Book Title: Aagam Manjusha 13 Uvangsuttam Mool 02 Rayppaseniy
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003913/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On Line - आगममंजूषा [१३] रायप्पसेणियं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत-१९९८, ई.स.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था| आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स.-2012,विक्रम संवत-२०६८,वीर संवत-२५३८ में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा ” नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [१]आवश्यक सूत्र-(आगम-४०) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [२]जीतकल्प सूत्र-(आगम-३८) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया tic [४] “ओघनियुक्ति”-(आगम-४१) के वैकल्पिक आगम “पिंडनियुक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नीयोपांगम् । आमलकस्पाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए अंबसालवणे नाम चेइए होत्या, पोराणे जाब पडिरूबे । २ । असोयवरपायवपू तेणं कालेणं तेणं समएणं आमलकप्पा नाम नयरी होत्था रिद्वत्थिमियसमिद्धा जाव पासादीया दरिसणिजा अभिरुवा पडिरूवा । १। तीसे ढवीसिलावयवत्तया उववातियगमेणं नेया । ३ । सेओ राया धारिणी देवी सामी समोसढे परिसा निग्गया जाव राया पज्जुवासइ । ४ । तेणं काले सरियाभे देवे सोहम्मे कप्पे सरियामे विमाणे सभाए मुहम्माए सूरियाभंसि सिंहासांसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सतहि अणियेहिं सत्तहि अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देवेहिं देवी हि य सद्धि संपरिवुडे महयाऽऽहयनदृगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, तत्थ समणं भगवं महावीरं जंबूदीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गन्हित्ता संजमेण तवसा अप्पाणं भावेमाणं पासति त्ता हतुचित्तमाणंदिए दिए पी मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियके उरमउडकुंडल रविरायंतरइयवच्छे पालंबलंबमाणघोलंत भूसणघरे ससंभ्रमं तुरियं चवलं सुरवरे जाव सीहासणाओ अच्मुद्दे ता पायपीढाओ पचोरुहति ता एगसाडियं उत्तरासंग करेति त्ता सत्तट्ट पयाई तित्थयरामिमुहं अणुगच्छति त्ता वामं जाणुं अंचेति ना दाहिणं जणुं धरणितसि हि तिक्खुत्तो मुद्दाणं धरणितलंसि णिवेसेइ त्ता ईसि पचनमइ त्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं व०- - णमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुदाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिजणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं अप्पडिह यवरनाणदंसणधराणं वियदृच्छउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सङ्घन्नूणं सङ्घदरसीणं सिवमयलमरुयमणंतमक्खयमाबाहमपुणरावतिं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थ गयं इह गते पासइ (प्र० उ) मे भगवं तत्थ गते इह गतनिक बंदति सति तासीहासणवरगए पुशाभिमुहं सण्णिसण्णे |५| तए णं तस्स सूरियाभस्स इमे एतारूवे अम्मत्थिते चिंतिते पत्थिते मणोगते संकप्पे समुप्पजित्या एवं खलु समणे भगवं महावीरे ५७१ राजपक्षीयं सूरियाभदेव मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेहए अहापडिरूवं उमगह उम्पिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति त महाफलं खल तहारूवाण अरहनाणं भगवनाणं णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए?. किमंग पुण विउलस्स अट्ठस्स गहणयाए',तं गच्छामि णं समणं भगचं महावीरं वंदामि णमंसामि सकारेमि सम्माणेमि कडाणं मंगलं चेतियं देवयं पजुवासामि, एयं मे पेचा हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्नाए भविस्सति (प० तं सेयं खलु मे समणं भगवं महावीरं वंदित्तए नमंसित्तए सक्कारित्तए सम्माणित्तए पज्जुवासित्तए) त्तिकटु एवं संपेहेइ त्ता आभिओगिये देव सहावेइ त्ता एवं २०१६। एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उम्गहं उम्मिणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तं गच्छह णं तुमे देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह त्ता वंदहणमंसह त्ता साइं साइनामगोयाइं साहेहत्तासमणस्स भगवओ महावीरस्स सबओ समंता जोयणपरिमंडलं जंकिंचि तणं वा पत्तं वा कटुं वा सकरं वा कयवरं वा असुई अचोक्खं वा पूडअं दुविभगंध तं सवं आहुणिय आहुणिय एगते एडेहत्ता णच्चोदगं णाइमहियं पविरलपप्फुसियं स्यरेणुविणासणं दिवं सुरभिगंधोदयवासं हरयं उवसंतरयं पसंतरयं करेह त्ता जलवलयभासुरप्पभूयस्स विंटट्ठाइस्स इसद्धवष्णस्स कुसुमस्स जाण(प्र०जण्णु)स्सेहपमाणमित्तं ओहिं वासं वासह त्ता कालागुरुपवरकुंदुरुकतुरुकधूवमघमपंतगंधुयाभिरामं सुगंधवरगंधियं गंधवहिभूतं दिवं सुरवराभिगमणजोगं करेह कारचहत्ता य खिप्पामेव एयमाणत्तियं पचप्पिण्णह । ७। तए णं ते आभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठतुट्ठजाबहियया करयलपरिम्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुअंतित्ता उत्तरपुरच्छिमं दिसिभागं अवकमंतित्ता वेउवियसमुग्घाएणं समोहणंति त्ता संखेजाई जोयणाई दंडं निस्सरन्ति, तं०- रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगडाणं हंसगम्भाणं पुलगाणं (म० पुग्गलाणं) सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाईति त्ताअहासुहुमे पुग्गले परियायंति त्ता दोच्चंपि वेउशियसमुग्घाएणं समोहणंति त्ता उत्तरवेउवियाई रूवाइं विउति त्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जयणाए सिग्याए उधुयाए दिवाए देवगईए तिरियमसंखेजाणं दीवसमुदाणं मझमझेणं वीईवयमाणे २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छन्ति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति त्ता वदति नमसंति त्ता एवं व० अम्हे णं भंते ! सूरियाभस्स देवस्स आयियोगिया देवा देवाणुप्पियं वंदामो णमंसामो सकारेमो सम्माणेमो कलाणं मंगलं देवयं चेइयं पजुवासामो।८। देवाइ ! समणे भगवं महावीरे ते देवा एवं व०-पोराणामेयं देवा ! जीयमेयं देवा ! किचमेयं देवा ! करणिजमेयं देवा ! आइनमेयं देवा ! अब्भणुण्णायमेयं देवा ! जण्णं भवणवइवाणमंतरजोइसियवेमाणिया देवा अरहंते भगवंते वदंति नमंसति त्ता तओ साई२णामगोयाइं साधिति तं पोराणमेयं देवा ! जाव अब्भणुण्णायमेयं देवा!।९। तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ठजावहियया समणं भगवं वंदति णमंसंति त्ता श्रा उत्तरपुरच्छिमं दिसीभागं अवकमंतित्ता वेउवियसमग्याएणं समोहणंति त्ता संखेजाई जोयणाई दंड निस्सरति तं० रयणाणं जाव रिहाणं० अहाबायरे पोग्गले परिसाडति त्ता दोचंपि वेउधियसमुग्धाएणं समोहणंति त्ता संवद्ववाए विउचंति, से जहानामए भइयदारए सिया तरुणे जुगवं बलवं (जुवाणे प्र०) अप्पायंके थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपिढेंतरोरुपरिणए घणनिचियवहवलियखंधे चम्मेदुगदुषणमुट्ठियसमाहयगत्ते उरस्सबलसमन्नागए तलजमलजुयल (फलिहनिभ पा०) बाहू लंघणपवणजइणपमहणसमत्थे छेए दक्खे पट्टे कुसले मेहावी पिउणसिप्पोक्गए एगं महं दंडसंपुच्छणि वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरियमचवलमसंभंते निरंतरं सुनिउणं सबतो समंता संपमजेज्जा एवामेव तेऽवि सूरियाभस्स देवस्स आमिओगिया देवा संवट्टवाए विउति त्ता समणस्स भगवओ महावीरस्स सबतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सवं आहुणिय २ एगते एडेंति त्ता खिप्पामेव उवसमंतित्ता दोचंपि वेउवियसमुग्घाएणं समोहणन्ति त्ता अम्भवहलए विउच्वन्ति से जहाणामए भइगदारगे सिया तरूणे जाव सिप्पोवगए एगं महं दगवारगं वा दगथालगं वा दगकलसगंवा दगकुंभगं वा आरामं वा जाव पवं वा अतुरियं जाव सम्वतो समंता आवरिसेजा एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा अब्भवहलए विउव्यंति त्ता सिप्पामेव पयणुतणायन्ति त्ता खिप्पामेव विजुयायति त्ता समणस्स भगवओ महावीरस्स सब्बओ समंता जोयणपरिमंडलं णचोदगं णातिमहियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति त्ता णिहयरयं णद्वरयं भवरय उवसंतरयं पसंतश्यं करेंति त्ता खिप्पामेव उवसामंति त्ता तचंपि वेउब्धियसमुग्धाएणं समोहणंति त्ता पुष्फवहलए विउव्वंति, से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं पुष्फ-(१४३) ५७२ राजपनीयं, रिणाम मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ पडलगं वा पुष्कचंगेरियं वा पुष्फलज्जियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगहियकरयलपम्भट्टविप्यमुकेणं दसद्धवमेणं कुसुमेणं मुकपुष्फपुंजोवयारकलितं करेजा एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुष्फवद्दलए विउयंति त्ता खिप्पामेव पयणुतणायन्ति ता जाव जोयणपरिमण्डलं जलथलयभातुरप्पभूयस्स बिटट्ठाइस्स दसद्धवनकुसुमस्स जाणुस्सेहपमाणमेतं ओहिवास वासंति त्ता कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिवं सुरवराभिगमणजोगं करंति कारयति खिप्यामेव उवसामंति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता सगणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिक्खमंति त्ता ताए उक्किद्वाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उबागच्छंतिता सूरिया देवं करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलिं कट्टु जएगं विजएणं वदावेति ता तमाणत्तियं पञ्चप्पियंति । १०। तए णं से सुरियाभे देवे तेसि आभियोगियाणं देवानं अंतिए एयम सोच्चा निसम्म हट्टतुष्टजावहियए पायत्ताणियाहिवई देवं सदावेति त्ता एवं व० खिप्पामेव भो देवाणुप्पिया सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसिय गंभीरमहुरसहं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उहालेमाणे २ महया २ सद्देणं उग्घोसेमाणे २ एवं व० आणवेति णं भो सरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबुदीचे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए तुम्भेऽवि णं भो देवाणुप्पिया! सजिद्दीए जाव णातियरवेणं णियगपरिवाल सद्धिं संपरिवुडा सातिं सातिं जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियामस्स देवस्स अंतियं पाउब्भवह। ११ । तए णं से पायन्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं बुसे समाणे तुजाबहियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेति ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसदा जोयणपरिमंडला सुस्सरा घंटा तेणेव उपागच्छति सा तं मेघोघर सितगंभीरमडुरसहं जोयणपरिमंडलं सुसरं घंटं तिक्खुत्तो उडालेति, तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्त उडालियाए समाणीए से सूरियाने विमाणे पासायविमाणणिक्खुडावडिय सदघंटापडिंसुयासय सहस्ससंकुले जाए यावि होत्था, तए णं तेर्सि सूरियाभविमाणवासिणं बहूणं वैमाणियाणं देवाण य देवीण य एगंतरइपससनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोलपडिबोहणे कए समाणे घोसणकोउहलदिनक नए गग्गचित्तउव उत्तमाणसाणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतंसि महया २ सहेणं उग्घोसेमाणे २ एवं वदासी हंत सुमंतु भवतो सूरियाभविमाणवासिणो बहवे वैमाणिया देवा य देवीओ य! सूरियाभविमाणवरणो वयणं हियसुहत्यं आणावणियं (प्र० आणवेइ णं) भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे देवे जंबुद्दीवं दीव भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं अभिनंदए तं तुम्भेऽवि णं देवाणुप्पिया! सब्बिड्डीए० अकालपरिहीणा चैव सूरियाभस्स देवस्स अंतियं पाउब्भवह। १२ । तए णं ते सूरियाभविमाणवासिणो बहवे वैमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमहं सोचा णिसम्म हट्टजावहियया अप्पेगइया वंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अप्पेगइया सकारवत्तियाए एवं संमाणवत्तियाए कोउहलवत्तियाए अप्पे० असुयाई सुणिस्सामो सुयाई अट्ठाई हेऊई पसिणाई कारणाई बागरणाई पुच्छिस्सामो अप्पेः सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पे० अन्नमन्नमणुयत्तमाणा अप्पे जिणभत्तिरागेणं अप्पे० धम्मोति अप्पे जीयमेयंतिकट्टु सविट्टीए जाव अकालपरिहीणा चैव सूरियाभस्स देवस्स अंतियं पाउ भवति । १३ । तए णं से सूरियाभे देवे ते सूरियाभविमाणवासिणो बहवे वैमाणिया देवाय देवीओ य अकालपरिहीणं चेव अंतियं पाउच्भवमाणे पासति त्ता हट्ठजावहियए अभिओगियं देवं सहावेति त्ता एवं क्यासी खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसंनिविद्धं लीलडियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीयं रूवगसहस्सकलिय भिसमाणं भिन्भिसमाणं चक्खुडोयणले सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं मुहं कंतं दरिसणिज्जं णिउणोचियमिसिमिसितमणिरयणघंटिया जालपरिखित्तं