________________
उस्सकण कन्तंती भणिता चेडेण दे भत्तं ॥ ४ ॥ कन्तामि मणति पेलं तो ते दाहामि पुत्त ! मा रोव। सा य समत्ता पेलू देही एत्ताहे सो भणति ॥५॥ मा ताव शंख पुत्तय! परिवाडीए हेहिहा साहू एयट्टमुट्ठिता ते दाहं सोउं विषज्जेति ॥ ६ ॥ अंगुलिए चालेउं कड्डति कप्पट्टतो घरं जत्तो किन्ति ? कहिए ण वञ्चति पाहुडिया एअ सुहुमा उ ॥ ७॥ बायरपाडुडियाविय ओसक हिसकणे य दुविहा उ कप्पट्टगसंघाडय ओसरणेणं च णिद्देसो ॥ ८ ॥ जह पुत्तविवाहदिणो ओसरणातिच्छिए सुणिय सड्ढो। ओसके ओसरणं संखडिपाहेणदशट्टी ॥ ९ ॥ अप्पत्तम्मी ठवियं ओसरणे होहिइति उस्सके। संपागडमितरं वा करेति उज्जूमणुज्जू वा ॥ १२७० ॥ मंगलहेतुं पुण्णट्टया व ओसकें तं च उस्सके। किं कारणं? ति पुट्ठो सिट्टे ताहे विवजेन्ति ॥ १ ॥ पाहुडिभतं भुंजनि ण पडिकमए य तस्स ठाणस्स । एमेव अडति बोडो लुकणिलुको जह कवो (मे) डो ॥ २ ॥ पाहुडिया भणितेसा एत्तो पायोवगरण बोच्छामि। पादू पयासणम्मी अपगासपगासणं जं तु ॥ ३ ॥ पायोकरणं दुविहं पागडकरणं पगासकरणं च पागडि मासलहुं तू पगासकरणे उचतुलडुगा ॥ ४ ॥ लहुमासे पुरिमइदं चतुलहुए दाण होति आयाम पायोकरणं भणियं कीनकडमयो तु वोच्छामि ॥ ५ ॥ कीतकडंपिय दुविहं दद्दे भावे य दुविहमेकेके आयपरकीयमेवं पच्छित्तं तेसि वोच्छामि ॥ ६ ॥ दशायपरकीए दुविहेवि चाहू मुणेय । दाणं आयामं तू भावम्मि अतो परं वोच्छं ॥ ७ ॥ भावे तू आयकीयं चउलहुगा एत्थ वा मुणेयचा दाणं आयामं तू भावे परकीय वोच्छामि ॥ ८ ॥ मासलहुमिहावनी दाणं पुण एत्थ होति पुरिमइदं कीयकडेयं भणियं पामिचमतो उ वोच्छामि ॥ ९ ॥ पामिचंपिय दुविहं लोइय लोउत्तरं समासेणं। लोइऍ चतुलडुगा तू आवत्ती दाणमायामं ॥ १२८० ॥ लोउत्तरे मासलहं दाणं पुण एत्य होति पुरिमइढं। पामिचेयं भणियं परियट्टियमिणमो वोच्छामि ॥ १ ॥ परियट्टियंपि दुविहं लोइय लोउत्तरं समासेणं । लोइऍ चलगा तू आवती दाणमायामं ॥ २ ॥ लोउत्तरे मासलहुं आवत्ती दाण होति पुरिमदं । परियट्टिय भणिएयं अभिहडदारं अयो वोच्छं ॥ ३ ॥ तं होति दुहाऽभिहडं अतिष्णं चेव न अणाइणं । आण्ण गोणिसीहं होति णिसीहं च दुविहं तु ॥ ४ ॥ छष्णं णिसीह भण्णति पगडं पुण होति गोणिसीहंति एक्केक्कं परगामे सम्गामे चेव बोद्ध ॥ ५ ॥ सग्गामाहड दुविहं आइण्णं चैव होयणादृण्णं । अणइण्णे मासल दाणेत्यं होति पुरिमर्द्धं ॥ ६ ॥ परगामाइड दुविहं सदेस परदेसओ व णायचं। एक्केक्कं पुण दुविहं जलेण तह थलपणं च ॥ ७ ॥ सप्पचवाय णिष्पचवाय पुण होति दुविहमेक्केक्कं । संजमआयविराण सपञ्चवायम्मि जोएजा ॥ ८ ॥ परदेसआहडम्मी सपश्चवायम्मि होन्ति चउगुरुगा। णिप्पचबाएं लडुगा दाणं एतेसि वोच्छामि ॥ ९ ॥ चउगुरुगे अभत्तङ्कं दाणमिहं होति तू मुणेयां चउलहुए आयामं एमेव य होति सदेसे ॥ १२९० ॥ उम्भिण्ण होति तिविहं पिहितुम्भिणं कवाडउभिण्णं जनं पिहितुभिण्णं तं दुविहं फामुगमफासुं ॥ १ ॥ फासुगउगणेणं तू दहरएणं च एत्थ मासलहु । तहियं पवहणदोसा दाणं पुण एत्य पुरिमइदं ॥ २ ॥ अप्फासुपुढविमादी सचिणं तु जंभवे लितं । तहियं उभिड़ंत कायाण विराणा हणमो ॥ ३ ॥ सचित्तपुढविलित्तं लेलू सिलं वावि दाउमोलित्तं सचित्तपुढविलेवो चिरंपि उदगं अचिरलित्ते ॥ ४ ॥ चिरनिपुढविकायो तिम्मेतुं लिप्पमाणि आउवहो । जउमुद्दतावणम्मी तेऊ वाऊवि तत्येव ॥ ५ ॥ पणगनियाइ वणस्सति तसकुंयुपिपीलिएवमादीहिं एते ऊ लिप्यंते इमे तु दोसा तु उछिने ॥ ६ ॥ परम्स तं देनि सए व गेहे, ते व लोणं व घयं गुलं वा उग्घाडितं तं तु करेयऽवस्सं स विकयं तेण किणाति वऽणं ॥ ७ ॥ दाणकयविक्रयादी अहिगरणं होति अजयभावस्स । गिवति जे य तहियं जीवा मुइयंगमूसादी ॥ ८ ॥ जहेब कुंभादिसु पुशलिते, उम्भिजमाणम्मिवि कायघाओ। ओलिप्पमाणेवि तहेब घाओ, उम्भिण्णमेयं पिहिर्यपि वृतं ॥ ९ ॥ आ वनि दाणमेत्यं आहेणं चउलहू मुणेयचा दाणं आयामं तु विभागओ कायणिप्फण्णं ॥ १३०० ॥ एमेव कवाडम्मिवि कायवहो होइ ऊ मुणेयो। उप्पिहिय पिहिने सविसेसा जंन. माई ॥ १ ॥ घरकोइचारा आवतण पेढियाए हिट्टवरिं। जिन्ते ठिते य अन्तो डिंभादीपेलणे दोसा ॥ २ ॥ एत्यवि चउलहूगा तू आहेणं दाणमेत्यमायामं । होति विभागेणं पुण पुढवादीका यणिफणं ॥ ३ ॥ उच्भिण्णेयं भणियं अगुणा मालोहडं पवक्खामि तं तिविहं उड्ढमहे तिरियं मालोइडं चैव ॥ ४ ॥ उड्ढ दुभूमादीयं अह उट्टियकोट्टयाइयं होति । निरि अदमालगादी हत्थपसाराउ जं गिव्हे ॥ ५ ॥ सपि य नं दुविहं जण उक्कोसयं च बोद्धवं। अग्गपएहि जहणणं तश्विरीयंति उक्कोसं ॥ ६ ॥ मालोहड उकोसे आवती चउल मुणेतथा। दाणं आयामं तू जहणमालोहडमियाणि ॥ ७ ॥ एत्थ तु मासलहुत्तं आवत्ती दाण होति पुरिमढं । इय मालोइड भणितं अच्छे अट्टण वोच्छामि ॥ ८ ॥ निविहं पुण अच्छे भूय सामी य तेणए चेव । एक्केक्के चतुलहगा दाणं पुण एत्यमायामं ॥ ९ ॥ अणिसिपि य निविहं साहारण चोलए य जड़डे य। निविहेऽविय अणिसट्टे चउलहूगा दाणमायाम ॥ १३१० ॥ साहारणमणिसहं दाइयमादीण जं तु होजाहि खीरे आपण संखडि दिहंतो गोट्टिभत्तेणं ॥ १ ॥ सो चोलगोऽवि दुबिहो छिष्णमछिष्णं समासतो होनि। परिद्धिष्णं चिय दिजनि एसो छिण्णो मुणेतो ॥ २ ॥ अच्छिण्णपरीमाणो सोऽवि णिसट्टो तहेब अणिसट्ठी । णीसट्टो तेसिं चिय णेतृण समप्पितो जो तु ॥ ३ ॥ आणेनि मुत्तसेसं जं गहियं एय होति १०३५ जीतकल्पभाष्यं
1
मुनि दीपरत्नसागर
98464