________________
Tणुघणाएँ वोच्छेदो। परिहायमाणदये गुणवड्ढि समाहि अणुकंपा ॥९॥ दवियपरीणामं ता हावेति दिने विणे तु जा तिणि । बिन्ति ण लभति उ दुलभे सुलभम्मिवि होतिमा जयणा |
॥४५०॥ आहारे ताव छिंदाहि गेहिं तो गं वइस्ससि। मुर्तणहु पुर्व ते तीरपत्तो तमिच्छसि ॥१॥ बटुंति अपरितंता दिया परायो सबपरिकम्मं । पडियरगा मुणिवरमा कम्मरय णिजरेमाणा ॥२॥ जो जत्थ होति कुसलो सो तु ण हावेहत सह बलम्मि । उज्जुत्ता सति जोगे तस्सवि दीवेति तं सड्ढे ॥३॥ देहविजओगो खिप्पं यहोज आहवावि कालकरणेणं । दोण्हपि णिजरा बहमाणो गच्छो उ एयट्ठा ॥४॥ कम्ममसंखेजमव खवेड अणुसमयमेव आउत्तो। अण्णयरम्मिवि जोगे सज्झायम्मी विसेसेणं ॥५॥ कम्मकाउस्सग्गे विसेसेच ॥६॥ कम्मवेयावये विसेसेणं ॥७॥ कम्म० विसेसतो उत्तिमहम्मि ॥८॥ संथारो उत्तिमढे भूमिसिलाफलगमादिणाया। संचारपट्टमादी दुगचीरा ऊपर वापि ॥९॥ सहषि असंथरमाणे कुसमावी तिष्णि अमुसिरतणाति। तेसऽसति असंथरणे व होज सुसिरावि तो पच्छा ॥४६०॥ तहवि असंपर कोतव पावारग मवय तूलि भूमीए । एमेव अणहियासे संथारगमादि पाके ॥१॥ पडिलेहण संथारं पाणग उव्वत्तणादि णिग्गमणं । सयमेव करेति सह असहस्स करेंति अण्णे उ॥२॥ कायोपचितो बलवं णिक्रमण पवेसणं च सो कुणति। तहषिय अविसहमाण संथारगतं तु संधारे ॥३॥ संथारो तस्स मउतो समाहिहेउं तु होति कायो। तहविय अविसहमाणे समाविहे उदाहरणं ॥४॥ धीरपुरिसपण्णते सप्पुरिसणिसे . विए परमरम्मे । धण्णा सिलातलतले णिरावयक्ता णिवजति ॥५॥ जदि ताव सावयाकुलगिरिकंदरविसमकडगबुग्गेसु । साहेति उत्तिमह चितिपणियसहायगा धीरा ॥६॥ किं पुण अणगारसहायगेण अण्णोष्णसंगहबलेणं । परलोतिएण सका साहेउं अप्पणो अहूं?॥७॥ जिणवयणमप्पमेयं णिउणं कण्णाहुई सुर्णेतेणं । सकासाहुमो संसारमहोदस्तिरितुं ॥८॥ सो सबवाए साण्णू सव्यकम्मभूमीसु । सम्यगुरु सबमाहिया सब्बे मेम्मि अहिसित्ता ॥९॥ सबाहिवि लखीहिं सब्वेवि परीसहे पराहत्ता । सोविय तित्वगरा पायोवगमेण सिदि गया ॥४७०॥ अक्सेसा अणगारा तीयपहुप्पण्णऽणागया सव्ये। कई पायोवगया पथक्वाचिंगिणी केयी॥१॥ सबाओ अजाओ सबेपि य पढमसंघयणवजा। सवे य देसविरया पचक्खाणेण तु मरति ॥२॥सवमुहप्पभवाओ जीवियसाराओ सबजणयायो। आहाराओ रवणं ण विजए उत्तिम अण्णं ॥३॥ सेलेसि सिख विगह केवलिजोपायए पमोत्तर्ण। सखे सव्यावस्थं आहारे होति आयत्ता ॥४॥ तं तारिसर्य स्वर्ण सारं जं सबलोगरयणाणं। सब्वं परिचइत्ता पाओगया पविहरंति ॥५॥ एवं पाओवगर्म णिपटिकम्मं जिणेहि पणतं।
