________________
*P4RAKAR
एवि ॥ ७॥ संजोए रसहेउ संगालं रागसहित णेयर्छ। पडुपण्णणागतं वा दुविह णिमित्तेय णातचं ॥८॥ सचजहुद्दिद्वेसुं दुविहणिमित्तादिपजयंतेसु। पत्तेयं पत्तेयं सोही एत्थं तु भत्तई 3॥९॥ कम्मुद्देसियमीसे घायादिपगासणादिएसुंपि। पुरपच्छकम्मकुच्छियसंसत्तालित्तकरमत्ते॥ मू०३७॥१७२०॥ जावंति कम्म पढमे जावंतियमीसजायमादिले। पंचविह धाति
पिंडो खीरादी अंकपजन्ते ॥१॥ आदिग्भहणेणं पुण दूतीपिंडे णिमित्ततीए या आजीववणिमपिंडो बादरवेगिच्छणाहिं च ॥२॥ कोहे माणे य तहा संबंधी वयणसंथवे थीसु। विजा मंते चुण्णे जोगे एमेत आदिपदा ॥३॥ पादोकरणपगासे दवे कीए य आयपरकीए । भावे तु आयकीते लोइयपामिचिएसुं च ॥४॥ लोइयपरियट्टेऽवी परगामे आहडम्मिणिरवाते। पिहिउम्भिण्णसचिने तह य कवाडे यणायचे ॥ ५॥ मालोहडमुक्कोसे अच्छेने तह य होति अणिसढे । एमेते तु पगासणमादिपदा होति णायवा ॥६॥पुरकम्मपच्छकम्मे कुन्छियदवेण मक्खियं जं तु । संसत्तचलिते हत्थे मत्ते व णातच ॥७॥ एतेसु जहुदिट्टो कम्मादिसु लित्तपञ्जवसिएसु। पत्तेयं पत्तेयं सोही एत्यं तु आयाम ॥८॥ अतिरं परित्तणिक्खित्तपिहियसाहरियमीसियादीसु । अइमाणधूमकारणविवजए विहियमायामं ॥मू०३८॥९॥ अतिर णिरंतर भणितं परित्तकाए उ होति णिक्खितं । परितेण य जं निहितं साहरियं वा परित्तेणं ॥१७३० ॥ मीस परिनेणं चिय आदिग्गहणा परित्तलितेऽवि । परितेसु छड्डियम्मिवि आदिग्महणा तु एमेते॥१॥ अइमाण सधूमे या आहारे कारणे विवच्चासा। कारण - विवजओ तू केरिसओ होतिमं बोच्छं ॥२॥ आहारेति अकज्जे ण समुहिसें एव कारणे जो तु। एस विवजो मणितो सबत्यवि सोहि आयाम॥३॥अझोयरकडपूतियमायाऽणते परंपरगए य । मीसाणताणतरगतादिए गमासणगं ।। मू०३९॥४॥पासंडऽज्झोयरओ साहूअज्झोयरो यणायबो। होति कडो चउहा तू जावंतियमादि विनेया॥५॥ आहारे पूतियम्मी मायापिंडे य होति णायवे । सञ्चित्तऽणतकाए परंपरे जंतु णिक्खित्ते ॥६॥ मीसाणतअणंतरणिक्खित्ते चेष होति णायथे। आदिग्गहणे पिहिते साहरिए मीसए चेव ॥ ७॥ गहिताणतपरंपरमीसऽतिरं पिहियमादि बोदछ । एवं जहुद्दिद्वेस सबस्थबि सोहि भत्तेकं॥८॥ओहविभागहेसोचकरणपुतीअठवियपागडिए। लोउत्तरपरियट्टियऽपमिच्चपरभावकीए य ॥ ४०॥९॥ ओहुद्देसविभागे उद्देस चउबिहे तु णातचे। उवगरणपूत्तिए या चिरठविए पागडे चेव ॥१७४०॥ लोउत्तरपामिचे परिवट्टिय उत्तरे य णायचे। परभावकीयमंखादिएम ससु उहिहो ॥१॥ पत्तेयं पत्तेयं सोही एत्यं तु होति पुरिमड्ढं । सग्गामाहडमादी पत्तेएवं पवक्खामि ॥२॥ सम्गामाइड दद्दर जहण्णमालोहडोतरे पढमे । सुहुमतिगिच्छा संथवनिगमक्खियदायगोवहए।मू०४१॥३॥ सम्मामाहडदहर उभिषणे अहव गट्ठि(गंठि)सहिए तु । मालोहडे जहण्णे उयरो अज्झोयरो होति ॥