________________
मि। तं तिह सचित्त मीसग अच्चित्तेणं च उम्मीसं ॥ ७॥ जह चेव य संजोगो कायाणं हेडओ तु साहरणे। तह चेव य उम्मीसे होति विभागो णिरवसेसो ॥ ८॥ चोएति को विसेसो 12 साहरणुम्मीसयाण दोहंपि?। भण्णति साहरणं तू भिक्खट्ठा मत्तयं रेये ॥९॥ उम्मीसं पुण दायश्वयं च दोवंत मीसितुं देजा। बीयहरियाइएहिं जह ओदणकुसुणमादीणं ॥१६२०॥ तंपिय मुक्खे सुक्खं भंगा चत्तारि जह तु साहरणे। अप्पबहुएवि चउरो तहेव चाइण्णऽणाइण्णं ॥२॥ उम्मीस भणियमेयं एत्तो वोच्छामि परिणयं दुविहं । दवे भावे यतहा दवे पुढवादि छक्कं तु ॥२॥ जीवत्तम्मि अविगते अपरिणयं परिणयं गते जीवे । दि₹तो दुदही इय अपरिणयं परिणयं चेव ॥३॥ दब्बे अपरिणयम्मी पच्छित होति कायणिप्फण्णं । भावे अपरिणतं पुण एत्तो वोच्छं समासेणं ॥४॥सज्झिल्गादिणं तू अहवा अण्णेहि होति सामण्णं । तत्येगस्स परिणतो भावो देमित्ति साहुस्स ॥५॥ सेसाण णवि परिणयो अपरिणयं भावतो भवे एयं । अह्वावि दाणमणं अपरिणयं भावतो होति॥६॥ संघाडग हिंडतो एगस्स मणम्मि परिणयं एसी। बितिए ण तु परिणमती तंपि अघेत्तव मा कलहो॥७॥ पढ़मिल्लग भावम्मी अप्परिणयगेव्हणे तु लहुमासो। तस्सावत्ती भवति दाणं पुण होति पुरिमड्ढे ॥८॥ भणित अपरिणयमेयं एत्तो वोच्छामि लित्तदारं तु।लित्तम्मि जत्थ लेवो लम्भ(ग)ति, कसणादिदवस ॥९॥ तं खलु ण गेण्डिया मा तहियं होज पच्छकम्मं तु । तम्हा उ अलेवकडं णिप्फावादी गहेतब्वं ॥१६३०॥ इति उदिते चोएई जदि पच्छाकम्मदोस एवं त। तो णवि भोत्ता चिय जावजीवाएं भणति गुरू ॥१॥ को कालाणं नेच्छति आवस्सगजोग जदि ण हायति । तो अच्छतुमा मुंजतु अह ण तरे तत्य भंगहा ॥२॥ संसट्ठहत्यमत्ते सव्य - 5 म्मी सावसेस भंगऽटा। गहणं तु सावसेसे संसयभंगेसु भयणा यु॥३॥ संसत्तहत्थमत्ते लित्तेलहुगा तु दाणमायाम। अवसेस लित्त गुरुगो दाणं पुण होति पुरिमड्ढे ॥४॥लित्तंति गत एवं एनो वोच्छामि छड्डियं अहुणा। तंपि तिह छड्डियं तू सचित्त मीसं च अश्चित्तं ॥५॥ छड्डिएँ चउलहुगा तू आवत्ती दाण होति आयामं । अहव सचित्तादीणं आवत्ती कायणि. एफणं ॥६॥ सचित्तमीसए या चउभंगो छड्डणम्मि इत्थ भवे। चउभंगे पडिसेहो गहणे आणादिणो दोसा ॥७॥ उसिणस्स छड्डणे देन्तओ व डझेज कायडाहो वा। सीयपडणम्मि काया पडिए महुबिंदुआहरणं ॥८॥छड्डिय भणियं एयं गहणेसण एस परिसमत्ता तु । गहितस्स अतो विहिणा घासेसण पत्तमहुणा उ॥९॥ सा चतुहा णामादी सर्व वण्णेत्तु एत्थ दारम्मि। एनस्सेवोवणयं वोच्छामि इमं समासेणं ॥१६४०॥ मच्छस्थाणी साहू मंसत्याणी य भत्तपाणं तु।रागादीण समुदयो मच्छयथाणी मुणेतयो॥