आयपरिकम कुणति ॥ ६॥ कोई परीसहेहि वाउलिओ अयणहिजो बावि। ओमासेज कयाई पढमं वितियं च आसज ॥७॥ गीयत्थमगीयत्यं सारे सोहे) तह Mविबोहणं काउं। तो पडिवोहय (ख)टे पढमेऽपगए सिया वितिए॥८॥इन्दिर परीसहवम् जोहेबामणेण कारण। तो मरणदेसयाले कवयम्भोत आहारो॥९॥णायं संग
महसिलरहमुसलवण्णणा तेसिं। असुरसुरिन्दावरणं घेडग एगो गह सरस्स ॥४८०॥ महसिलकंटे तहियं वटुंते कृणिजो तु रहिएण। हाखमावलमोणं पहतो पट्टम्मि कणएणं॥१॥ उफिडितुसो कणओ कवयावरणम्मि तो ततो पडितो। तो तस्स कोणिएणं जिपणं सीसं खुरप्पेणं ॥२॥ दिद्रुतस्सोषणओ कायस्थाणी बहतहाऽधारो। सत्तू परीसहा खलु आराहण रजयाणीया ॥३॥जहवाऽऽउंटियपाए पार्य काऊण हस्विणो परिसो। आवहति तह परिणी आहारेणं तुमाणवरं ॥४॥ उवगरणेहि विणो जहवा परिसो ण साए कर्जा एवा.
हार परिण्णी दिटुंता तस्थिमे होति ॥५॥ लवए पषए जोहे, संगामे पस्थिए इय। आतुरे सिक्खए पेच, दिद्वैत समाहिकामे तो॥ ६॥दसेणं णावाए आज पहोवाहणोसहेहि। उप. गरणेचि विणा जाहसंखमसाहगा सके॥७॥ एवाऽजारेण विणा समाहिकामो ण साहएं समाहिं। तमहा समाहिडेउं वायो तस्स आहारो॥८॥चितिसंघयणपिजतो असमत्यो परीसहेहियासेउं। फिहति चंदगविज्झा तेण विणा कषयभूएणं ॥९॥ सरीरमुज्झियं जेल, को संगो तस्स मोयणे । समाहिसंघणाहेउं, विजए सो सि अंतिए ॥४९॥ सुदं एसित्तु ठाति, हाणिओ या दिणे दिणे। पृथुत्साए उ जयणाए, तं तु गोवेन्ति अण्णहिं ॥१॥ णिवाघाएणेवं कालगविगिंचना विहीपुर्ण । काता चिंधकरणं अचिंधकरणे मवे गुरुगा ॥२॥ उवगरण सरीरम्मि य अचिंधकरणम्मि डंडिओ तहियं । मम्गणगवेसणाए गामार्ण घायणं कुणति ॥३॥ण पगासेज लहुसं परीसहउदएण होज वाघाओ। उप्पणे पापाए जोगीय. स्थाण त उवाओ॥४॥को गीयाण उवाओ? संलगो ठविजए अन्यो। उच्छहए जो बन्यो इयरे उ गिलाणपरिकम्मं ॥५॥ बसमो वा ठाविजाति अण्णस्सऽसतीम सम्मि संधारे। कालगतोत्तिय कार्ड संझाकालम्मि णीति ॥६॥ एवं तण्णायम्मी डंडियमादीहिं होति जयचेसा। सतगमण पेस या लिंसण पाउरो अणुग्याता ॥७॥ सपरकमे य मणिय लियापार्य तहेब वाघायं। णिवाघाइम इयरं एत्तो अपरकम वोच्छं ॥८॥ अपरकमों बलहीणो अच्चगणम जाति कुवा गच्छम्मि। सपरकमोबसेस मिबापाती गतो एसो ॥९॥ वाघाति आणुपुषी रोगाऽऽयंकेहि गवरि अभिभूओ। बालमरणंपिय सिया मरेज उ इमेहि अहिं॥५०० ॥ बालासमझक्सिगयक्सियिगाऽऽयंकसग्निकोसलए। ऊसासगबरजूडोमाऽसिपाहि१०१९ जीतकरूपभाष्य -
मुनि दीपरत्नसागर