________________
एव जहुट्ठिाणं तवगवियमादियाण सवेसि । छेदं पणगादीयं देजा जा धरति परियाओ॥१॥ आउट्टियाय पंचिंदियघाते मेहुणे य दप्पेणं । सेसेसुक्कोसाभिक्खसेवणादीसु तीसुपि ॥ मू०८३॥२॥ आउट्टि उवेचा तू पंचिदिवहेति मिहुण दप्पेणं । सेस वय मुसाऽदिनं परिग्गहो चेव णादवो ॥३॥ एतेसुकोसाणिं पडिसेवाऽभिक्खणं तु मिच्छा तु । एतेसिं सवेसिं मूलं तू होति दातवं ॥४॥ तवगवियादिएसु य मुलुत्तरदोसवतियरगएसुं। दसणचरित्तवन्ते चियत्तकिच्चे य सेहे य ।। मू०८४॥५॥ तबगचियमादीया जावऽइपरिणाम अतिपसंगित्ति।
एन जहुहिट्ठाणं मूलं तू होति णातयं ॥ ६॥ मूलगुण उत्तरगुणे बहुविह बहुसो य दूस भजति वा। वतिकरमेयं होती एरिसजुत्तस्स मूलं तु ॥ ७॥ णिच्छयनयस्स चरणायविघाये णाणहै दंसणवहोवि । बबहारस्स तु चरणे हयम्मि भयणा तु सेसाणं ॥८॥ चत्तं जेण दरिसणं चारित्तं वावि सो तु णातवो। चत्तक्किच्चो वेसो चियत्तकिचो मुणेतचो॥९॥ अहवा- संजम सकलं
किचं जेणं चत्तं स चत्तकिच्चो तु। सेहो अणुवट्ठविओ मुलं एतेसिं सवेसि ॥२३८०॥ अञ्चंतोसण्णेसु य परलिंगदुवे य मूलकम्मे य। भिक्खुम्मि य विहिततवेऽणवट्ठपारंचियं पत्ते ॥मू०
८५॥१॥ ओसण्णे पवाविय संविग्गेहिं व जप्पभितिं तु। ओसण्णयाएं विहरिओ सो भणितऽच्चंतयोसण्णो ॥२॥ गिहिलिंग अण्णउत्थिय परलिंगदुवे कुणति दप्पेणं । गम्भादाणे साडण | दुविहमिहं मूलकम्मं तु॥३॥ भिक्खणसीला भिक्खू विहिततवं उवणयं तु णातच । तवअणवढे उवणय पारंचितवं च णात ॥४॥ अतियारसेवणाए पत्ते एयं तु होति दुविहं च (ह तब)।
एतेसि सवेसिं दातवं होति मूलं तु ॥५॥ छेदेणापरियाएऽणवट्ठपारंचियावसाणे य । मूलं मूलावत्तिमु बहुसो य पसजणे भणियं ॥ मू०८६॥ ६॥ छिजते परियाए जस्स तु छिण्णो हु णिरवसेसो तु। तवअणवढे बूढे पारंचितवावसाणेसु ॥७॥ मूलावत्तिमु एमुं पुणो पुणो सजए तु जो सगणे(मणो)। सवेमुवि एतेसुमूलं तू होति दातवं ॥८॥ अणवटुप्पो दुविहो आसायण तह य होति पडिसेवी। आसायणअणवढं समासयोऽहं इमं वोच्छं॥९॥ तित्थकर संघ सुयं आयरियं गणहरं महिड्ढीयं। एते आसाएन्ते पच्छिते मग्गणा इणमो॥२३९०॥ पढम विति देस सब्वे णवमं सेसेसु चउगुरू देसे। पडिसेवणअणव? अहुणा उ इमं पवक्खामि ॥१॥ उकोसं बहुसो वा पउद्दचित्तो तु तेणियं कुणति । पहरति जो य सपक्खे णिवे. क्खो घोरपरिणामो ॥ मू०८७॥२॥ उक्कोसं तु विसिट्ठ पुणो पुणो एय होति बहुगं तु। कोहादी व अतीव तु पउट्टचित्तो मुणेतव्वो ॥३॥ पडिसेवणअणवट्ठो होती तिविहो इमो समासेणं। साहम्मियऽण्णधम्मियतेण्णे तह हत्यताले य॥४॥ साहम्मितेण्ण दुविहं सञ्चित्तं तह य होति अञ्चित्तं। अचित्तोवहि भत्ते सचित्त सेहावहारो तु॥५॥ साहम्मिउवहिहरणं वावारण झावणा य पत्थवणा। तं पुण सेहमसेहो हरेज अहिट्ट दिटुं वा ॥ ६॥ सेहोत्ति अगीयत्यो जो वा गीतो अणिड्ढिसंपण्णो। उवही पुण वत्यादी अपरिग्गह पत्थरो तिविहो ॥७॥ अपरिग्गहितो तहियं साहम्मी मोनु पवसितो जस्स । ओहरमाणे सोही होति इमो खेत्तणिफण्णो ॥८॥ अण्णोवस्सयवाहिं णिवेस वाडे य गाममुजाणे । सीमाए जा णेयं सवत्थवि अन्नों बहिया वा ॥९॥ एतेसुं तेण्णते मासलहुं आइ काउ जा छेदो। अड्ढोकती णेयं अहिडेसा भवे सोही ॥२४००॥ मासगुरुगादि दिट्टे मूलं सेहस्स एयणिट्ठाई। अभिसेयाऽऽयरियाणं एकेक ठाणगं वड्ढे ॥१॥ एवं तुवस्सयाओ साहम्मीणुवाहिमवहरंतम्स। वावारिए इदाणि वोच्छ सयमेव गेहन्ते ॥२॥ वावारिया गुरूहि वचह आणह तिविहमुहिति। तं लई तत्तो चिय तुझं मो य अत्तट्ठी॥३॥ लहओ अत्तटुंते जति पण आणेत्तु गुरुण न णिवेदे। तो होती चतुलहुगा अणवटुप्पो व आदेसा ॥४॥ वावारियतेण्णेयं अण्णो पुण सावए णिमन्तेन्ते। पडिसिद्धाऽऽयरियेणं दठूर्ण तत्थ गंतूणं ॥५॥ बेती झामिय उवही अयं च गुरूहि पेसिओ देह। तो दिण्णो तेहुवही किह पुण सड्ढेहिं सो जातो ? ॥६॥सो तं घेत्तृण गतो णवरं ते आगता गुरुसगासं। पुच्छंति य ते सड्ढा उवहि पहुत्तो व ण पहुत्तो? ॥७॥ केवइयं वा दइदं तो विन्ति ण डझए हु उबहित्ति। केण व णीनो उवही? इति सोचा पत्तिमप्पत्ति ॥८॥ लहुगा अणुग्गहम्मी गुरुगा अप्पत्तिए मुणेयव्वा । मूलं च तेणसहे वोच्छेय पसजणा सेसे ॥९॥ एवं ताऽडझते अह सचं शामितो भवे उवहीं। पेसविओ य गुरुहिं लदे तहिं अंतरा जो तु॥२४१०॥ लट्टे अत्तट्टेती चतुलहुगा अह गुरुण ण णिविदे। तो चतुगुरुगा तहियं अणवट्टप्पो व आदेसा ॥१॥ एवं झामणहेतुं अबहारो अह इयाणि पत्यदिए । आयरियादिण केणति आयरियाणं तु अण्णेसिं ॥२॥ उक्कोसो सणिजोगो पडिग्गहो अन्तरा तहिं लदो। अत्तटुंते लहुगा गुरुगाऽदनेऽणवट्ठो वा ॥३॥ एवं ता उबहिम्मी अहुणा भत्तम्मि तेण्ण वोच्छामि। जति पविसेऽसंदिट्ठो ठवणकुले तो भवे लहुगा ॥४॥ अज्ज अहं संदिट्टो पुट्टोऽपुट्ठो व साहए एवं। पाहुणगिलाणगट्ठा नं च पलोदृति नो बिनियं ॥५॥ मायाणिप्फण्णं तू एव भणंतस्स होति मासगुरू । अहवा आगंतुणं णालोए तहवि मासगुरूं ॥६॥ कह पुण हवेज णार्य साहूहिं तह य तेहिं सड्ढेहिं । जह खलु पविट्टो अण्णो ठवणकुलाई असंदिट्ठो? ॥७॥ गुरुसंघाडम्मि गए भणति गुरुजोग्ग णीयमेताहे। णत्थि तऽणुग्गहम्मी लहुगा अप्पत्तिए गुरुगा ॥८॥ बोच्छेद गुरुगिलाणे गुरुगा लहुगा य खमगपाहणए। गुरुगा य बालवुड्ढे सेहे य महोदरे लहुगो॥९॥ भत्तम्मि भणियमेतं तेण्णं भणियं च मेयमचित्ते । अहणा सश्चित्तम्मी सेहे सेहीय वोच्छामि ॥२४२०॥ तं पण णिजतो वा अभिहारेन्तो १०५७ जीतकल्पभाय -
मुनि दीपरत्नसागर