------------------------------------------------------------- ________________ अट्ठमपजतो होइ स्व्व्त्यो। जीएण दिज दाणं णिव्वीतिगमादिगं कमसो ॥ 1870 ॥ जहभिहितं जह भणियं तह तह dejAhi'bhihitamayati / सामण्णेणं एवं समासतो होति णानव्यं ॥ 1 ॥ एवं पुण सव्वं चिय पार्य सामग्णयो विन्निदिहूं। दाणं विभागतो पुण दव्वादिविसे सियं जाण ॥ muu063॥2॥ एयंति जहुदिट्ठ पुणसदो विसेसणे तु न्नात्यो। सव्वं पायच्छित्तं दाणं पाएण बाहुला ॥ 3 ॥ सामणं अविसेसित णिदिव विसेसित चिणिहिट्ठ । दाणं णिधितिगादी विभागतो deja vitthrto॥4|| दव्वादीया पडिसेवणा तु लतिया तु आदिस्देन्न्। होति विसेसेणाऽवेक्खितॄण दिजाहि ऊर्णपि ॥ 5 ॥ अहवावि समतिरित्तं दाणं णाऊण देज जीएणं । अहवावि तत्तियं चिय दिजाहि सुयोवदेसेणं ॥ 6 ॥ दव्यं खेनं कालं भावं पुरिस पडिसेवणाओ y। णातुमितं चिय दिजा तम्मत्तं हीणमहितं वा |muu064॥7॥आहारादी दव्वं खितं लुक्खादि काल गिम्हादी। हिट्ठादी भावं तू पुरिस गीयादि जान्नित्ता॥8॥ आउहिगमादीया पडिसेवण होति तू मुन्नेत्ब्बा। णाऊण जाणितूर्ण इति(द) मित्ति जए त(यं तु) जीएणं ॥ 9 ॥ देजाही तम्मत्त हीणं अहितं पणातु द्वाती। हीणे दवादीए हीणं देजा. हिए अहियं ॥ 1880 ॥ एसोतु अक्खरत्यो दब्बादीणं तु वनितो कमसो । पुणरवि दब्बादीणं विभागतो सूरिमाइंसु ॥ 1 ॥ आहारादी दच्वं बलियं सुलभं च न्नाउम्हिय्ण्पि। देजाहि दुबलं दालभं च णाऊण हीणंपि ॥ muu065॥2॥ आहारों जेसिमादी दब्वाणं ताई होंति द्व्वाई। आहारादीयाई बलियाई जम्मि देसम्मि ॥ 3 ॥ जह अणुवदेस सालीकूरों सभावेण होति बलिओ तु । सुलभो य सो तु णिचं सेसा बटुंति एमेव ॥ 4 ॥ एवं णाऊण तहिं जं भणितं दाण जीत्व्व्हारे। तं देज समन्भहियं जहिपुण च्न्न्वाल्क्ल्मादी॥5॥ कंजि-15 | यरुक्साहारो दुव्बल दुलभो य एव्न्नाऊन्न्। देजा सेऽत्यं हीणं जीत्न्व्हार्भ्न्नियाउ॥6॥ लुक्खं सीतल साहारणं च खेत्तमहितंपि सीयम्मि लुक्सम्मि य हीणयरं एवं कालेवि tivihammi ॥ muu066||7||tthkvN tu हरहितं जं खेत्तं वायपित्तलं वाचि । सीर्य बलियं भण्णति अहवा अणुवं भवे सीतं ॥ 8 ॥ साहारणं समं तू ज णवि णिद्धं ण चेव लुक्ख्ण्पि। एवं तिविहं खेतं दाणं एतेसि वोच्छामि ॥9॥shy एव जीतदाणं णिदे खित्तेऽहियपि देजाहि । साहारणे तम्मत्तं लक्खे खेते तु हीणयरं ॥ 1890 ॥ यस्ताही निह खेतं एवेयं वणितं 2 स्मासेन्न्ण्। अहुणा तु तिविह कालं गिम्हादि समासतो वोच्छं ॥ 1 ॥ गिम्हसिसिरवासासू dej'ttumdsmbaarsNtaaii| णातुं विहिणा णवविहसुतववहारोवदेसेणं । muu067॥2॥ गिम्हामु चतुर्थ देला, उर्दु च हिमाग्मे। वासासु अट्ठमं दिजा, तवो एस जहण्णओ ॥ 3 ॥ गिम्हासु छटुं देज्जा, अनुमं च हिमाग्मे। वासासु दसमं देजा, एस मज्झिमओ तवो ॥ 4 ॥ गिम्हासु अट्ठमं देजा, दसमं च हिमागमे । वासासु दुवालसम, एस उक्कोसतो तवो ॥ 5 ॥ जहसंखेणं एसो गिम्हादितयो समासतो होति । एवं पुण कह दिज्जा ? णवविहसुत्तोवएसेणं ॥ 6 ॥ sutavavahAreNa'havA णवभेदवियप्प सुहुम जान्नित्ता। देजाहि तिविहकाले ववहारो सो इमो णवहा ॥ 7 ॥ अहलहुसग लहुसयरो लहुसोत्ती होति ल्हुस्प्क्स्म्मि। अहलहुओ लहुयतरो लहुओत्ती लहुयपक्वम्मि ॥ 8 ॥ गुरुयो गुरुयतराओ अहगुरुओ एस होति गुरुप्क्से। णवविहववहारेसो आवत्ती तेसिं बोच्छामि ॥ 9 ॥ पण दस पण्णरसं वा तिविहेसो होलि ल्हुस्प्क्स्म्मि। बीसा य पण्णवीसा तीसाविय लहुगपक्खम्मि ॥ 1900 ॥ गुरुमासो चतुमासो छम्मासा चेव होति गुरुप्क्खे। णवविह आवत्तेसा णवविहदाणं अतो वोच्छ्ण्॥1॥ णिविगति रेमहर्ट एक्कासणयं च ल्ह्स्प्क्व्म्मि। AyaMbila'bhattaI छटुं वा होति लपक्खे ॥ 2 ॥ अट्ठम दसम दुवालस गुरुपक्से एय होति दाणं तु । आवत्ती तवो एसो समासतो णव म्क्खातो॥3॥ णवविहववहारेसो लहुसादि समासतो स्म्स्खातो। पुणरवि ओहेण विभागयो य गुरुमादि बोच्छामि ॥ 4 ॥ गुरुओ गुरुगतरातो अहागुरूयो व होनि व्भारो। लहुओ लहुततरातो अहालहू चेव व्व्हारो॥5॥ लहुसो लहुसतराओ अहालहूसो य होति व्व्हारो। एएसिं पच्छित्तं वोच्छामि अहाणुपुत्रीए ॥ 6 ॥ गुरुओ य होति मासो गुरुयतराओ य होति च्तुमासो। अहगुरुओ छम्मासो गुरुपक्खे एस पडिवत्ती ॥ 7 ॥ तीसा य पण्णवीसा वीसाविय होति ल्हुय्प्क्स्म्मि। पण्णरस दस य पंच य लहुसगपक्खम्मि प्द्दिव्त्ती॥8॥ गुरुयं च अट्ठमं खलु गुरुयतरायं च होति दसमं तु । अहगुरुयं वारसमं गुरुपक्खे एस प्द्दिव्त्ती॥9॥ cha8 च चउत्थं वा आयंबिल एगठाण purimddddhN। णिवितियं दायचं अहलहुसे अहव सुद्धो वा ॥ 1910 ॥ ववहारो आरोवण सोही पच्छित्तमेयमेगहु~ / थोवो तु अहालहुसो पट्ठवणा होति दाणं तु॥1॥ ओहेण एस भणिओ एत्तो वोच्छं पुणो विभागेन्न्ण्। तिग णव सत्तावीसग एकासीती य भेदेणं ॥ 2 ॥ गुरुपक्खो लहुपक्खो लहुसगपक्खो य तिविह एस भ्वे। एकेको पुणो तिविहो उक्कोसादी इमं वोच्छं ॥ 3 ॥ गुरुपक्खे उकोसा मज्ञ ज. हण्णो य एव ल्हुएऽवि। एमेव लहुसएऽवी उकोसो मज्झिम जहण्णो ॥ 4 ॥ गुरुपक्खे छम्मासो पणमासो चेव होति उक्कोसा। मज्झिम तू तेमासो दुमास गुरुमासिय जहण्णो ॥ 5 ॥ लहुमास भिण्णमासो वीसाविय तिविहमेय ल्हुप्क्से। पण्णरस दसग पंचग लहुसुकोसादि तिविहेसो ॥ 6 ॥ आवत्तितवो एसो णवभेदो बष्णितो समासेणं । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होति ॥ 7 ॥ गुरु लहु लहुसगपक्खे एकेको णवविहो मुन्नेत्यो। उकोमुक्कोसो या उक्कोसगमज्झिममहण्णो ॥ 8 ॥ मज्झिमौक्कोसो या मज्झिममझो तहा जहण्णो 1040 जीतकल्पभायं मुनि दीपरनसागर Page #41 -------------------------------------------------------------------------- ________________ y| होति जहण्णुकोसो जहण्णमझो दुह जहण्णो ॥ 9 ॥ गुरुपक्खो उक्कोसय उक्कोसगमज्झिमो जहण्णो y। मज्झिमौकोसो तू मज्झिममझो जहण्णो य ॥ 1920 ॥ होति जह- 11 पणुकोसो जहण्णमझो जहण्णगजहण्णो । णवविह्ववहारेसो लहुपक्से होति णातब्बो ॥ 1 ॥ उक्कोसुक्कोसो तू उक्कोसगमज्झिमो जहष्णो y। मज्झिमौक्कोसो तू मज्झिममझो जहण्णो य ॥ 2 ॥ होति जपणुक्कोसो जहण्णमज्झो झ्न्न्न्न्ग्ज्ञो। णवविहववहारेसो लहुसगपक्खे मुणेतवो ॥ 3 ॥ बारसमदसमाट्ठमछप्पणमासेसु तिविह दाणेदं । चउतेमासे dasama'hachaTTha उक्कोसगाति तिहा॥4॥ एमेवुकोसादी दुमासगुरुमासिए तिहा दान्न्ण्। अट्ठमछट्ठचउत्यं णवविहमेयं तु गुरुपक्खो ॥ 5 ॥ दसमंअट्ठमछटुं लहुमासुक्कोसगादि तिह दान्न्ण्। अट्ठमछट्टचउत्थं उक्कोसादे य तिह भिण्णे ॥ 6 ॥ छट्टचउत्थाऽऽयामं उक्कोसादे य दाण वीसाए। लहुपक्खम्मी णवगो बीओ एसो मुन्नेय्वो॥7॥ अट्ठमछट्टचउत्थं एवुक्कोसादिदाण पण्णरसे । छट्ठचउत्थाऽऽयाम दससू तिविहे तु दाण भवे ॥ 8 ॥ खमणाऽयामेक्कासण तिविहोक्कोसादि दाण pnngeyN। lahusesa ततियणवगो सत्तावीसेस वासासु ॥ 9 ॥ सिसिरे दसमादी पुण चारणभेदेण सत्तवीसे y। ठायंती पुरिमड्ढम्मि अड्ढोकंती य तह चेव ॥ 1930 ॥ अट्ठममादी गिम्हे चारणभेदेण सत्तवीसेण । तह ceva'DDhokaMtI ठायति णिवीतिए णवरि ॥ 1 ॥ अहणा उ चारणा तु उक्कोसुक्कोसगादि गुरुगादी । बासासू सिसिरे या गिम्हे य समासतो वोच्छ्ण्॥2॥ अहगुरुए वासासू उक्कोसुक्कोसए य बारसमं । उक्कोसमझ दसम उको. सजहण्णमट्ठमगं ॥ 3 ॥ अहगुरुए सिसिरेसुं उकोसुक्कोसए य दसमं तु । ukkosamajjhima'hama उक्कोसजहण्णए छटुं ॥ 4 ॥ अहगुरुए गिम्हासुं उक्कोसुक्कोसमट्ठमं दिज्जा। उक्को. समझ cha8 उक्कोसजहण्णए~ चउत्थं ॥ 5 ॥ गुरुयतरा वासासु मज्झिमौक्कोसए य दसमं तु । मज्झिममझे अट्टम मज्मजहण्णेण छटुं तु ॥ 6 ॥ गुरुततरा सिसिरेसुं मजिसमौ. कोसमट्ठमं देजा|म्ज्झिम्म्झे छटुंमज्झजहणे चउत्थं तु॥7॥ गुरुततरा गिम्हेसुमझिमौक्कोसे देज छ्त्तुण्तु|म्ज्झिम्मा चउत्थं ममजहण्णेण छर्दुतु (आयाम्)॥8॥गुरुए वास जहण्णे उक्कोसे अट्ठमं तु देजाहि । छटुं जहण्णमझे होइ चउत्यं दुहजहण्णे ॥ 9 ॥ गुरु सिसिरेऽत्थ जहण्णे उक्कोर्स देज छट्ठभत्तं तु। जहणयमजिझ चउत्थं दुहयों जहण्णेण आयाम ॥ 1940 ॥ गुरुए गिम्ह जहष्णे उक्कोसा देज तू चउत्थं तु । जहणयमझाऽऽयामं एकासणयं दुहजहण्णे ॥ 1 ॥ लहुए वासारते उक्कोसुक्कोसगम्मि दसमं तु । ukkosamajhima'hama उक्कोसजहण्णए छ? ॥ 2 ॥ लहुए उकोसुक्कोसतम्मि सिसिरम्मि अट्ठमं दिजा। उक्कोसमझ cha8 उकोसजहण्णएं चउत्थं ॥ 3 ॥ लहुपक्खे उक्कोसे गिम्हम्मी देज छट्ठभत्तं तु । मजिनमग तु चउत्थं उक्कोसजष्णमायामं ॥ 4 ॥ लहुयतरे वासासु मज्झिमौक्कोसमट्ठमं दिज्जा । मज्झिममझे छठें majjhajahaNNeNa'bhattaTuM // 5 // लहुयतरा सिसिरेसुं मजिसमौकोस देज छटुं तु। मज्झिममज्झ चउत्थं मझजणेणमायामं ॥ 6 ॥ लहुयतरा गिम्हेसु मज्झिमौकोस dej'bhttttuN। मज्झिममझायाम मज्झजणेण भत्तेकं ॥ 7 ॥ अहलहुया वासासुं जहण्णउक्कोस छट्ट देजाहि। मज्झिमगम्मि चउत्थं जहण्णगजहण्णमायामं ॥ 8 ॥ अहलहुयग सिसि अहलहयग सिसिरसु जहण्णउक्कोस den'bhttttuN। मज्झिमगे आयाम जहष्णगजहण्ण भत्तेक्का ॥ 9 ॥ अहलहुगे गिम्हासु जहण्णगुक्कोस देज आयाम्ण्। एक्कासणर्ग मज्झे पुरिमड्ढं दुहजहण्णम्मि ॥ 1950 ॥ लहुसग वासासुक्कोसगम्मि उक्कोसमट्ठमं देजा। उक्कोसमझ छर्ल्ड उक्कोसजहण्णएं चउत्थं ॥ 1 ॥ लहुसग सिसिरासुक्कोसगं तु उक्कोस छ? देजाहि । मज्झिमगं तु चउत्थं उक्कोस्झ्न्न्न्न्मायाम्॥2॥ लहुसग गिम्हामुक्कोसगम्मि उक्कोस देज्द्द्भ्न्न्हूं। मज्झिमगं आयामं उक्कोसजहण्ण भत्तेक्कं ॥ 3 ॥ लहुसतरा वासासु मझुक्कोसेण छट्ठभत्तं तु। मज्झिममा चउत्थं मझजहण्णेण आयाम ॥ 4 ॥ लहुसतरा सिसिरासु मक्कोसेण देज भ्त्त्त्तुण्। मज्झिममझायाम मझजहण्णेण भत्तेकं ॥ 5 ॥ लहुसतरा गिम्हेसुं मझुक्कोसेण देज आयाम्। मज्झिममझक्कासण मज्झजहण्णेण पुरिमैद ॥ 6 ॥ अलहुसय वासासु जहण्णमुक्कोस deja'bhattaTuM । मज्झिमगं आयामं भत्तेककं दुहजहण्णेणं ॥ 7 ॥ अहलहुसग सिसिरासुं जहण्णमुक्कोस दिन आयामं । जहणगमज्झेक्कासण जहणजहण्णण पुरिमैदं ॥ 8 ॥ अहलहुसग गिम्हामुं जहण्णमुक्कोस देज भत्तेक्कं । मज्झिमगं पुरिमड्ढं दुहयों जहाणेण णिविगति ॥ 9 ॥ एतेहिं ठाणेहि (एया) आवत्तिओ सदा न्निय्मा। वोढवा समाओ असहस्सेक्केककहासणया ॥ 1960 ॥ जाव ठियं एकेक्कं तंपिय हाविज असहुणो ताहे । दाउं सहाणेवं परठाणं देज एमेव ॥ 1 ॥ एवं ठाणे ठाणे हेद्वाहुनो कमेण हासेत्ता। णेत जाव ठितं णियमा णिशीयियं एकं ॥2॥न्न्व्विह्व्व्हारेसो aavttiidaannshitkaaljuto| बुद्धीओ विष्णेओ विभागतो एस्म्क्खातो॥3॥ अहव तिमो लहुसादी तिविहादि समास वित्थरे वोच्छ्ण्। हीणो मझुकोसो तिबिहेसो होति न्नाय्व्वो॥4॥ लहुसगपक्खे पणगं दस पण्णर तिविह एय णातव्वं । वीसा य भिण्णमासो लहुमासो तिविह लहुपक्खे ॥ 5 ॥ गुरुमासो चउमासो छम्मासो चेव एस गुरुपक्खे । णवविहआवत्तेसा दाणं णवहा तिमं बोच्छं ॥ 6 ॥ णिविगतिय पुरिमड्ढे एक्कासण लहुसए य दान्न्ण्ति। आयाम चउत्थं वा छट्टु तू लहुगपक्सम्मि ॥ 7 ॥ अट्ठम दसम दुवालस गुरुपक्खे एय होति दाणं तु। णवविहदाणं एसो अहवाऽऽवत्ती इमा णवहा ॥ 8 ॥ पण दस पण्णरसं वा लहुगुरुगा लहुसए तु पक्खम्मि । वीसा य भिण्णमासो लहु गुरु लहुओ य मासेक्को ॥ 9 ॥ गुरुमासो दुणि मासा लहुगुरुगा तिग चउक्क ल्हुगुरुगा। पंचग छम्मासा या लह-(262) 2048 जीतकल्पभाष्य - मुनि दीपरत्नसागर Page #42 -------------------------------------------------------------------------- ________________ गुरुगा एस णवहा तु॥1970 ॥ आवत्तितवो एसो णवभेदो वणितो स्मासेन्न्ण्। अहुणा तु सत्तवीसो दाणतवो तस्सिमो होति ॥ 1 ॥ लहुसग लहु गुरुपक्खो एक्केक्को णवविहो मुन्नेत्ब्बो। दुहयो जहणो जहणगमझो य जहण्णगुक्कोसो ॥ 2 ॥ मज्झिमजहण्णगं तू मज्झिममझ तु मज्झिमुक्कोलं, रक्कोसगे जहणं उक्कोसगमज्म उक्कोसं ॥ 3 ॥ लहुसगपक्खे वेयं णवभेद समासतो समक्लायं । लहुपक्खेऽवि णवविहं गुरुपकले वा मुणेयर्थ ॥ 4 ॥ वासासु अहालहुसो दुहयो जहणेण देज भत्तेक्कं । जहणगमझायाम जहपणगुक्कोसए~ चउत्यं ॥ 5 ॥ नुसतरमज्झिमजहण्णयम्मि वासासु देज आयाम्। मज्झिममझे चउत्थं मज्झिमौक्कोसए छटुं ॥ 6 ॥ लहुसगौक्कोसजहण्णगम्मि वासामु देजाभ्त्त्त्तुण्। उक्कोसमझ छटुं उक्कोमुक्कोसमट्ठमगं ॥ 7 ॥ अहलहुए वासामुं जहणजहण्णे तु देज आयाम्। जहणगमज्झ चउत्थं जहणउक्कोसए छटुं ॥ 8 ॥ लहुयतरा वासासु मज्झजहण्णम्मि हवयभत्तऋस् । मज्झिममझे छट्टु मज्झिमुक्कोसमट्ठमर्ग ॥ 9 ॥ लहुए वासासुक्कोसगम्मि जहणे तु देज छटुं तु । उक्कोसमज्झमट्ठम उक्कोसुक्कोसए दसमं ॥ 1980 ॥ गुरुपाखें जहण्णम्मि जहण्ण होती चउत्थमत्तं तु। हीणगमझे छटुं जहण्णउक्कोसमट्टमगं ॥ 1 ॥ गुरुजतरा वासासु मज्झजहण्णेण देज छटुं तु। मज्झिमममं अट्ठम majjhimaukkosae dsmN||2|| ahagurue वासासुं उक्कोसजहण्णमट्ठमं देजा। उक्कोसमझ दसमं उक्कोसुक्कोस बारसमं ॥3॥अह्ल्हुस्ग् सिसिरेसु जहणजहण्णेण hoti purimiddhN| हीणगमोक्कासण जहण्णउक्कोस आयामं ॥ 4 ॥ लहुसतरा सिसिरेसु मज्झजहण्णेण भत्तमेक्कं तू। मज्झिममझायाम मज्झिमौक्कोसए~ चउत्थं ॥ 5 ॥ लहसग सिसि. रुक्कोसे जहण्ण एवं तु देज आयाम । मज्झिमगं तु चउत्थं उक्कोसुक्कोस छटुं तु ॥ 6 ॥ अहलहुयग सिसिरेसुं दुहाजहण्णेण देज भत्तेक्कं । जहणगमज्मायामं जहण्णमुक्कोसए~ चउत्थं ॥ 7 ॥ लहुसतरा सिसिरेर्मु मज्झजहण्णेण देज आयामं । मज्झिममज्झ चउत्थं मज्झिमौक्कोसए छ्त्तुण्॥8॥ल्हुए सिसिरुक्कोसे होति जहष्णं चतुत्थभत्तं तु। उक्कोसमझ छट्टै उक्कोमुक्कोसमट्ठमगं ॥ 9 ॥ गुरुए सिसिर जहण्णे जहण्णएणं तु देज आयाम्ण्। जहणगमज्झ चउत्थं जहण्णउक्कोसए छटुं ॥ 1990 ॥ गुरुयतरा सिसिरेसुं मज्झजहण्णेण देज 'भ्त्थूण्। मज्झिममज्झे cha8 मज्झिमौक्कोसमट्ठमगं ॥ 1 ॥ अहगुरुए सिसिरेसुं उक्कोसजहण्णएण छटुं तु। ukkosamajjhima'hama उक्कोसुक्कोसए दसमं ॥2॥अह्ल्हुस्ग् गिम्हासुं जहणजहण्णेण होति न्निविग्ति। हीणगमज्झे पुरिमं जहण्णउक्कोस भत्तेक्कं ॥ 3 ॥ लहुसतरा गिम्हेसु मज्झजहण्णेण hoti purimddddhN| ma मायामं ॥ 4 ॥ लहुसग गिम्हुक्कोसे जहण्णगे होति भत्तमेक्कं तु। उक्कोसमझ आयंबिलं तु उक्कोसएं चउत्थं ॥ 5 ॥ अहलहुयग गिम्हेसुं पुरिमड्ढे होति दुहजहण्णेणं । मज्झजह. गणेक्कासण जहण्णउक्क्कोसमायामं ॥ 6 ॥ लहुयतरा गिम्हेसु मज्झजहण्णेण भत्तमेक्कं तु। मज्झिममज्झाऽऽयाम मज्झिमौकोसएं चउत्थं ॥ ॥ लहुयग गिम्हुक्कोसे जहण्णएणं तु होति आयाम । मज्झिमगं तु चउत्थं उक्कोसुक्कोसए cha8 ॥ 8 ॥ गुरुए गिम्ह जहण्णे जहण्णय होति भत्तमेकं तु। हीणगमज्झाऽऽयामं जहण्णउकोसए~ चउत्थं ॥ 9 ॥ गुरुअतरा गिम्हासु मज्झजहण्णेण होति आयामं । मज्झिममा चउत्थं मज्झिमौक्कोसए छ्त्तुण्॥2000॥ अहगुरुए गिम्हासुं उक्कोसजहण्णए चउत्थं तु। उक्कोसमा छटुं उक्कोसुक्को. समट्टमर्ग ॥1॥न्न्व्विः क्वहारेसो aavttiidaannshiykaaljuo| बुद्धीए विण्णेयो विभागतो एसमक्खातो ॥ 2 ॥ हद्दगिलाणाभावम्मि देज हदुस्स ण तु गिलान्न्स्स्। जावतियं वा विसहति तं देज सहेज वा कालं ॥ muu068॥3॥ भावं पडुच्च अहियं देजाही हट्टबलियणिरुयस्स । गिलाणस्स तु उणतरं ण व देज सहेज वा कालं ॥ 4 ॥ असुभो सुभो व भावो लेस्साभेदेण होति न्नायो। तियो तिनतरो वा तिवतमो एव मंदोवि ॥ 5 ॥ पणएऽवि सेवियम्मी चरिमं भावाउ केइ पाव्ण्ति। चरिमाओ वा पणगं एवमिणं भावणिफण्णं ॥ 6 ॥ पुरिस पडुब अहियं ऊणं वा दिज अहव तम्मत्तं । ते पुण पुरिसादीया इमे समासेण णायचा ॥ 7 ॥ पुरिसा गीतागीता सहासहा तह सदासढा केई । परिणामाऽपरिणामा अतिपरिणामा अ बत्थूणं ॥muu069॥8॥ केयी पुरिसा गीता केई अगीयत्य होंति न्नात्वा। घितिसंघयणादीहिं केइ सहा केइ तू असहा ॥ 9 ॥ मायावी होन्ति सदा असदा पुण उजुपण्ण त्था। परिणामादी इणमो समासतोऽहं पवनवामि ॥ 2010 ॥ परिणाम अपरिणामा अतिपरिणामा ya vatyu crimdue| अंबादी दिटुंता होति विभागो इमो तेसि ॥ 1 ॥ जो दवखेत्तकयकालभावयो जं जहा जिणक्खायं । तं तह सहहमाणं जाणसु परिणामगं साहुं ॥ 2 ॥ जाणति दश जहट्ठिय सचित्ताचित्तमीसयं चेव्। कप्पाकप्पं च तहा जोगं वा जस्स ज होति ॥ 3 ॥ खेने जंकायचं अद्धाणे जयण एव सदहति । काले सुभिक्खदुभिक्खमादिसू जो जहा कप्पो ॥ 4 ॥ भावे हट्ठगिलाणं आगाढे जं जहा व काययं । तं सदहति करेति य एसो परिणामओ साहू ॥ 5 ॥ जो दवखेत्तकयकालभावयो जं जहा जिन्न्क्खाय्ण्। तं तह असहहतं अप्परिणामं वियाणाहि ॥ 6 ॥ जो दवखेत्तकयकालभाक्यो जं जहा जिन्न्क्खाय्ण्। तल्लेसुस्मुत्तमती अतिपरिणामं वियाणाहि ॥ 7 ॥ परिणमति जहत्येणं मती तु परिणामगस्स क्जेसु। वितिए ण तु परिणमती अहितमती परिणमे नतिए ॥ 8 ॥ दोसु तु परिणमति 1049 जीनकल्पभायं - मुनि दीपरत्नसागर Page #43 -------------------------------------------------------------------------- ________________ 28 मती ussagga'vavAyayo tu pddhmss| vitiyassa tu ussagge अतिअववाए तु ततियस्स ॥ 9 ॥ अंबादीदिटुंतेहिं परिकखा तेसिं होति काय्ना। जह कोयि गुरूहि तू भणितो अंबाणि आणेहि ॥ 2020 ॥ परिणामगोऽत्य भणती किं सचित्तेऽचिते व आन्नेमि?| भावतो केवइए वा ? किं टाले bhiSaNa'bhipaNe वा? ॥ 1 ॥ बेति गुरूलद्ध चिय पुणो व वोच्छिम् अहव बीमंसा । भणिओऽसित्ती एवं अप्परिणामो इमं बेति ॥ 2 ॥ किं ते पित्तपलायो ? मा बितियं एरिसाई ज्ण्पाहि। मा णं परोवि सोच्छिति अहंपिणेच्छामि एयस्स ॥ 3 ॥ अतिपरिणामो भणति कालो सि अतिच्छए अहो ताव्। किं एञ्चिरस्स वुत्तं? iccha'mhavi ण तरिमो भणितुं ॥ 4 ॥ घेत्तूण भारमागतो भणती अण्णेवि किं नु आन्नेमि?| तो दोऽवि गुरू भणती उवालभन्तो इमं तहितं ॥5॥न्नाभिस्स्पाय्ण् गिण्हसि असमत्ते चेव भाससी व्य्न्ने। सुक्कंबिललोणकए तिण्णि अहवावि दोच्च्ण्गे॥6॥ एमेव य रुखेवी भंजितु आणेह घेति अप्रिन्न्तो। णिप्फावादी रुक्खे भणामि ण दुमे अहं ह्रिए॥7॥ एमेव य बीयाई आणेती आणिए गुरू भ्न्न्ती। अंबिलि विदत्याणि व भणामि णवि रोहणसमत्थे ॥ 8 ॥ तह घितिसंघयणोभयसंपण्णा तदुभएण हीणा उ । आयपरोभयणोभयतरगा तह अण्णयरगा य ॥muu070॥9॥ धितिदुबल देहबली घितिबलिओ देहदुबलो कोई। कोयी दोहिवि बलिओ दोहिंपी दुब्बलो कोइ ॥ 2030 ॥ दोहिवि पलिए सा घितिहीणे जत्थ चिट्ठति धिती से। आसज व देहबलं देजा लहुयं उभयहीणे ॥ 1 ॥ अहवा पंचविकप्पा आयतरादी इमे उ न्नाय्चा। पढमो आयतरोतु णो परयो परतरे बितिओ ॥ 2 ॥ उभयतरो तू ततिओ णोभयह चउत्थओ उ न्नाय्व्वो। अण्णयरो परयो तू पंचमओ होइ णातको ॥ 3 ॥ आयतरपरतराणं कोणु विसेसो?ति एत्य चोदेति । आततरा चौथादी जं दिज्जति तं तु णित्थरति ॥ 4 ॥ यावच्चकरो तू गच्छस्स उवग्गहम्मि वट्टति तु। एसो तु होति परतर चतुभंगो एव न्नायो॥5॥ वेयावच्चतराणं एक्कं सक्केति दोण न्नित्थ्र्ति। पंचमगो तू पुरिसो अण्णतरो एस न्नात्को॥6॥ कप्पट्टियादयोऽविय चतुरो जे सेतरा स्म्क्खाता। सावेकखेतरभेयादयो य जे ताण पुरिसाण ॥ muu071॥7॥ कप्पट्टिता परिणता कडजोगी चेव होन्ति तरमाणा । पडिवखेणवि चतुरो अकप्पठियमादि णातवा ॥ 8 ॥ पतिट्ठा ठवणा ठवणी, अवत्था संठिती त्थिती। अवस्थाणं अवस्था या, एगट्ठा चिट्ठणातिय ॥ 9 ॥ सामायिए य छेदे णिविसमाणे तहेव न्निवित्ते। जिणकप्पे थेरेसु य छविह कप्पठिती होति ॥ 2040 ॥ सा पुण टिति मजाया णासो कप्पो य होति कतिहा u?| भण्णति सो दसभेदो इणमो वोच्छं समासेणं ॥ 1 ॥ आचेलकुदसियसेजायररायपिंडकितिकम्मे । वतजेट्ठपडिक्कमणे मासं पजोसवणकप्पे ॥ 2 ॥ कतिहि ठिता अठिता वा सामायिककप्पसंठिता णियमा ? / कतिठाणपतिट्ठो वा छेदोवट्ठाणकप्पो u? ॥ 3 ॥ चतुहिं ठिया छहिं अठिया सामातियसंजया मुणेयवा । दससुवि णियमा तु ठिता छेयोवट्ठा मुणेतवा ॥ 4 ॥ सेजातरपिंडे या कितिकम्मे चेव चाउजामे y। पुरिसजेट्टे यतहा चत्तारि अवट्ठिया कप्पा ॥ 5 ॥ आचेलकुदसिय रा मासं पजोसवणाकप्पे ताणवट्टितो कप्पो ॥ 6 ॥ दसठाणठितो कप्पो पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। आचेलकादीसुं तेसिं तु परूवणा इन्न्मो॥7॥ दुविहा होंति अचेला संताचेला असंतचेला y। titthagara'saMtacelA संताचेला भवे सेसा ॥ 8 ॥ संतेहिवि चेलेहिं किह पण समणा अचेलया होन्ति?| भण्णति सुणस चोदग ! जह संतेहिं अचेला u॥9॥ सीसावेढियपोति णतिसंतरणम्मि णग्गय बेन्ति । जुण्णेहिं णग्गिय म्हि तुर सालिय ! देहि मे पोत्ती ॥ 2050 ॥ जुण्णेहिं खंडिएहि य असवतणुपाउएहि ण य णिचं । संतेहिवि णिग्गंधा अचेलगा होनि चेलेहिं ॥ 1 ॥ एवं दुग्गय पहिया वाचेलया होति ते भवे बुद्धी। ते खलु असंतताए धरति ण तु धम्मसद्धाए ॥ 2 ॥ सति लाभाम्मि साहू geNhanta'mahabaNAI ताई तु। ताणिवि खडियमादी धरेन्ति तह धम्मबुदीए ॥ 3 ॥ आचेलुक्को धम्मो पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिमगाण जिणाणं होति सचेलो अचेलो वा ॥ 4 ॥ पडिमाए पाउया वा णातिकमंते तु मज्झिमा स्म्न्ना। पुरिमचरिमाण अमहदणा तु भिण्णाणिमे मोत्तुं ॥ 5 ॥ णिरुवयलिंगभेदो णिक्कारणयो ण कप्पये कातुण्। किं पुण तं णिस्वयं? भण्णति अहजायलिंग तु॥6॥ जम्मं दुविहं होती मातृकुच्छिम्मि पढम जं ज्म्म्। भवसंसारचउक्के णिफिडिए बितिय पक्वज ॥ 7 ॥ तस्स इमे भेदा खलु खंघद्वारे य समण पाउर्न्ने। गलक(गेकल)दंसे पट्टे लिंगदुवे या इमा भयणा ॥8॥न्निक्कार्न्नो लहुओ तिसु चतुगुरुगा य होति बोद्या। गिहिलिंग अण्णलिंगे दोसुचि मूलं तु बोध ॥ 9 ॥ कुधिज कारणे पुण भेदं लिंगस्सिमेहि कजेहिं । गेलण्णरोगलोएसरीरवेयावडियमादी । / 2060 ॥ आसज खेतकप्पं वासाठाई अभाविए ashuu। काले अद्धाणम्मि य सागरि नेणे य पंगुरणं ॥ 1 ॥ असिवे. ओमोयरिए रायबुट्टे पवायिदुठे वा। आगाडे अण्णलिंग कालक्खेवो व गमणं वा ॥ 2 ॥ संघस्सोहविभागे समणा समणी य कुलगणस्सेव । कडमिह ठिए ण कप्पति अद्वियकप्पे जमुहिस्स ॥ 3 ॥ आयरिए अभिसेगे भिक्खुम्मि गिलाणगम्मि भयणा u। tikkhutta'Davipavese तियपरियट्टे तओ गहणे ॥ 4 ॥ तित्थंगरपडिक्कुट्टो ANA अण्णाय उम्गमों ण मुझे। अविमुत्ति अलाघवया दालभसेजा ठितुच्छेदो ॥ 5 ॥ पुरपच्छिमबजेहिं अवि कम जिणवरेहिं लेसेणं । भुत्तं विदेहगेहि य ण य सागरियस्स पिंडो तु॥6॥ दुविहे गेलण्णम्मी णिमं. 1050 जीतकम्पभाष्य - मुनि दीपरत्नसागर Page #44 -------------------------------------------------------------------------- ________________ तणा दवाखभे असिवे। ओमोयरिय पयोसे भए पगहणं अणुण्णातं ॥ 7 ॥ तिक्सुत्तो सक्खेत्ते चउदिसि मग्गिऊण क्द्द्जोगी। दवस्स य दालभया सागारियसेवणा दवे ॥ 8 ॥ केरिसयो तू राया ? भेया पिंडस्स के व? सिं दोसा । फेरिसयम्मि व कजे कप्पति 1 काए व जयणाए? ॥ 9 ॥ मुदिए mukha'bhisitte मुदिओ जो होति जोणिसुद्धो तु। अभिसित्तोप परेहिं सयं व भरहो जहा राया ॥ 2070 ॥ पढमगभंगे बजो होतुवमा वावि जे भणिय दोसा। सेसेसु hoya'piMTo जहिं दोसा तं विवजेजा ॥ 1 ॥ असणादीया चौरो वत्ये पादे य कंबले चेव्। पाउंछणए य तहा अट्ठविहो रायपिंडो तु ॥ 2 ॥ अट्ठविह रायपिंड अण्णयरायं तु जो प्द्दिग्गाहे। सो ANA अणवत्थं मिच्छत्त विराहणं पावे ॥ 3 ॥ दोसा इमे ईसरतलवरमाईबिएहिं स्त्य्वाहेहिण्। णिन्तेहिं ऐन्तेहि य वाघातो होति साहुस्स ॥ 4 ॥ ईसर भोइयमादी तलवरपट्टेण तलवरो होति। वेद्गुणपट्टो सेट्ठी पचंतणिवो उ माडंबी ॥ 5 ॥ जा Ninta'inta ता अच्छतो तु सुत्तादिभिक्ख्प्रिहान्नी। इरिया अमंगलंतिय पाडा(हा)हणणा इहरहा तु ॥6॥लोमे एसणघातो संका तेणे णपुंस इत्थी y। इच्छतमणिच्छते चातुम्मासा भये गुरुगा |A अण्णत्थ एरिसं दुल्लभंति gennhej'nnesnnijNpi| अण्णेणवि अवहरिए संकिजति एस तेणोत्ति ॥ 8 ॥ संका चारियचोरे मूलं णिस्संकिए य अन्न्व्त्त्त्थो। परदारि अहिमरे वा णवमं णीसंकिते दसमं ॥ 9 ॥ अलभंता य वियार इस्थिणपुंसा बलावि गिन्न्हेजा। आयरिय कुलगणे वा संघे वा कुज पत्यारं ॥ 2080 ॥ अण्णेचि अस्थि दोसा गोम्मियआइण्णरयणमादी या तण्णीसाए पवि. से तिरिक्खमणुया भवे दुट्ठा ॥ 1 ॥ गोम्मियगहणा हणणा रण्णो य णिवेइयम्मिजं पाये। आदिण्णरतणमादी सत गेण्हेयरो व तणीसा ॥2॥चारिय्चोराभिम्रा कामी व विसंति तत्थ तण्णीसा । वारणतरच्छवग्घा मेच्छा य णराव घाएजा ॥ 3 ॥ दुविहे गेलण्णम्मी णिमंतणा दबदुलझे असिवे । ओमोयरिय पदोसे भए व गहणं अणुण्णायं ॥ 4 ॥ तिक्सुत्तो सक्खेत्ते चउदिसि मम्गितृण क्द्द्जोगी। दबस्स य दुभता जतणाए कप्पती ताहे ॥ 5 ॥ कितिकम्मंपिय दुविध अभुट्ठाणं तहेव वंदणयं । समणेहि य समणीहि य जहारिहं होति कायवं ॥ 6 ॥ सवाहिं संजईहि कितिकम्मं संजताण कातत्रं । पुरिसुत्तरिओ धम्मो सबजिणाणंपि तित्यम्मि ॥ 7 ॥ तुच्छत्तणेण गवो जायै ण य संकते परिभवेणं । अण्णोऽपि होज दोसो थियासु माहुजहजासु ॥ 8 ॥ अविय हु पुरिसपणीतो धम्मो पुरिसो य रक्खितुं स्त्तो। लोगविरुद्धं चेयं तम्हा समणाण कातवं ॥ 9 ॥ पंचजामो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं चातुजायो भवे ध्म्मो॥2090॥ पुरिमाण दुनिसोझो चरिमाणं दुरणुपालयो क्प्पो। मज्झिमयाण जिणाणं सुविसोझो सुरणुपालो y॥1॥ जड्डत्तणेण हंदी आइक्खविभागौवणया दुक्खं । सुहसम्मु(सुदुसंसु)यदंताण य तितिक्ख अणुसासणा दुक्खं ॥ 2 ॥ मिच्छत्तगोबियाणं दुश्वियड्ढमतीण ठाणसीलाणं । आइक्खितु ऐदुक्खं उवणेउं वापि दुक्खं तु ॥ 3 ॥ दुक्खेहि मच्छियाण तणुधितिअवलत्तयो य दुतितिक्खं । एमेव दुरणुसासं माणुक्कडयाय परिमाणं ॥ 4 ॥ एते चेव य ठाणा सपण्णउजुत्तणेण मज्झाणं । सुहृदुहौभयचलाण य विमिस्सभावा भवे मुहुमा ॥ 5 ॥ पुवतरं सामइयं जस्स कयं जो व्तेसुभ्(वात्थ्)वितो। एस कितिकम्मजेडोण जातिसुययो दुप्क्सेऽचि॥6॥ सा जेसि तुवटुवणा जेहि य ठाणेहिं पुरिमचरिमाणं । पंचायामे धम्मे आएसतिगं चिमं सुणसु ॥ 7 ॥ दस चेव छच चतुरो एते खलु तिणि होन्ति आदेसा। कतरे हवन्ति दस तू? भण्णति मुणसू इमे ते तू ॥ 8 ॥ ततो पारंचिया वृत्ता, अणवठ्ठप्पा य तिण्णि तु। दसणम्मि य वन्तम्मि, चरित्तम्मि य केवले ॥ 9 ॥ अदुवा चियत्तकिच्चे, जीवकायं स्मार्भे। सेहे य दसमे बुत्ते, जस्सोबट्टावणा भवे ॥ 2100 ॥ एते दस तू वृत्ता अण्णादेसेण होति छत्तु इमे । तिण्णिति पारंचेकं अणवट्टप्पावि तिण्णेकं ॥ 1 ॥ दंसणवन्ते तइए चरित्तवंते भवे चउत्थे तु । पंचम चियत्तकिच्चो छट्ठो सो हौवटुप्पो ॥ 2 ॥ एसो वितियाएसो ततियाएसो इमो मुन्नेय्चो। चत्तारि व उवठप्पा कयरे तु? इमे मुणेतना ॥ 3 ॥ पारंची अणुबट्ठा दंसणचरणेसु ते पहिट्ठा तु। दसणचरित्तवंता तो दोण्णेते भवन्ती तु ॥ 4 ॥ चियत्तकियो सेहो य चत्तारेते ह्व्ण्तुव्त्तुप्पा। एते तिण्णादेसा उवठवणाए मुणेतवा ॥ 5 ॥ केवलगहणं कसिर्ण जति वमती दंसणं चरितं वा। तो तस्स उबट्ठवणा देसे वंतम्मि भयणा तु ॥ 6 ॥ एमेव य किंचि पदं सुयं च असुयं च अप्प्दोसेन्न्ण्। अविकोविए कहेन्तो चोइय आटह सुदो तु ॥ 7 ॥ सो पुण दंसणवंतो अणभो. गेण तु अहव आभोगा। अणभोगेणं तहियं कोयी सड्ढो तु संवेगा ॥ 8 ॥ दठूण णिण्हगे तू एते साहू झुत्त्कारित्ति। णिक्खंतो अणभोगा विट्ठी अण्णेहिं साहहिं ॥ 9 ॥ भणिओ य णिण्हगाणं कीस सगासे तुम सि णिक्खंतो? तो बेति ण याणामि एयविसेसं अहं भंते! ॥ 2110 ॥ एवमणाभोगेणं मिच्छत्तगतो पुणोवि सम्मत्तं । जो पडिवण्णो सो तू आलोतियणिन्दितो सुद्धो॥1॥ सो चेव य परियायो णस्थि उवट्ठावणा पुणो तस्स । त चिय पच्छित्तं से जं चिय सम्मं तु पडिबजे ॥2॥जो पुण जाणतो चिय गतो तु होजाहि nninnhemuNt। पुणरागतो य सम्म तस्स उबट्ठापणा भणिया ॥ 3 ॥ छहं जीवनिकायाणं, अणप्पज्झो तु विराहो। आलोतियपडिकतो, सुद्धो हपति संजतो ॥ 4 ॥ छहं जीवणिकायाणं, अप्पज्झो तू विराधयो । आलोतियपडिकतो, मूलच्छेनं तु कारए ॥ 5 ॥ खित्तादिजणप्पज्झो अणभोगेण व जो गतो मिच्छ्। सो तु अपायच्छित्तोऽविराहती तस्स दिन्तो तु ॥ 6 ॥ जं जो तु 1051 जीतकल्पभाष्य - मुनि दीपरत्नसागर ब Page #45 -------------------------------------------------------------------------- ________________ | समावण्णो जं पायोग व जस्स व्त्युस्स्। तं तस्स तु दायावं असरिसदाणा इमं होति ॥ 7 ॥ अप्पच्छित्ते य पच्छित्तं, पच्छिते अतिम्त्त्या। धम्मस्सासायणा तिवा, मग्गस्स य विराह. TNA ॥ 8 ॥ उस्सुत्तं ववहरतो, कम्मं बंधति चिकणं । संसारं च पवढेति, मोहणिजं व कुव्ती॥9॥ उम्मग्गदेसए मग्गदूसए म्म्ग्विप्प्द्दीवाए। परं मोहेण रंजेन्तो, महामोहं पकुवती 41 ॥ 2120 ॥ एवं तु उवट्ठवितो जो par3हमयरं तु अहव साम्तिए। ठवितो सो जेट्टयरो कप्पपकप्पट्ठिताणं च ॥ 1 ॥ सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिम गाण जिणाणं कारणजाए पडिकमणं ॥ 2 ॥ गमणागमणविहारे सायं पादो य पुरिम्च्रिमान्न्ण्। णियमेण पडिकमणं अतियारो हौ वा मा वा ॥ 3 ॥ अतियारस्स तु असती णणु होति णिरत्ययं पडिक्कमणं । भण्णति एवं चोदग! तत्थ इमं होति णातं तु॥4॥jh कोयि डंडिओ तू रसायणं कारवेति पुत्तस्स । तत्थेगो तेगिच्छी घेती मझं तु एरिसयं ॥ 5 ॥ जति दोसे होअगतो अह दोसो णस्थि तो गयो होति। बितियस्स हरति दोसं ण गुर्ण दोसं व तदभावा ॥ 6 ॥ दोसं हंतृण गुणे करेति गुणमेव दोस्र्हिएत्ति। तैयसमाहिकरस्स तु रसायणं इंडिय. सुयस्स ॥ 7 ॥ इय सइ दोसं छिंदति असती दोसम्मि णिज्जरं कुन्न्ति। कुसलतिगिच्छरसायण उवणीयमिणं पडिक्कमणं ॥ 8 ॥ जिणथेराहालंदे परिहारिंग अज्ज मासकप्पो तु। खेत्ते कालमुवस्सयपिंडग्गहणे य णाणत्तं ॥ 9 ॥ एतेसिं पंचण्हवि अण्णोण्णस्सा चतुप्पएहिं तु । खेत्तादीहि विसेसो जह तह योच्छं समासेण ॥ 2130 ॥ णस्थि तु खेत्तं जिणकप्पियाण उडुब मासकालो तु। वासासुं चउमासा वसही अम्म्त्त्प्रिक्म्मा॥1॥ पिंडो तु अलेवकडो गहणं तू एसणादुचरिमाहिं । तत्थवि कातुमभिग्गह पंचण्हं अण्णयरियाए ॥ 2 ॥ राण अस्थि खेनं तु उम्गहो जाण जोयण सकोस । णगरे पुण वसहीए कालो ऊबर्3हे मासो तु ॥ 3 ॥ उम्सग्गेण य भणितो अववाएणं तु होज अहिओऽवि । एमेव य vAsAsa'vi चत. मासो होज अहिओ वा ॥ 4 ॥ अममत्तापरिकम्मो उवस्सओ एत्य भंगया च्तुरो। उस्सग्गेणं पढमो तिणि तु अववायओ भंगा ॥ 5 ॥ भत्तं लेवकडं वा अलेवकड वावि te tu gennhNti। sattahivi एसणाहिं सावेक्खो गच्छवासोत्ति ॥ 6 ॥ अहलंदियाण गच्छे अप्पडिबदाण जह जिणाणं तु। णवरं काले विसेसो उदुमासो पणग चतुमासो ॥ 7 ॥ गच्छे पडिबहाणं अह. लंदीणं तु अह पुण विसेसो। जो तेसि उपगहो खलु सो साऽऽयरियाण आहवति ॥ 8 ॥ एगवसहीए~ पणगं छवीहीओ य गाम kuvNti। divase divase अण्णं अडंति बीहिं तु णियमेणं द्वीणं जहेब जिणकप्पियाण णवरं तु। आयंबिल तु भत्तं बोदवा थेरकप्पो तु॥2140॥अजान्न् परिग्गहियाण उम्गहो जो तु सोह आय्रिए। कालतों दो दो मासा । उदुबद्धे तासि कप्पो तु ॥ 1 ॥ सेसं जह थेराणं पिंडो य उवस्सयो य तह तासि । सो सवोऽविय दुविहो जिणकप्पो थेरकप्पो य ॥2॥jinnkppiy'haalNdiiprihaarvimukhiyaann जिन्न्क्प्पो। थेराणं अजियाण य बोद्धवो थेरकप्पो तु ॥ 3 ॥ दुविहो उमासकप्पो जिणकप्पो चेव थेरकप्पो y। णिरणुग्गहो जिणाणं थेराण annumghpvtto॥4|| uduvAsakAla'tIe जिणकप्पीणं तु गुरुग गुरुगा y। होति दिणम्मि दिणम्मी थेराणं ते चिय लहू u॥5॥ तीसं पदाऽवराहे पुट्ठो अणुवासिये annuvsNto। je tattha pade दोसा ते तत्थ ततो समावण्णो ॥ 6 ॥ पण्णरसुग्गमदोसा दस एसणदोस एय प्न्नुचीस्ण्। संजोयणाइ पंच य एते तीसं तु अवराहा ॥ 7 ॥ एतेहिं दोसेहिं संपत्तीएवि लगती न्निय्मा। दिवसे दिवसे सो ऊ कालातीते वसंतो तु॥8॥ वासावासपमाणं आयार उदुप्पमाणियं कप्पं । एयं अणुम्मुयंतो जाणसु अणुवासकप्पो तु॥9॥ आयारपकप्पम्मी जह भणितं तीय sNvsNto'vi। hoti अणुवासकप्पो तह संवसमाण दोसो तु॥2150॥ दुविहे विहारकाले वासाचासे तहेव उदुबद्धे । मासातीतेऽणुवही वासाईते भवे उवहीं ॥ 1 ॥ ऊबद्धिएमु अट्ठसु तीतेसुं वास तत्थ णवि क्प्पे। घेतूणं उवहिं खलु वासासु नु तीत कप्पति तु ॥ 2 ॥ वासौदुअहालंदे इत्त्रिसाहार्न्नोग्घ्पुहुत्ते। संकमणट्ठा दवे गच्छे पुष्फावकिण्णो तु ॥ 3 ॥ वासासु चउम्मासो ऊबद्धे मासों लंद पंच दिन्ना। आ इत्तरिओ रुक्खमूले वीसमणट्टा ठियाणं तु ॥ 4 ॥ साहारणा उ एते समगठियाणं बहूण गच्छाणं । एकेण परिग्गहिता सके वोहत्ति(न्ति)या होन्ति ॥ 5 ॥ संकमणण्णोण्णस्स उ संगासे jati u ne ahiiyNte| सुत्तत्थतदुभयाई सो अहवावि पडिपुच्छे ॥ 6 ॥ ते पुण मंडलियाए आवलियाए व तं तु गिन्न्हेजा। मंडलियमहिजते सश्चित्तादी तु जो लाभो ॥ 7 ॥ सोनु परं. परएणं संकमती ताव जाव सट्ठाणं । जहियं पुण आवलिया ताहियं पुण ठाति अंतम्मि ॥ 8 ॥ ते पुण जहा तु एक्कायें वसहीए अहव पुप्फकिण्णा तु। अहवावि तु संकमणे दवस्सिणमो विही अण्णो ॥ 9 ॥ मुत्तत्थतदुभयविसारयाण थोवे अस्ण्भ्तीभेदे। संकमणट्ठा दो जोगे कप्पे य आवलिया ॥ 2160 ॥ पुट्ठिताण खेते जति आगच्छेज अण्ण आय्रिओ। बहुसुय बहुआगमिओ तस्स सगासम्मि जति खेत्ती ॥ 1 ॥ किंचि अहिजेजाही थोवं खेत्तं च तं जड ह्वेजा। ताहे असंथरंता दोण्णिवि साहू विव(स)जेन्ति ॥ 2 ॥ अण्णोण्णस्स सगासे नेसिपि य tty'hijmaannaannN| आभवणा तह चेव य जह भणियमणंतरे सुने॥3॥ एवं णिवाघाए मास चतुम्मासिओ तु थेराणं । कप्पो कारणयो पुण अणुवासो कारणं जाव ॥ 4 ॥ एसो तु मासकप्पो थेरकप्पो य व्न्न्न्निओघेन्न्ण्। अहुणा ठियमठियं तु थेराणं इणम वोच्छामि ॥ 5 ॥ सो थेरकप्पों दुविहो अद्वितकप्पो य होति त्थित्क्प्पो। एमेव जिणाणपी ठितमठितो होति । कप्पो तु ॥ 6 ॥ पजोसवणाकप्पो होति ठितो अट्टिओ य थेरान्न्ण्। एमेव जिणाणंपी दुह ठियमठिओ य न्नात्यो॥7॥ चातुम्मासुकोसो सत्तरि राइंदिया जहष्णेणं । ठितमट्ठिय (263) 1052 जीतकल्पभाध्यं - मुनि दीपरत्नसागर Page #46 -------------------------------------------------------------------------- ________________ एगतरे kAraNavacAsita'NNayare // 8 // थेराण सत्तरी खलु वासासु ठितो उ दुण्णि मासो तु । बच्चासिओ तु कजे जिणाण नियम चतुरो वा ॥ 9 ॥ दोसासति मज्झिमया अच्छंती जाव पुलकोडी तु विहति य वासासुवि अकदमे पाणरहिए उ ॥ 2170 ॥ भिण्णंपि वासकप्पं करेंति तणुयंपि कारणं ppp। जिणकप्पियाचि एवं एमेव महाविदेहेवि ॥ 1 ॥ एवं ठियम्मि मेरं अडियकप्पे व जो प्माएति। सो वट्टति पासत्थे ठाणम्मि तगम्मि वजेजा ॥ 2 ॥ पासत्यसंकिलि ठाणं जिणवृत्त धेरेहि y। तारिसं तु गवेसंतो, सो बिहारे ण सुज्झति ॥ 3 ॥ पासस्थ0 विवतो, सो विहारे तु सुज्झति ॥ 4 ॥ जो कप्पठितीमेयं सद्दहमाणो करेति स्द्वान्ने। सो तारिसं तु गवेसेज्जतु गुणाणं अपरिहाणी ॥ 5 ॥ ठितमठियम्मी दसविहं ठवणाकप्पे य दुविम्न्न्न्न्य्रे। उत्तरगुणकल्पम्मि य जो सरिकप्पो स संभोगी ॥ 6 ॥ ठवणाकप्पो दुविहो अकप्पठवणा य सेहठवणा य पढमो अकप्पिएर्ण आहारादीणि (ण) गिव्हावे ॥7॥ अट्ठारसेव पुरिसे बीस इत्थीण दस णपुंसे य दिक्खेति जो ण एवे सेहवणाए सो कप्पो ॥ 8 ॥ आहारौवहिसेला उग्गमउप्पायनेसणासुद्धं जो परिगिन्हति निययं उत्तरगुणकप्पिओ स खलु ॥ 9 ॥ सरिकप्पे सरिछंदे तुलचरिते विसिद्धतरए वा साहूहिं संघवं कुज्जा णाणीहिं चरित्तगुतेहिं ॥ 2180 ॥ सरिकप्पे0 / आज भत्तपाणं सएण लाभेण वा तुस्से ॥ 1 ॥ इय सामा इयछेदे जिथेराणं ठिती स्म्क्खाता। एतो णिविसमाणे णिविद्वे यावि वोच्छामि ॥ 2 ॥ परिहारकप्पं वोच्छामि परिहरितयं जहा विदू। आदी मज्झवसाणे य, आणुपुत्रिं जहकर्म ॥ 3 ॥ भरहेरवयवासेसु, जदा तित्थंगरा भ्वे। पुरिमा पच्छिमा चेव, परिहारी तेसु होन्ति तु ॥ 4 ॥ मज्झिमाण ण संती तु, तित्थेसुं परिहारिया ण यावि य विदेहेसु विनंती परिहारिया ॥ 5 ॥ केवतियकालसंजोगो, गच्छो तू अणुसज्जती तित्थंकरेषु पुरिमेसु तहा पच्छिमएस य ॥ 6 ॥ पुत्रसयसहस्सातिं, purimassa'NusajjatI जम्हा ण पडिवजंति, दोन्ह गच्छा परेण तु ॥ 7 ॥ देणपुषकोडीओ, दो सा दोन्हं भवति तु । दो सा एगूणतीसा तु, तेण UNA ततो भवे ॥ 8 ॥ वीसग्गसो य वासाई, crimss'nnusje। जाव देसूणगा दोण्णि, सया वासाण होति तु ॥ 9 ॥ पवजा अद्ववासस्स उवडा णवमम्मि उ एगूणवीसपरियाए दिट्टिवाओ य तस्स तु ॥ 2190 ॥ उद्दिस्सति वरिसेण य, तस्स य सो तु स्म्प्प्ती। णव वीसा य मेलीणा, ऊणतीसा भवति तु ॥ 1 ॥ इति एगूणतीसाए, सयमूणं तु प्च्छिमे। एसो दोसु तु एतेण, UNAI दो सयाणि उ ॥ 2 ॥ पालतित्ता सयं ऊणं ठायं तेते तु पच्छिमे । काले देसेन्ति अ सिं इति UNA उ बे सता ॥ 3 ॥ पडिवजति जिणिदस्स, पायमूलम्मि जे बिऊ ठावयंति उ ते अण्णे, नो तु ठावितठावगा ॥ 4 ॥ सङ्के चरितमंता य, दंसणे प्रिन्निद्विया। णवपुवी जणे, उकोस दस पुलिया ॥ 5 ॥ पंचविहे ववहारे, कप्पे ते दुविहम्मि य दसविहे य पच्छिते, सवे ते परिणिद्विता ॥ 6 ॥ अत्तणो आउ सेसं, जाणित्ता ते महामुनी परकमं बलं विरियं, पञ्चवाए तब य ॥ 7 ॥ जति जीतपचवाया ण होंति तेसिं तु अण्णतरा तो तं पडिवजंती, वाघाएणं तु ते णवी ॥ 8 ॥ आपुच्छिऊण अरिहंते, मग्गं देसिंति ते इमं । पमाणाणि य सव्वाणि, म ( उ ) हे य बहुविहे ॥ 9 ॥ उवहीगमणप्पमाणाणि पुरिसाणं च जान्निउण्। दव्यं खेतं च कालं च भावं अण्णे य पज्जवे ॥ 2200 ॥ संसट्टमाइयाणं, सत्तण्हं एसणाण तु। आदिलाहिं दोहिं तु अग्गहो गह पंचहिं ॥ 1 ॥ तत्थवि अण्णयरीए एगीए अभिग्गहं तु कातूणं । उवहिणो अग्गहो दोसुं इयरो एगतरीय तु ॥ 2 ॥ ऐरुग्गयम्मि सूरम्मि, कप्पं देसेन्ति ते इमं । आलोइयपडिकंती, ठापयंति तयो गणे ॥ 3 ॥ सत्तावीसं जहणणेणं, उक्कोसेणं सहस्ससो णिग्गंथसूरा भगवंतो, सव्वम्मेण वियाहिया ॥ 4 ॥ सयग्गसो य उकोसा, जहणेण ततो गणा गणो य णवगो वृत्तो. एमेया पडिवत्तिओ ॥ 5 ॥ एगं कप्पट्टियं कुजा, चत्तारि पारिहारिया अणुपारिहारिया चैव चतुरो एतेसि ठावाए ॥ 6 ॥ ण तेसिं जायते विग्धं, जा मासा दस अट्ठ य ण वेयणा ण वाऽऽयंको ण वायणे उवहवा ॥ 7 ॥ अट्ठारससु पुण्णेसुं, होजा एते उबदबा ऊणिए ऊणिए यावि, गणे मेरा इमा भवे ॥ 8 ॥ जत्तिएण गणो ऊणो, तत्तिए तत्थ प्क्खिये। एवं दुबे अणेगा वा, एस कप्पे तु ऊणिए ॥ 9 ॥ एते अणूणिए कप्पे, उवसंपजति जो तहिं एगे दुबे अणेगे वा, तेसिं कप्पो इमो भवे ॥ 2210 / / अच्छंति ता उदि क्खता, जाव पुण्णा तु ते णव पच्छा पडिवजंति, जं कप्पं तेसि अंतिए ॥ 1 ॥ पमाण कप्पट्ठितो तत्थ ववहारं वबहरित्तए । अणुपरिहारियाणंपि, पमाणं होति सेव तु ॥ 2 ॥ आलोयण कप्पलिए पच्चक्खाणं तहेब बंदणयं तं च वहते ते तू उज्जाणी एवमण्णंति ॥ 3 ॥ अणुपरिहारी गोवालगत गावीण णिश्वमुजुता । परिहारियाण मग्गतो हिंडती णिचमुजुत्ता ॥ 4 ॥ पडिपुच्छं वायणं चेव, मोत्तृणं णत्थि स्ण्खा। आलावो अत्तणिद्देसो, परिहारियस्स कारणे ॥ 5 ॥ परिहारियाण उ तवो वासासुकोस मज्झिम जहणो बारसमदसम अद्रुम dasama'drumacha सिसिरेसु ॥ 6 ॥ अट्टमद्वचउत्थं गिम्हे उक्कोसमज्झिमजहण्णो । आयंबिलपारणगं अभिगहिता एसणाए तु ॥ 7 ॥ अणुपरिहारीया पुण णिचं पारिंति ते उ आयामे कप्पट्ठिएऽवि ते थिय आणिति अभिग्गहीताहिं ॥ 8 ॥ परिहारिय पत्तेयं अणुपरिहारीण तह य क्प्प्त्थिए। पंचण्हवि तेसिं तू संभोगेको मुणेतो ॥ 9 ॥ परिहारिए bUDhesa'NuparihArI ततो वहंती तु। कप्पट्ठियो य पच्छा वहती बूढेसु तेसुं तु । / 2220 ॥ परिहारियावि छम्मास अणुपरिहारियावि छ्म्मासे। कप्पट्ठितोऽवि छम्मास एते अट्ठारस तु मासा ॥ 1 ॥ अणुप1053 जीतकल्पभाष्यं मुनि दीपरत्नसागर 1 - Page #47 -------------------------------------------------------------------------- ________________ रिहारिया चेव, जे य ते परिहारिया । अण्णमण्णेसु ठाणेसु, अविरुदा भवंति ते ॥ 2 ॥ गतेहिं छहिं मासेहिं, णिविट्ठा उ भवंति ते। अणुपरिहारिया पच्छा, परिहारं परिहरति तु ॥ 3 ॥ गएहिं छहिं मासेहिं, णिविद्वा उ भवंति ते। वहती कप्पट्टितो पच्छा, परिहारं अहाविहिण्॥4॥ एतेसिं जे यहन्ती णिविसमाणा वंति ते न्निय्मा। जेहिं बूढं पुण तेसिं हवंति णिविट्टकाईया ॥ 5 ॥ अट्ठारसहिं मासेहि, कप्पो होति स्मान्नितो। मूलट्ठवणा एसा, समासेण वियाहिता ॥ 6 ॥ एवं समाणिए कप्पे, जे व सि जिन्न्क्प्पिया। तमेव कप्पं ऊपणावि, पालए जावजीवियं ॥ 7 ॥ अद्वारसहिं पण्णेहिं. मासेहि थेर्क्प्पिया। पण गच्छंणियच्छंति, एसा तेसिं झाविही॥8॥ ततियचउत्था कप्पा समोअरते त बितिय्क्प्प्म्मि। पंचमछठि. तीमु हेट्टिआडाणं स्मोयारो॥9॥ सामाछेदोणिविसणिचिट्ठ एते जिणधेरे ओयरंति ॥ अहुणा जिणकप्पठिती सा पुर्व मास्क्प्प्सुत्त्म्मि। भणिया सव इहं णवरमसुण्णत्व भणति इम ॥ 2230 ॥ गच्छम्मि य णिम्माया धीरा जाहे य मुणितपरमत्था । अग्गह अभिग्गहे या उति जिणकप्पिगविहारं ॥1॥न्न्व्पुग्छि जहण्णेणं उक्कोसेणं तु दस अस्ण्पुन्न्न्ना। चोहसपुवी तित्थं नेण नु जिणकप्प Na pvje॥2॥virosbhsNghynnaa muttassa'tyo tu hoti paramatyo / संसारसंभ(सभा)वो चा णातो तो मुणियपरमत्यो ॥ 3 ॥ अग्गहो ततियातीया पडिमाहिं गहण bhttpaannss। दोहिंतु उवरिमाहिं गेण्हंती ब्त्थ्पायाई॥4॥ दो अभिग्गहा पुण रतणावलिमाइगाइ बोद्ध्या। एतेसु विदितभावो उवेति जिणकप्पियविहारं ॥ 5 ॥ दुविहा अतिसेसाविय तेसिं इमे वणिया समासेणं । बाहिर अभितरगा तेसि विसेसं पवक्खामि ॥ 6 ॥ बाहिरओं सरीरस्सा अतिसेसो तेसिमो तु bodsho। अच्छिद्दपाणिपाया वैरोसभसंघतण धीरा ॥ 7 ॥ वग्गुलिपक्खसरिसयं पाणितलं तेसि धीरपुरिसाणं । होति खतोवसमेणं लदी तेसि इमाऽऽहंसु ॥8॥माएज् घडसहस्सं धारेज वसो तु सागरा स्के। जो एरिस लदीए सो पाणिपडिग्गही होति ॥ 9 ॥ अम्भितर अतिसेसो इमो उ तेसि समासयो भ्न्नितो। उदहीविव अक्खोभा सूरोइव तेयसा जुत्ता ॥ 2240 ॥ अशावण्णसरीरा वेगंधो ण होति से सरीरस्स । खणमविण कुच्छ तेसि परिकम्मं णविय कुईति ॥ 1 ॥ पाणिपडिग्गहिया तू एरिसया णियमसो मुन्नेत्वा। अतिसेसे वोच्छामि अण्णेवि विसेसतो तेसिं ॥ 2 ॥ दुविहो tesa'tiseso गाणातिसयो तहेव सारीरो। णाणादिसयो ओही मणपजव तदुभयं चेव ॥ 3 ॥ अहवाऽऽभिणिवोहीयं सुतणाणं चेव णाणातिसेसा । तिवली अभिण्णवच्चो एसो सारीरातिसेसो ॥4॥र्थ्र्न्न्ण् मुहपोती जहण्णमुवगरण पाणिपत्तस्स । उक्कोसं कप्पतियं सोविय एस पंचविहो ॥ 5 ॥ पडिगहधारि जहण्णो णवहा उक्कोस बारसविकप्पो । तेसिं एयाणि चिय अतिरेगे पायणिजोगो ॥ 6 ॥ रूढणह णयणमुंडो दुविहो उवही जहष्णओ तेसिण्। एसो लिंगो तेसि णिवाघाएण न्नेत्बो॥7॥ रतहरणं मुहपोत्ती संखेवेणं तु दुविह उवही तु। बाघात विगतलिंगे a. रिसासु व होति कडिपट्टो ॥ 8 ॥ सत्त य पडिग्गहम्मी रतहरणं चेव होति मुह्पोती। एसो तु णवविकप्पो उवही पत्तेयबुद्धाणं ॥ 9 ॥ एगो नित्थयराणं णिक्खममाणाण होति उवही तु। तेण पर णिरुवही तु जावजीवाए तित्थगरा ॥ 2250 ॥ एसा जिणकप्पठिती ठाणासुण्णत्थया स्म्क्खाता। वित्थरयो पुण या जह भणितं मासयप्पम्मि ॥ 1 ॥ अहणा थेरचिती न साविय भणिता तु पुषमेवं तु। दारमसुण्णथमियं णवरं संखेवतो वोच्छं ॥ 2 ॥ संजमकरणुजोया णि फायग णाणदंसणचरिते । दीहो य वुड्ढवासो वसही दोसेहि य विमुका ॥ 3 ॥ दीहोनि(वि) वुड्र्3हवासो थेरा ण तरंति जाहे कातुं जे। अभुजयमरणं वा अहबा अब्भुजयविहारं ॥ 4 ॥ दीहं च आउग(जै)तू, बुड्ढावासं नयो ब्से। उम्गमादीहि दोसेहि, विप्पमुक्काए वसहीए ॥ 5 ॥ मोनुं जिणकप्पठिति जा मेरा एस वण्णिता हेत्त्त्था। एसा तु दुपदजुत्ता होति ठिती थेरकप्पम्मि ॥ 6 ॥ दुपदंती उस्सग्गो अववाओ चेव होंति दोन्न्न्नेते। एतेहिं होति जुत्तो णियमा खलु थेस्कप्पो नु ॥ 7 ॥ पलंबाओ जाव ठिती ussamma'vavAiyaM करेमाणो । अववाए उस्सगं आसायण दीह्स्ण्सारो॥8॥ अह-उस्सग्गे अववार्य आयरमाणो विराहओ होति। अववाए पुण पने उस्सम्मणिसेवओ भइओ ॥ 9 ॥ कह होती भतियो? संघयणधितिजुतो स्म्ग्गोतु। एरिसतो अववाए उस्सग्गणिसेवओ सुदो ॥ 2260 ॥ इयरो उ विराहेई असम चितिसंवतरित एगनरेण व सोहीन्नो॥2॥ इति सामाग्यमादी छविह कप्पद्रिती स्म्क्खाया। विरियं दारं अहणा णमो वौं समासेणं ॥ 2 ॥ परिणत गीतत्था न विपक्खभूया अपरिणया होनि। कडजोगी कयजोगी चतुत्थमादीहिं णायवा ॥ 3 ॥ अकडजोग्गा जोगाविय चतुत्यादीहिं होन्ति न्नाय्वा। वितिसंघयणादीहिं नरमाणा होति णायत्रा ॥ 4 ॥ चिनिसंघयणेणं न एगयरजुया उ होनि अतरा u। अहवा दोहिवि जुना अतरगपुरिसा मुणेयवा ॥ 5 ॥ जो जह सनो बहुतरगुणोत्र तस्साहियंपि देजाहि। हीणतरे हीणयरं झोसेज व सबहीणस्स ॥ 72 ॥ 6 ॥ कप्पट्ठियमातीणं पुरिसाणं जाव उभयहा अनरो । जो जह सनो उ भवे तस्स तहा होति दायश्वं ॥ 7 ॥ बहुतरगुणसमगो न धिनिसंघतणादि jo tu sNpnnnno। परिणय कडजोगी वा अहवाविहवेज उभयतरो ॥ 8 ॥ एयगुणसमग्गम्स तु जीयमया अहियपि देजाहि। हीणस्स तु हीणतरं मुंचेज व सबहीणम्स ॥ 5 ॥ एत्थ पुण बहुतरा भिक्सुणोत्ति अकयकरणाणभिगया या जंतेण जीतमट्ठमभत्तंतमविगतिमादीयं । mU073 ॥ 2270 // एत्थं इयम्मि जीए बहुतश्या भिक्सुणो भवंती तु । aka1054 जीतकल्पभाष्य - मुनि दीपरत्नसागर Page #48 -------------------------------------------------------------------------- ________________ करणा उ जे तू अणभिगया चेव णायवा ॥ 1 ॥ चस्सद्देण थिराधिर गहिया तू एत्य तू समासेणं जंतयविहीकमेणं जीयाभिमएण देजाहि ॥ 2 ॥ कतकरण अकयकरणा कयकरणा गच्छवासि इयरे y। अकयकरणा तु णियमा णायवा गच्छवासी तु ॥ 3 ॥ ते अभिगत अणभिगता अणभिगता थिरथिरा व होजाहि कताभिगत जं सेवे अणभिगते अस्थिरे इच्छा ॥ 4 ॥ अहवा णिरवेक्खियरा दुबिहा पुरिसा समासतो होंति । णिरवेक्खो जिणमादी ते णियमा होंति कतकरणा ॥ 5 ॥ सावेक्खा होंति तिहा आयरिय उवज्झ भिक्खुणो चेव । कतकरणमकतकरणा आयरिया चेवुज्झाया ॥ 6 ॥ भिक्खु गीयाऽगीया गीयत्थ थिराऽथिरा य बोदशा कतकरण अकतकरणा एकेका होन्ति ते दुविहा ॥ 7 ॥ अग्गीयावि थिराऽथिर कयास्कया चेव hA~ti एकेका कतकरण अकतकरणा केरिसया होंति ? सुणसु इमे ॥ 8 ॥ छट्टमाइएहिं कतकरणा ते तु उभ्य्प्रियाए। अभिगत कतकरणत्तं जं जोगतवारिहा केवी ॥ 9 ॥ णिरवेक्खा एगविहा सावेक्खाणं तु किं णिमित्तेनं तित्रिहो भेदो तु कतो आयरियादी ? इमं सुणसु ॥ 2280 ॥ भण्णइ जुवरायादी वत्युविसेसेण दंडो जह लोए। तह वत्युविसेसेणं आयरियादीण आरुवणा ॥ 1 ॥ आयरियौवज्झाया दोण्णिवि नियमेण होंति गीय्त्था। गीयत्थमगीयत्था भिक्खू पुण होंति णातथा ॥ 2 ॥ कारणमकारणं वा जयणाऽजयणा व Nattha'gIyatthe / एतेण कारणेणं आयरियादी निविह भेदो ॥ 3 ॥ कजाकज्ज जयाजय अविजाणतोऽगीयो य जं सेवे। सो होति तस्स दप्पो गीते दप्पाजते दोसा ॥ 4 ॥ अ - बिसिट्टा आवती चरिमं सव्वेसि तेण सावेक्वे चरिमं चिय कयकरणे आयरिए अकएं अणवट्टो ॥ 5 ॥ कतकरणउवज्झाए अणवडो होति मूलमकयम्मि भिक्खु गीयथिरम्मी कतकरणे मूलमेव भवे ॥ 6 ॥ अकयथिरम्मी छेदो अस्थिरकयकरणे होति सो चेव । अस्थिरकते उ छम्गुरु अगीतथिरकरणे ते चेव ॥7॥ अम्गीताथिरे अकते छर्3अहुगा होति तू मुणेतव्वा । अग्गीय अथिरकयकरण च्छल चउगुरू अकते ॥ 8 ॥ एसादेसो एको अयमण्णो वितियओ तु आदेसो चरिमं चिय आवण्णे कतकरणगुरुम्मि अणवट्टो ॥ 9 ॥ अकतकरणम्मि मूलं मूलमुवज्झाए~ होति कतकरणे अकतकरणम्मि छेदो इय णेयं ऐदुकंतीए ॥ 2290 ॥ एमेव य अणवद्धं आवण्णे होति दोण्णि आदेसा। णिरवेक्खो ण भणिएत्थ जं दोण्णि ण होंति तस्सेते ॥ 1 ॥ अहुणा मूलावण्णो सब्बे मूलं तु होति न्निर्वेक्खे। मूलं चेव गुरुस्सवि कतकरणे अकते छेदो तु ॥ 2 ॥ कतकरणउवज्झाए छेदे अकतम्मि होन्ति छ्ग्गुरुगा। इय अड्ढो कंती यं अयमण्णा आएसो ॥ 3 ॥ सावे+खोत्ति व काउं गुरुस्स कडजोगिणो भये छेदो। अकतकरणम्मि छग्गुरु कतकरण उवज्झे उग्गुरुगा ॥ 4 ॥ अकते छउडुगा तू इय अड्ढो कंतीए तु णातच्छं । अहुणा छग्गुरुगे तू आढत्तं ठाइ गुरुभिण्णे ॥ 5 ॥ छलहुयाढत्तम्मी ठायति लहुए तु भिन्न्न्न्मास्म्मि। चतुगुरुआढत्तम्मी अन्नम्मी ठाइ गुरुवीसे ॥ 6 ॥ चतुलहुए बीसाए गुरुमासे ठाति पण्णरसहिं तू । लहुए लहुपण्णरसे गुरुभिण्णे ठाति गुरुदसहिं ॥ 7 ॥ लहुभिण्णे दसलहुए गुरुबीसा अंते ठाति गुरुप्न्ने। लहुवीसा आढत्तं अंतम्मी ठाति लहुपणए ॥ 8 ॥ पण्णरसहिं गुरुएहिं अंतम्मी अट्टमम्मि ठायति तु पण्णरसहिं लहुएहिं अंतम्मी ठाति छुट्टम्मि ॥ 9 ॥ दसगुरुए आढत्तं अंतम्मी ठायती चतुत्थम्मि दसलहुए आदत्तं ठायति तू अंते आयामे ॥ 2300 ॥ गुरुपणए आढत्तं एकासणयम्मि अंते ठायै तू लहूपणए आढत्तं अंतम्मी ठाति पुरिमड्ढे ॥ 1 ॥ अट्टमभत्ताऽऽदत्तं अंतम्मी ठायई अ णिव्विगती । जतविहीपत्थारो समासतो एसमक्खातो ॥ 2 ॥ एवं तु अजयणाए साविक्खाणं तु होति पच्छित्तं । अह गीयत्यो सेवे कारण जतणाए~ तो सुद्धो ॥ 3 ॥ एयं तु कारणम्मी जनणासेविस्स वणिय दाणं । अहह्वावि इमं अण्णं आयरियादी जहाकमसो ॥ 4 ॥ आयरियौवज्झाए कतकरणे अकतकरण दुविहा तु । भिक्खुम्मि अभिगते या अणभिगते चैव दुविहो तु ॥ 5 ॥ अभिगत अकते या अणभिगते थिर तहेब अथिरे y। थिरे कतकरणे अकते अथिरे कतकरणमकए य ॥ 6 ॥ एते सव्वेऽवेगं आवत्ती पंचराइगाऽऽवण्णा । तं पणगं अविसिद्धं चउत्थमादीहिं विष्णेयं ॥ 7 ॥ आतरिए कतकरणे तं चिय पणगं तु होति दातां। अकतकरणे चउत्थं कयकरणे उवज्झे तं चैव ॥ 8 ॥ अकयम्मी आयामं भिक्खुम्मी अभिगतम्मि कतकरणे आयामं दायां अकयकरणे उ भत्ते ॥ 9 ॥ भिक्खुम्मी अणभिगते थिरकयकरणे य एगभत्तं तु । अकयम्मी पुरिम अणभिगए अस्थिरे कतम्मि ॥ 2310 ॥ पुरिमढो चिय णियमा अत्थिरजकयम्मि होति णिविगति अहवाऽणभिगय अथिरे इच्छाए तं च अण्णं वा ॥ 1 ॥ एमेव य दसरायं सवे आवण्णमेगमावत्ति । कतकरणे आयरिए दसरायं चैव दायकं ॥ 2 ॥ अकयकरणम्मि पणगं कतकरणे प्न्न्ग्मेवुव्ज्झाए। अकतकरणे चउत्थं एवं तू अङ्गदुकंतीए ॥ 3 ॥ ता णेयष्ठ कमेणं जाव उ अंतम्मि होति पुरिमैदं । इय पण्णरसारदं ठायै एकासणगमंते ॥ 4 ॥ वीसारखं ठायति आयामे भिण्णमासभत्तट्टे मासारदं पणगे दुमास दसराएं ठाय तु ॥ 5 ॥ नेमासे पण्णरसे चतुमासे ठाति बीसरातम्मि पणमासे पणी से छम्मा मासिए ठाति ॥ 6 ॥ छेदो दोमासीए मूले तेमासियम्मि ठायति तु । अणवद्वे चतुमासे पारंचीए तु पणमासे ॥ 7 ॥ एए भणिता लहुगा सबैऽवि तवारिहा समासेणं । एमेव य गुरुगावी यवा अदुकंतीए ॥ 8 ॥ एमेव य मीसा वा ऐदुकंतीएं होन्ति तथा एमेव पंचपंचहिं मासादी सातिरेगादी ॥ 9 ॥ जा उम्मासा णेया तत्थवि उग्धाय तह 1055 जीतकल्पभाष्यं मुनि दीपरत्नसागर 1 Page #49 -------------------------------------------------------------------------- ________________ अन्नुग्धाया। मीसाविअ णेतवा अड्ढोकंतीएं सर्व्वत्य ॥ 2320॥ अहवा वा णिष्ठिगती पुरिमेकासण तहेव आयामं तत्तो चउत्थ पणगं दस पण्णर वीस पणुवीसा ॥ 1 ॥ मासो लहु गुरु चतु उच्च लहू गुरू च्छेद मूल अणवडो पारंचिए य तत्तो पणयादीहासण तहेब ॥ 2 ॥ लहू गुरुग मीसगाविय तहेव एत्यंपि होन्ति णायथा एवं एवं दाणं बुद्धीए होति विष्णेयं ॥ 3 ॥ एमेव य समणीणं णवरं दुगवज्जितं तु कात्थ्ण्। अणवडो पारंची एयदुर्ग णत्थि समणीणं ॥ 4 ॥ अहवा पुरिसा दुविहा समासतो होन्तिमे उ णातव्या एगविहारी य रहा गणबद्धविहारिणो चैव ॥ 5 ॥ गच्छा हि णिग्गया जे पडिमापडिवण्णया य जिणकप्पी जे याबि सयंबुद्धा इत एगविहारिणो तिविहा ॥ 6 ॥ ते णिचमप्पमत्ता जति आवजे कहंचि क्म्मुद्या। तक्खणमेव तु तं पट्टवेति नियमायसक्खी वा ॥ 7 ॥ संघयणधितिसमग्गा स्त्ताहित्त्त्तिय्म्ह्न्त्जोग्ध्रा। सुबहुपि हु आवण्णा वहन्ति णिरणुग्गहं सव्वं ॥ 8 ॥ आलोयणोवयुक्ता ते तू आलोयणाएं सुज्झति । तेसिं जाव तु मूलं करेन्ति सतमेव सुज्झति ॥ 9 ॥ अणिगृहियबलविरिया जहवादीकारया य ते धीरा उत्तमसदसमण्णागया य सुज्झति ते णियमा ॥ 2330 ॥ गणपडिवदा दुविहा जिणपडिरूवी य होति थेरा य जिणपडिरूबी दुविहा visuddhaparihAra'hAlaMdI // 1 // ते णिचमप्पमत्ता जति आवजे कहंचि क्म्मुद्या। तक्खणमेव हु तं पट्ट वेन्ति कप्पट्ठियसगासे ॥ 2 ॥ संघयणधितिसमम्मा सत्ताहिद्वियमहंतजोगधरा सुबहंपि हु आवण्णा वहंति णिरणुग्गहं धीरा ॥ 3 ॥ अट्ठविहा पट्टवणा तेसिं आलोयणाति मूलंता । तं पट्टत धीरा सुज्झति विमुज्झचारिता ॥ 4 ॥ थेरावि विमुद्धतरा तेसुवि जति कोइ किंचि आव्जे। तक्खणमेव तु तं पट्टवेंति णियमा गुरुसगासे ॥ 5 ॥ एत्थ य पट्टवणं पति आयरिओ विहिमिणं अजाणतो लछेइ य अप्पाणं तंपिय सीसं ण सोहेति ॥ 6 ॥ पुरिसेत्ति गतं दारं इमं तु पडिसेवणं पवक्खामि सा पुण चतुहा सेवण आउट्टियमादिमाहंसु ॥ 7 ॥ आउट्टियाय दप्पप्पमायकप्पेहि वा णिसेविज्जा दव्वं खेत्तं कालं भावं वा सेवओ पुरिसो ॥ mU0 74 ॥ 8 // आउट्टिया उवेचा दप्पो पुण होति व्ग्ग्न्नादीओ। कंदप्पादि पमाओ अहव कसायादिओ ओ ॥ 9 ॥ कसाय चिकहा वियडे इंदिय जिद्द प्पमाय पंचविहो । एस पमायो भणितो कप्पं तु इमं पवक्खामि ॥ 2340 ॥ गीयत्थो कडजोगी उवउत्तो जयणजुत्ती सेवेजा। गाहापच्छद्धस्स तु इणमो उ समासतो वोच्छ्रं ॥ 1 ॥ दव्वं आहारादी खेत्तं अदाणमादि गातव्वं कालो ओमादीओ हडगिलाणादि भावो तु ॥ 2 ॥ जं जीयदाणमुत्तं एवं पातं पमायसहि यस्स । एतो जिय ठाणंतरमेगं वड्ढेज दप्पवयो ॥ mU0 75 ॥ 3 // जं जीतदाण भणियं णिब्बीतियमादि अट्टमं अंते । ततियपडिसेवणाए पमायसहियस्स एयं तु ॥ 4 ॥ दप्पपडिसेवणाए पुरिमड्ढादी तु होति दायव्वं अंते दसमं दिजा आउट्टीए उ वोच्छामि ॥ 5 ॥ आउट्टियाए ठाणंतरं व सट्टाणमेव वा दिजा। कप्पेण पडिकमणं तदुभयमहवा विणिदिहं ॥ mU0 76 ॥ 6 // आउट्टियावराहे एकासणमादि अंते बारसमं पाणतिपायवराहे सद्वाणं होति मूलं तु ॥ 7 ॥ कप्पेण उ सेवाए तह सुद्धो अहव मिच्छकारं तु अहवा तदुभयमुत्तं आलोयपडिक माहिति ॥ 8 ॥ आलोयणकालम्मिवि संकेसविसोहि भावतो गातुं हीणं वा अहियं वा तम्मत्तं वावि देजाहि ॥ mU0 77 ॥ 9 // आलोयणकालम्मिय गृहति अहवा विकुञ्चती किन्य्चि। सो संकिलिदुचित्तो tassa'hitaM दिज्ज ऊणं वा ॥ 2350 ॥ जो पुण आलोएन्तो काले संवेगमुबगतो जो u। निंदणगरहादीहिं विसुदचितो तु tassa'ppaM ॥ 1 // जो पुण आलो एन्तो गवि गूहति णवि य दिए जो तु। सो मज्झिमपरिणामो तस्स उ देजाहि तम्मत्तं ॥ 2 ॥ इति दशादिबहुगुणे गुरुसेवाए य बहुतरं देजा। हीणतरे हीणतरे हीणतरं जाव झोसोति ॥ मूत्र 78 ॥ 3 ॥ इति एस दश खेत्ते काले भावेसु बहुगुणेस् तु गुरुसेवा तु पहाणा एतेसु बहुतरं दिजा ॥ 4 ॥ हीणतरे हीणतरंति देज दष्वादिमादिहीणेहिं । तह तह हीणं देजा झोसेज व सहीणस्स ॥ 5 ॥ झोसिजति सुबहुपि हु jIeNa'NNaM तवारिहं ब्यो। वेयावचकरस्स य दिजति सानुग्गहतरं वा ॥ mU079 ॥ 6 ॥ झोसण खवणा मंचण एगट्ठा तं तु मुच्चए कम्स ? अणवथं तु बहते जह पट्टविए उ उम्मासे ॥ 7 ॥ पंचदिणेहि गएहिं पुणरवि जै सो उ अण्णमावजे तो से तं तहिं छुम्मति एवं झवणा तु तस्स भवे ॥ 8 ॥ वेयावच करेंतो जति आवजति तु किंचि अण्णतरं तावतितं से दिज्जति जं णित्थरती तु सो बोढुं ॥ 9 ॥ कालं ठावितु दिक्खे णित्थिण्णे तं तु काहिती सो तु एय नवारिह भणितं अरुणा छेदारिहं वोच्छ्रं ॥ 2360 ॥ नवगडिओ तबस्स य असमत्थो तवमसहन्तो य तवसा त जो ण दम्मति अतिपरिणामप्पसंगी य ॥ mR0 80 ॥ 1 // सुबहुतरगुण भंसी छेदावत्तिसु पसज्जमाणो y। पासत्थादी जोऽविय जतीण पडितपिओ बहुसो ॥ mU0 81 ॥ 2 // उक्कोसं तवभूमी समतीओ सावसेसचरणो य छेदं पणगादीतं पावनि जा धरति परियाओ ॥ mU0 82 ॥ 3 // नवबलिओ देह तवं अहं समत्थोत्ति गडिओ एस तबासमत्य गिलाणो बालादी अहव असमत्यो ॥ 4 ॥ जो उ ण सद्दति तवं अहवावी जो नवेण णवि द्म्मे। अतिपरिणामो जो तू पुणो पुणो सेवति प्स्ण्गी॥ 5 ॥ उत्तरगुण बहुगा तू पिंडविसोहादिगा उ न्नेग्विहा। भंसेति विणासेती पुणो पुणो जो तु ताई तु ॥ 6 ॥ छेदावतीओ वा पकरेति पसज्जनी य जो तेसुं । अणापासत्यादी आदींसहेणिमाहंसु ॥ 7 ॥ पासत्थोसण्णो वा कुसील संसत्त अहव णीओ वा वेयावश्चकराइण जतीण पडितप्पिओ बहुसो ॥ 8 ॥ उक्कोसा तवभूमी आदिजिणिदस्स होति वरिसं तु । मज्झिमगाण जिणाणं अट्ठ उ मासा भवे भूमी ॥ 9 ॥ चरिमस्स जिनिंदस्सा उक्कोसा भूमि होति छ्म्मासा। एयं तू उक्कोसं समतीओ चरणसेसो य ॥ 2370 ॥ (264) 1056 जीतकल्पभाप्यं मूनि दीपरत्नसागर Page #50 -------------------------------------------------------------------------- ________________ एव जहुट्ठिआणं तवगवियमादियाण सवेसि । छेदं पणगादीयं देजा जा धरति प्रियाओ॥1॥ आउट्टियाय पंचिंदियघाते मेहुणे य दप्पेणं । सेसेसुक्कोसाभिक्खसेवणादीसु तीसुपि ॥ muu083॥2॥ आउट्टि उवेचा तू पंचिदिवहेति मिहुण दप्पेणं । सेस वय मुसाऽदिनं परिग्गहो चेव णादवो ॥ 3 ॥ एतेसुकोसाणिं पडिसेवाऽभिक्खणं तु मिच्छा तु । एतेसिं सवेसिं मूलं तू होति दातवं ॥ 4 ॥ तवगवियादिएसु य मुलुत्त्र्दोस्व्तिय्र्गेसुण्। दसणचरित्तवन्ते चियत्तकिच्चे य सेहे य । / muu084॥5॥ तबगचियमादीया jAva'ipariNAma अतिप्स्ण्गित्ति। एन जहुहिट्ठाणं मूलं तू होति णातयं ॥ 6 ॥ मूलगुण उत्तरगुणे बहुविह बहुसो य दूस भजति वा। वतिकरमेयं होती एरिसजुत्तस्स मूलं तु ॥ 7 ॥ णिच्छयनयस्स चरणायविघाये णाणहै दंसणवहोवि । बबहारस्स तु चरणे हयम्मि भयणा तु सेसाणं ॥ 8 ॥ चत्तं जेण दरिसणं चारित्तं वावि सो तु न्नात्वो। चत्तक्किच्चो वेसो चियत्तकिचो मुन्नेत्चो॥9॥ अहवा- संजम सकलं किचं जेणं चत्तं स चत्तकिच्चो तु। सेहो अणुवट्ठविओ मुलं एतेसिं सवेसि ॥ 2380 ॥ अञ्चंतोसण्णेसु य परलिंगदुवे य मूलकम्मे y। भिक्खुम्मि य विहिततवेऽणवट्ठपारंचियं पत्ते ॥muu0 85 ॥ 1 // ओसण्णे पवाविय संविग्गेहिं व जप्पभितिं तु। ओसण्णयाएं विहरिओ सो bhaNita'ccaMtayosaNNo // 2 // गिहिलिंग अण्णउत्थिय परलिंगदुवे कुणति दप्पेणं । गम्भादाणे साडण । दुविहमिहं मूलकम्मं तु॥3॥ भिक्खणसीला भिक्खू विहिततवं उवणयं तु णातच । तवाणवढे उवणय पारंचितवं च णात ॥ 4 ॥ अतियारसेवणाए पत्ते एयं तु होति दुविहं च (ह त्ब्)| एतेसि सवेसिं दातवं होति मूलं तु ॥ 5 ॥ छेदेणापरियाएऽणवट्ठपारंचियावसाणे य । मूलं मूलावत्तिमु बहुसो य पसजणे भणियं ॥ muu086॥ 6 ॥ छिजते परियाए जस्स तु छिण्णो हु णिरवसेसो तु। तवाणवढे बूढे पारंचितवावसाणेसु ॥ 7 ॥ मूलावत्तिमु एमुं पुणो पुणो सजए तु जो स्ग्न्ने(म्न्नो)| सवेमुवि एतेसुमूलं तू होति दातवं ॥ 8 ॥ अणवटुप्पो दुविहो आसायण तह य होति प्द्दिसेवी। आसायणाणवढं समासयोऽहं इमं वोच्छ्ण्॥9॥ तित्थकर संघ सुयं आयरियं गणहरं म्हिद्द्द्धीय्ण्। एते आसाएन्ते पच्छिते मग्गणा इन्न्मो॥2390॥ पढम विति देस सब्वे णवमं सेसेसु चउगुरू देसे। पडिसेवणाणव? अहुणा उ इमं पवक्खामि ॥ 1 ॥ उकोसं बहुसो वा पउद्दचित्तो तु तेणियं कुणति । पहरति जो य सपक्खे णिवे. क्खो घोरपरिणामो ॥ muu087॥2॥ उक्कोसं तु विसिट्ठ पुणो पुणो एय होति बहुगं तु। कोहादी व अतीव तु पउट्टचित्तो मुणेतव्वो ॥ 3 ॥ पडिसेवणाणवट्ठो होती तिविहो इमो स्मासेन्न्ण्। sAhammiya'NNadhammiyateNNe तह हत्यताले y॥4॥ साहम्मितेण्ण दुविहं सञ्चित्तं तह य होति अन्य्चित्त्ण्। अचित्तोवहि भत्ते सचित्त सेहावहारो तु॥5॥ साहम्मिउवहिहरणं वावारण झावणा य प्त्थ्व्न्ना। तं पुण सेहमसेहो हरेज अहिट्ट दिटुं वा ॥ 6 ॥ सेहोत्ति अगीयत्यो जो वा गीतो अन्निद्द्द्धिस्ण्प्न्न्न्नो। उवही पुण वत्यादी अपरिग्गह पत्थरो तिविहो ॥ 7 ॥ अपरिग्गहितो तहियं साहम्मी मोनु पवसितो जस्स । ओहरमाणे सोही होति इमो खेत्तणिफण्णो ॥ 8 ॥ अण्णोवस्सयवाहिं णिवेस वाडे य गाममुजाणे । सीमाए जा णेयं सवत्थवि अन्नों बहिया वा ॥ 9 ॥ एतेसुं तेण्णते मासलहुं आइ काउ जा छेदो। अड्ढोकती णेयं अहिडेसा भवे सोही ॥ 2400 ॥ मासगुरुगादि दिट्टे मूलं सेहस्स एय्न्नित्त्त्थाई। अभिसेयाऽऽयरियाणं एकेक ठाणगं वड्ढे ॥ 1 ॥ एवं तुवस्सयाओ साह्म्मीन्नुवाहिम्व्ह्र्ण्त्म्स्। वावारिए इदाणि वोच्छ सयमेव गेहन्ते ॥ 2 ॥ वावारिया गुरूहि वचह आणह तिविह्मुहिति। तं लई तत्तो चिय तुझं मो य अत्त्त्त्त्थी॥3॥ लहओ अत्तटुंते जति पण आणेत्तु गुरुण न न्निवेदे। तो होती चतुलहुगा अणवटुप्पो व आदेसा ॥ 4 ॥ वावारियतेण्णेयं अण्णो पुण सावए न्निम्न्तेन्ते। पडिसिद्धाऽऽयरियेणं दठूर्ण तत्थ गंतूणं ॥ 5 ॥ बेती झामिय उवही अयं च गुरूहि पेसिओ देः। तो दिण्णो तेहुवही किह पुण सड्ढेहिं सो जातो ? ॥6॥सो तं घेत्तृण गतो णवरं ते आगता गुरुस्गास्ण्। पुच्छंति य ते सड्ढा उवहि पहुत्तो व ण पहुत्तो? ॥ 7 ॥ केवैयं वा दैदं तो विन्ति ण डझए हु उभित्ति। केण व णीनो उवही? इति सोचा पत्तिमप्पत्ति ॥ 8 ॥ लहुगा अणुग्गहम्मी गुरुगा अप्पत्तिए मुणेयव्वा । मूलं च तेणसहे वोच्छेय पसजणा सेसे ॥ 9 ॥ एवं ताऽडझते अह सचं शामितो भवे उव्हीं। पेसविओ य गुरुहिं लदे तहिं अंतरा जो तु॥2410॥ लट्टे अत्तट्टेती चतुलहुगा अह गुरुण ण न्निविदे। तो चतुगुरुगा तहियं अणवट्टप्पो व आदेसा ॥ 1 ॥ एवं झामणहेतुं अबहारो अह इयाणि पत्यदिए । आयरियादिण केणति आयरियाणं तु अण्णेसिं ॥ 2 ॥ उक्कोसो सणिजोगो पडिग्गहो अन्तरा तहिं ल्दो। अत्तटुंते लहुगा गुरुगाऽदनेऽणवट्ठो वा ॥ 3 ॥ एवं ता उबहिम्मी अहुणा भत्तम्मि तेण्ण वोच्छामि। जति पविसेऽसंदिट्ठो ठवणकुले तो भवे लहुगा ॥ 4 ॥ अज्ज अहं संदिट्टो पुट्टोऽपुट्ठो व साहए एव्ण्। पाहुणगिलाणगट्ठा नं च पलोदृति नो बिनियं ॥ 5 ॥ मायाणिप्फण्णं तू एव भणंतस्स होति मासगुरू । अहवा आगंतुणं णालोए तहवि मासगुरूं ॥ 6 ॥ कह पुण हवेज णार्य साहूहिं तह य तेहिं सड्ढेहिं । जह खलु पविट्टो अण्णो ठवणकुलाई असंदिट्ठो? ॥ 7 ॥ गुरुसंघाडम्मि गए भणति गुरुजोग्ग न्नीय्मेताहे। णत्थि ta'NuggahammI लहुगा अप्पत्तिए गुरुगा ॥ 8 ॥ बोच्छेद गुरुगिलाणे गुरुगा लहुगा य ख्म्ग्पाह्न्ने। गुरुगा य बालवुड्ढे सेहे य महोदरे ल्हुगो॥9॥ भत्तम्मि भणियमेतं तेण्णं भणियं च मेयमचित्ते । अहणा सश्चित्तम्मी सेहे सेहीय वोच्छामि ॥ 2420 ॥ तं पण णिजतो वा अभिहारेन्तो 1057 जीतकल्पभाय - मुनि दीपरत्नसागर Page #51 -------------------------------------------------------------------------- ________________ व आसियाद्देजा। भिक्खादिपविढे वा गाम बहि ठवेत्तु न्निज्ण्तो॥1॥ तं पुण सण्णादिगतो अद्धाणीओ व कोति पासेजा। बंदिय पुट्ठो कोती भणे अहं पल्वतिउकामो ॥ 2 ॥ ससहातो असहातो?त्ति पच्छितो भणति ताहे sshaayo। सो कत्थ ? मज्झ कजे छाय पिवासस्स वा अडति ॥ 3 ॥ तो वेति अण्णपाणं इम muMja'NukaMpa दाए सुद्धोतु|ध्म्म्ण् च पुट्टपुट्टो कहेति मुद्धो अस्द्ध्भावो॥4॥ सढयाए पुण दोसो भत्तं देतस्स अहब कहयंते । आसीआवणहेतुं सोहि इमेहिंतु ठाणेहिं ॥ 5 ॥ भत्ते पण्णवण णिगृहणा य चावार जंपणा चेव । पत्थवण सयंहरणे सेहे अश्वत्त वत्ते य ॥ 6 ॥ गुरुओ चतुलहु चतुगुरु छलहु छग्गुरुना छेद्म्ब्त्ते। वत्ते मिक्सुणों मूलं दुगं तु अभिसेग आयरिए ॥ 7 ॥ एवं ता जो णिजति अहिहारेन्तो पुणोवि जो जाति। सोऽविय तहेव पट्टो भणाइ bacAma'mugamalaM // 8 // तह चेव भत्तपाणं पण्णवणा चेव होति एत्थ्ण्पि। सेसा णिगृहणाती सोवि पया ण संति इहं ॥ 9 ॥ एमेव य इत्थीए NijaMta'bhidhArayati एमेव । वत्तवत्ताएं गमो दोसो य इमे हरंतस्स ॥ 2430 ॥ ANA ya'rNatasaMsAriyatta बोहीयदुल्लमत्तं च । साहम्मियतेण्णम्मी पमत्तछलणाऽहिकरणं च ॥ 1 ॥ वि. तियपयं वोच्छेदे परगए कालियाणुओगे या एतेहिं कारणेहिं कप्पति सेहावहारो तु ॥ 2 ॥ एवं तु सो अवहितो जाहे जातो सयं तु पाव्य्न्नी। कारणजाए य जया होजाही अवहितो तेण ॥ 3 ॥ सो त चिय धरति गणं कालगते गुरुम्मितं विहारेन्ते। जावेको णिप्फण्णा ताहस अप्पणो इच्छा॥4॥ अहहरिए णिकारणे ताह पुरिमाण च्ण्च्। जयमरणं पडिवण्णो गरुविहार वा ॥ 5 ॥ अण्णम्मि अबिज्जते आयरियपदारुहतमंद गण । धारति जाव अण्णो णिम्माता ताम्म गच्छाम्म ॥ 6 म्क्खान्ण्। आभवर्ण दोसा या परधम्मियतेपणे वोच्छामि ॥ 7 ॥ परधम्मियाबि दुबिहा लिंगपविट्ठा तहा गिहत्या y। तेसिं तिविहं तेण्णं आहारे उवहि सचित्ते ॥ 8 ॥ भिक्खुमादीसंखडितं लिंग काउ भंजए लुद्धो। आभोगम्मि उ लहुगा गुरुगा उदसणे हओण्ति ॥ 9 ॥ करणिमित्तं चेव उ अजियंता एतें एत्थ प्विया। अविदिण्णदाणमा खलु पक्यणहीला दुरप्पत्ति ॥ 2440 ॥ गिबासेवि बरागा धुर्व खु एते अदित्त्त्थ्क्ल्लान्ना। गलओ णवर ण बलिओ एतेसिं सत्युणा चेव ॥ 1 ॥ एवं ता आहारे उवहीतेष्णं पुणो इहं होजा। जह कोदि भिच्छुगादी उबम्सए मोन उवगरणं ॥ 2 ॥ भिक्खादिगतो तं तू जति गिण्हति चतुलहू भवे तस्य । गिहण कड्ढण ववहार पच्छकड तह य णिधिसए ॥ 3 ॥ गिण्हणे गुरुगा छम्मास कढण छेदो होनि व्व्हारे। पच्छाकडम्मि मूलं णिविसयोदावणे चरिमं ॥ 4 ॥ जम्हा एते दोसा तम्हा अविदिण्णगं ण घेत्त्व्ण्। उवहीतेषणं एवं एत्तो वोच्छामि सचिसे ॥ 5 ॥ खुड्डं च खुड्डियंत वा नेणेनि अवन पुच्छितुं गुरुगा। वत्तम्मि णस्थि पुच्छा खेत्तं थामं च णातूर्ण ॥ 6 ॥ लिंगपविट्ठाणेवं एमेव विहा अदिण्ण गिहियान्न्ण्। गहणादीया दोसा सविसेसतरा भवे तेसु॥7॥ आहार पिट्टादी विरद्धियं ददलु खुड्डिया गेन्न्हे। गेण्हती दिहाविय ता कुसलपरंपरा छुमणा ॥ 8 ॥ तहियं हओण्ति चतुलहू अणवट्टप्पो व होति आदेसा। एमेव य उबहिम्मिवि सुतट्ठी वन्धमादीया ॥5॥न्नीएहिण् तु अविदिणं अप्पत्तवयं पुमं ण दिक्खेन्ति । अपरिग्गहम(सु)वत्तो कम्पति तु जढो सदोसेहिं ॥ 2450 ॥ अपरिग्गह णारी पुण ण भवति तो सा ण कप्पति अदिषणा । सावि यह काइ कप्पइ जह पउमा खुड्डमाया वा ॥ 1 ॥ bitiyapadaM'pA''hAre अदाणोमाइएसु कजेसु । उवहीविवित्तमादिसु आगाढे गहणमविदिण्णे ॥ 2 ॥ सथलीसु ताव पुत्र बला va gehati nattha adlente| बलवयदुढेसुं पुण छपणंपी ताहें गिण्हति ॥ 3 ॥ ताहे परलिंगीणवि जाति य पुर्व अदतें उप्न्न्म्मि। गारथीसुवि एवं आगाढे होति गहणं तु ॥ 4 ॥ आहारे उबहिम्मि य वितियपदे घ्न्न्मेत्म्क्खाय्ण्। एत्तो सचित्तगहणं वोच्छामि अदिण्ण वितियपए ॥5॥न्नाऊन्न् य चोच्छेयं पुब्बगए कालिआणुओगे y। उवयुजिऊण पुर्व होहिति जगप्पहाणनि ॥6॥ताहे खुड्डग खुड्डी हरेज गिहिअण्णतिस्थियाणं वा। साहम्मिअण्णधम्मिय एवं तेषणं समक्खातं ॥ 7 ॥ गाहापुबद्धस्स तु इति एसा अभिहिवा इहं तेन्न्न्ना। अहुणा पच्छदस्सनु गाहासुतं इमाऽऽहंसु ॥ 8 ॥ अह एत्तो वोच्छामो हत्यायालं जहकमेणं तु। किं पुण हत्यायालं? भण्णति इणमो णिसामेहि ॥ 9 ॥ हत्या ताले (हत्था)लंबे अस्थायाणे य होति बोद्वे। एतेसिं णाणतं वोच्छामि जहाणुपुवीए ॥ 2460 ॥ हत्येणं जं तालण हत्यायालं तगं मुणेत । तहियं हवति अ दण्डो लोइय लउत्तरो इणमो ॥ 1 ॥ उग्गिआणम्मि य गुरुओ डंडो पडियम्मि होति भतणा तू। एवं सु लोइयाणं लउत्तरियं अतो वोच्छं ॥ 2 ॥ हत्येण व पाएण व अणवटुप्पो तु होति उम्गिन्न्न्ने। पडियम्मि होनि भयणा उडवणे होति पारंची ॥ 3 ॥ वितियपय खुद्दड विणयं गाहेन्ते अहव बोहिगादीसु। सावयभयेव घा(चोर देजाही हत्यतालं तु॥4॥ विणयग्गाहण खुइड क सावेक्खो हत्थतालं दलाइ मम्माणि रक्खंतो ॥ 5 ॥ परपरियावणकरणं चोदेइ असायबंधहे उत्ति। तं कह तस्साणुण्णा तुम्भेहिं कया ? इमं मुणसु ॥ 6 ॥ कामं परपरितावो असातहेतू जिणेहिं प्न्न्न्न्त्तो। आयपरहियकरोतू इच्छिजइ दुस्सि(दोस)ले स खलु ॥ 7 ॥ सिप्पं उणियट्ठा वाघाते सहति लोइया गुरुन्नो। ते इहलोगफलाणं महुरविवागेस उवमा तु ॥ 8 ॥ अहवावि रोगितस्सा ओसह चाहि दिजए पुर्व्। पच्छा ताडेतुंपी देहहितद्वाएं दिजति से ॥ 9 ॥ इय भवरोगत्तस्सवि अणुकूलेणं तु सारणा पुर्ण । पच्छा पडिकूलेणवि परलोयहियट्ट कायदा 1058 जीनकल्पभाष्यं - मुनि दीपरत्नसागर Page #52 -------------------------------------------------------------------------- ________________ 14 - - // 2470 // इहपरलोगे य फलं विणीतविणयो अणुत्तरं ल्भ्ति। संविम्गाइगुणेहिं इमेहिं जुत्तो महाभागी ॥ 1 ॥ संविग्गो मद्दविओ अमुदी अणुयत्तओ विसेसण्णू । उजुत्तमपरितंतो इच्छियमत्थं लभै साहू ॥ 2 ॥ बोहिमयसावयादिसु गणस्स गणिणो व अच्चए प्त्ते। इच्छंति हत्थयालं कालाइधरं व सज वा ॥ 3 ॥ एरिसए आगाढे बोहियमादीसु जीयसंदेहे । जं जस्स तु सामत्थं सो तु ण हावेति एत्थं तु ॥ 4 ॥ कुणमाणोवि हु कडणं कयकरणो णेच दोस्म्न्भेति। अप्पेण बहुं इच्छति विसुद्धमालंबणो समणो ॥ 5 ॥ आयरियस्स विणासे गच्छे अबावि कुल गणे संघे । पंचिंदियवोरमणंपि कातुं णित्धारण कुजा ॥ 6 ॥ एवं तु करेन्तेणं अयोच्छित्ती कया उ तित्यम्मि । जतिवि सरीरावायो तहविय आराहओ सो u॥7॥ जो पुण सइ सामत्थे विजातिसती व अहव सारीर्। एरिसए आगाढं हावेन्तों विराहयो भणितो ॥ 8 ॥ एवं हत्थायालं हत्थालंबं इमं मुन्नेत्व्ण्। dukkheNa'bhiduyANaM जं सत्ताणं परित्ताणं ॥ 9 ॥ असिव पुरावरोह एमादीवैससेसु अभिभूता। संजायपचया खलु अण्णेसु य एवमादीम् ॥ 2480 ॥ maraNabhaeNa'bhibhUe ते णातुं तेहिं वावि भणिया तु। पडिम काउं मजो चिट्ठ(चिध)ति मते परिजवेन्ता ॥ 1 ॥ एतहत्थालंब हत्थायाणं अयो प्र्ण्वोच्छ्। जो अत्थं उप्पाए न्निमित्त्मादीहिम्ण्न्नात्ण्॥2॥ उज्जेणी उस्स(ओस)पणं दो बणिया पुच्छिऊण आय्रि। ववहार ववहरती तं ताहे तेसि सो साहे ॥ 3 ॥ तस्स य भगिणीपुत्तो भोगहिलासी तु मुंचए liNg। to अणुकंपा भणती किं काहिसि तं viNa'ttheNaM? ॥ 4 // तो वच ते वणीए भणाहि अत्थं पयच्छहा म्ज्झ्ण्। तेणाऽऽगंतुं भणितो तो तेसिं बेति अह इको ॥ 5 ॥ कत्तो अत्यो अम्हं ? किं सौणी रूवए इहं ह्ग्ती। बीओ चंगेरि भरेनु णिग्गतो णतुलयाणं तु॥6॥ गिण्हसु जावइएहिं कजन्ति गहित तेण jaay'ho। बितियम्मि हायणम्मी किं गिण्हामो?त्ति ते बेन्ति ॥ 7 ॥ मणितो सौणिहयन्तो तण कट्वस्थ रूत क्प्पासे। णेहगलधण्णमादी अंतो णगरस्स ठावेहि ॥ 8 ॥ बितिओ य तहि भणिओ सबादाणेण गिण्ह त्न्न्क्त्त्त्थ्। णगरबहिट्ठा ठावय गहिए णवारं च वासासं ॥9॥छ्द्देस् गेहेसं पलिते दडढं ततो उ तणकट्ठाणं पुंजो ऐव महग्यो तु सो जातो॥2490॥ दड्ढमियरस्स सव्वं ताहे सो गंतु भणति आयरियं । उच्छाइओ अहो हैं किह व ण णातं समं तुम्भे ? ॥ 1 ॥ किं सौणिया णिमित्तं हयंति अम्हं?ति भणति मित्ती। होति कयाइ taha'NNaha रुटुंणातुं तयो खामे ॥2॥ एमादिणिमित्तेहिं उप्पाएन्तम्मि अत्थयाण भ्वे। सो एरिसयो पुरिसो अब्भुढेजा जै क्याइ॥3॥ तस्स तु ण उवट्टवणा तम्मिक्खेत्तम्मि जाव स्ण्चिक्खे। एस चिय अणवट्ठो जमणुवठवणा तहिं खेत्ते ॥4॥न्नेतून्न् अण्णखेत्तं तस्स उबट्ठावणा तु काय्वा। तहि गोवट्ठा खेते किं कारण ? भण्णती सुणसु ॥ 5 ॥ पुवम्भासा मेसेज किंचि गोरव सिणेह भययो वा । ण सहति परिस्सहंपिय णाणे कंडं व कच्छल्लो ॥ 6 ॥ तेण तु तहितं थाणे ण हु देन्ती तस्स भावलिंग तु । या देजा व कारणम्मी असिवोमादीसु तप्पिहिति ॥ 7॥न्न् य मुचति असहातो तहितं पुट्ठो तु भणति वीसरियं । अहवावि उत्तिमद्वे देजाही लिंग तस्थेव ॥ 8 ॥ एवं ता ओसणे गिहत्य पुण दवभावलिंगाई । दोण्णिवि णवि दिजंती दिजेज व उत्तिमट्टम्मि ॥ 9 ॥ एवं अत्यायाणे जे पुण सेसा हवंति अन्न्व्त्त्त्था। साहम्मिअण्णधम्मियतेणादी ते उभयणिज्जा ॥ 2500 ॥ का पुण भयणा एत्यं? आहारे उवहितेण अन्य्चित्ते। लहुगो लहुगा गुरुगा अणबटुप्पो व आदेसा ॥ 1 ॥ कह पुण आएसेणं अणबट्ठो होइमं णिसामेह । अणुवरमंतो कीरति अहवा उस्सपणदोसो तु ॥ 2 ॥ अहवा भिक्खू पावति एतेसु पदेसु तिविह प्च्छित्त्ण्। णवमं पुण बोद्धव्वं अभिसेगे सूरिणो दसमं ॥ 3 ॥ तुडम्मिवि अवराहे तुल्लमतुलुं ca dijae donnhN| pAraMcievi णवमं अभिसेगे गुरुस्स पारंची ॥ 4 ॥ अहवा अभिक्खसेवी अणुवरम पावती गणी न्न्व्म्ण्। पार्वति मुलमेव तु अभिक्खपडिसेविणो सेसा ॥ 5 ॥ स्म्क्खातो। गच्छे चेव वसंता णिजूहिजंति अवसेसा ॥ 6 ॥ अहवा-अभिसेओ सत्वेसु य बहुसो पार्ण्चियाव्राहेसु। अणवटुप्पावत्तिसु पसज्जमाणो अणेगासु ॥ muu088॥7॥ अभिसेगो उज्झाओ पुणो पुणो होति बहुससदो ऊ। पारंचियावराहे आवजति सबसहो तु॥8॥ अणवटुप्पावत्ती उ सेबए णेगसोति बहुसो तु। णंतरगाधाए सो अणवठ्ठप्पोनि कीरड तु ॥ 9 ॥ जुत्तं tAva'NabaTTe दिजति अणवट्ठमेव अभिसेगे। पारंचियावराहे पत्ते किह पावती णवमं? ॥ 2510 ॥ भण्णति जह णवदसमे आवण्णस्सावि भिक्खुणो मूल्ण्। दिजति नहा:भिसेगे परं पदं होति णवमं तु ॥ 1 ॥ कीरति अंणचट्टप्पो सो लिंगक्खेत्तकालयो त्वो। लिंगेण दध भावे भणियो पवावणाणरिहो ॥ muu089॥2॥ अप्पडिविरयोसण्णो ण भाव्लिण्गारिहोऽन्न्व्त्तुप्पो। जो जेण जत्थ दूसति पडिसिद्धो तत्थ सो खेत्ते ॥mu090॥3॥ जत्तियमे 91 ॥ 4 ॥ वासं बारस वासा पडिसेवी कारणे तु सोवि। थोवं थोवतरं वा बहेज मधेज वा सव्वं ॥mu092॥5॥ वंदतिणय वंदिजति परिहारतवंस णालवणादीणि सेसाणि ॥ muu093॥ 6 ॥ परपक्ख सपक्खे वाणवि विरयो तेणगादिदोसेहिं । अप्पडिविस्यो अहवा हत्थायालादिसु पएसु ॥ 7 ॥ ओसनमाइ या तु अणुवस्या दो सलिं. गसहिया ऊ। अणवटुप्पा ते ऊ कायका भावलिंगेणं ॥ 8 ॥ कालतों अणवट्ठप्पो अणउवस्यदोसों जत्तियं kaalN। so अणवट्ठो कीरती जत्तियमेत्तं तयं कालं ॥ 9 ॥ तवाणबडो दुविहो 1059 जीतकल्पभाय - मुनि दीपरत्नसागर - Page #53 -------------------------------------------------------------------------- ________________ आसायणयाय होति प्द्दिसेवी। एकेकोविय दुविहो जहष्णओचेच उक्कोसो॥2520॥ तवाणवट्ठाऽऽसायण जहण्ण छम्मास वरिसमुक्कोस । के पुण आसाएंती? जिणमादी जा महि । इडीयं ॥ 1 ॥ पडिसेवी अणवट्ठो जहण्ण परिसं तु बार्सुक्कोसा। किं पुण पडिसेवति तू? तेण्णादीया पदा सव्वे ॥ 2 ॥ कारणमादिपदा तू उवरि वोच्छिम अहण प्रिहार्ण्। वंदणमादी य पदा समासयो हं इमं वोच्छ्॥3॥ परिहरणं परिहारो आलावणमादि दसहि तु पदेहिं । सेहादिएवि बंदति सो पुण णवि वंदणिजो तु ॥ 4 ॥ केरिसगुणसंजुत्नो अणवट्ठो कीरती? इमं सुन्न्म्। संघतणविरियआगमसुत्तत्यधितीय उववेया ॥ 5 ॥ उवरिमतिगसंघयणो सवगुणो केवलं अजिय्न्निदो। देजा से सवतवं अणवर्ल्ड वापि पारंची ॥ 6 ॥ णवदसपुत्रकतत्थो सड्ढो इव उग्ग्म्धितिक्य्क्र्न्नो। परिणामसमग्गोत्ति य अणवटुप्पं सि दायत्रं । / आ एवं तु गुणसमग्गो चरित्तसेटिं तु णट्ट भिषणं वा । पोराणियगुणसेदि हिरवयवं सो तु पूरेति ॥ 8 ॥ सो वंदति सेहादिवि पम्महिततवो जहा जिणो चेव्। विहरति बारस बरिसे अणवटुप्पो गणे चेव ॥ 9 ॥ तस्स य परिहास्तवं पडिवजंतस्स कीरउस्सग्गो । संपाडठवणभीए आसस असमत्थकरणं च ॥ 2530 ॥ किं कारणमुस्सम्मो? भण्णति सेहाण जान्न्न्न्त्त्त्थाए। भयजणणट्ठाय तहा णिरुवसग्गट्ठया चेव ॥ 1 ॥ कप्पट्टितो अहं ते अणुपरिहारी य एस गीओ ते । पुवं कतपरिहारो tassa'sati'SNoci dar3हदेहो ॥2॥एस् तवं परिवजति ण कंचि आलवति मा णु आलवहा । अत्तचिन्तगस्सा बाघातो भे ण कायवो ॥ 3 ॥ ताहे य परिहरिजति ग रनि गच्छं । अपरिहरन्ताऽऽरोवण दसहि पएहिं इमेहिं तु ॥ 4 ॥ आलावण पडिपुच्छण परियठ्ठट्ठाण बंदणग मत्ते । लेहण संघाङग भत्तदाण संभुंजणे चेव ॥ 5 ॥ जा संघाडो ताव तुलहओ मासा तु होति गच्छस्स । लहगा य भत्तदाणे संभंजण honta'NugdhAtA // 6 // संघाइओ तु जाव उगुरुओ मासा दसह तु पयाणं । भत्तस्स दाण संभुजणे य परिहारिए गुरुगा ॥ 7 ॥ कितिकम्मं च पडिच्छति परिषण पडिपुच्छ देति य गुरू से । सोऽविय गुरुमुवचिट्ठति उदन्तमवि पुच्छितो कहते ॥ 8 ॥ एवं तू ठवणाए ठवियाएं भयं तु क्स्स्तुव्व्जे। किह नु मए एकणं णित्थरियत्तिओ कालो ॥ 9 ॥ नाहे आसासेती आयरिओ मा हु एव तंबीभे । अणुपरिहारी एस य अहवा कप्पहिती एसा ॥ 2540 ॥ जंकिंचि पाडिपुच्छं तं सा मए समं क्रेजाहि। हिडिहिसी भिक्खपिय अपरिहारीण तव सदि ॥ 1 ॥ एव भाणातु सतो आसासति न च ताहे न्निस्थ्र्ति। किह पुण होआसासा? भण णिसामेहि ॥2॥jh कोनि अगडपटिओ जति भण्णति esa hA! mato vrto| to मुंचति अंगाई पच्छा मरती य सो ताहे ॥ 3 ॥ अह पुण भण्णति एवं मा बीहमु एस आणिया रजू । उनारिजसि एवं आसासो से हवति ताहे ॥ 4 ॥ एवं णदिवझते राया रुट्ठो व कासती होजा। सोवि जति विणट्ठोसिनि भण्णए तो चिराएजा ॥ 5 ॥ अह भण्णनि मा बीभे राया असमिक्खिए अकने वा । णवि किंचि करदनी मोइजेहिसि व आससति ॥ 6 ॥ एवासासो तस्सवि होती आसासियस्स संतस्स । इय परियण्णो सो ऊ वहह हु उग्गं तवोकम्मं ॥ 7 ॥ तो उम्गेण तवेणं सो जाहे खाम्दुम्ल्स्रीरो। ण तरेनुट्ठाणादी काउं ताहे इमं भणति ॥ 8 ॥ उडेज णिसीएजा भिक्खं हिंडिज भंडर्ग फे। कुवितपितबंधयो विव तुसिणी संघाडी तो कारे ॥ 9 ॥ वितियपय अण्णगच्छा पेसेजा पंदणं अयान्न्तो। गेलण्णे उभयस्स व कुजा करणिज जयणाए ॥ 2550 ॥ गच्छित्तया गुरुस्स उगुरुअणुपरिहारिए स्म्ति। अणुपरिहारी परिहारियस्स देन्तेस जयणा ॥ 2 ॥ सो वा करेज तेसि आगाढ परंपरेण एमेव्। गुरुणो एगागिस्सव aNNa'satIe करेजाहि ॥ 2 ॥ ताहे णिस्थिण्णतयो कलादिकजेवतप्पितो जोन्। उवठावण तस्स भवे केयी गिहिवेस कानूणं ॥ 3 ॥ गिहिवेसमकाऊणं उबट्ठवेन्ते uhA~ti चुगुरुगा। आणादिणो य दोसा पावै अहवा इमे दोसे ॥ 4 ॥ वरणेवत्थं एगे ण्हाणविचजमबरे jublmen। परिसामझे धम्म मुणेज कहणा पुणो दिक्खा ॥ 5 ॥ किं तस्स तु गिहिवेसं ? कि वरणवत्थ ? किं व जुयलं तु?| किं वा परिसामझे धम्मो से कहिजए तस्स ? ॥ 6 ॥ ओभामिओ ण कुवति पुणोषि सो नारिस अतीयार्ण्। होति भयं सेहाण य गिहिए धम्मया चेव ॥ 7 ॥ नित्थगर पवयण सुतं आयरियं गणहरं म्हिद्धीय्(इद्धाई)| आसाएन्नो बहसो आभिणिवेसेण पार्ण्ची|muu094॥8॥ किह पुण आसाएनी? अवण्णवायाइ बयै ज्ण्तेसि। केरिसओ तु अवण्णो ? भण्णइ इणमो णिसामेहि ॥ 9 ॥ पाहुडियं उबजीवनि जाणंनो कि व मुंजए भोग ? / अजुनं च इस्थिति(डित) अतिकक्सर देसिया चरिया ॥ 2560 ॥ अण्णं व एवमादी अवि पडिमावि तिलोग्म्हियान्न्। जति भणति कीस कीरति माडालं. कारमादीयं ॥ 1 ॥ जोवि पडिरूचविणयो तं सर्व अवितहं अकुछ्तो। बंदणथुइमादीयं नित्यगरासायणा एसा ॥ 2 ॥ अकोसनजणादिसु संघमहिक्खिवह स्ण्घ्प्द्दिन्नीए। अण्णेवि अस्थि संघा सियाल्न्न्ण्तिक्त्त्ण्कादी॥3॥ काया क्या य ते चिय ने चेव पमाय अप्पमाया y। मोक्वाहिगारियाणं जोतिसविजाहि किं व पुणो? ॥ 4 ॥ इढिरससानगम्या परोक्देसुजया जहा म्ण्खा। अत्तट्टपोसणरया आयरिया जह दिया चेव ॥ 5 ॥ अभुजय विहार देसेन्ति परेसि सतमुदासीणा । उवजीवति य ईइंद णीसंगा मोनि य भणति ॥ 6 ॥ गणहर एवं महिदी महातवस्ती ववादिमादी वा। नित्थगरपदमसीसा आदिग्गहणेण गहिता वा ॥ 7 ॥ सा दुह देसे सजे देसम्मी एग्देस्मादीया। जं वयनि सबदोसे सवेसि बाबि सक्वेसो ॥ 8 ॥ तित्थकर संघ वा देसेणं वावि अहब स्वेन्न्ण्। आसाएन्ते चरिमं सेसेसु चतुगुरू देसे ॥ 9 ॥ सवे वाऽऽसाएन्नो पावनि पारंचितं तु सो त्थान्न्ण्। एत्थं पुण सचरित्ती देसे सो य (265) 106 जीनकन्पभाष्य - Page #54 -------------------------------------------------------------------------- ________________ अचरित्ती ॥ 2570 ॥ नित्यगरपढमसीसं एकवी सादयंतो पार्ण्ची। अत्थस्सेव जिणिंदो पभवो सुत्तस्स सो जेणं ॥ 1 ॥ आसायणपारंची एमेसो वण्णितो समासेणं । पडिसेवणपारंची एत्तो वोच्छं समासेणं ॥ 2 ॥ जो व सलिंगे वुट्ठो कसायविसएहिं रायवहओ y। रायग्गमहिसिपडिसेवओ य बहुसो पगासो y॥muu0 95 ॥ 3 // पडिसेवणपारंची तिविहेसो वण्णिओ तु सुत्तम्मि । दुवादीहिं पदेहि समासओ हं पक्क्खामि ॥ 4 ॥ दुट्ठो य पमत्तो या अण्णोण्णासेवणापसत्तो u। एतेसि विभागं तू वोच्छामि जहकमेणेव ॥ 5 ॥ दुविहो य होति दुट्टो कसायदुट्ठो य विसयदुट्ठो y। दुविहो कसायदुट्ठो सपक्खपरपक्वचतुभंगो ॥ 6 ॥ सासवणाले मुहणंतए य उलुगच्छि सिहरिणी चेव । एते सपक्खदुट्ठा एतेसि परुवणा इणमो ॥ 7 ॥ सासवणाले लटुं गुरु छंदिय खद्य सबितर कोहो । खामण अणुवसमन्ते गणिं Thavetta'NNahiM परिण्णा ॥ 8 ॥ पुच्छंतमणक्साए सोधपुण्णयों गंतु कत्थ से स्रीर्ण्?| गुरु पुचकहित दाइय पडियरणं दन्तभंजणया ॥ 9 ॥ मुहर्णतयमालोयण आणियमुक्कोस गहित गुरुणा y। कुविएण णिसी गंतुं गलए लहजो य पासुत्तो ॥ 2580 ॥ सम्मूदेणियरेणवि galae laio u to मता दोऽवि। अण्णो पुण सिवंती अत्यमिए गुरूहि अह भणितो ॥ 1 ॥ अत्यमियम्मिवि सिबसि उलुगसरिच्छच्छि तो बदे रुसितो। तुह उक्खणामि अच्छी खामिजतोऽवि णवि पसिए ॥ 2 ॥ तो ठविय गणिं गच्छे भत्तपरिणं करेति अन्न्न्न्ग्न्ने। जह पढमो णवरि इहं उलुअच्छीउत्ति ढोंकेति ॥ 3 ॥ अवरोवि सिहिरिणीए छंदिय सचाइयंतो उम्गिरणा । तत्येव तू परिण्णा ण गच्छती णवर अण्णस्थ ॥ 4 ॥ जम्हा एते दोसा तम्हा णवि गेण्हियचयं गुरुन्ना। एगस्सेव तु सचं अण्णायायारसीलस्स ॥ 5 ॥ गहणम्मि विही इणमो जति गहिया मत्तगा FI सोहिं । तेसि णिमंतेन्ताणं अलाहि पजन्तमो पंति ॥ 6 ॥ णिबन्धे थोक्यो सवेसिं गेहए ण एगस्साससिपिण गेण्डति बितियाएसेण गहियपि ॥ 7 ॥ गरुभत्तिमं जो य मणाण कूलो, सो गिण्हति णिस्समणिस्सयो वा। तस्सेव सो गेण्हति णेतरेसिं, अलग्भगाणम्मि व थोष थोचं ॥ 8 ॥ सति लाभम्मिए गेहति इतरेसिं जाणितृण न्निब्ण्ध्। मुंचति य साबसेसं । जाणति उवयारभणियं च ॥ 9 ॥ गुरुसंसठुवरियं वालादसतीए मण्डलिं जाति। जो अण्णायारमत्तग गिलाणभुत्तुचरिततेऽवि ॥ 2590 / / सेसाणं संस? न छुम्भई म्ण्द्द्लीप्द्दिग्घे। पत्ते गहितं छुब्भइ उम्भासण लंभ मोतूर्ण ॥ 1 ॥ पाहुणगट्ठा व तयं घरेतु अवि वाइडं vigicNti। Navi भुंजण विहि अविही गह इति गहणेण दोसेते ॥ 2 ॥ एते सपक्खदुट्ठा परपक्खें 2 उदायिमार्गादीया। परपक्खसपक्खम्मि य पालकादी मुणेतवा ॥ 3 ॥ पालको तु पुरोहितों संदगपमुहाण जेण पंच स्या। पुधि विराहियेणं जते पीलाविता ज्तिन्नो॥4॥मुन्निसुब्ब्य् तित्थम्मी वाएण परातिओ स पुष्विं तु । खंदगरण्णो ताहे पावो sa posmaavssnno||5|| parapakkho parapakle रायादी अभिमरा जहा केति। वहपरिणया व वगा भणिता चत्तारि बुद्वेते PA ॥ 6 ॥ एतेसि चतुण्हंपी पच्छित्तमहाविहिं पवक्खामि । जे सासवणालादी लिंगविवेगो भवे तेसि ॥ 7 ॥ जोऽवि सपक्खो रायादियाण पहपरिणओ व बहगो वा। सो लिंगतों पारंची जोऽवि य परिवड्ढए तं तु ॥8॥स्न्न्न्नी व असणी वा जो परपक्खे सपक्खें बुट्टो तु। तस्स णिसिद्धं लिंग ऐसेसी वाबि से देजा ॥ 9 ॥ परपक्खो परपक्से रायमादीपबुट्ठों जोऽवि P भ्वे। तस्स सदेसे ण कप्पति कप्पड अण्णम्मि उपसंते ॥ 2600 ॥ एसो कसायदुट्टो विसयपदुई इदाणि वोच्छामि। तस्सवि सएक्सपरपक्खओ य चतुभंगों तह चेच ॥ 1 ॥ संजति कप्पठि पढमो सेजातरि अण्णतिथिणी बीओ। परपक्खे संजतीए उभयपरो होति उ च्तुत्यो॥2॥लिण्गेन्न् लिंगिणीए संपत्ति जति णिगच्छती पावो । णिरयाउगं णिबंधै आसायण - ओ अबोही य ॥ 3 ॥ लिंगेण लिंगिणीए संपत्ति जो णिगच्छती पावो। sabajiNANa'jAto संघो आसादितो तेणं ॥ 4 ॥ पावाणं पावयरो दठूण ण बद्दए हु(सु)साहून्न्ण्। जो जिणपुंगवमुई णमिऊण तमेव धरिसेति ॥ 5 ॥ संसारमणवयग जातिज्राम्र्न्न्वेय्न्नापुर्ण्। पावमलपडलछमा भमंति मुद्दाधरिसणेणं ॥ 6 ॥ एसो पदमगभंगो पारंचियमेत्य होति पच्छित । वितिय. गभंगम्मि तहा अणुवरयम्मी भवे चरिमं ॥ 7 ॥ जत्थुष्पजति दोसो कीरति पारंचिओ स तम्हा u। सो पुण सेवि असेवी गीयमगीयो व एमेव ॥ 