१॥ जहण छलिओ तु मच्छो उवायगहणेण एव साहवि। अप्पाणमप्पणचिय अणुसास मुंजमाणो उ ॥२॥ बायालीसेसणसंकडाम्म गेण्हता जीव! ण सि छलितो। एण्हि जह ण छलिजसि भजंतोरा ॥३॥घासेसणात भावे होति पसत्था य अप्पसत्था य। अपसत्था पंचविहा तविवरीता पसस्था तु॥४॥ संजोइय अइबयं संगाल सधुमयं अणट्ठाए। पंचविह अप्पर रीता पसत्था तु ॥५॥ संजोयणेत्थ दुविहा दवे भावे य दवि बहिअंतो। भिक्खं चिय हिंडतो संजोए वाहिरेसा तु॥६॥ खीरदहिकट्टरादिण लंभे गुडसालिकूरघतमादी। जातिना संजोए हिर्जुनंतो अतो वोच्छं ॥७॥ अंतो तिह पादम्मी लंबण वयणे य होइ बोद्धछ । जं जं रसोवकारिं संजोययए तु तं पाए ॥८॥ वालुंकवडगवाइंगणादि संजोएं लंबणेण समं। वयणम्मि छोटु लंबण तो सालणगं भे पच्छा ॥९॥ दवम्मि एस संजोयणा तु संजोएँ जं तु दवाई। रसहेउ तेहिं पुण संजोयण होति भावम्मि ॥१६५०॥ संजोएन्तो दवे रागहो सेहि अप्पगं जोए। रागदोसणिमित्तं संजोययए तु तो कम्मं ॥१॥ कम्मेहिंतो य भवं संजोययए भवातु दुक्रवेणं। संजोययए अप्पं एसा संजोयणा भावे ॥२॥ रसहेउ पडिकट्ठो संजोयो कप्पए गिलाणट्टा । जस्स व अभत्तछंदो महोइओं अभावितो जो य ॥३॥ अह्मण जाई दवे पत्ते य घयादिगावि मेलति । सत्तुगमादीहि समं मा होतु विगिचणीयंति ॥ ४॥ अंतोन बहि चउगुरुगा वितियाएसेण बाहि चउलहुगा। चउगुरुोऽभत्तटुं चउलहुगे होति आयामं ॥५॥ संजोयण भणिएसा अहुण पमाणं भणामि आहारे। जावतियं भोत्तवं साहहिं जाचगट्ठाए॥६॥ बत्तीस किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ ७॥ चउवीस पंडगस्सा ते ण गहित जेण पुरिसइत्थीणं । पञ्चजण पंडस्स उ तम्हा ते णो गहित एवं ॥८॥ एत्तो किणाविहीणं अई अददगं च आहारं । साहुस्स बेन्ति धीरा जायामायं च ओम च ॥९॥ पकाम पणिकामं च जो पणियं भत्तपा. णमाहारे। अतिचहुयं अतिबहसो पमाणदोसो मुणेयत्वो ॥१६६०॥ बत्तीसाउ परेणं पकाम णिचं तमेव तु णिकामं । जं पुण गलंतणेहं पणीतमिति तं बुहा वेंति ॥१॥ अतिबद्यं अतिबहुसो अतिप्पमाणेण भोयणं भुत्तं। हादेज व वामेज व मारेज व तं अजीरंतं ॥२॥ णियगाहारादीयं अइबहुयं अइबहुसो तिपिण वारा उ। तिण्ह परेण तु जं तु तं चेव अतिप्पमाणं तु॥३॥ अह्वा अतिप्पमाणो आतुरभूतो तु भुंजए जं तु । तं होति अतिपमाणं हादणदोसा उ पुवुत्ता ॥४॥ जम्हा एते दोसा अतिरिने तेण होति चतुलहुगा । आवत्नी दाणं पुण
आया होति णायच्वं ॥५॥ दोसो अतिप्पमाणे तम्हा भोत्तव होति केरिसयं । भण्णति सुणसू जारिस भोत्तवं होति साहूहिं ॥६॥ हियाहारा मियाहारा, अप्पाहारा य जे णरा। ण 51 १०४२ जीन कल्पभाष्य -
मुनि दीपरत्नसागर