________________
रिहारिया चेव, जे य ते परिहारिया । अण्णमण्णेसु ठाणेसु, अविरुदा भवंति ते ॥२॥ गतेहिं छहिं मासेहिं, णिविट्ठा उ भवंति ते। अणुपरिहारिया पच्छा, परिहारं परिहरति तु ॥३॥ गएहिं छहिं मासेहिं, णिविद्वा उ भवंति ते। वहती कप्पट्टितो पच्छा, परिहारं अहाविहिं॥४॥ एतेसिं जे यहन्ती णिविसमाणा वंति ते णियमा। जेहिं बूढं पुण तेसिं हवंति णिविट्टकाईया ॥५॥ अट्ठारसहिं मासेहि, कप्पो होति समाणितो। मूलट्ठवणा एसा, समासेण वियाहिता ॥६॥ एवं समाणिए कप्पे, जे व सि जिणकप्पिया। तमेव कप्पं ऊपणावि, पालए जावजीवियं ॥ ७॥ अद्वारसहिं पण्णेहिं. मासेहि थेरकप्पिया। पण गच्छंणियच्छंति, एसा तेसिं जहाविही॥८॥ ततियचउत्था कप्पा समोअरते त बितियकप्पम्मि। पंचमछठि. तीमु हेट्टिाडाणं समोयारो॥९॥ सामाछेदोणिविसणिचिट्ठ एते जिणधेरे ओयरंति ॥ अहुणा जिणकप्पठिती सा पुर्व मासकप्पसुत्तम्मि। भणिया सव इहं णवरमसुण्णत्व भणति इम ॥२२३०॥ गच्छम्मि य णिम्माया धीरा जाहे य मुणितपरमत्था । अग्गह अभिग्गहे या उति जिणकप्पिगविहारं ॥१॥णवपुग्छि जहण्णेणं उक्कोसेणं तु दस असंपुण्णा। चोहसपुवी तित्थं नेण नु जिणकप्प ण पवजे॥२॥वइरोसभसंघयणा मुत्तस्सऽत्यो तु होति परमत्यो । संसारसंभ(सभा)वो चा णातो तो मुणियपरमत्यो ॥३॥ अग्गहो ततियातीया पडिमाहिं गहण भत्तपाणस्स। दोहिंतु उवरिमाहिं गेण्हंती बत्थपायाई॥४॥ दो अभिग्गहा पुण रतणावलिमाइगाइ बोद्धया। एतेसु विदितभावो उवेति जिणकप्पियविहारं ॥५॥ दुविहा अतिसेसाविय तेसिं इमे वणिया समासेणं । बाहिर अभितरगा तेसि विसेसं पवक्खामि ॥ ६॥ बाहिरओं सरीरस्सा अतिसेसो तेसिमो तु बोदशो। अच्छिद्दपाणिपाया वइरोसभसंघतण धीरा ॥७॥ वग्गुलिपक्खसरिसयं पाणितलं तेसि धीरपुरिसाणं । होति खतोवसमेणं लदी तेसि इमाऽऽहंसु ॥८॥माएज घडसहस्सं धारेज वसो तु सागरा सके। जो एरिस लदीए सो पाणिपडिग्गही होति ॥९॥ अम्भितर अतिसेसो इमो उ तेसि समासयो भणितो। उदहीविव अक्खोभा सूरोइव तेयसा जुत्ता ॥२२४०॥ अशावण्णसरीरा वेगंधो ण होति से सरीरस्स । खणमविण कुच्छ तेसि परिकम्मं णविय कुईति ॥१॥ पाणिपडिग्गहिया तू एरिसया णियमसो मुणेतवा। अतिसेसे वोच्छामि अण्णेवि विसेसतो तेसिं ॥२॥ दुविहो तेसऽतिसेसो गाणातिसयो तहेव सारीरो। णाणादिसयो ओही मणपजव तदुभयं चेव ॥३॥ अहवाऽऽभिणिवोहीयं सुतणाणं चेव णाणअतिसेसा । तिवली अभिण्णवच्चो एसो सारीरअतिसेसो ॥४॥रतहरणं मुहपोती जहण्णमुवगरण पाणिपत्तस्स । उक्कोसं कप्पतियं सोविय एस पंचविहो ॥५॥ पडिगहधारि जहण्णो णवहा उक्कोस बारसविकप्पो । तेसिं एयाणि चिय अतिरेगे पायणिजोगो ॥