जोयणसयसहस्सविच्छिष्णं दिवं गमस सिग्धगमणं णामं दिवं जाणविमाणं विउवाहि त्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणाहि । १४ । तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं बुत्ते समाणे हडजावहियए करयलपरिम्महियं जाव पडिमुणेइ ता उत्तरपुरच्छिम दिसीभागं अवकमति त्ता वेउब्वियसमुग्धाएणं समोहणति त्ता संखेजाई जोयणाई जाब अहाबायरे पोग्गले० त्ता अहासुमे पोग्गले परियाएइ ता दोपि वेउडियसमुग्धाएणं समोहणित्ता अणेगखंभसयसन्निविद्वं जाव दिवं जाणविमाणं विउविउं पवत्ते यावि होत्या, तए णं से आभिओगिए देवे तस्स दिवस जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवए विउष्वति, तं० पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयारूवे बण्णावासे पं० तं० वइरामया निम्मा रिट्ठा५७३ राजमनीयं सूरियाभदेव मुनि दीपरत्नसागर म Page #6 -------------------------------------------------------------------------- ________________ मया पतिद्वाणा बेलियामया खंभा सुपण्णरुप्पमया फलगा लोहितक्खमइयाओ सईओ वयरामया संधी गाणामणिमया अवलंबणा अवलंबणवाहाओ य पासादीया जाव पडिरूवा, तेसि णं निसोवाणपडिरूवगाणं पुरओ तोरणा णाणामणिमएसु थंभेसु उवनिविट्ठसणिविट्ठविविहमुत्तंतरोवचिया विविहतारारूवोवचिया जाव पडिरूवा, तेसिं णं तोरणाणं उप्पिं अट्टहमंगल्या पं० २०-सोत्थियसिविच्छणंदियावत्तवरमाणगभहासणकलसमच्छदण्पणा (प्र० जाव पडिरूवा) तेसिं चणं तोरणाणं उप्पिं बहवे किण्हचामरज्मए जाव सुकिलचामरज्मए अच्छे सल्हे कप्पपड़े बहरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिजे अभिरूवे पडिरूवे विउच्चति, तेसिं गं तोरणाणं उणि बहवे उत्तातिच्छत्ते घंटाजुगले पडागाइपडागे उपत्यए कुमुदणलिणसुभगसोगंधियॉंडरीयमहापोंडरीयसतपत्तसहस्सपत्तहत्यए सबरयणामए अच्छे जाव पडिरूवे विउच्चति, नए णं से आमिओगिए देवे तस्स दिवस्स जाणविमाणस्स अंतो पहुसमरमणि भूमिभागं विउदति, से जहाणामए आलिंगपुक्खरेति वा मुइंगपुक्खरेइ वा सस्तलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेड वा आयंसमंडलेइ वा उरम्भषम्मेह वा (प० वसहचम्मेह वा) वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा मिगचम्मेइ वा उगलचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकीलगसहस्सवितए आवडपचावडसेदिपसेढिसोस्थिय (सोवत्थिय) पृसमाणग (बदमाणग) मच्छंडगमगरंडगजारामाराफुल्लाबलिपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउजोएहिं जाणाविहपंचवणेहि मणीहि उपसोभिए तं०-किण्हेहिं णीलेहिं लोहिएहिं हालिद्देहिं सुकिल्लेहि, तत्थ णं जे ते किण्हा मणी तेसिं थे मणीणं इमे एतारूवे पण्णावासे पं०, से जहानामए जीमूतएइ वा अंजणेइ वा खंजणेइ वा कजलेइ वा गवलेह वा गवलगुलियाइ वा भमरेइ वा भमरावलियाइ वा भमरपतंगसारेति वा जंजूफलेति वा अदारिद्वेइ वा परहुतेइ वा गएइ वा गयकलभेड़ वा किण्हसप्पेह वा किम्हकेसरेह वा आगासथिग्गलेइ वा किण्हासोएइ वा किव्हकणवीरेइ वा किण्हवंधुजीवेइ वा, भवे एयारुवे सिया ?, णो इणढे समढे (प० ओवम्मं समणाउसो!) ते णं किण्हा मणी इत्तो इतराए व कंततराए चेव पिअतराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पं०, तत्थ णं जे ते नीला मणी तेसिं णं मणीर्ण इमे एयारूपे पाणाचासे ५०, से जहानामए मिह वा भिंगपत्तेह वा सुएइ वा सुयपिच्छेइ वा चासेइ वा चासपिच्छेह पा णीलीड या पीलीभेदेह या णीलीगुलियाइ पा सामाइ वा उपन्तेह वा वणरातीइ वा हलघरवसणेह पा मोरगीचाइ वा अयसिकुसुमेह वा चाणकुसुमेइ वा अंजणकेसियाकुसुमेह वा नीलप्पलेह वा णीलासोगेइ वा णीलबंधुजीवेह वाणीलकण. वीरोइवा, भवेयारूवे सिया', णो इणद्वे समढे, ते ण णीला मणी एत्तो इतराए चेव जाव वण्णेणं पं०, तत्व णं जे ते लोहियगा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पं०, से उरम्भरुहिरवा ससहिरो वा नरहिरेह वा वराहकडिरेड वा महिसरहिरेइ वा बालिंदगोवेइ वा बालदिवाकरेह वा संझम्भरागेइ वा गुंजदूधरागेइ वा जासुअणकुसुमेह वा किंसुयकुसुमेह वा पालियायकुसुमेह वा जाइहिंगुलएति वा सिलप्पवालेति वा पचालअंकुरेइ वा लोहियक्खमणीइ वा लक्खारसगेति वा किमिरागकंबलेति वा चीणपिट्ठरासीति वा रतुप्पलेह वा रत्तासोगेति वा रत्तकणवीरेति वा रत्तबंधुजीवेति वा, भवे एयारूबे सिया?णो इणट्टे समझे, ते ण लोहिया मणी इत्तो इद्वतराए व जाव पण्णेणं पं०, तत्व ण जे ने हालिदा मणी तेसिं णं मणीण इमेयारूवे वण्णावासे पं०, से जहाणामए चंपति वा चंपगछल्डीति वा चंपगभेएइ वा हलिदाह वा हलिदाभेदेति वा हलिदगुलियाति वा हरियालियाति वा हरियालभेदेति वा हरियालगुलियाति वा चिउरेइ वा चिउरंगरातेति वा वरकणगेइ वा वरकणगनिघसेइ वा सुवण्णसिप्याएति वा वरपुरिसवसणेति वा आउकीकुसुमेति वा चंपाकुसुमेइ वा कुहडियाकुसुमेह वा तडपडाकुसुमेह वा घोसेडियाकुसुमेह वा सुवण्णजूहियाकुसुमेइ वा सुहिरण्णकुसुमेति वा कोरंटवरमाउदामेति वा बीयकुसुमेह वा पीयासोगेति वा पीयकणवीरेति वा पीयपंधुजीवेति वा, भवे एयारूवे सिया', णो इणढे समढे, ते णं हालिहामणी एत्तोइट्ठतराए चेव जाव वण्णेणं पं०, तत्य जे ते सुचितामणी तेसि णं मणीण इमेयारूवे वण्णावासे पं०, से जहानामए अंकेति वा संखेति पा चंदेति वा कुंदेति वा दंतेइ वा (म० कुमुदोदकदयस्यदहियणगोक्खीरपूर) हंसावलीइ पा कोंचावलीति वा हारावलीति का चंदावलीति वा सारतियालाहएति वा घंतधोयरुप्पपहेडवा सालिपिहरासीति वा कुंदपुष्परासीति वा कुमुदरासीति वा सुकच्छिवाडीति वा पिहुणमिजियाति वा भिसेति वा मुणालियाति वा गयदंतेति वा लवंगदलएति वा पोंडरीयदलएति वा सेयासोगेति वा सेयकणवीरेति वा सेवबन्धुजीवेति वा, भवे एयारूवे सिया?, णो इणट्टे समढे, ते णं सुकिला मणी एत्तो इतराए चेव जाव वनेणं पं०, तेसिं णं मणीण इमेयारूवे गंधे पं०, से जहानामए कोट्टपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा व्हाणमल्लियापुडाण वा केतगिपुडाण वा पाइलिपुडाण वा णोमालियापुढाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा पासपुडाण वा अणुवायंसि वा ओभिजमाणाण वा कोहिजमाणाण वा मंजिजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण ५७४ राजपनीयं, रिक्षाभत्य मुनि दीपरनसागर Page #7 -------------------------------------------------------------------------- ________________ विशति ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहिं तं० गंधवाणीएण य णट्टाणीएण य सद्धिं संपरिबुडे तं दिवं जाणविमाणं अणुपयाहिणीकरेमाणे २ पुरच्छिमिलेणं तिसोवाणपडिरूवएणं दुरूहति त्ता जेणेव सिंहासणे तेणेव उवागच्छ ता सीहासणवरगए पुरत्थाभिमुहे सष्णिसण्णे, तए णं तस्स सूरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिवं जाणविमाणं अणुपयाहिणीकरेमाणा उत्तरिलेणं तिसोवाणपडिरूवएणं दुरुहंति ता पत्तेयं २ पुवण्णत्येहिं महासणेहिं णिसीयंति अवसेसा देवा य देवीओ य तं दिशं जाण विमानं जाव दाहिणिणं तिसोवाणपडिरूवएणं दुरुहंति त्ता पत्तेयं २ पुष्णत्येहिं भदासणेहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स तं दिवं जाणविमाणं दुरूटस्स समाणस्स अमंगलगा पुरतो अहाणुपुत्रीए संपत्थिता तं० सोत्थियसिरिवच्छजावदप्पणा, तयाणंतरं च णं पुण्णकलसभिंगार० दिशा य छत्तपडागा सचामरा दंसणरतिया आलोयदरिसणिजा बाधुयविजयवेजयंती ऊसिया गगणतलमगुलिहंती पुरतो अणुपुत्रीए संपत्थिया, तयानंतरं च णं बेरुलियभिसंतविमलदंडं पलंगकोरंटमलदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीट सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुत्रीए संपत्थियं, तयानंतरं च णं वइरामयबद्दल सं ठियमुसिलिट्ठपरिषद्रुम सुपतिट्ठिए विसिद्वे अणेगवरपंचवण्णकुड भीसहस्युस्सिए (प्र० स्सपरिमंडियाभिरामे) वाउद्ध्यविजय वेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुत्रीए संपत्थिए, तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सवालंकारभूसिया महया भडचडगरपहगरेण पंचजणीयाहिवइणो पुरतो अहाणुपुत्रीए संपत्थिया (प्र० तयानंतरं च णं बहवे आभिओगिया देवा देवीओ य सएहिं २ रुवेहिं सएहिं २ विसेसेहिं सएहिं २ विंदेहिं (प्र० वि. हवेहिं सएहिं २ णिज्जोएहिं (प्र० जाएहिं सएहिं २ वत्येहिं पुरतो अहाणुपुष्ठीए संपत्थिया) तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे बेमाणिया देवा य देवीओ य सचि ड्ढीए जाव वेणं सूरियाभं देवं पुरतो पासतो य मग्गतो य समनुगच्छति । १६। तए णं से सूरियाभे देवे तेणं पंचाणीयपरिक्खित्तेणं बद्दरामयवट्टलसंठिएणं जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कडिज्यमाणेणं चउहिं सामाणियसहस्सेहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देवेहिं देवीहि यसद्धिं संपरिवुडे सब्बिड्डीए जाव रखेणं सोधम्मस्स कप्पस्स मसंमज्झेणं तं दिवं देविडिंड दिवं देवजुतिं दिवं देवाणुभावं उपदंसेमाणे २ पडिजागरेमाणे जेणेव सोहम्मकप्परस उत्तरि णिजाणमग्गे तेणेव उवागच्छति त्ता जोयणसयसाहस्सितेहिं विग्गहेहिं ओवयमाणे वीतीयमाणे ताए उक्किट्ठाए जान तिरियमसंखिजाणं दीवसमुद्दाणं मज्झंमज्झेणं दीइवयमाणे जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिले रतिकरपडते तेणेव उवागच्छति सा तं दिवं देविढि जाव दिवं देवाणुभाव पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छ ता समणं भगवं महावीरं तेणं दिज्ञेणं जाण विमाणेणं तिक्खुतो आयाहिणपयाहिणं करेइ ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिनं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितलंसि ठवेइ ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहि तं०-गंधाणीएण य नहाणीएण य सद्धिं संपरिवुडे ताओ दिवाओ जाणविमाणाओ पुरच्छिमिलेणं तिसोवाणपडिरूवएणं पञ्चोरुहति तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिशाओ जाणविमाणाओ उत्तरिणं तिसोवाणपडिरूवएणं पञ्च्चोरुहति, अवसेसा देवा य देवीओ य ताओ दि. वाओ जाणविमाणाओ दाहिणिलेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति, तए णं से सूरियामे देवे चउहिं अम्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति नम॑सति त्ता एवं व० अहं णं भंते! सूरिया देवे देवाणुप्पियं वंदामि णर्मसामि जाव पज्जुवालामि। १७। सूरियाभाति समणे भगवं महावीरे सूरियाभं देवं एवं ब० पोराणमेयं सूरियाभा! जीयमेयं सूरियामा किबमेयं सूरियाभा! करणिजमेयं सूरियाभा ! आइण्णमेयं सूरियाभा! अच्भणुण्णायमेयं सूरियाभा! जण्णं भवष्णवइवाणमंतरजोइसवेमाणिया देवा अरहंते भगवंते बंदंति नर्मसंति ता तओ पच्छा साई २ नामगोत्ताई साहिति तं पोराणमेयं सूरियाभा जाव अग्भणुन्नायमेयं सूरियाभा! | १८| तर से सूरिया देवे समणेणं भगवया महावीरेण एवं वृत्ते समाणे हट्ट जाव समणं भगवं महावीरं वंदति नम॑सति त्ता पचासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणणं पंजलिउडे पज्जुवासति । १९ । तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाब परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । २०। तर से सूरिया देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुद्वजावह्यहियए उडाए उद्वेति त्ता समणं भगवं महावीरं बंदइ णमंसइ ता एवं व० अह भंते! सूरिया देवे किं भवसिदिए अभ्वसिद्धिते सम्मदिट्ठी मिच्छादिट्ठी परित्तसंसारिते अनंतसंसारिए सुलभबोहिए दुलभवोहिए आराहते विराहते चरिमे अचरिमे ?, सूरिया (१४४) ५७६ राजमनीयं सुरियामदेव मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ HOTODaक र हवा परिभाइजमाणाण वा भंडाओवाभंडं साहरिजमाणाण वा ओराला मणुण्णा मणहरा घाणमणनितिकरा सबतो समंतागंधा अभिनिस्सर्वति, भवे एयारूवे सिया?.