४॥ पढमो जावंतझोयरो तु एसो य हो मुतवो। मुहुमतिगिच्छासंथववयणे तू होति णायत्रो ॥५॥ कदममक्खिय पुढवीआऊउदउछुमक्खिए जंतु। वणकायपरित्तेणं उकुढे मक्खियतिगेणं ॥६॥ दायगउवय एनो दायम वालादियऽप्पभू जे य। एतेसेत्यऽहिगारो ते य इमे होंति बालादी ॥७॥ बाले बुड्ढे मत्ते उम्मने वेविए य जरिए य। एते देति तु जंतू तं होती दायगोवहयं ॥८॥ एतेमु जहुहिडे. साऽऽहडमादीस जरिययन्तेसु । पत्तेयं पत्तेयं सोही एत्थं तु पुरिमड्ढं ॥९॥ पत्तेयपरंपरठवियपिहियमीसे अणंतरादीसु। पुरिमइढ संकाए जं संकइ तं समावजे ॥ मू०४२॥१७५०॥ वणकायपरिनेणं सचित्तपरंपरं तु णिक्खित्ते। तेणेव य पिहियं तू परंपरं होति विष्णेयं ॥ १॥ एमेव य साहरिए सञ्चित्तपरंपरे परित्तम्मि। मीसपरितअणंतरणिक्खित्ते होनि णायकं ॥२॥ आदिमाहणेणं तु पिहिए उ अर्णतरे तु मीसम्मि। एमेव य साहरणे मीसेसु अणंतरे होति ॥३॥ सच्चेसु जहुरिद्वेसु सोहि पुरिमड्ढमेत्थ पत्तेयं । संकाए जं संकति नस्सेव य होनि पग्छिन ॥४॥ इत्तरठविए सुहुमे ससिणिद्धसरक्खमक्खिए चेव । मीसपरंपरठवियादिएसु बितिएसु वाऽविगती ॥ मू०४३ ॥ ५॥ इत्तरठवणाभने पाहुडिया सुहुम नह य ससिणिदे । आयूमक्खियमेयं ससरक्वं पुढविए होति ॥ ६॥ पुढवीगाउकाएतेऊवाऊपरित्तवणकाए । बेइंदियतेइंदियचउरोपंचिदिएसुं च ॥७॥ एतेसं पटवादिस मीसे उ परंपरे उ णिक्खिने। पनेयं पत्तेयं लहपणगं दाण णिविगती ॥८॥ वणकायऽणतमीसे णिक्खिते परंपरं तु सोहीमा। गुरुपणगं आवत्ती दाणं पुण होति णिविगति ॥९॥ विनियाणताणतरणिविखने गम्गपणग आवत्ती। दाणं णिविगती ऊ परंपरे होति एमेव ॥१७६०॥ वितियपरित्ताणंतरणिक्खित्ते लहुगपणगमावत्ती। दाणं णिविगयं तू परंपरे होनि एमेव ॥१॥ सहसाऽणाभोगेण व जेसु | पडिकमणमाहियं तेस। आभोगओऽवि बहुसो अतिप्पमाणे व णिधिगती ॥म०४४॥२॥ सहसा अणभोगात पुयुत्ता जेसु जेसु ठाणेसु। सबेसुवि तेमु भवे पा ॥३॥ तेसुत्ति कारणेसुं आभोगे इत्थ जाणमाणो उ। बहुसो होति पुणो पुणों अतिप्पमाणेऽवि एमेव ॥ ४॥ सवत्थ तु णिधिगई सोही आभोगतो मुणेतबा । बहुसोऽवि सोहि एसा अतिप्पमाणेऽवि णातबा ॥५॥धावणडेवणसंघरिसगमणकिड्डाकुहावणादीसु। उकुहिगीतछेलियजीवरुयादीसु य चउत्थं ॥ मू०४५॥६॥ धावण गतिमतिरिना चाडिनि व डेवणं तु उड्डवर्ण । संघरिसो जमलिओ तू को सिग्धगतित्ति बञ्चति तु॥७॥ किड्डा होयऽहावयचउरंगाजूयमादि णायचा। बट्टादि इंदजाल खेड्डा उ कुहावणा एसा ॥८॥ आदिग्गहणेणं न समासओ पहेलिया कहेडादी। उकट्ठी पुकारो गीतं पुण होइ कंठं तु ॥९॥ छेलिय सेण्टा भण्णति संगारो कीरती तु सा सण्णा । जीवरुअ मयूरादी कोइलमादावणानब्वं ॥१७७०॥ (२६१) १०४४ जीतकल्पभाध्यं -
मुनि दीपरत्नसागर
।