६॥ रूढणह णयणमुंडो दुविहो उवही जहष्णओ तेसिं। एसो लिंगो तेसि णिवाघाएण णेतबो॥७॥ रतहरणं मुहपोत्ती संखेवेणं तु दुविह उवही तु। बाघात विगतलिंगे अ. रिसासु व होति कडिपट्टो ॥८॥ सत्त य पडिग्गहम्मी रतहरणं चेव होति मुहपोती। एसो तु णवविकप्पो उवही पत्तेयबुद्धाणं ॥९॥ एगो नित्थयराणं णिक्खममाणाण होति उवही तु। तेण पर णिरुवही तु जावजीवाए तित्थगरा ॥२२५० ॥ एसा जिणकप्पठिती ठाणासुण्णत्थया समक्खाता। वित्थरयो पुण या जह भणितं मासयप्पम्मि ॥१॥ अहणा थेरचिती न साविय भणिता तु पुषमेवं तु। दारमसुण्णथमियं णवरं संखेवतो वोच्छं ॥२॥ संजमकरणुजोया णि फायग णाणदंसणचरिते । दीहो य वुड्ढवासो वसही दोसेहि य विमुका ॥३॥ दीहोनि(वि) वुड्ढ़वासो थेरा ण तरंति जाहे कातुं जे। अभुजयमरणं वा अहबा अब्भुजयविहारं ॥४॥ दीहं च आउग(जइ)तू, बुड्ढावासं नयो बसे। उम्गमादीहि दोसेहि, विप्पमुक्काए वसहीए ॥५॥ मोनुं जिणकप्पठिति जा मेरा एस वण्णिता हेट्ठा। एसा तु दुपदजुत्ता होति ठिती थेरकप्पम्मि ॥६॥ दुपदंती उस्सग्गो अववाओ चेव होंति दोण्णेते। एतेहिं होति जुत्तो णियमा खलु थेस्कप्पो नु ॥ ७॥ पलंबाओ जाव ठिती उस्सम्मऽववाइयं करेमाणो । अववाए उस्सगं आसायण दीहसंसारो॥८॥ अह-उस्सग्गे अववार्य आयरमाणो विराहओ होति। अववाए पुण पने उस्सम्मणिसेवओ भइओ ॥९॥ कह होती भतियो? संघयणधितिजुतो समग्गोतु। एरिसतो अववाए उस्सग्गणिसेवओ सुदो ॥२२६०॥ इयरो उ विराहेई असम
चितिसंवतरित एगनरेण व सोहीणो॥२॥ इति सामाग्यमादी छविह कप्पद्रिती समक्खाया। विरियं दारं अहणा णमो वोउं समासेणं ॥२॥ परिणत गीतत्था न विपक्खभूया अपरिणया होनि। कडजोगी कयजोगी चतुत्थमादीहिं णायवा ॥३॥ अकडजोग्गा जोगाविय चतुत्यादीहिं होन्ति णायवा। वितिसंघयणादीहिं नरमाणा होति णायत्रा ॥४॥ चिनिसंघयणेणं न एगयरजुया उ होनि अतरा उ। अहवा दोहिवि जुना अतरगपुरिसा मुणेयवा ॥५॥ जो जह सनो बहुतरगुणोत्र तस्साहियंपि देजाहि। हीणतरे हीणयरं झोसेज व सबहीणस्स ॥ ७२॥६॥ कप्पट्ठियमातीणं पुरिसाणं जाव उभयहा अनरो । जो जह सनो उ भवे तस्स तहा होति दायश्वं ॥७॥ बहुतरगुणसमगो न धिनिसंघतणादि जो तु संपण्णो। परिणय कडजोगी वा अहवाविहवेज उभयतरो ॥८॥ एयगुणसमग्गम्स तु जीयमया अहियपि देजाहि। हीणस्स तु हीणतरं मुंचेज व सबहीणम्स ॥५॥ एत्थ पुण बहुतरा भिक्सुणोत्ति अकयकरणाणभिगया या जंतेण जीतमट्ठमभत्तंतमविगतिमादीयं । मू०७३ ॥२२७०॥ एत्थं इयम्मि जीए बहुतश्या भिक्सुणो भवंती तु । अक१०५४ जीतकल्पभाष्य -
मुनि दीपरत्नसागर