णो इणटेसमटे, तेणं मणी एत्तो इतराए चेव गंधेणं पं०, तेसि णं मणीणं इमेयारूवे फासे पण्णत्ते, से जहानामए आइणेति वा रुएति वा बूरेइ वा णवणीएइ वा हंसगमतूलियाइ वा सिरीसकुसुमनिचयेइ वा चालकुसुमपत्तरासीति वा, भये एयारुवे सिया?,णो इणद्वे समढे, ते णं मणी एतो इद्रुतराए चेव जाव फासेणं पं०, तए णं से आभियोगिए देवे तस्स दिवस्स जाणविमाणस्स बहुमज्झदेसभागे एत्य णं महं पिच्छाघरमंडवं विउबइ अणेगखंभसयसंनिविट्ठ अम्भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुसिलिट्ठविसिट्ठलहसंठियपसत्यवेरुलियविमलखंभं णाणामणिखचियउज्जलबहुसमसुविभत्तदेसभायं ईहामिय उसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं (प० खंभुमायवइवेइयपरिगयाभिरामं विजाहरजमलजुगलजन्तजुत्तपिव अचीसहस्समालिणीयं रूवगसहस्सकलितं भिसमार्ण भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूब) कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिम्मुयंत लाउलोइयमहियं गोसीस(सरस)रत्तचंदणदहरदिनपंचंगुलितलं उवचियचंदणकलसं चंदणघडकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलववग्धारियमलदामकलावं पंचवष्णसरससुरभिमुक्कपुष्फजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुकधूवमघमघतगंधुयाभिरामं सुगंधवरगंधियं गंधवडिभूतं दिवं तुडियसहसंपणाइयं अच्छरगणसंघविप्पकिण्णं पासाइयं दरिसणिजं जाव पडिरूवं, तस्स णं पिच्छाघरमंडवस्स बहुसमरमणिजभूमिभागं विउबति जाव मणीणं फासो, तस्स णं पेच्छाघरमंडवस्स उडोयं विउति पउमलयभत्तिचित्तं जाव पडिरूवं, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ णं महं एग वइरामयं अक्खाडगं विउव्वति. तस्स णं अक्खाइयस्स बहुमज्झदेसभागे एत्थं णं महेर्ग मणिपेढियं विउचति अट्ट जोयणाई आयामविखंभेणं चत्तारि जोयणाई चाहदेणं सबमणिमयं अच्छं सण्हं जाव पडिरूवं. तीसे णं मणिपेढियाए उवरि एत्य णं महेगं सिंहासणं विउबइ, तस्स णं सीहासणस्स इमेयारुवे वण्णावासे पं०-तवणिज्जमया चकला स्ययामया सीहा सोचण्णिया पाया णाणामणिमयाई पायसीसगाई जंबूणयमयाई गत्ताई वइरामया संधी णाणामणिमयं वेचं, से णं सीहासणे इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउ सारावचियमणिरयणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपचत्थुयाभिरामे सुविरइयरयत्ताणे उबचियखोमदुगुलपट्टपडिच्छायणे रसुअर्सबुए सुरम्मे आइणगायबूरणवणीयतूलफासे मउए पासाईए०, तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदूसं विउति संखंककुंवदगरयअमयमहियफेणपुंजसंनिगासं सबरयणामयं अच्छं सहं पासादीयं दरिसणिजं अभिरुवं पडिरूवं, तस्स णं सीहासणस्स उवार विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं वयरामयं अंकसं विउव्वंति, तस्सि च णं वयरामयंसि अंकुसंसि कुंभिक मुत्तादामं विउव्वंति, से गं कुंभिके मुत्तादामे अनेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं तदबत्तपमाणेहिं सवओ समंता संपरिक्खित्ते, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारदहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्यावरदाहिणुत्तरागएहिं मंदाय २ एइजमाणा २ पलंत्रमाणा २ पेजंज(पज्झंझ) माणा २ उरालेणं मणुनेणं मणहरेणं कण्णमणणिबुतिकरणं सदेणं ते पएसे सब्बओ समंता आपूरेमाणा सिरीए अतीव २ उपसोभेमाण चिटुंति, तए णं से आभिओगिए देवे तस्स सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं सरिआभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि महासणसाहस्सीओ पिउब्बइ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अम्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउबइ, तस्स णं सीहासणस्स दाहिणपुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स अम्भितरपरिसाए अट्टण्हं देवसाहस्सीणं अट्ट भद्दासणसाहस्सीओ विउबइ, एवं दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं दस भदासणसाहस्सीओ विउच्चति, दाहिणपचस्थिमेणं बाहिरपरिसाए वारसण्हं देवसाहस्सीणं चारस भदासणसाहस्सीओ विउन्नति, पञ्चस्थिमेणं सत्तहँ अणियाहिवतीर्ण सत्त भदासणे विउच्चति, तस्स णं सीहासणस्स चउदिसि एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस महासणसाहस्सीओ विउवति, तं०-पुरच्छिमेणं चत्तारि साहस्सीओ दाहिणणं चत्तारि साहस्सीओ पचस्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, तस्स दिवस्स जाणविमाणस्स इमेयारूवे वण्णावासे पं० से जहानामए अइरुग्गयस्स वा हेमंतियवालसूरियस्स वा खयरिंगालाण वा रति पजलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सवतो समंता संकुसुमियस्स, भवे एयारूवे सिया ?, णो इणढे समढे, तस्सण दिवस्स जाणविमाणस्स एत्तो इतराए चेव जाव बण्णणं पं०, गंधो य फासो य जहा मणीर्ण, तए णं से आमिओगिए देवे दिवं जाणविमार्ण विउबइ त्ता जेणेव सूरियामे देवे तेणेव उवागच्छइत्ता सुरियामं देवं करयलपरिग्गहियं जाच पचप्पिणंति ।१५। तए णं से सूरिआमे देवे आभिओगस्स देवस्स अंतिए एयमहूँ सोचा निसम्म हट्ठजावहियए दिवं जिणिदाभिगमणजोग्गं उत्तरवेउशियरूवं ५७५ राजपनीय रियाभदेव मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ - माइ ! समणे भगवं महावीरे सूरियाभं देवं एवं व०- सूरियामा ! तुम णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे। २१ । तए णं से सूरियाभे देवे समणेणं भगवया महा. वीरेणं एवं वुत्ते समाणे हतुट्ठ० चित्तमाणदिए परमसोमणस्से समर्ण भगवं महावीरं वंदति नमंसति त्ता एवं व०-तुम्भेणं भंते ! सव्यं जाणह सव्यं पासह (प० सव्वओ जाणह सपओ पासह) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सवे भावे पासह जाणंति णं देवाणुप्पिया मम पुनि वा पच्छा वा इमेयारूवं दिवं देविदि दिवं देवजुई दिवं देवाणुभार्ग लद्धं पत्तं अभिसमण्णागति तं इच्छामि णं देवाणुप्पियार्ण भत्तिपुष्वगं गोयमातियाणं समणाणं निग्गंथाणं दियं देविडिद दि देवजुई दिर्य देवाणुभावं दिवं बत्तीसतिबद्ध नट्ट. विहिं उवर्दसित्तए।२२। तए णं समणे भगवं महावीरे सरियाभेण देवेणं एवं वुत्ते समाणे सरियाभस्स देवस्स एयम१ णो आदाति णो परियाणति तुसिणीए संचिट्ठति, तए णं से मूरियाभे देवे समर्ण भगवं महावीर दोचपि एवं व०-तुम्भे णं भंते ! सव्वं जाणह जाव उवदंसित्तएत्तिकद समर्ण भगवं महावीर विक्खुत्तो आयाहिणपयाहिर्ण करेड ता वंदति नमंसनि ना उत्तरपुरच्छिम दिसीभार्ग अवकमति त्ता वेउब्वियसमुग्धाएणं समोहणति त्ता संखिज्जाई जोयणाई दंडं निस्सरति त्ता अहाबायरे अहासुहमे० दोचंपि वेउब्वियसमुग्घाएर्ण जाव बहुसमरमणि भूमिभाग विउब्बति से जहानामए आलिंगपुक्खरेइ वा जाव मणीणं फासो, तस्स र्ण बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विङपति अणेगर्खभसयसंनिविट्ठ वण्णतो अंतो बहुसमरमणिजभूमिभागं विउब्बइ उडोयं अक्खाडगं च मणिपेढियं च विउव्वति तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवार जाव दामा चिट्ठति, तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति त्ता अणुजाणउ मे भगवंतिकटु सीहासणवरगए तित्ययराभिमुहे सण्णिसण्णे, तए णं से सुरियाभे देवे तप्पढमयाए णाणामणिकणगरयणविमलमहरिहनिउणोवचियमिसिमिसिंतविरतियमहाभरणकडगतुडियवरभूसणुजलं पीवरं पलंच दाहिणं भुर्य पसारेति, तओ णं सरिस-, याण सरित्तयाण सरिबयाणं सरिसलावण्णरूवजोत्रणगुणोववेयाणं एगाभरणवसणगहियणिजोआणं दुहतोसंवलियम्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाण उप्पीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगयपलंववत्वंतचित्तचिङलगनियंसणाणं एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाणं अट्ठसयं णट्टसजाणं देवकुमाराणं णिग्गच्छति, तयाणंतरं चणं णाणामणि जाव पीवरं पलंबं वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणं सरिश्वतीणं सरिसलावण्णरूवजोवणगुणोचवेयाणं एगाभरणवसणगहियनिजोयाणं दुहतोसवेलि. | यग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुईणं णाणामणिरयणभूसणविराइयंगमंगीणं चंदाणणाणं चंदबसमनिलाडाणं चंदाहियसोमदसणाणं उकाइव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसलाबनिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नहसज्जाणं देवकुमारियाणं णिग्गच्छद्र, तए णं से सूरियाभे देवे अट्ठसयं संखाणं विउञ्चति अट्ठसयं संखवायाण विउबइ अट्ठसयं सिंगाणं विउवह अट्ठसयं सिंगवायाण विउच्चइ अट्ठसयं संखियाण विउपाइ अट्ठसयं संखियवायाणं विउबइ अट्टसर्य प्रखरमुहीणं विउवह अट्ठसय खरमुहिवाइयाणं विउच्वइ अट्ठसयं पेयाण विउबति अट्ठसयं पेयावायगाणं अट्ठसयं पीरपीरियाणं विउबड एवमाइयाई एगणपण्णं आउज्जचिहाणाई विउवह जाता तए णं ते बहवे देवकुमारा य देवकुमारियाओ य सहावेति, तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सदाविया समाणा हट्ट जाव जेणेव सूरियाभे देवे नेणेव उवागच्छन्ति त्ता सूरियाभ देवं करयलपरिग्गहियं जाब वद्धावित्ता एवं व०-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायचं, तए णं से सूरियाभे ते बहवे देवकुमारा य देवकुमारीओ य एवं व०- गच्छह णं तुम्भे देवाणुप्पिया समणं भगवं महावीरं तिक्सुत्तो आयाहिणपयाहिणं करेह त्ता बंदह नमसह त्ता गोयमाइयाणं समणाणं निरगंथाणं तं दिवं देविइिंढ दिवं देव5 जुति दिवं देवाणुभावं दिवं पत्तीसइबद णट्टविहिं उबदसेह त्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह, तए णं ते वहये देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं एवं बुत्ता समाणा हट्ठजाव करयल जाव पडिसुणति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निम्गंथा तेणेव उवागच्छंति, तए णं ते वहये देवकुमारा देवकुमारीयो य सममेव समोसरणं करेंति त्ता सममेव पंतिओ बंधति त्ता सममेव पंतिओ नमसंति त्ता सममेव पंतीओ अवणमंति त्ता सममेव उन्नमंति आत्ता एवं सहितामेव ओनमंति एवं सहितामेव उनमंति त्ता थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंति त्ता सममेव पसरंति त्ता सममेव आउजविहाणाई गेण्हंति सम मेव पवाएंसु पगाइंसु पणचिंसु, किं ते?, उरेण मंद सिरेण तार कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढ़ रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसततीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरुर्व दिव्यं णहसज गेयं पगीया यावि होत्था, किं ते?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं आहेमंताणं पणवाणं पडहाणं अप्फालिजमाणाणं भंभाणं होरंभाणं (प्र० वीणाणं वियधी(पंची)ण) तालिजंताणं भेरीणं झाडरीणं ५७७ राजपनीय सूरिमानदेय मुनि दीपरतसागर Page #10 -------------------------------------------------------------------------- ________________ दंदहीणं आलवंताणं (१० मुरयाणं) मुहंगाणं नन्दीमुइंगाणं उत्तालिजंताणं आलिंगाणं कुर्तृवाणं गोमुहीणं महलाणं मुच्छिजंताणं वीणाणं विपंचीणं वालकीणं कुट्टिजंताणं महंतीर्ण कच्छभीणं चिनवीणाणं सारिजंताणं वद्धीसाणं सुघोसाणं णदिघोसाणं फुट्टिनंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंताणं तूणाणं तुंबवीणाणं आमोडिजंताणं आमोताणं कुंभार्ण नउलार्ण अच्छिजंतीणं मुगुंदाणं हुडुक्कीर्ण विचिक्कीर्ण वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडंबाणं दद्दरगाणं दहरिगाणं कुतुंवाणं कलसियाणं मढ्डयाणं आवडिजं. तार्ण नलार्ण नालाणं कंसतालाणं घहिजताणं रिंगिरिसियाणं लत्तियाण मगरियाणं सुसुमारियाणं फुमिजताणं वंसाणं वेलणं वालीर्ण परिछीर्ण बद्धगाणं, तए णं से दिवे गीए दिवे नट्टे दिधे वाइए एवं अन्भुए सिंगारे उराले मणुने मणहरे गीते मणहरे नट्टे मणहरे वाविए उप्पिंजलभूते कहकहगभूते दिवे देवरमणे पवते यावि होत्या, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिविच्छणंदियावत्तवद्धमाणगभदासणकलसमच्छदप्पणभंगलभत्तिचित्तं णामं दिवं नट्टविधि उबदसेंति १।२३। तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति त्ता तं चेव भाणिय जाव दिश्वे देवरमणे पवत्ते यावि होत्था, नए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स डसेढिपसेढिसोत्थियसोवत्यिअपसमाणगमच्छंडमगरंडजारामाराफलावलिपउमपत्तसागरतरंगवसंतलतापउमलयभत्तिचितं० उपर्दसेंति २,एवं च एककियाए णविहीए समोसरणादीया एसा वत्तव्वया जाच दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य समणस्स भगवतो महावीरस्स इहामियउसमतुरगनरमगरविहगवालाकिंनररुक्सरभचमरकुंजवणलयपउमलयभत्तिचित्तं० उवदंसेंति ३, एगतोवकं दुहओवर्क (एगतोखुहं दुहओखुहं) एगओचक्वालं दुहओचक्कवालं चक्कद्धचकवालं उवदसति ४, चंदावलिपविभत्तिं च बलयावलिपविभत्तिं च हंसावलिपविभत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्ताबलिपविभत्ति चकणगावलिपविभत्ति च रयणावलिपविभर्तिच उवदंसंति५, चंदुरगमणपविभतिंच सूरुम्गमणपविभत्तिं च उम्गमणुग्गमणपविभर्ति च उवदसति ६, चंदागमणपविभतिच सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च उवदंसंति ७, चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणाऽऽवरणपविभत्तिं च उवदंसंति ८, चंदत्वमणपविभर्ति च सूरत्थमणपवि. धमणपविभतिच उवर्दसति ९.चंदमंडलपविभत्तिच सुरमंडलपविभतिच नागमंडलपविभत्ति चजक्खमंडलपविभत्ति च भूतमंडलपविभत्ति च(मगरक्खस० महोरग० गंधव०पिसायमंडलपविभतिच) उवदंसेंति १०, उसमललियवक्कतं सीहललियवर्कतं यविलंबि(लसि)यं गयविलंबि(लसि)यं मत्तयविलसिय मत्तगयविलसियं दुयविलंबियं उबदसति ११,(प० सगडुद्धिपविभत्तिं च)सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च उवदसति १२,णंदापविमत्तिं च चंपापविभर्तिचनन्दाचंपापविभर्तिच १३,मच्छेडापविभत्तिं च मयरंडापविभतिंच जारापविभतिंचमारापविभत्तिं चमच्छंडामयरंडाजारामारा पविभत्तिं च १४, कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्ति च पत्तियकारपविभत्तिं च कत्तिकारपविभत्तिं चककारखकारगकारधकारङकारपविभतिंच १५,एवं चवग्गोवि १६, टवग्गोवि १७, तवग्गोवि १८, पवम्गोवि १९, असोयपल्लवपवि. भत्तिं च अंचपल्लवपविभत्तिं च जंबूपाडवपविभत्तिं च कोसंबपडवपविभत्तिं च पल्लवपल्लवपविभतिच२०.