8 ॥ वसहि णिवेसण वाडग साही तह गाम देस रजू y। कुल गण संघे णिजूहणाएं पारंचिओ होति ॥ 9 ॥ उवसंतोऽवि समाणो वारिजति तेसु तेसु ठाणेसु । हंदि टु पुणोवि दोसं तवाणाऽऽसेवणा कुणति ॥ 2610 ॥ जेसु बिहरंति ताओ वारिजति णवर तेसु त्थान्नेसु। पढमगभंगे ताई सेसेसुवि ताई ठाणाई ॥ 1 ॥ इत्थं पुण अधिगारो पढमगभंगेण उभ्य्दुद्रुन्न्। उच्चारियसरिसाई सेसाई विकोव्न्न्त्त्त्थाए॥2॥ इति एस अभिहिओ तू उभयपट्ठो य रायवहगो y। रायम्गमहिसिपडिसेवओ उ अहुणा इमो होति ॥ 3 ॥ रायस्स महादेवी अहवा जा जस्स होति इट्ठा तु । सा तस्स होति अग्गा अम्ग पहाणत्ति एगट्ठा ॥ 4 ॥ तं पडिसेवति जो तू पुणी पुणो होति बहुससहो u। लोगपगासा अहवासा पावति चरिमठाणं तु॥5॥ चस्सहा अण्णाणांव जा इट्ठा साहुतार जुवरायादीआर्ण तेसिपि जहेव राइस्स ॥ 6 ॥ इयरमहिलामु चरिमं ण विजती कीस? एव चोएति। भण्णइ बहुआऽवाया इतरासुं अप्पणो veva ॥7॥raayss अगमहिसीए~ अप्पणो कुल गणे वसंघे वा। पत्याराई दोसा पागतमहिलासु tasseva ॥8॥vtlovoN सरीरे वा दोसा णहु कुल्ग्न्नादिप्त्यारो। एतेण कारणेणं इतरासु ण होति चरिमपदं ॥ 9 ॥ बुढेसो पार्रची 1061 जीतकल्पभाष्यं - Page #55 -------------------------------------------------------------------------- ________________ भणितो अडुणा पमत्त वोच्छामि। सो कलुसविकहाविकडे इंदिय णिहा य पंचविहे ॥ 2620 ॥ कोहाति चौह कलुसा विकहा पुण इत्थिमादिया चुहा। पुश्वम्भासा वियडं इंदिय सो. यादिए पणगं ॥ 1 ॥ पोग्गल मोदग फरुसग दंते वडसालभंजणे चेव । थीणदीआहरणा बोच्छामि विभाग्मेतेसिण्॥2॥ थीणद्धिमहादोसा अण्णोण्णासेवणापसत्तीय । चरिमट्ठाणाव. त्तिसु बहुसो य पसज्जए जो उ ॥ muu096॥3॥ जह उदाम्मि घए वा थीणम्मी णोवलब्भए किंचि । इदं चित्तं भण्णति तं थीणं तेण थीणद्धी ॥ 4 ॥ पिसितासि पुत्रमहियं विगिंचियं दिस्स तत्थ णिसि गंतुं । अण्णं हंतुं खायति उवस्सतं सेसयं णेति ॥ 5 ॥ मोदगभत्तमलढुं भंतु कवाडे घरस्स णिसि खाइ । भाणं च भरेतूणं आगओं आवासए वियडे ॥ 6 ॥ अवरोऽवि फरुसमुंडो मत्तियपिंडे व छिदिउं सीसे । एगन्ते पश्चिन्धति पासुत्ताणं वियडणा y॥7॥ अवरोवि धाडिओ मत्तहत्थिणा पुरकवाड भंतूणं । तस्सुक्खणित्तु दन्ते बसही बाहिं वियडणा तु॥8॥ उम्भामग वडसालेण घट्टिओ कोइ पुछ व्न्न्ह्त्थी। वडसालभंजणाऽऽणय उस्सग्गाऽऽलोयण पभाए ॥ 9 ॥ तस्सोदयकालम्मी हवती जं केसवस्स अवलं । णवि देति अणतिसेसी लिंग अवि केवली होज्जा ॥2630॥न्नात्म्मि पण्णविज्जति मुय लिंग णत्थि तुज्झ चारितं । देसवय दंसणं वा गिण्हसु इच्छंते रमणिज्जं ॥ 1 ॥ अह णेच्छति तो संघो लिंग हरई ण हरति सि एगो। मा गच्छेज पदोसं chaDDenta'sattIe पासुत्तं ॥ 2 ॥ णिहपमत्तो एसो पारंची लिंगतो स्म्क्खातो। कुणमाण अण्णमण्णं पारंचीयं अतो वोच्छ्ण्॥3॥ करणं तु अण्णमण्णं समणाण ण कप्पती सुविहियान्न्ण्। किह करण अण्णमण्णं ? भण्णति इणमो णिसामेहि ॥ 4 ॥ आसयपोसयसेवी केई पुरिसा दुबेदगा होन्ति । तेसिं लिंगविवेगो कानयो होति णियमेणं ॥ 5 ॥ चरिमं अंतं भण्णति तं पुण पारंचियंति णातनं । पारंचियावराहे पुणो पुणो सजए जो तु ॥ 6 ॥ थीणद्धिमादियाणं सोहि वोच्छं पुणोवि सक्वेसि । लिंगादीणं कमसो एत्थ इमा होति गाहाओ॥7॥ सो कीरति पारंची लिंगाओ खेत्त कालओ त्व्तो। संपागडपडिसेवी लिंगाओ थीणगिद्धी y॥ muu097॥8॥ वसहिणिवेसणवाडगसाहिणीओ य पुर्देस्र्जाओ। खेत्ताओ पारंची कुलगणसंघालयाओ वा ॥ muu098॥9॥ जत्थुप्पण्णो दोसो उपजिस्सति व जत्थ णाऊणं । तत्तो तत्तो कीरति खेत्ताओ खेत्तपारंची ॥ muu099॥ 2640 // जत्तियमेतं कालं तवसा पारंचियस्स उ स एव । कालो दुविगप्पस्सवि अणवटुप्पस्स जोऽभिहितो ॥muu0100॥1॥ आसातण पडिसेवण दुह अणवट्ठम्मि जो भवे कालो। पारंचिएवि सो चेव होति उक्कोसग जहण्णो ॥ 2 ॥ पारंचिया उ एते तिणिवि सामण्णयो विन्निहित्त्त्था। एत्तो जो जारिसतो बिसेसमेतेसि बोच्छामि ॥ 3 ॥ दुढे य पमने या अण्णो - ण्णासेवणापसत्ते y। एतेसिं तिण्हंपी विसेसमेत्तो पवक्खामि ॥ 4 ॥ तहियं तु विसयदुट्ठो सपक्खपरपक्वतो व जो होजा। सो कीरति पारंची खेनेणं तू ण लिंगेणं ॥ 5 ॥ अणुवरमंतो र कीरति सेसो णियमेण लिण्ग्पार्ण्ची। खेत्तेण य लिंगेण य पारंची अभिहिता एते॥6॥ किं एते चिय भेया पारंचीए उयाहु अन्न्न्नेऽवि?| भण्णनि नवपारंची अण्णोविहु केरिसो स खल? ॥ 7 ॥ इंदियपमायदोसा जो t अवराहमुत्तमं प्त्तो। सम्भावसमाउदो जै य गुणा से इमे हओण्ति ॥ 8 ॥ वैरोसहसंघतणो धितीय जो पजकुड्डसामाणो । णवमम्स तनियवत्थु सुत्तौत्थेहिं च जोऽहीओ॥9॥ खुड्डगसीहतवादीहिं भावितो जो य इण्दिय्क्साए। णिग्घेत्तूण समत्यो पवयणसारे अभिगतस्थो ॥ 2650 / / णिहितस्स असुभो निलतसमेनोवि जस्स - ण य भावो। णिजूहणाए अरिहो सेसे णिजूहणा णस्थि ॥ 1 ॥ एयगुणसंपउत्ता पावति पारंचियं तु सो त्थान्न्ण्। एयगुणविप्पमुक्के तारिसयम्मी भये मूलं ॥ 2 ॥ पारंचियं तु पावति आसाएन्नो तहेव प्द्दिसेवी। एकेको होति दुहा जहण्ण उकोसओ चेव ॥ 3 ॥ आसायणो जहण्णो छम्मामुक्कोस वारस तु मासा। वासं बारस वासा पडिसेवी कारणे भ्तिओ॥4॥ जति होजा आयरिओ तो गणणिक्खेवमित्तरं कातुं । गंतूर्ण अण्णगणं दधादि सुभे विगडणा तू ॥ 5 ॥ एगागी खेत्तबहिं कुणति तवं सुविपुलं महासत्तो । अवलोयणमायरिओ पतिदिणमेगो कुणति तस्स । / muu0101॥6॥ ओलोयर्ण गवेसणमायरिओ कुणति न्निच्च्काल्ण्पि। खेत्तबहिचिट्टियस्सा इमेण विहिणा पवक्खामि ॥ 7 ॥ उभयम्मि दातूण स पाडिपुच्छ, वो? सरीरस्स य व्त्त्त्त्मान्निण्। आसासतित्ताण तवोकिलंतं, तमेव गच्छं पुणरेन्ति घेरा ॥ 8 ॥ असह सुत्तं दाउं दोवि अदाउं च गच्छति पदेवि । संघाडो से भत्तं पाणं वा णातिमम्गेणं ॥ 9 ॥ पारं. चियस्स तहियं ते वहमाणस्स होज गेलण्णं । ताहे से पडिकम्मं ताहे पयत्तेण काय ॥ 2660 ॥ आहरति भत्तपाणं उव्वत्तणमाइयंपि से कुन्न्ति। सतमेव गणाहिबई वेयावचं जहत्थामं ॥ 1 ॥ जो उ उवेहं कुजा आयरिओ केणती पमाएणं । आरोवण तस्स भवे गिलाणमुत्तम्मि जा भ्न्निया॥2॥ अह पुण ण तरेज गुरू गंतुं गेलण्णमादिहिं तहियं । कालुण्हें दुबलो वा कुलादिकजेण va'NNeNa ॥ 3 ॥ अभिसेयं to pese अण्णं गीयं व जो तहिं जोग्गो। पुट्टो व अपुट्ठो वा सोवि यदीवेति तं कजं ॥ 4 ॥ सो य समत्यो होजा संपाडेतुमिहं tassa kjss। खीरादिलद्धिजुत्तो विजादिगातिसएहिं च ॥ 5 ॥ जाणता माहप्पं सतमेव गुरू वदति तं जोगं । अस्थि मम एत्थ विसतो अजाणए ते व सो पेति ॥ 6 ॥ अच्छौ महाणुभावो जहासुहं गुणसयागरो स्ण्घो। गुरुयपि इमं कजं में पाप भविस्सए लहुयं ॥ 7 ॥ अभिहाणहेतुकुसलो बहुसु अणिराइओ विदुस्भासु। गंतुण रायभवणं भणाइमं रायदारि? ॥8॥प्द्दिहार्रूवी! 1062 जीतकल्पभाष्यं - मुनि दीपरत्नसागर Page #56 -------------------------------------------------------------------------- ________________ भण रायरूवी, तमिच्छर संजतरूवि द्त्तुण्। णिक्यतिताण स पत्थिवस्स, जहिं णिवो तत्थ तयं पवेसे ॥ 9 ॥ तं पूयतित्ताण सुहासणत्थं, पुच्छिसुराया ग्त्कउह्ल्लो। पण्हे उराले असुए कयाई. स यावि आइक्वति पत्यिवस्स ॥ 2670 ॥ जारिसया सक्कादीण आयरक्खा ण तारिसो एसो। तुह राय ! दारपालो तंपिय चकीण पडिरूवी ॥ 1 ॥ अट्ठारससीलसहस्सधारया बाहोन्ति साहुणो अयं । तं पति पडिरूवित्तं अतियारणिसेवणा पत्तो ॥2॥न्निजूद्धो मि णरीसर ! खेत्तेवि जतीण अच्छितु ण लभे । अतियारस्स विसोहिं पकरेमि पमायमूलस्स ॥ 3 ॥ घम्मकहा आतुट्टण पुच्छणं दीवणा ya kjss। किं पुण हवेज कजं? इमेहिं होजाहि एगतरं ॥ 4 ॥ वायपरायणकुविओ चेतियता स्ण्ज्तीघ्न्ने। णिविसयादि चतुण्हवि कजाण हवेज एगतरं ॥ 5 ॥ संघो ण लभति कजं लद्धं कजं महाणुभावेणं । तुम्भंति विसजेमी सेविय संघोत्ति pReti ॥ 6 ॥ भणति य राया संघं तुम्भं कर्ज करेमि अहमेयं । तुम्भेऽवि कुणह मनं एयस्सेयं विसजेह ॥ 7 ॥ अभत्थितो सयं वा रण्णा संघो विसजए तुत्त्त्थो। आदीमाऽवसाणे सो यावि हवेज सोहीए॥8॥ देसं व देसदेसं सई व बहेज अहव मुन्य्चेजा। छभागो से देसो दसभागो देसदेसो तु॥9॥ छम्मासवारवारसमासाणं वारसण्ह य समाणं । एके दो दा मासा चउवीसा होति उम्भागो ॥ 2680 ॥ अट्ठारस छत्तीसा दिवसा छत्तीस. मेव वरिसं च । बावत्तरिं च दिवसा दसभागेणं हवेजा वा ॥ 1 ॥ आसायणपारंची जहण्ण छम्मास मासों छ्म्भागो। छम्भागेण वरिसे दो मासा हुंति णातबा ॥ 2 ॥ पडिसेवणपारंची वरिसे दो मास होन्ति छ्ब्भागे। वरिसाण वारसण्हं मासा चतुवीस छम्भागे ॥ 3 ॥ dasabhAgeNa'TThArasa दिवसा chaShaM हवंति मासाणं । बरिसस्स तु वसभागे दिवसा छत्तीसई hA~ti ॥ 4 ॥ वरिसाण बारसहं वरिसं बावत्तरि चव्होरत्ता । दसभागेण हवंति हु एसो खलु देसदेसो तु॥5॥ एवं तस्स तु संघो तुट्ठो देसं व देसदेसं वा। मुंचेज वहेज्जा वा अहवा सचं व प्रोसेजा ॥ 6 ॥ अहव अगीयणिमित्तं अप्परिणामे य तस्स व्व्हार्ण्। णवविह पत्थारेत्ता geShasu एवं लहुसभत्तं ॥ 7 ॥ हत्यं तु भमाडेतुं दरिसेतुं णवविहंपि व्व्हार्ण्। ताहे भण्णति एवं सो गेण्हसु लहुसयं एयं ॥ 8 ॥ अणवट्ठप्पो तवसा तवपारंची य दोऽवि वोच्छिन्न्न्ना। चोहसपुषधरम्मी धरेंति सेसा तु जा तित्थं ॥ muu0102॥9॥ पारंचिय अणवट्ठा तवसा आरेण भ्ह्बाहुओ। वोच्छिण्णा दो तेसि सेसा तु धरति जा तित्यं ॥ 2690 ॥ लिंगेण खेत्त काले घरेन्ति पारंचियाऽणवट्ठा जे। लिंगेणं अणुसजति दवे भावे य जा तित्यं ॥ 1 ॥ इति एस जीतकप्पो समासतो सुविहितान्नुक्ण्पाए। कहितो देयोऽयं पुण पत्तेसु परिच्छियगुणेसु ॥ m0103॥2॥ इति एस अणंतरतो उहिट्ठो होति जीतकप्पो तु। जीतं आयरणिज कप्पो पुण छविहो इन्न्मो॥3॥ आजीवियधरणाओ व अहब जीतं इमं मुणेया । जीतस्स तस्स कप्पो एत्यं जो जीतकप्पो सो॥4॥ सामत्ये वण्णणाए य, छेदणे करणे था। ओवम्मे आहिवासे य, कप्पसहो तु वण्णितो ॥ 5 ॥ छेदणे वनणे चेव, कप्पसहो इहं क्तो। जीयस्स वण्णणा जीतकप्पो तह छेदणं चेव ॥ 6 ॥ एयस्स जीयकप्पस्स समासो इति इहं मुन्नेथो। संखेवो य समासो ओहोत्ति व होन्ति एगट्ठा ॥ 7 ॥ सोभणविही तु जेसिं सोभणविहिता व सुविहिता ते तु । तेसिं अणुकंपाए कहितो देयो य पत्तेसु ॥ 8 ॥ सुत्तेणवि अत्येणवि जो पत्तो स खल जीय्क्प्प्स्स्। जोग्गो भणितो इयरो होति अजोगोत्ति न्नात्बो॥9॥ पुणसहो तु विसेसणे किन्नु विसेसेति? तिन्तिन्नादीय्ण्। एते तु बिसेसेती विवरीया होन्ति पत्ता तु॥2700| saMvigga'vajabhIrU परिणामो जो य होति गीय्त्यो। आयरियवष्णवादी संगहसीलो अप्रित्न्तो॥1॥ मेहावी य बहुसुतो गुरुअमुयी णिचमप्पमत्तो y। एमादिगुणसमग्गो जीतस्स स होति पत्तोत्ति ॥2॥jh तावछेजणिहसे अविकोवि सुवण्णयं मुन्नेत्व्ण्। तह अविकारी जो खलु आदी मज्झे य अवसाणे ॥ 3 ॥ एवं देजा सुपरिक्खियस्स Na'assa जीत्व्व्हार्। अणरिह देन्ताऽऽरोवण आणादी जंच पाविहिती॥4॥ पंचमहायभेदो छक्कायवहो य tenn'nnunnnnaao| सुहसीलणीयगाणं कहयति जो। ईतरहस्सं अप्पाहारं विणासेति ॥ 6 ॥ मरेज सह विजाए, काले णं आगए विदु। अपत्तं तु ण वाएजा, पत्तं च ण विमाणए ॥ 7 ॥ वितियपए वाएजा अदाणादीहि कार्न्न्जाए। बहुसो तप्पिस्सति वा वेयावच्चादिणा अम्हें ॥ 8 ॥ अप्पग्गंय महत्यो इति एसो वण्णिओ समासेणं । पंचमतो ववहारो नामेण जीयकप्पोति ॥ 9 ॥ कप्पववहाराणं उदहिसरिच्छाण तह णिसीहस्स |सुत्र्त्न्न्विन्दुन्न्व्न्नीत्भूत्सारेस् न्नात्यो॥2710॥ कप्पादीए तिष्णिवि जो सुत्तत्येहिंणाहिती णितुणं । णिगदिस्सति सो एयं सीसपसीसाण ण हुअन्न्न्नो॥2711॥ जीतकल्पच्छेदसूत्रसभाष्यं5,बीरविभोः2468 उपसिद्धादि शिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममन्दिरे शिलायामुत्कीर्ण शोधितं चाचार्यानन्दसागरेण मुनि दीपरनसागर 1063 जीतकल्पभाष्यं -