________________
व आसियाडेजा। भिक्खादिपविढे वा गाम बहि ठवेत्तु णिजंतो॥१॥ तं पुण सण्णादिगतो अद्धाणीओ व कोति पासेजा। बंदिय पुट्ठो कोती भणे अहं पल्वतिउकामो ॥२॥ ससहातो असहातो?त्ति पच्छितो भणति ताहे ससहायो। सो कत्थ ? मज्झ कजे छाय पिवासस्स वा अडति ॥३॥ तो वेति अण्णपाणं इम मुंजऽणुकंप दाए सुद्धोतु।धम्मं च पुट्टपुट्टो कहेति मुद्धो असढभावो॥४॥ सढयाए पुण दोसो भत्तं देतस्स अहब कहयंते । आसीआवणहेतुं सोहि इमेहिंतु ठाणेहिं ॥५॥ भत्ते पण्णवण णिगृहणा य चावार जंपणा चेव । पत्थवण सयंहरणे सेहे अश्वत्त वत्ते य ॥६॥ गुरुओ चतुलहु चतुगुरु छलहु छग्गुरुना छेदमबत्ते। वत्ते मिक्सुणों मूलं दुगं तु अभिसेग आयरिए ॥७॥ एवं ता जो णिजति अहिहारेन्तो पुणोवि जो जाति। सोऽविय तहेव पट्टो भणाइ बचामऽमुगमलं ॥८॥ तह चेव भत्तपाणं पण्णवणा चेव होति एत्थंपि। सेसा णिगृहणाती सोवि पया ण संति इहं ॥९॥ एमेव य इत्थीए णिजंतऽभिधारयति एमेव । वत्तवत्ताएं गमो दोसो य इमे हरंतस्स ॥२४३०॥ आणा यऽर्णतसंसारियत्त बोहीयदुल्लमत्तं च । साहम्मियतेण्णम्मी पमत्तछलणाऽहिकरणं च ॥१॥ वि. तियपयं वोच्छेदे परगए कालियाणुओगे या एतेहिं कारणेहिं कप्पति सेहावहारो तु ॥२॥ एवं तु सो अवहितो जाहे जातो सयं तु पावयणी। कारणजाए य जया होजाही अवहितो तेण ॥ ३॥ सो त चिय धरति गणं कालगते गुरुम्मितं विहारेन्ते। जावेको णिप्फण्णा ताहस अप्पणो इच्छा॥४॥ अहहरिए णिकारणे ताह पुरिमाण चंच। जयमरणं पडिवण्णो गरुविहार वा ॥५॥ अण्णम्मि अबिज्जते आयरियपदारुहतमंद गण । धारति जाव अण्णो णिम्माता ताम्म गच्छाम्म ॥६ मक्खानं। आभवर्ण दोसा या परधम्मियतेपणे वोच्छामि ॥७॥ परधम्मियाबि दुबिहा लिंगपविट्ठा तहा गिहत्या य। तेसिं तिविहं तेण्णं आहारे उवहि सचित्ते ॥८॥ भिक्खुमादीसंखडितं लिंग काउ भंजए लुद्धो। आभोगम्मि उ लहुगा गुरुगा उदसणे हॉति ॥९॥ करणिमित्तं चेव उ अजियंता एतें एत्थ पवइया। अविदिण्णदाणमा खलु पक्यणहीला दुरप्पत्ति ॥२४४०॥ गिबासेवि बरागा धुर्व खु एते अदिट्ठकल्लाणा। गलओ णवर ण बलिओ एतेसिं सत्युणा चेव ॥१॥ एवं ता आहारे उवहीतेष्णं पुणो इहं होजा। जह कोदि भिच्छुगादी उबम्सए मोन उवगरणं ॥२॥ भिक्खादिगतो तं तू जति गिण्हति चतुलहू भवे तस्य । गिहण कड्ढण ववहार पच्छकड तह य णिधिसए ॥३॥ गिण्हणे गुरुगा छम्मास कढण छेदो होनि ववहारे। पच्छाकडम्मि मूलं णिविसयोदावणे चरिमं ॥४॥ जम्हा एते दोसा तम्हा अविदिण्णगं ण घेत्तवं। उवहीतेषणं एवं एत्तो वोच्छामि सचिसे ॥५॥ खुड्डं च खुड्डियंत वा नेणेनि अवन पुच्छितुं गुरुगा। वत्तम्मि णस्थि पुच्छा खेत्तं थामं च णातूर्ण ॥ ६॥ लिंगपविट्ठाणेवं एमेव विहा अदिण्ण गिहियाणं। गहणादीया दोसा सविसेसतरा भवे तेसु॥७॥ आहार पिट्टादी विरद्धियं ददलु खुड्डिया गेण्हे। गेण्हती दिहाविय ता कुसलपरंपरा छुमणा ॥८॥ तहियं हॉति चतुलहू अणवट्टप्पो व होति आदेसा। एमेव य उबहिम्मिवि सुतट्ठी वन्धमादीया ॥५॥णीएहिं तु अविदिणं अप्पत्तवयं पुमं ण दिक्खेन्ति । अपरिग्गहम(सु)वत्तो कम्पति तु जढो सदोसेहिं ॥२४५०॥ अपरिग्गह णारी पुण ण भवति तो सा ण कप्पति अदिषणा । सावि यह काइ कप्पइ जह पउमा खुड्डमाया वा ॥१॥ बितियपदंऽपाऽऽहारे अदाणोमाइएसु कजेसु । उवहीविवित्तमादिसु आगाढे गहणमविदिण्णे ॥२॥ सथलीसु ताव पुत्र बला व गेहति नत्थ अदलेन्ते। बलवयदुढेसुं पुण छपणंपी ताहें गिण्हति ॥३॥ ताहे परलिंगीणवि जाति य पुर्व अदतें उपणम्मि। गारथीसुवि एवं आगाढे होति गहणं तु ॥४॥ आहारे उबहिम्मि य वितियपदे गहणमेतमक्खायं। एत्तो सचित्तगहणं वोच्छामि अदिण्ण वितियपए ॥५॥णाऊण य चोच्छेयं पुब्बगए कालिआणुओगे य। उवयुजिऊण पुर्व होहिति जगप्पहाणनि ॥६॥ताहे खुड्डग खुड्डी हरेज गिहिअण्णतिस्थियाणं वा। साहम्मिअण्णधम्मिय एवं तेषणं समक्खातं ॥७॥ गाहापुबद्धस्स तु इति एसा अभिहिवा इहं तेण्णा। अहुणा पच्छदस्सनु गाहासुतं इमाऽऽहंसु ॥८॥ अह एत्तो वोच्छामो हत्यायालं जहकमेणं तु। किं पुण हत्यायालं? भण्णति इणमो णिसामेहि ॥९॥ हत्या ताले (हत्था)लंबे अस्थायाणे य होति बोदवे। एतेसिं णाणतं वोच्छामि जहाणुपुवीए ॥२४६०॥ हत्येणं जं तालण हत्यायालं तगं मुणेत । तहियं हवति अ दण्डो लोइय लोउत्तरो इणमो ॥१॥ उग्गिाणम्मि य गुरुओ डंडो पडियम्मि होति भतणा तू। एवं सु लोइयाणं लोउत्तरियं अतो वोच्छं ॥२॥ हत्येण व पाएण व अणवटुप्पो तु होति उम्गिण्णे। पडियम्मि होनि भयणा उडवणे होति पारंची ॥३॥ वितियपय खुद्दड विणयं गाहेन्ते अहव बोहिगादीसु। सावयभयेव घा(चोर देजाही हत्यतालं तु॥४॥ विणयग्गाहण खुइड क सावेक्खो हत्थतालं दलाइ मम्माणि रक्खंतो ॥५॥ परपरियावणकरणं चोदेइ असायबंधहे उत्ति। तं कह तस्साणुण्णा तुम्भेहिं कया ? इमं मुणसु ॥६॥ कामं परपरितावो असातहेतू जिणेहिं पण्णत्तो। आयपरहियकरोतू इच्छिजइ दुस्सि(दोस)ले स खलु ॥७॥ सिप्पं उणियट्ठा वाघाते सहति लोइया गुरुणो। ते इहलोगफलाणं महुरविवागेस उवमा तु ॥८॥ अहवावि रोगितस्सा ओसह चाहि दिजए पुर्व। पच्छा ताडेतुंपी देहहितद्वाएं दिजति से ॥९॥ इय भवरोगत्तस्सवि अणुकूलेणं तु सारणा पुर्ण । पच्छा पडिकूलेणवि परलोयहियट्ट कायदा १०५८ जीनकल्पभाष्यं -
मुनि दीपरत्नसागर