पउमलयापविभर्तिच जाव सामलयापविभर्ति चलयालयापविभत्तिं च २१,दु. यणामं२२, विलंबियं० दुयविलंबियं० अंचियं रिभियं० अंचियरिभियं० आरभई० भसोलं. आरभडभसोलं०३०, उप्पयनिवयपवत्तं संकुचियं पसारियं रयारइयभंतसंभंतं ३१, तएणं ते बहबे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिवे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुचभवचरियणिबदं च देवलोयचरियनिवदं च चवणचरियणिबद्धं च संहरणचरियनिवदं च जम्मणचरियनिवद्धं च अभिसेअचरियनिवर्द्ध व बालभावचरियनिबद्धं च जोवणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिवद्धं च तवचरणचरियनिबद्धं चणाणुप्पायचरियनिवर्द्ध च तित्यपवत्तणचरियनिक परिनिवाणचरियनिबद्धं च चरिमचरियनिबद्धं च ३२, तए णं ते बहवे देवकुमारा य देवकुमारीयाओ यचउविहं वाइत्तं वाएंति तं०-ततं विततं घणं झुसिरं, तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउविहं गेयं गायंति तं०. उक्खित्तं पायत्तं मंदाय रोइयावसाणं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओय चउविहं णट्टविहिं उवदंसन्ति तं०-अंचियं रिभियं आरभई भसोलं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउविहं अभिणयं अभिणयति तं०-दिट्ठतियं पार्डतियं सामन्तोवणिवाइयं अंतोमज्झावसाणियं, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निम्गंथाणं दिवं देविढि दिवं देवजुत्तिं दिवं देवाणुभागं दिवं बत्तीसइबद्धं नट्टविहिं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति नमसंति त्ता जेणेव सरियामे देवे तेणेव उवागच्छन्ति त्ता सूरियामं देवं करयलपरिग्गहियं० सिरसावत्तं मत्यए अंजलिं कटु जएणं विजएणं वदावेंति त्ता एयमाणत्तियं पञ्चप्पिणंति ५७८राजमनीयं, श्ािभध मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ E २४। तए णं से सूरियामे देवे तं दिवं देविहिंद दिवं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ त्ता लणेणं जाते एगे एगभूए, तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आबयाहिणपयाहिणं करेइ त्ता वंदति णमंसति त्ता नियगपरिवाल सद्धिं संपरिखुडे तमेव दिवं जाणविमाणं दुरूहति त्ता जामेव दिसिं पाउम्भूए तामेव दिसि पडिगये।२५। भंतेति भयर्व गोयमे समर्ण भगवं महावीरं वंदति नमसति त्ता एवं व०- सूरियाभस्स णं भंते! देवस्स एसा दिया देविड्ढी दिशा देवजुत्ती दिवे देवाणुभावे कहिं गते कहिं अणुपविढे ?. गोयमा! सरीरं गते सरीर अणुपविढे, से केणडेणं भंते! एवं वुच्चइ-सरीरं गते सरीर अणुपविढे?, गोयमा! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एर्ग महं अभबद्दलगं वा वासबद्दल वा महावार्य वा एजमार्ण पासति त्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्टइ, से तेणटेणं गोयमा ! एवं वुबति-सरीर अणुपविढे ।२६। कहिं णं भंते ! सूरियाभस्स देवस्स सूरियाभे णामं विमाणे ५०?, गोयमा ! जंबुडीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उड्ढे चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुई जोयणाई बहूई जोय. णसयाइं बहुइंजोयणसहस्साई बहूइंजोयणसयसहस्साइंबहुईओ जोयणकोडीओ०बहुईओ जोयणसयसहस्सकोडीओ उड्ढं दुरं वीतीवइत्ता एत्थ णं सोहम्मे कप्पे नामं कप्पे पं० पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अचंदसंठाणसंठिते अचिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाको. डीओ परिक्खेवणं इत्य णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवंतीति मक्खायं, ते णं विमाणा सवरयणामया अच्छा जाव पडिरूवा, तेसिं णं विमाणाणं बहुमज्झ. देसभाए पंच बडिंसया पं० तं- असोगवडिंसते सत्तवन्नवडिंसते चंपकवडिंसते चूयगवडिसते मज्झे सोहम्मवडिंसए, ते णं वडिंसमा सवरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसयसहस्साई वीइवइत्ता एस्थ णं सूरियाभस्स देवस्स सूरियाभेनामं विमाणे पं० अद्धत्तेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, से णं एगेणं पागारेणं सवओ समंता संपरिक्खित्ते, से णं पागारे तिन्नि जोयणसयाई उड्दउच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले विच्छिन्ने मजो संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, से णं पागारे णाणाविहपंचवन्नेहिं कविसीसएहिं उवसोभिते त०-किण्हेहिं नीलेहिं लोहितेहिं हालिदेहिं सुक्किडेहिं कविसी. सएहि, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूर्ण जोयणं उड्ढंउच्चतेणं सवमणि(रयणा)मया अच्छा जाव पडिरुवा, सूरियाभस्स णं विमाणस्स एगमेगाएं बाहाए दारसहस्सं २ भवतीति मक्खायं, ते दारा पंचजोयणसयाई उड्ढे उच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं ताबइयं चेव पवेसेणं सेया बरकणगथूभियागा इहामियउसमतुरगणरमगरविहगवालगकिन्नरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेझ्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अचिसहस्समालि. णीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्सुडोयणलेसा सुहफासा ससिरीयरुवा वणओ दाराणं तेसि होइ, तं०-वइरामया णिम्मा रिटामया पइट्ठाणा वेरुलियमया सुइखंभा जायरूबोवचियवरपंचवन्नमणिरयणकोट्टिमतला हंसगम्भमया एलुया गोमेजमया इंदकीला लोहियक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अम्गलापासाया स्ययामयाओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव भित्तिगुलिता छप्पना तिण्णि होति गोमाणसिया तत्तिया जाणामणिरयणवालरूवगलीलडिअसालभंजियागा वयरामया कुड्डा रयया(पणा )मया उस्सेहा सवतवणिज्जमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्खवाहाओ जोइरसामया वंसा वंसकवेडयाओ रयणामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणीओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिज्जथूभियागा सेया संखदलविमलनिम्मलदधिषणगोखीरफेणस्ययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ।२७। तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पं०, ते णं चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणकयचचागा आविद्धकंठेगुणा पउमुष्पलपिहाणा सबरयणामया अच्छा जाव पडिरूवा महया २ इंदकुंभसमाणा पं० समणाउसो!, तेसिंणं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस २ णागदंतपरिवाडीओ पं०, ते णं णागदंता मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणी(घंटा)जालपरिक्खित्ता अन्भुमाया अभिणिसिट्ठा तिरियसुसंपग्गहिया अहेपन्नगडरूवा पन्नगदसंठाणसंठिया सबवयरामया अच्छा जाव ५७९ राजपनीय सूरिसनदेव मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ पडिरूवा महया २ गयदंतसमाणा पं० समणाउसो!, तेसु णं णागर्दतएसु बहवे किण्हसुत्तबद्धववग्धारितमल्लदामकलावा णील० लोहित० हालिह सुकिलसुत्तवट्टवग्धारितमलदामकलावा, ते णं दामा तवणिजलंबूसगा सुवनपयरमंडियगा जाव कन्नमणणिब्युतिकरेणं सहेणं ते पदेसे सचओ समंता आपूरेमाणा सिरीए अईव उवसोमेमाणा चिट्ठति, तेसिं णं णागद ताणं उवरिं अन्नाओ सोलस २ नागदंतपरिवाडीओ पं०, ते गं णागर्दता तं चेव जाव महता २ गयदंतसमाणा पं० समणाउसो!, तेसुणं णागदंतएसु बहवे श्ययामया सिकगा पं०, तेसु Pणं स्ययामएम सिकाएसुबहवे वेरुलियामईओ धूवघडीओ पं०, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुकतुरुकधूवमघमघंतगंधुधुयाभिरामाओ सुगंधवरगंधियातो गंधवष्टिभूयाओ 5 ओरालेणं मणुण्णेणं मणहरेणं पाणमणणिकरेणं गंघेणं ते पदेसे सबओ समंता जाब चिट्ठति, तेसिं णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस २ सालभंजियापरिवाडीओ पं०, ताओ पं सालभंजियाओ लीलट्ठियाओ सुपट्ठियाओ सुअलंकियाओ णाणाविहरागवसणाओ णाणामाजपिणशाओ मुट्ठिगिजझसुमझाओ आमेलगजमलजुयलवट्टियअम्भुन्नयपीणसयसंठियपीवरपओहराओ रतावंगाओ असियकेसाओ मिउविसयपसत्यलक्खणसंवेलियम्गसिरयाओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थम्गहियगासालाओ ईसिं अद्धच्छिकरक्वचिहिएणं लूसमाणीओविय चक्सुडोयणलेसे असमर्थ खेजमाणीओ(विव) पुढवीपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ चंदविलासिणीओ चंदबसमणिडालाओ उका(विष उज्जोवेमाणाओविजयणमिरियमरदिपंततेयअहिययरसषिकासाओ सिंगारागारचारवेसाओ पासा० दरसि०(अभि० पडि.)चिट्ठति ।२८। तेर्सि | णं वाराणं उमओ पासे दुहओ णिसीहियाए सोलस २ जालकडगपरिवाडीओ पं०, ते णं जालकढगा सवस्यणामया अच्छा जाव पडिरूवा, तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ घंटापरिवाडीजओ पं०, तासिं गं घंटाणं इमेयारू वसावासे पं० २०-जंबूणयामईओ घंटाओ वयरामयाओ लालाओ णाणामणिमया घंटापासा तवणिजमइयाओ संखलाओ स्ययामयाजो रजतो, ताओणं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ वंदहिस्सराओ कंचस्सराओ णंदिस्सराओ णदिघोसाओ मंजस्सराओ मंजघोसाओ सुस्सराओ सुस्सरणिग्घोसाओ उरालेणं मणुशेणं मणहरेणं कममणनिव्वुइकरेणं सहेणं ते पदेसे सबओ समंता आपूरेमाणीओ जाव चिट्ठति, तेसिं णं दाराणं उभओ पासे दुहजो णिसीहियाए सोलस वणमालापरिवाडीओ पं०, ताओ णं वणमालाओ गाणामणिमयदुमलयकिसलयपलवसमाउलाको छप्पयपरिभुज्जमाणा सोहंतसस्सिरीयाओ पासाईयाओ०, तेर्सि णं दाराणं उमओ पासे दुहओ णिसीहियाए सोलस पगंठगा पं०, तेणं पगंठमा अड्ढाइजाई जोयणसयाई आयामविक्खंभेणं पणवीसं जोयणसय बाह्ल्डेणं सववयरामया अच्छा जाव पडिरूवा, तेसिं णं पगंठगाणं उवरि पत्तेयं पासायचडेंसगा पं०, ते णं पासायवडेंसगा अड्ढाइजाई जोयणसयाई उड्ढंउच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं अम्भुग्णयमूसिअपहसियाइव विवि. हमणिरयणभत्तिचित्ता वाउचुयविजयवेजयंतपडागच्छत्ताइच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मिलियच्च मणिकणगथूमियागा वियसियसयवत्तपोंडरीया तिलगरयणदचंदचित्ता णाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा जाव दामा उवरिं पर्गठाणं झया छत्ताइच्छत्ता, तेसिं णं दाराणं उभओ पासे सोलस २ तोरणा पं० णाणामणिमया णाणामणिमएसु खंभेसु उवणिविट्ठससिविट्ठा जाव पउमहत्थगा, तेसिं गं तोरणाणं पुरओ दो दो सालभं. जियाओ पं० जहा हेडा तहेव, तेसिं णं तोरणाणं पुरओ दो दो नागदंता पं० जहा हेट्ठा जाव दामा, तेसिं गं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा उसमसंघाडा सधरयणामया अच्छा जाच पडिरूवा, एवं बीहीओ पंतीओ मिहुणाई, तेसिं गं तोरणाणं पुरओ दो दो पउमलयाओ जाव सामलयाओ णिचं कुसुमियाओ सबरयणामया अच्छा जाय पडिरूवाओ, तेसिं णं तोरणाणं पुरओ दो दो अक्खय(दिसा)सोवस्थिया पं० सवरयणामया अच्छा जाव पडिरूवा, तेसिं गं तोरणाणं पुरओ दो दो चंदणकलसा पं०, तेणं चंदणकलसा वरकमलपाड्डाणा तहेव, तेसिं णं तोरणाणं पुरतो दो दो भिंगारा पं०,ते णं भिंगारा परकमलपइट्ठाणा जाव महया मत्तगयमुहाकितिसमाणा पं० समणाउसो!, तेसिं णं तोरणाणं पुरओ दो दो आयंसा पं०,लेसिणं आयंसाणं इमेयारूचे बचावासे पं० २०. तवणिजमया पगंठगा वेरुलियमया सुस्या बहरामया दोवारंगा णाणामणिमया मंडला अणुग्धसितनिम्मलाते छायाते समणुबद्धा चंदमंडलपडिणिकासा महया अद्धकायसमाणा पं० समणाउसो !, तेसिं णं तोरणाणं पुरजो दो दो वइस्नाभधाला पं० अच्छतिच्छडियसालितंबुलणहसंविद्वपडिपुन्नाइव चिट्ठति सबजंबूणयमया जाव पडिरूवा महया २ रहचकवालसमाणा पं० समणाउसो!, तेसिं णं तोरणाणं पुरओ पातीओ.ताओ णं पाईओ अच्छोदगपरिहत्याओ णाणामणिपंचवमस्स फलहरियगस्स बहुपडिपुत्राओविध चिटुंति सबरयणामईओ अच्छा जाच पडिरूबाओ महया गोकलिंजरचकसमाणीओ पं० समणाउसो!, तेसिं थे तोरणाणं पुरओ दो दो सुपइट्ठा पं०णाणाविहभंडविरहयाइव चिट्ठति सारयणामया अच्छा जाच पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो मणोगुलियाओ पं०, तासु णं मणगुलियासु बहवे सुवन्नरूपमया फलगा पं०, तेसु णं सुवन्नरूप्पमएसु फलगेसु बहवे वयरामया नागदंतया पं०, तेसु णं वयरामएसु (१४५) ५८० राजपक्षीय सुरिसभनय मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ बहवे वरामया सिकगा पंड, तेसु णं वयरामएस सिकगेसु किन्हसुत्तसिकगवच्छिता णी लसुत्तसिकगवच्छिया लोहियमुत्तसिकगवच्छिया हालिहसुन सिकगवच्छिया सुकिसिकवच्छिया बहवे वायकरगा पं०, सब्वे वेरुलियमया अच्छा जाव पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पं० से जहाणामए रनो चाउरंत चकवहिस्स चिरवणकरंड वेकलियमणिफलिपडलपचोयडे साते पहाते ते पतेसे सव्वतो समंता ओभासति उज्जोवेति तवति भा(पगा) सति एवामेव तेऽवि चित्ता रयणकरंडगा साते पभाते ते पएसे सम्वओ समता ओभासंति उज्जोवेति तवंति पगासंति, तेसिं णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किनरकंठा किंपुरिसकंठा महोरगकंठा गंधण्वकंठगा उसभकंठा सच्चवयरामया अच्छा जाव पडिरूवा, तेसु णं हयकंठएसु जाव उसभकंठएस दो दो पुष्कचंगेरीओ (मलचंगेरीओ) चुन्नचंगेरीओ गंधचंगेरीओ वत्यचंगेरीओ आभरणचंगेरीओ सिद्धत्यचंगेरीओ लोमहत्यचंगेरीओ पं० सब्बरयणामयाओ अच्छाओ जान पढिरुवाओ, तासु णं पुण्फ चंगेरीआसु जाव लोमहत्यचंगेरीसु दो दो पुष्फपडलगाई जाव लोमहत्यपडलगाई सबरयणामाई अच्छाई जाव पडिरूवाई, तेसिं णं तोरणाणं पुरओ दो दो सीहासणा पं० तेसिं णं सीहासणार्ण बन्नओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पं०, छत्ता वेरुलियाविमलदंडा जंबूणयकन्निया वइरसंघी मुत्ताजालपरिगया अट्टसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोबमा, तेर्सि णं तोरणाणं पुरओ दो दो चामराओ पं०, ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिरयणलचियचित्तदण्डाओ) णाणामणिकणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिलियाओ संखंककुंदद्गरयअमयमहियफेणपुंजसन्निगासातो सुडुमरययदीहवालातो सइरयणामयाओ अच्छाओ जाव पडिरूचाओ, तेसिं णं तोरणाणं पुरओ दो दो तेलसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगस० तगरस० एलास० हरियालस ० हिंगुलयस० मणोसिलास० अंजण० सवरयणामया अच्छा जाव पडिरूवा । २९। सरियामे णं विमाणे एगमेगे दारे असयं चकज्जायाणं अट्ठसयं मिगज्झयाणं गरुडज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीइज्झयाणं उसभज्झयाणं असयं सेयाणं चउविसाणाणं नागवरकेऊणं एवामेव सपुत्रावरेणं सुरियाभे विमाणे एगमेगे दारे असीयं केउसहस्सं भवतीति मक्लायं, सूरियामे णं विमाणे पण्णद्धिं भोमा पं० तेसिं णं भोमाणं भूमिभागा उहोया य आणिया, तेसिं णं भोमाणं भूमिभागाणं च बहुमज्झदेसभागे पत्तेयं २ सीहासणे सीहासणवचतो सपरिवारो अवसेसेस भोमेसु पत्तेयं २ महासणा पं० तेसिं णं दाराणं उत्तमागारा (उवरिमागारा पा० ) सोलसविहेहिं रयणेहिं उवसोभिया तं० रयणेहिं जान रिद्वेहिं, तेसि णं दाराणं उष्पिं अट्ठमंगलगा सज्झया जाव छत्तातिच्छत्ता एवामेव सपुवावरेणं सूरिया मे विमाणे चत्तारि दारसहस्सा भवतीतिमक्वायं, सूरियाभस्स णं विमाणस्स चउद्दिसिं पंच जोयणसयाई अवाहाए चत्तारि वणसंडा पं० तं० पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवचवणे पश्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेषं पत्तेयं २ पागारपरिक्खित्ता किव्हा किण्होभासा वणखंडवओ । ३० । तेसिं णं वणसंडाणं अंतो बहुसमरमणिजा भूमिभागा, से जहानामए आलिंगपुक्खरेति वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिं गं गंधो फासो यव्वो जहकमं, तेसिं णं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदायं २ एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति ? गोयमा ! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिक्खित्तस्स हेमवयचित्ततिणितकणगणिजुत्तदाख्यायस्स संपिनद्धचकमंडलधुरागस्स कालायसमुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडाक्यंसगस्स सचावसरपहरणावरण भरियज्ज्झसजस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्स वा नियट्टिजमाणस्स वा ओराला मणोष्णा कष्णमणनिव्वुइकरा सहा सव्वओ समंता अभिणिस्सवंति, भवे एयारुवे सिया १, णो इणट्टे समट्टे, से जहाणामए वेयालियवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारीसुसंपरिम्ाहियाते चंदणकोणपरियट्टियाए पुश्रत्तावरत्तकालसमयंसि मंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुष्णा मणहरा कण्णमणनिवुइकरा सदा सइओ समंता अभिनिस्सवंति, भवे एयारूवे सिया ?, णो इणट्टे समझे, से जहानामए किराण वा किंपुरिसाण वा महोरगाण वा गंधवाण वा मदसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहासमच्चागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुवविद्वाणं पमुइयपकीलियाणं गीयरइगंधव्वहसियमणाणं गजं पजं कत्थं गेयं पयवद्धं पायवद्धं उक्खित्तायपयत्तायं मंदाय रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुळे एकारसालंकारं अट्ठगुणोववेयं गुंजतवंसकुहरोवगूढं रसं तिद्वाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपउत्तं मधुरं समं सुल५८१ राजपनीयं सुरियामदेव "मुनि दीपरत्नसागर 3 *20€$*z**P<$DARASSA Page #14 -------------------------------------------------------------------------- ________________ लियमणोहरं मउयरिभियपयसंचारं सुणति वरचारुरूवं दिव्वं ण सज गेयं पगीयाणं, भवे एयारूचे सिया?.हंता सिया।३१। तेसिं णं वणसंडाणं तत्य २ तहिं २ देसे २ बहुओ खुड्डाखुड्डियातो बावीयाओ पुक्खरिणीओ दीहियाओ गुंजालिआओ सरपंतिआओ सरसरपंतिआओ बिलपंतियाओ अच्छाओ सण्हाओ स्ययामयकूलाओ समतीरातो वयरामयपासाणातो तवणिजताओ सुवण्णसुम्भरययवालयाओ बेरुलियमणिफालियपडलपच्चोयडाओ सुओयारसुउत्ताराओ णाणामणिसुबद्धाओ चउक्कोणाओ अणुपुष्वसुजातवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयनलिणसुभगसोगंधियपोंडरीयसयवत्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपु णोयगाओ अप्पे खीरोयगाओ अप्पे० घओयगाओ अप्पे०लोदोयगाओ अप्पे० सारोयगाओ अप्पे उयगरसेण पं० पासादीयाओ 17 दरिसणिज्जाओ अभिरुवाओ पहिरुवाओ, तासिं णं वाचीणं जाव बिलपंतीणं पत्तेयं २ चउहिसिं चत्तारि तिसोवाणपहिरूवगा पं०, तेसि णं तिसोवाणपटिरूवगाणं बन्नओ तोरणाणं झया छत्ताइच्छत्ता य णेयब्वा, तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु तत्थ २ तहिं २ देसे २ बहवे उप्पायपज्वया नियइपव्वया जगइपव्वया दारुपायगा दगमंडवा दगणालगा दगमंचगा उसड्डा सुड्डसुड्डगा अंदोलगा पक्खंदोलगा सवरयणामया अच्छा जाव पडिरूवा, तेसु णं उप्पायपत्रएसु जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई पक्खासणाई भदासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोबत्थियासणाई सबरयणामयाई अच्छाई जाव पडिरूवाई, तेसु णं वणसंडेसु तत्य २ तहिं २ देसे २ वहवे आलियघरगा मालियघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडणघरगा पसाहणघरगा गम्भघरगा मोहणघरगा सालघरमा जालघरगा चित्तघरगा कुसुमघरमा गंधवघरगा आयंसघरगा सयरयणामया अच्छा जाव पडिरुवा, तेसु णं आलियघरगेसु जाव आयंसघरगेसु बहूई हंसासणाई जाव दिसासोबत्थिआसणाई सबरयणामयाई जाव पडिरूवाई, तेसु णं वणसंडेसु तत्थ २ देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा णवमालियमंडवगा वासंतियमंडवगा सूरमछियमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुडियामंडवगा णागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगा० मालुयामंडवगा अच्छा सबरयणामया जाव पडिरूवा, तेसु णं जालिमंडवएमु जाव मालुयामंडवएसु बहवे पुढवीसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अण्णे य चहवे मंसलघुट्टविसिट्ठसठाणसंठिया पुढवीसिलापट्टगा पं० समणाउओ! आइणगायबरणवणीयतूलफासा सबरयणामया अच्छा जाय पडिरूवा, तत्य र्ण बहवे वेमाणिया देवा य देवीआय आसयति सति । ति किइंति मोहेंति पुरा पोराणाणं सुचिण्णाणं सुपडि(र)कतार्ण सुभार्ण कडाणं कम्मार्ण कल्लाणाणं कछाणं फलविवागं पचणुभवमाणा विहरति । ३२। तेसिं णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं २ पासायवडंसगा पं०, ते णं पासायवडेंसगा पंचजोयणसयाई उड्ढंउच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं अन्भुग्णयमूसियपहसियाइव तहेव बहुसमरमणिजभूमिभागो उल्लोओ सीहासणं सपरिवारं, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमट्टितीया परिवसंति, तं०-असोए सत्तपण्णे चंपए चूए, सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिजे भूमिभागे पं० त०-वणसंडविहणे जाव बहवे वेमाणिया देवा य देवीओ य आसयंति जाव विहरति, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसे एत्य णं महेगे उवगारियालयणे पं० एग जोयणसयसहस्सं आयामविक्खंभेणं तिषिण जोयणसयसहस्साई सोलस सहस्साई दोणि य सत्तावीसं जोयणसए तिन्नि य कोसेस अट्ठावीसं च घणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूर्ण परिक्खेवेणं जोयणे बाहलेणं सबजंबूणयामए अच्छे जाव पडिरूवे ।३३। से णं एगाए पउमचरवेइयाए एगेण यस वणसंडेण य सबतो समंता संपरिक्खित्ते, साणं पउमवरवेइया अदजोयणं उड्ढउच्चत्तेणं पंचधणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमबरवेइयाए इमेयारुवे वण्णाचासे पं० (तं०. वयरामया णिम्मा रिहामया पतिट्ठाणा वेफलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमईओ सूईओ नाणामणिमया कडेवरा णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा णाणामणिमया रूवसंघाडगा अंकामया पक्खचाहाओ जोइरसामया वंसा वंसकवेलगा रहयामईओ पहियाओ जातरूवमई ओहाडणी वइरामया उवरिप। च्छणी सधरयणामई अच्छायणे पा०), सा णं पउमवरखेडया एगमेगेणं हेमजालेणं गवक्खजालेणं खिंखिणीजालेणं घंटाजालेणं मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सबतो समंता संपरिक्खित्ता, ते णं (दामा पा०) तवणिजलंबूसगा जाव चिट्ठति, तीसे णं पउमवरखेड्याए तत्थ २ देसे २ तहिं २ बहवे हयसंघाडा जाब उसभसंघाडा सबस्यणामया अच्छा जाव पडिरूवा पासादीया जाव वीहीतो पंतीतो मिहणाणि लयाओ, से केपट्टेणं भंते! एवं बुचति-पउमवरचेड्या २१.गोयमा ! पउमवरवेझ्या णं तत्य २ देसे २ तहिं २ वेड्यासु बेइयावाहासु य वेडयफलतेसु य वेइयपुडंतरेसु य खंभेसु खंभवाहासु खंभसीसेसु खंभपुडंतरेसु सुयीसु सुयीमुखेसु सूईफलएसु सूइपुर्डतरेसु पक्खेसु पक्खबाहासु पक्खपेरतेसु ५८२ राजपनीयं, मूरिामदय मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ पक्लपुनरेस पहुयाई उप्पलाई पउमाई मुगाई गलिणाति सुभगाई सोगंधियाई पुंडरीयाई महापुंडरीयाणि सयवत्ताई सहस्सवत्ताई सारयणामयाई अच्छाई पडिरूवाई महया बासिहयच्छत्तसमाणाई पं० समजाउसो' से एएणं अट्ठेचं गोयमा! एवं बुबह-पउमवरवेझ्या २,पउमवरवेइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया,से एवं बुबह-सिय सासया सिय असासया?.गोयमा! दबट्ठयाए सासया वनपजवेहिंगंधपजवेहि सपनवेहिं फासपजवेहिं असासया, से तेणतुणं गोयमा! एवं बुथति-सिय सासया सिय असासया, पउमवरवेश्या मत! कालओ केवचिरं होइ?, गोयमा ! ण कयावि णासी ण कयावि णत्थि न कयाविन भविस्सइ भुवि च हबइ य भविस्सह य धवा णिझ्या सासया अक्खया अबया अवविया णिचा पउमवरवेड्या, से णं वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं उवयारियालेणसमे परिक्खेवणं, वणसंडवण्णतो भाणितत्रो जाप विहरति, तस्स णं उपयारियालेणस्स चउदिसिं चत्तारि तिसोबाणपडिरूवगा पं० वष्णओ तोरणा झया उत्ताइन्छत्ता, तस्स णं उपयारियालयणस्स उवरि बहसमरमणिजे भूमि. भागे ५० जाव मणीर्ण फासो । ३४॥ तस्स गं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्सदेसभाए एत्य णं महेगे पासायवर्टेसए पं०,से णं पासायवडिंसते पंच जोयणसयाई उड्ढउच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं अम्मुग्णयमूसिय वण्णतो भूमिभागो उडोओ सीहासणं सपरिवार माणियचं, अट्ठमंगलगा नया छत्ताइच्छत्ता, से णं मूलपासायवडे. सगे अण्णेहिं पउहिं पासायव.सएहिं तयदुबत्तप्पमाणमेत्तेहिं सबतो समंता संपरिक्खित्ते, ते णं पासायवडेंसगा अड्ढाइजाई जोयणसयाई उदंउचत्तेणं पणवीसं जोयणसयं विक्वंमेणं जाव पण्णओ, ते णं पासायवडिंसया अण्णेहिं उहि पासाववडिसएहिं तय बत्तप्पमाणमेत्तेहिं सत्रओ समंता संपरिक्खित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उड्ढेउपत्तेणं बावहिँ जोयणाई अद्धजोयणं च विक्वंभेणं अम्भुग्गयमूसिय वण्णओ भूमिभागे उल्डोओ सीहासणं सपरिवार भाणियचं अट्ठमंगलगा नया छत्तातिच्छता, ते णं पासायवउसगा अण्णेहिं काहिं पासायवडेंसएहिं तददुबत्तपमाणमेत्तेहिं सबतो समंता संपरिक्खित्ता, ते णं पासायवर्टेसगा बावढि जोयणाई अदजोयणं च उदउच्चत्तेणं एकतीस जोयणाई कोर्स च विक्रमेणं वष्णओ उडोओ सीहासणं सपरिवार पासायउवरि अट्ठमंगलगा नया छत्तातिच्छत्ता।३५। तस्स णं मूलपासायवडेंसयस्स उत्तरपुरच्छिमेणं एत्य ण सभा सुह-4 म्मा पं० एगं जोयणसयं आयामेणं पण्णास जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढे उच्चत्तेणं अणेगखंभसयसंनिविट्ठा अब्भुग्गयमुकयवयरवेइयातोरणवररइयसालिभंजियागा जाव देसि तओ दारा पं०२०-पुरच्छिमेणं दाहिणेणं उत्तरेपो, ते ण दारा सोलस जोयणाई उड्दउच्चत्तेणं अट्ठ जोयणाई या विकलभेण तावतियं चेव पवेसेणं सेया वरकणगणभियागा जाव वणमालाओ, तेसिं ण दारार्ण उरि अद्द्रमंगलगा सया छत्ताहच्छत्ता. तेसिं णं दाराणं परओ पत्तेयं २ महमंटवा पं०. व ते णं मुहमंडया एर्ग जोयणसयं आयामेणं पण्णासं जोयणाई विसंभेणं साइरेगाई सोलस जोयणाई उड्ढे उच्चत्तेणं चण्णओ सभाए सरिसो, तेसिं ण मुहमंडवाणं तिदिसि ततो दारा ब त..पुरमिटमेणं दाहिणणं उत्तरेणं, ते ण दारा सोलस जोयणाई उड्दउच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावइयं चेव पवेसेर्ण सेया वरकणगभियागा जाब वणमालाओ, तेसिंणं 2 मुहमंडवार्ण भूमिभागा उडोया, तेसि णं मुहमंडवाणं उवारिं अट्ठदुमंगलगा झया छत्ताइच्छना, तेसिं णं मुहमंडवाणं पुरतो पत्तेयं २ पेच्छाघरमंडवे पं० मुहर्मडववत्ताया जाव दारा न ममिभागा उलोया, तेसिं णं पहुसमरमणिजाणं भूमिभागाणं बहुमजादेसभाए पत्तेयं २ बरामए अक्खाइए पं०.तेसिंणं वयरामयाणं अक्वाडगाणं बहमझदेसभागे पत्तेयं २ मणि पेदिया पं०, ताओ णं मणिपेढियातो अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूबाओ, तासि णं मणिपेढियाणं उरि पत्तेयं 5२सीहासणे ५० सीहासणवण्णओ सपरिवारो, तेसिं गं पेच्छाघरमंडवाणं उवरि अट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिं णं पेच्छाघरमंडवाणं पुरओ पत्तेयं २ मणिपेढियाओ पं० ताओ गं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई चाहानेणं सत्रमणिमईओ अच्छाओ पडिरुवाओ, तासिणं उरि पत्तेयं २ थूभे पं०, ते णं थूमा सोलस जोयणाई आयामविक्वंभेणं साइरेगाइं सोलस जोयणाई उड्दउच्चत्तेणं सेया संखंककुंददगरयअमयमहियफेणपुंजसंनिगासा सबरयणामया अच्छा जाव पढिरूवा, तेसिं णं थूभाणं उवरिं अट्ठट्ट. मंगलगा मया छत्तातिच्छत्ता, तेसिं णं थूभाणं चउदिसि पत्तेयं २ मणिपेढियातो पं०, ताओ णं मणिपेढियातो अट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहलेणं सहमणिमईओ अच्छाओ जाव पडिरूवातो, तेसिं णं मणिपेदियार्ण उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसमाओ थूभाभिमुहीओ सन्निक्खित्ताओ चिटुंति त०- उसभा बदमाणा चंदाणणा वारिसेणा, तेसिं गं यूभाणं पुस्तो पत्तेयं २ मणिपेढियातो पं०, ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहाडेणं सबमणिमईओ जाव पडिरूवातों, तासिं गं मणिपेढियाणं उवरि पत्तेयं २ चेइयरक्खे पं०, ते णं चेइयरुक्खा अट्ठ जोयणाई उदउच्चत्तेणं अद्धजोयणं उबेहेणं दो जोयणाई संधा ५८३ राजपनीय सूरिामदय मुनि दीपरनसागर Page #16 -------------------------------------------------------------------------- ________________ अजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाई अटु जोयणाई सङ्घग्गेणं पं० तेसिं णं चेइयरुक्खाणं इमेयारुचे वण्णावासे पं० तं० वयरामया मूला रययसुपइडिया सुविडिमा रिट्ठामयबिउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरुवपढमगा विसालसाला नाणामणिमयरयणविविहसाहप्पसाहा वेरुलियपत्ततवणिजपत्तविंटा जंबूणयरत्तमउयसुकुमालपवालसोभिया वरंकुरग्मसिहा विचित्तमणिरयणसुरभिकुसुमफलभरनमियसाला अहियं मणनयणणिबुडकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सउजोया पासाईया०, तेसिं णं चेइयरुक्खाणं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता, तेसि णं चेइयरुक्खाणं पुरतो पत्तेयं २ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई वाहणं सङ्घमणिमईओ अच्छाओ जाब पढिरुवाओ, तासि णं मणिपेढियाणं उबरिं पत्तेयं २ महिंदज्या पं०, ते णं महिंदज्झया सहिं जोयणाई उड्ढउचत्तेनं जोयणं उपेहेणं जोयणं विक्खंभेणं वइरामया बद्दलसुसिलिडुपरिघट्टमसुपतिट्टिया विसिट्टा अणेगवरपंचवण्णकुडभिसहस्सपरिमंडियाभिरामा बाउद्ध्यविजयवेजयंतीपडागा उत्ताइच्छत्तकलिया तुंगा गयणतलमभिलंघमाणसिहरा पासादीया० अट्टट्टमंगलगा झया छत्तातिच्छत्ता, तेसि णं महिंदज्झयाणं पुरतो पत्तेयं २ नंदा पुक्खरिणीओ पं०, ताओ में पुक्खरिणीओ एवं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उन्हे अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पं० पत्तेयं २ पउमवरवेइया परिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ, तासिं णं णंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पं०, तिसोवाणपडिरू वगाणं वण्णओ तोरणा झया छत्तातिच्छत्ता, सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पं० तं० पुरच्छिमेणं सोलस साहस्सीओ पचच्थिमेणं सोलस साहस्सीओ दाहि यो अट्ठ साहस्सीओ उत्तरेणं अट्ठ साहस्सीओ, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पमया फलगा पं० तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे बद्दरामया नागदंतगा पं० तेसु णं वइरामएस नागदंतएस किण्हमुत्तववग्वारियमहदामकलावा० चिर्द्धति, सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहसीओ पं० जहा मणोगुलिया जाव णागदंतगा, तेसु णं नागदंत बहवे रययामया सिकगा पं० तेसु णं स्पयामएस सिकगेसु बहवे वेरुलियामईओ धूवघडियाओ पं०, ताओ गं धूवघडियाओ कालागुरुपवर जाव चिट्ठति, सभाए णं सुहम्माए अंतो बहुसमरमणिजे भूमिभागे पं० जाव मणीहिं उबसोभिए मणिफासो य उहोओ य, तस्स णं बहुसमरमणिजस्स भूमिभागन्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपे. ढिया पं० सोलस जोयणाई आयामविक्संभेणं अट्ठ जोयणाई बाहलेणं सङ्घमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उबारं एत्थ णं माणवए चेइयसंभे पं० सद्धिं जोयणाई उउच्चतेणं जोयणं उब्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीस सइकोडीए अडयालीस सइविग्गहिए सेसं जहा महिंदज्झयस्त, माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाई ओगाहेत्ता हेद्वावि वारस जोयणाई वजेत्ता मज्झे छत्तीसाए जोयणेस एत्य णं बहवे सुवण्णरुप्पमया फलगा पं० तेसु णं सुवण्णः पामएस फलए बहवे चरामया नागदंता पं० तेसु णं वइरामएस नागदंतेसु बहवे स्वयामया सिकगा पं० तेसु णं रययामएस सिकगेसु बहवे वइरामया गोलवट्टसमुग्गया पं० तेसु णं वयरामएस गोलवट्टसमुग्गएस बहवे (हुओ) जिणसकहातो संनिक्खित्ताओ चिठ्ठति तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अचणिजाओ जाव पज्जुवासणिजातो, मसणं चेइयभस्स उव रिं अलगा झया छत्ताइच्छत्ता । ३६ । तस्स माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्य णं महेगा मणिपेडिया पं०, अट्ठ जोयणाई आयामविक्रमेण चन्नारि जोजणाई बाहसमणिमई अच्छा जाव पड़िरुवा, तीसे णं मणिपेडियाए उवरिं एत्थ णं महेंगे सीहासणे वण्णतो सपरिवारो, तस्स णं माणवगस्स चेदयखंभस्त परमेणं एत्थ रहेगा मणिपेढिया पं० अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सक्षमणिमई अच्छा जाव पडिरुवा, तीसे णं मणिपेढियाए उवरिं एत्थ र्णदेव० तस्स णं देवसयणिजस्स इमेयारूवे वण्णावासे पं० तं० णाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीलगाई जंचूणयामयाई गनगाई राम संघी गाणामणिमए विचे रययामया तूली तवणिजमया मंडोवहाणया लोहियक्खमया विब्बोयणा से णं सयणिजे उभओ बिब्बोयणे दुहतो उष्णते मज्झे णयगंभीरे सालिए गंगापुलि वालुया उद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुहपट्टपडिच्छायणे रतंमुयसंवुए सुरम्मे आइणगरुयचूरणवणीयतूलफासे मउते । ३७। तस्स णं देवसर्या अस्स उत्तरपुरछिमेणं महेगा मणिपेडिया पं० अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहलेणं सङ्घमणिमयी जाव पडिरुवा, तीसे णं मणिपेढियाए उवरिं एत्थ ण महने सुइडए महिंदज्झए पं० सहिं जोयणाई उदंउबत्तेणं जोयणं विक्खंभेणं वइरामया बद्दलसंठियमुसिलिजावपडिरूवा उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागमहिंदज्झ यस्स पञ्चत्यिमेणं एत्य णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पं० सवरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति उज्जला निसिया सुतिक्खधारा पासादीया०, सभाए णं सुहम्माए उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता । ३८। समाए णं मुहम्माए (१४६ ) ५८४ राजमनीयं सूरयामदेव मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ उत्तरपुरच्छिमेणं एत्थ णं महेगे सिहायतणे पं० एगं जोयणसय आयामेणं पचास जोयणाई विक्वंभेणं बावत्तरि जोयणाई उदउचत्तेण सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स गं सिद्धायतणस्स बहुमज्मदेसभाए एत्य णं महेगा मणिपेढिया पं० सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहाडेणं, तीसे णं मणिपेढियाए उरि एत्य णं महेगे देवच्छंदए पं० सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढंउच्चत्तेणं सबरयणामए जाव पडिरूवे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं संचिट्ठति, तासिं थे जिणपडिमाणं इमेयारूवे वण्णावासे पं० तं०-तवणिजमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्खपडिसेगाई कण - गामईजो जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तबणिजमयाजो नाभीओ रिट्ठामईओ रोमराईओ तवणिजमया चुचूया तबणिजमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिजमईओ जीहाओ तवणिजमया तालुया कणगामईओ नासिंगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिटामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुदय तासिं णं जिणपडिमाणं पिट्टतो पत्तेयं उत्तधारगपडिमाओ पं०, ताओ गं छत्तधारगपडिमाओ हिमस्ययकुंदेंदुप्पगासाई सकोरेंटमलदामाई धवलाई आयवत्ताई सलीलं धारेमाणीओ चिट्ठति, तासिंणं जिणपडिमाणं उभओ पासे पत्तेयं चामरधारपडिमातो पं०, ताओ णं चामरधारपडिमातो णाणामणिकणगरयणविमलमहरिह जाव सलील धारेमाणीओ चिट्ठति, तार्सि णं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सबरयणामईओ अच्छाओ जाव चिट्ठति, वासिं थे जिणपडिमाणं पुरतो अट्ठसय घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाण थालाणं पाईर्ण सुपइट्ठाण मणोगुलियाणं वाय करगाणं चित्ताणं स्यणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलागाणं जाव लोमहत्थपडलगाणं तेउसमुग्गाणं जाव अंजणसमुग्गाणं ला अट्ठसयं धृवकदुच्छयाणं संनिक्खित्तचिट्ठति, सिदायतणस्स णं उपरि अट्ठमंगलगा झया छत्तातिच्छत्ता। ३९ा तस्सणं सिवायतणस्स उत्तरपरछिमेणं एस्थ णं महेगा उववायसभा पं० जहा सभाए सुहम्माए तहेव जाय मणिपेदिया अट्ठ जोयणाई देवसयणिज्ज तहेव सयणिजवण्णओ अट्ठमंगलगा झया छत्तातिच्छत्ता, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगे हरए पं० एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उबेह सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिट्ठति, सत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिक्खित्ते चिट्ठइ अट्ठमंगलगा तहेब, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा अलंकारियसभा पं० जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवार, तस्थ णं सूरियाभस्स देवस्स सुबहुअलं. कारियभंडे संनिक्खित्ते चिट्ठति सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पं० जहा उबवायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्ठमंगलगा, तत्थ णं सूरियाभस्स देवस्स महेगे पोत्थयरयणे सन्निक्खित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पं० त०-रयणामयाई पत्तगाई रिहामईयो कविआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिद्वामए छंदणे तवणिजमई संकला रिट्ठामई मसी बरामई लेहणी रिद्वामयाइं अक्खराई धम्मिए सत्थे, वचसायसभाए णं उवरिं अट्ठमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पं० हरयसरिसा, तीसे णं णंदाए पुक्खरिणीए उत्तरपुरच्छिमेणं महंगे बलिपीढे पं० सवरयणामए अच्छे जाव पडिरूवे।४। तेणं कालेणं० सूरियामे देवे अहुणोबवण्णमित्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छइ तं०-आहारपज्जत्तीए सरीर० इंदिय आणपाण भासामणपजत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पजत्तीभावं गयस्स समाणस्स इमेयारूवे अम्भत्थिए चिंतिए पेथिए मणोगए संकप्पे समुप्पजित्था-किं मे पुर्वि करणिजं कि मे पच्छा करणिनं किं पुदि सेयं किं मे पच्छा सेयं किं मे पुत्रिपि पच्छावि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ?, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववनगा देवा सूरियाभस्स देवस्स इमेयारूवमभत्वियं जाव समुप्पन समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविन्ति ता एवं व०-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवद्वसमुग्गएसु बहूइओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ताओ णं देवाणुप्पियार्ण देवाण य देवीण य अचणिजाओ जाव पजुवासणिजाओ, तं एवं ण देवाणुप्पियाणं पुत्रि करणिज तं एवं गं देवाणुप्पियाणं पच्छा करणिजं तं एयं यं देवा५८५ राजमलीयं, रिकामदेव मुनि दीपरनसागर Page #18 -------------------------------------------------------------------------- ________________ गुप्पियाणं पुधि सेयं तं एवं गं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुरिपि पच्छावि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति । ४१। तए णं से मूरियामे देवे तेसिं सामाणियपरिसोवनगाणं देवाणं अंतिए एयमढें सोचा निसम्म हड्तुद्रुजावयहियए सयणिजाओ अब्भुद्वेति त्ता उपवायसभाओ पुरच्छिमिनेणं दारेणं निग्गच्छा जेणेव हरए नेणेच उचागच्छति ता हरयं अणुपयाहिणीकरेमाणे पुरच्छिमिलेणं तोरणेणं अणुपविसइ त्ता पुरच्छिमिलेणं तिसोवाणपडिरुपएणं पचोव्हा त्ता जल्लावगाहं० जलमजणं० जलकिदई जलाभिसेयं करता आयंते चोक्खे परमसुईभूए हरयाओ पचोत्तरइत्ता जेणेव अभिसेयसभा तेणेव उवागच्छति त्ता अभिसेयसभं अणुपयाहिणीकरमाणे पुरच्छिमिहोणं दारेणं अणुपचिसइ त्ता जेणेव सीहासणे तेणेव उवागच्छद त्ता सीहासणवरगए पुरत्याभिमुहे सनिसले, तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा आमिओगिए देवे सहाचेति ता एवं प०-खिप्पामेव भो! देवाणुप्पिया! सूरियाभस्स देवस्स महत्यं महन्ध महरिहं विउलं इंदाभिसेयं उपद्ववेह, नए णं ते आमिओगिआ देवा सामाणियपरिसोववन्नेहि देवेहिं एवं कुत्ता समाणा हवा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो ! तहत्ति आणाए विणएणं वयर्ण पडिसुणंति त्ता उत्तरपुरच्छिम दिसीमागं अपकर्मति सा बेउधियसमुग्धाएणं समोहणति ता संखेजाई जाव दोचंपि वेउशियसमुग्याएणं समोहणित्ता असहस्सं सोपणियाण कलसाणं असहसं काफययाण कलसाणं अद्गुसहस्सं मणिमयाणं कलसाणं अट्ठसहस्सं सुवष्णरुप्पमयाणं कलसाणं अगुसहस्सं सुक्नमणिमयाणं कलसाणं अट्ठसहस्सं रुपमणिमयाणं कलसाणं अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अगुसहस्सं भोमिजाणं कलसाणं, एवं भिंगाराणं आयंसाणं यालाणं पाईणं सुपतिद्वाणं रयणकरडगाणं पुष्फचंगेरीण जाच लोमहत्यचंगेरीणं पुष्फपडलगाणं जाव लोमहत्वपडलगाणं उत्ताणं चामराणं तेलसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडुच्छ्याणं विउति त्ता ते साभाविए य वेउपिए य कलसे य जाच कडुच्छुए य गिण्इंति त्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति ना ताए उकिट्ठाए चवलाए जाव तिरियमसंखेज्जाणं जांब वीतिवयमाणे २ जेणेव खीरोदयसमुदे तेणेच उपागच्छंति त्ता स्वीरोयगं गिण्हति जाई तत्थ उप्पलाई ताई गेहंति जावसयसहस्सपत्ताई गिण्हंति त्ता जेणेव पुक्खरोदए समुहे तेणेव उवागच्छति त्ता पुक्खरोदयं गेण्हति त्ता जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गिण्हति त्ता जेणेव समयखेते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति त्ता तित्योदगं गेण्हंति त्ता तित्थमट्टियं गेण्हति ता जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छति त्ता सलिलोदगं गेहंति ता उभओ कुलमट्टियं गेण्हति त्ता जेणेव चलहिमवंतसिहरिवासहरपत्रया तेणेव उवागच्छति ता सचतुयरे सापुण्फे सवगंधे सबमाले सम्बोसहिसिद्धत्यए गिण्हंति त्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति त्ता दहोदगं गेण्हंति त्ता जाई तत्थ उप्पलाई जाच सयसहस्सपत्ताई ताई गेहंति सा जेणेव हेमवयएरण्णवयाई वासाई जेणेवरोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महाणईओ तेणेव उवागच्छंति सलिलोदगं गेण्हंति ता उमओ कूलमहियं गिण्हंति त्ता जेणेव सहावातिवियडावातिपरियामा बगवेयड्ढपाया तेणेव उवागच्छन्ति त्ता सञ्चतुयरे तहेब जेणेव महाहिमवंतरुष्पिवासहरपाया तेणेव उवागच्छति तहेब जेणेच महापउममहापुं. डरीयदहा तेणेच उपागच्छति त्ता दहोदगं गिण्हंति तहेब जेणेव हरिवासरम्मगवासाई जेणेव हरिहरिकंतनरनारीकंताओ महाणईओ तेणेव उवागच्छति तहेव जेणेव गंधावइमालवंतप. रियाया वट्टवेयड्ढपचया तेणेव तहेब जेणेव णिसढणीलवंतवासघरपवया तहेव जेणेव तिगिच्छिकेसरिदहा तेणेव उवागच्छति त्ता तहेब जेणेव महाविदेहे वासे जेणेव सीतासीतोदा महानदीओ तेणेव सहेब जेणेव सबकवहिविजया जेणेव सचमागहवरदामपभासाई तित्थाई तेणेव उवागच्छति त्ता तित्योदगं गेहंति त्ता जेणेव सर्वतरणईओ जेणेव सत्रवक्खारपवया तेणेव उवागच्छति सातुयरे तहेब जेणेच मंदरे पाते जेणेव भइसालवणे तेणेव उवागच्छंति सवतुयरे सवपुष्फे सवमल्ले सबोसहिसिद्धत्यए य गेहंति सा जेणेव गंदणवणे तेणेव उवाग. च्छंति त्ता समतुयरे जाव समोसहिसिदत्यए य सरसगोसीसचंदणं गिण्हंति त्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सबतुयरे जाव सवोसहिसिद्धस्थए य सरसगोसीसचंदणं च दिवं च सुमणदामं ददरमलयसुगंधिए य गंधे गिण्हंति त्ता एगतो मिलायंति त्ता ताए उकिट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति त्ता सूरियाभं देवं करयलपरिम्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं क्राविति त्तातं महत्यं महापं महरिहं विउल इंदाभिसेयं उवट्ठति, तए गंतं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अम्गमहिसीओ सपरिवारातो तिमि परिसाओ सत्त अणियाहिवईणो जाव अनेवि बहवे सुरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउपिएहि य वरकमलपइठाणेहि य सुरभिवरवारिपडिपुग्नेहिं चंदणकयचचएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्महिएहिं अट्ठसहस्सेणं सोपणियाणं कलसाणं जाव अट्ठसहस्सेणं मोमिजाणं कलसाणं सबोदएहिं सक्षमहियाहिं सबतूपरेहिं जाव सबोसहिसिद्धत्यएहि य सरिदीए जाव वाइएणं महया २ ५८६ राजपनीयं भूरिाशय मुनि दीपरनसागर Page #19 -------------------------------------------------------------------------- ________________ इंवामिसेएणं अमिसिंचंति, तए णं तस्स सरियाभस्स देवस्स महया २ इंदाभिसेए वट्टमाणे अप्पेगतिया देवा सरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलप्पफुसियरयरेणुविणासणं दिवं सुरमिगंधोदर्ग वासं वासंति अप्पेहयरयं नहरयं भट्ठरयं उक्संतरयं पसंतरयं करेंति अप्पे० आसियसंमजिओवलितं सुइसंमट्ठरत्यंतरावणवीहियं करेंति अप्पे० मंचाइमंचकलियं करेंति अप्पे० णाणाविहरागोसियशयपडागाइपडागमंडियं करेंति अप्पे लाउडोइयमहियं गोसीससरसरत्तचंदणदहरदिण्णपंचंगुलितलं करेंति अप्पे० उवचियचंदणकलसं चंदणघडसु. कयतोरणपडिवुवारदेसभागं करेंति अप्पे० आसत्तोसत्तविउलवट्ठवग्धारियमबदामकलावं करेंति अप्पे० पंचवण्णसुरभिमुकपुष्फपुंजोवयारकलियं करेंति अप्पे० कालागुरुपवरकुंदुरुकतुरुकधूवमघमघंतगंधुदूयाभिरामं करेंति अप्पे० सुगंधगंधियं गंधवटिभूतं करेंति अप्पे०हिरण्णवासं वासंति सुवण्णवासं वासंति स्ययवासं वासंति वइरवासं पुष्फवासं० फलवासं० महल वासं० गंधवासं० चुण्णवासं० आभरणवासं वासंति अप्पे०हिरण्णबिहिं भाएंति एवं सुवन्नविहिं स्यणविहिं (प० वयरविहिं) पुष्फविहिं फलविहिं महविहिं चुण्णविहिं वत्थविहिं गंध. विहिं तत्थ अप्पेगतिया देवा आभरणविहिं भाएंति, अप्पेगतिया चाउविहं वाइतं वाईति तं०-ततं विततं घर्ण झुसिरं, अप्पेगइया देवा चउविहं गेयं गायंति, तं०-उक्खित्तायं पायत्तार्य मंदायं रोइतावसार्ण अप्पेगतिया देवा दुर्य नट्टविहिं उवदंसंति अप्पे० विलंबियणट्टविहिं० अप्पे० दुतविलंबियं णट्टविहिं एवं अप्पे० अंचियं नट्टविहिं उबदसेंति अप्पे०रिभियं नट्टविहिं अप्पे० अंचियरिभिर्य एवं आरभर्ड भसोलं आरभडभसोल उप्पयनिचयपमत्तं संकुचियपसारियं रियारियं भंतसंभतणामं दिवं णट्टविहिं उवदंसेंति, अप्पे० चउविहं अभिणयं अभिणयंति, तं०-दिट्ठतियं पाडंतियं सामंतोवणिवाइयं लोगअंतोमज्झावसाणिय, अप्पेगतिया देवा बुक्कारेंति अप्पे० पीणेति अप्पे वासंति अप्पे० हकारेंति अप्पे०विणंति अप्पे० तंडवेंति अप्पे. वर्गति अप्पे० अप्फोडेंति अप्पे० अप्फोडेंति वग्गंति अप्पे० तिवई छिंदति अप्पे० हयहेसियं करेंति अप्पे० हस्थिगुलगुलाइयं० अप्पे० रघणघणाइयं० अप्पे० यहेसियहत्यिगुलगुलाइयरहघणघणाइयं० अप्पे उच्छोलेंति अप्पे० पच्छोलेंति अप्पे० उकिट्ठियं करेंति अप्पे तिन्निवि अप्पे० ओवयंति अप्पे० उप्पयंति अप्पे० परिवयंति अप्पे०तिनिवि अप्पे० सीहनायंति अप्पे० पाददहरयं अप्पे० भूमिचवेडं वलयंति अप्पे० तित्रिवि अप्पे० गजति अप्पे० विजुयायंति अप्पे. वासं वासंति अप्पे० तिन्निवि करेंति अप्पे जलंति अप्पे० तवंति अप्पे० पतवैति अप्पे० तित्रिवि अप्पे हकारेति अप्पे० थुकारेंति अप्पे० धक्कारेंति अप्पे० साई २ नामाई साहेति अप्पे० चत्तारिवि अप्पेगइया देवा देवसनिवार्य करेंति अप्पे० देवजोयं करेंति अप्पे० देवुकलियं करेंति अप्पे० देवकहकहर्ग करति अप्पे देवदुहदुहर्ग करेंति अप्पे० चेलुक्खेवं करेंति अप्पे० उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अप्पे० कलमहत्थगया जाव धूवकडुच्छयहत्थगया हद्वतुट्ठजावहियया सबतो समंता आहावंति परिधावंति, तए णं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य महवे सूरियाभरायहाणिवत्थवा देवा य देवीओ य महया २ इंदाभिसेंगेणं अभिसिंचंति ता पत्तेयं २ करयलपरिम्गहियं० सिरसावत्तं मत्थए अंजलि कट्टु एवं व०-जय २ नंदा जय जय भद्दा जय जय नंदा ! भई ते अजियं जिणाहि जियं च पालेहि जियमज्झे वसाह इंदोइव देवाणं चंदोइव ताराणं चमरोइव असुराणं धरणोइव नागाणं भरहोइव मणुयाणं बहुई पलिओवमाइं बहूई सागसेवमाई चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवचं जाव महया २ कारेमाणे पालेमाणे विहराहित्तिकट्टु जय २ सई पउंजति, तएणं से सरियामे देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिलेणं दारेणं निम्गच्छति त्ता जेणेच अलंकारियसभा तेणेव उवागच्छति त्ता अलंकारियसभं अणुप्पयाहिणीकरेमाणे अलंकारियसभं पुरच्छिमिलेणं दारेणं अणुपचिसति त्ता जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्याभिमुहे सनिसने, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववनगा देवा अलंकारियभंडं उबट्ठति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईए गायाइं लहेति त्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपति त्ता नासानीसासवायवोज्झं चक्षुहरं वनफरिसजुत्तं यलालापेलवातिरगं धवलं कणगखचियन्तकम्मं आगासफालियसमप्पमं दिवं देवदूसजुयलं नियंसेति त्ता हारं पिणदेति त्ता अदहारं पिण इत्ता एगावलि पिणद्वेति त्ता मुत्ताबलिं पिणद्देति त्ता रयणाबलिं पिणवेइ ता एवं अंगयाई केयूराई कडगाई तुडियाई कडिसुत्तगं दसमुद्दाणंतर्ग विकच्छमुत्तगं मुरविं पालंब कुंडलाई चूडामणि मउड पिणदेड ना गंथिमवेढिमपूरिमसंघाइमेणं चउबिहेणं मलेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ त्ता ददरमलयसुगंधगंधिएहिं गायाई भुखंडेड दिवं च सुमणदामं पिणद्वेइ । ४२। तए णं से सूरियाभे देवे केसालंकारेणं महालंकारेणं आभरणालंकारेणं वत्थालंकारेणं चउबिहेर्ण अलंकारेणं अलंकियविभूसिए समाणे पडिपुष्णालंकारे सीहासणाओ अम्भुढेति त्ता अलंकारियसभाओ पुरच्छिमिल्लेणं बारेणं पडिणिक्खमइ त्ता जेणेव ववसयसभा तेणेव उवागच्छति ववसायसमें अणुपयाहिणीकरेमाणे पुरच्छिमिल्लेणं दारेणं अणुपक्सिति जेणेव सीहासणवरए जाव सन्निसन्ने, तए णं ५८७ राजपनीयं, रिकामदेव मुनि दीपरनसागर Page #20 -------------------------------------------------------------------------- ________________ तस्स सूरियाभस्स देवस्स सामाणियपरिसोचवन्नगा देवा पोत्थयरयणं उवणे(प्र० णम)ति, तते णं से सूरियाभे देवे पोत्ययस्यणं गिण्हति ना पोत्थयरयणं मुयइत्ता पोस्थयरयणं विहाडेइ त्ता पोस्थयरयणं वाएति त्ता धम्मियं ववसायं गिण्हति त्ता पोत्थयरयणं पडिनिक्खिवइत्ता सीहासणातो अब्भुटेति त्ता ववसायसभातो पुरच्छिमिलेणं दारेणं पडिनिक्खमइ त्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति त्ता गंदापुस्खरिणि पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोबाणपडिरूवएणं पचोरहइ ता हत्यपादं पक्खालेति त्ता आयंते चोक्खे परमसुइभूए एगं महं सेयं रययामयं विमलसलिलपुणं मत्तगयमुहागितिसमाणं भिंगारं पगेण्हति त्ता जाई तस्थ उप्पलाई जाच सतसहस्सपत्ताई ताई गेण्हति ताणंदानो पुक्खरिणीतो पचारहति त्ता जेणेच सिद्धायतणे तेणेव पहारेत्थ गमणाए।४३। तए णं ते सूरियामं देवं चत्तारिय सामाणियसाहसीओ जाच सोलस आयरक्खदेवसाह जाव देवीओ य अप्पेगतिया देवा उप्पलहत्यगया जाव सयसहस्सपत्नहत्थगया सूरियाभं देवं पिट्ठतो२ समगुगच्छंति, तए णं तं सूरियाभं देवं बहवे आभिओगिया देवा य देवीओ य अप्पेगतिया कलसहस्थगया जाव अप्पेगतिया धूवकदुच्छयहत्थगता हट्ठतुट्ट जाव सूरियाभं देवं पिट्टतो समणुगच्छति, तए णं से सूरियाभे देवे चाहिं सामाणियसाहस्सीहिं जाव अबेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सर्द्धि संपरिबुडे सबिढीए जाव णातियरवेणं जेणेव सिहायतणे तेणेव उवागच्छति ता सिदायतणं पुरस्थिमिलेणं दारेणं अणुपविसति त्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छति ना जिणपडिमाणं आलोए पणामं करेति त्ता लोमहत्थगं गिण्हति ता जिणपडिमाणं लोमहत्वएणं पमजइ । त्ता जिणपडिमाओ सुरभिणा गंधोदएणं ण्हाणेइ त्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ ता सुरभिगंधकासाइएणं गायाई लहेति ना जिणपडिमाणं अयाई देवदूसयलाई नियंसेइ त्ता पुष्फारुणं मडारुहणं गंधारहणं चुण्णाहणं वन्नाम्हणं वत्थारुहणं आभरणाहणं करेइ त्ता आसनोसत्तविउलवट्टवग्धारियमलदामकलावं करेइ त्ता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसवनेणं कुसुमेणं मुकपुष्फपुंजोवयारकलियं करेति त्ता जिणपडिमाण पुरतो अच्छेहि सण्हेहिं स्ययामएहिं अच्छरसातंदुलेहि अट्ठमंगले आलिहद त० सोस्थियंजाब दप्पणं, तयाणंतरं चणं चंदप्पभरयणवइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुवधूवमघमघंतगंधुत्तमाणुविदं च धूववटि विणिम्मुयंत वेरुलियमयं कडुच्छुयं पम्गहिय पयत्तेणं धूर्व दाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ ता सत्तट्ट पयाई पचोसकइत्ता वाम जाणु अंचेइ त्ता दाहिणं जाणुं धरणितलंसि निहटु तिक्सुत्तो मुद्धाणं धरणितलंसि निवाडेइ त्ता ईसिं पचुण्णमइत्ता करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु एवं व नमोऽत्यु णं अरहताणं जाव संपत्ताणं, वंदइ नमसइ त्ता जेणेव देवच्छंदए. जेणेव सिद्धायतणस्स बहुमज्झदेसमाए तेणेव उवागच्छइत्ता लोमहत्वगं परामुसइ त्ता सिद्धायतणस्स बहुमज्मदेसभागं लोमहत्येणं पमजाति दिवाए दगधाराए अन्मुक्खेइ सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइत्ता कयम्गाहगहिय जाच पुंजोक्यारकलियं करेइ ना धूर्व दलयड जेणेच सिद्धाय तणस्स दाहिणिल्ले दारे तेणेव उवागच्छति ता लोमहत्थगं परामुसइ त्ता दारचेडीओ य सालभंजियाओ य बालरूवए य लोमह्त्वएणं पमनइ ना दिवाए दगधाराए अब्भुरखेड त्ता सरसेणं गोसीसचंदणेणं चचए दलयहत्ता पृष्फाहणं जाव आभरणारुहणं करेड त्ता आसत्तोसत्त जाव धर्व रणारुहर्ण करेह त्ता आसत्तोसत्त जाव धुर्व दलयहत्ता जेणेव दाहिणिले दारे महमंडवे जेणेव दाहिणिउस्स महमंड, वस्स बहुमज्झदेसभाए तेणेव उवागच्छइ त्ता लोमहत्यगं परामुसइ त्ता बहुमज्झदेसभार्ग लोमहत्येणं पमज्जइ ता दिवाए दगधाराए अब्भुस्खेइत्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ त्ता कयग्गाहगहिय जाव घूवं दलयइ त्ता जेणेव दाहिणिल्डस्स मुहमंडवस्स पञ्चस्थिमिड़े दारे तेणेव उवागच्छइ त्ता लोमहत्थर्ग परामुसइ त्ता दारचेडीओ य सालिमंजियाओ य वालरूवए य लोमहत्येणं पमजइ त्ता दिवाए दगधाराए० सरसेणं गोसीसचंदणेणं चचए दलयइ त्ता पुष्फाम्हणं जाव आभरणारहणं करेड त्ता आसत्तोसत्त. कयगाहम्गहिय० धूवं दलयइ त्ता जेणेव दाहिणिामुहमंडवस्स उत्तरिडा खंभपंती तेणेव उवागच्छइ त्ता लोमहत्थं परामुसइ त्ता धभे य सालिभंजियाओ य बालरूवए य लोमहत्थ. एणं पम० जहा चेव पचस्थिमित्तस्स दारस्स जाव धूर्व दलयइत्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरच्छिमिड़े दारे नेणेव उवागच्छइ त्ता लोमहत्वगं परामुसति दारचेडीओ तं चेव सर्व जेणेव दाहिणिास्स मुहमंडवस्स दाहिणिाले दारे तेणेव उवागच्छइत्ता दारचेडीओ यतं चेव सर्व जेणेच दाहिणिा पेच्छाघरमंडवे जेणेव दाहिणितस्स पेच्छाघरमंडवस्स बहुमझदेसभागे जेणेव वयरामए अक्वाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छदत्ता लोमहत्थगं परामसइत्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पम जइ त्ता दिवाए दगधाराए सरसेणं गोसीसचंदणेणं चञ्चए दलयइ पुष्फारूर्ण आसत्तोसत्त जाव धूवं दलेइ ता जेणेव दाहिणिउस्स पेच्छाघरमंडवस्स पचस्थिमिड़े दारे तं चेव उत्तरिडे दारे तं चेव पुरच्छिमिड़े दारे तं चेव दाहिणे दारे तं चेव, जेणेव दाहिणिले चेइयथूमे तेणेव उवागच्छदत्ता थुभं च मणिपेढियं च दिखाए दगधाराए अभुक्खेड सरसेण गोसीस० चचए दलेह'त्ता पुप्फारुहणं आसत्तो जाव धूवं दलेइ जेणेव पञ्चस्थिमिल्डा मणिपेढिया जेणेव पञ्चस्थिमिटा जिणपडिमा त चेव, जेणेव उत्तरिल्ला जिणपडिमा त चेव सवं (१४७) ५८८राजमनीयं मूरिासाय मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ जेणेव पुरच्छिमिया मणिपेदिया जेणेव पुरच्छिमिया जिणपडिमा तेणेव उवागच्छइ तं चेव, दाहिणिला मणिपेदिया दाहिणिाला जिणपडिमा तं घेव, जेणेव दाहिणिले चेइयरुक्खे तेणेय उवागच्छा नातव, जेणेव दाहिणिलए महिंवाए जेणेव वाहिणिला गंदापुकखरिणी तेणेव उवागच्छति लोमहत्यग परामसति तोरणे व तिसोवाणपडिरूवए सालिभ. जियाओ य बालकवए य लोमहत्यएणं पमना विद्याए दगधाराए०सरसेणं गोसीसचंदणेर्ण० पुष्फाम्हण आसत्तोसत्ता पूर्व दलयति, सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिता दाखरिणी तेणेव उवागच्छति सावं चेव, जेणेव उत्तरिले महिंदज्झए तेणेव उवागच्छा तं चेव जाव जेणेक उत्तरिले चेइयरुक्ले तेणेव उवागच्छति जेणेव उत्तरिले बेहयधुमे तदेव, जेणेव पञ्चस्थिमिठा पेढिया जेणेव पञ्चस्थिमिला जिणपडिमा तं चेब, उत्तरिले पेच्छाघरमंडवे तेणेव उवागच्छति त्ता जा चेव दाहिणिलवत्तण्या सा घेव समा पुरच्छिमिते दारे वाहिणिला संभपंती तं व सवं, जेणेव उत्तरित मुहमंडवे जेणेव उत्तरिछस्स मुहमंहवस्स बहुमज्मदेसभाए तं व सवं, पच्चस्थिमिाले दारे तेणेव० उत्तरिले दारे दाहि. णिता संमपंती सेसं तं चैव सवं, जेणेव सिवायतणस्स उत्तरित दारे तं चेव, जेणेव सिदायतणस्स पच्चस्थिमिाले दारे तेणेव उवागच्छात्तातं चेव जेणेच पुरच्छिमिले मुहमंडवे जेणेव पुरच्छिमिावस्त मुहमंडवस्स बहुमझदेसभाए तेणेव उवागच्छमत्ता ते चेव, पुरच्छिमिलस्स मुहर्मडवस्स दाहिणिले दारे पचस्थिमिठा खंभपंती उत्तरिले दारे ते चेय, पुरच्छिमिले बारे सचेव, जेणेव पुरच्छिमिले पेच्छाघरमंडवे एवं घूमे जिणपडिमाओ इयरुक्खा महिंदजाया गंदा पुक्खरिणीतं चेव जाव पूर्व दलहत्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति ता सम सुहम्मं पुरच्छिमिलेणं दारेणं अणुपविसइ ता जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ त्ता लोमहत्थर्ग परामुसइ त्ता वइरामए गोलवह समुग्गए लोमहत्येणं पमजा त्ता बारामए गोलवहसमुग्गए विहाडेहत्ता जिणसगहाओ लोमहत्येणं पमजइ ना सुरभिणा गंधोदएणं पक्खालेड सा अम्गेहिं परेहिं गंधहि य मातेहि य अधेड़ घूर्व बलया ता जिणसकहाओ वारामएम गोलवहसमुम्गए पडिनिक्खिबइ माणवर्ग चेइयर्खभं लोमहत्थएणं पमजद विवाए दगधाराए सरसेणं गोसीसचंदणेणं चचए बलया पुष्फारुहर्ण जाव धूवं दलया, जेणेव सीहासणे तं चेव, जेणेव देवसयणिजे तं चेव, जेणेव खुड्डागमहिंदजाए तं चेव, जेणेव पहरणकोसेचोप्पालए तेणेव उवागच्छहत्ता लोम पिरामसहसा पहरणकोसं चोप्पालंलोमहत्थएणं पमजहत्ता दिवाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चा दलेइ पुप्फाहणं० आसतोसत्त जाव धूवं दलयइ,जेणेव सभाए सुहम्माए बहुमजमदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिजे तेणेव उवागच्छइत्ता लोमहत्यगं परामुसइ देवसयणिजं च मणिपेढियं च लोमहत्यएणं पमजइ जाव धूर्व दलयह सा जेणेव उवधायसभाए दाहिणिाते दारे तहेव अभिसेयसभासरिसं जाव पुरच्छिमिला गंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूपए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छद त्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरच्छिमिला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छा त्ता जहा अभिसेयसभा तहेव सचं जेणेव ववसायसभा तेणेव उवा०त्ता तहेव लोमहत्थयं परामुसति पोत्थयरयणं लोमहत्थएणं पमजइ ता दिवाए दगधाराए अ. मोहिं वरेहि य गंधेहिं मलेहि य अचेति त्ता मणिपेदियं सीहासणं च सेसं तं चेव, पुरच्छिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छड त्ता तोरणे य तिसोवाणे य सालिमंसजियाओय बालरूपए तहेव जेणेव बलिपीढं तेणेव उवागच्छइत्ता बलिविसज्जणं करेइ आमिओगिए देवे सहावेइ त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएम तिएसु पाउछेसु चचरेसु चउम्मुहेसु महापहेसुपागारेसु अट्टालएसुचरियासु दारेसु गोपुरेसु तोरणेमु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसुवणसंडेसु अचणियं करह ता मम एय. माणत्तियं खिप्पामेष पञ्चप्पिणह, तए णं ते आमिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु जाव अच्चणियं करेन्ति त्ता जेणेव सूरियाभे देवे जाव पच्चप्पिणति, तते गं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छदत्ता नंदापुक्खरिणि पुरच्छिमिलेणं तिसोवाणपडिरुवएणं पच्चोहति त्ता हत्यपाए पक्खालेहत्ता गंदाओ पुक्खरिणीओ पचुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्य गमणाए, तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अबेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सविड्ढीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ त्ता समें सुधम्म पुरच्छिमिलेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छह त्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे।४४ातए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसाहस्सीओ चउसु मदासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरच्छिमिल्लेणं चत्तारि अम्गमहिसीओ चउसु भदासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरियपरिसाए अट्ठ देवसाइस्सीओ अट्ठसु भहासणसाहस्सीम निसीयंति, तए णं तस्स सूरियाभस्स ५८९ राजपनीयं, रियाजदये मुनि दीपरनसागर Page #22 -------------------------------------------------------------------------- ________________ देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भहासणसाहस्सीस निसीयंति. तए णं तस्स सूरियाभस्स देवस्स दाहिणपचत्यिमेणं बाहिरिवाए परिसाए वारस देवसाहस्सीतो बारससुभदासणसाहसी निसीयंति, तएणं तस्स सूरियाभस्स देवस्स पचत्यिमेणं सत्त अणियाहिवइणो सत्तहिं(सु)भदासणेहि(स)णिसीयंति.तएणं तस्स सूरियाभस्स देवस्स चरहिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहि भदासणसाहस्सीहि णिसीयंति, तं०-पुरच्छिमिडेणं चत्तारि साहस्सीओ दाहिणेणं चनारि साहस्सीओ पचत्यिमेणं चनारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सन्नदबदबम्मियकवया उप्पीलियसरासणपट्टिया पिणद्गेविजा बद्धआविद्धविमलवरचिवपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाई बयरामयाई कोडीणि धणूई पगिज्म पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो स्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खरगपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखरगपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिट्ठति । ४५। सूरियाभस्स णं भंते ! देवस्स केवायं कालं ठिती पं०१, गोयमा ! चत्तारि पलिओवमाई ठिती पं०, सूरियाभस्सणं भंते ! देवस्स सामाणियपरिसोपवण्णगाणं देवाणं केवइयं कालं ठिती पं०?, गोयमा ! चत्तारि पलिओचमाई ठिती पं०, महिढीए.महजुत्ती(ती)ए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहोणं भंते ! सूरियाभे देवे महिदीए जाव महाणुभागे 1४६। सूरियामेणं भंते ! देवेणं सा दिशा देविड्दी सा दिवा देवजुई से दिवे देवाणुभागे किण्णा लवे किण्णा पत्ते किण्णा अभिसमन्नागए पुषभये के आसी किनामए वा को वा गुत्तेणं कयरसि वा गामंसि वा जाप संनिवेससिवा किंवा दचा किंवा भोचा किंवा किचा किंवा समायरिता कस्स वा तहारुवस्स समणस्स वा माहणस्स या अंतिए एगमवि आरियं धम्मियं सुवयणं सुचा निसम्म जण्णं सूरियामेण देवेणं सा दिशा देविड्ढी जाव देवाणुभागे लदे पत्ते अभिसमन्नागए।४७। गोयमाई ! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं व०एवं खलु गोयमा ! तेणं कालेण इहेब जंचुदीवे दीवे मारहे वासे केयइअद्धे नामे जणवए होत्था रिदस्थिमियसमिदे, तत्थ णं केयइअदे जणपए सेयचिया णाम नगरी होत्था रिदस्थिमियसमिद्धा जाय पडिरूवा, तीसे ण सेयवियाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं मिगवणे णामं उजाणे होत्था रम्मे नंदणवणपगासे सबोउयफलसमिद्धे सुभमुरभिसीयलाए छायाए सबओ चेव समणुचढे पासादीए जाव पडिरूवे, तत्थ णं सेयवियाए णगरीए पएसी णामं राया होस्था महयाहिमवंत जाय विहरइ अधम्मिए अधम्मिढे अधम्मक्खाई अध. म्माणुए अधम्मपलोई अधम्मपजण(लज)णे अधम्मसीलसमुयायारे अधम्मेण चेव वित्ति कप्पेमाणे हणछिंदभिंदापवत्तए चंडे रुटे सुहे लोहियपाणी साहसिए उकंचणचणमायानियडिकूडकवडसायिसंपओगबहुले निस्सीले निधए निम्गुणे निम्मेरे निप्पचक्खाणपोसहोववासे बहूणं दुपयचउप्पयमियपसुपक्सीसरिसवाण घायाए वहाए उच्छेणयाए अधम्मकेऊ समुट्ठिए गुरूणं णो अन्भुढेति णो विणयं पउंजइ समण (माहणभिक्सुगाणं) सयस्सवि य णं जणवयस्स णो सम्मं करभरवित्ति पवत्तेइ । ४८ा तस्स णं पएसिस्स रनो सूरियकता नाम देवी होस्था सुकुमालपाणिपाया धारिणीवण्णओ पएसिणा रमा सदि अणुरत्ता अविरत्ता इढे सद्दे रूबे जाव विहरइ । ४९। तस्स णं पएसिस्स रणो जेडे पुने सूरियर्कताए देवीए अत्तए सूरियकते नाम कुमारे होत्था सुकुमालपाणिपाए जाव पडिरूबे, सेणं सूरियकंते कुमारे जुवराया यावि होत्था, पएसिस्स रनो रज चरर्ट्स च बलंच वाहणं च कोसं च कोडागारं च पुरं च अंतउर च जणवयं च सयमय पचुक्खमाण विहरह।५०ातस्स णं पएसिस्स रनो जेट्टे भाउयवयंसए चित्ते णाम सारही होत्था अढे जाव बहुजणस्स अपरिभए सामदंडभेयउवप्पयाणअस्थसत्थईहामइविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउबिहाए चुदीए उववेए पएसिस्स रण्णो बहसु कजेसु य कारणेसु य कुटुंबेसु य मंतेमु य गुज्झेसु य रहस्सेसु य ववहारेसुय निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंवर्ण चक्रू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सबट्ठाणसवभूमियासु लदपचए विदिषणविचारे रजधुराचिंतए आवि होत्था ।५१॥ तेणं कालेण० कुणाला नाम जणवए होत्या रिदस्थिमियसमिडे, तत्थ णं कुणालाए जणवए सावस्थी नाम नयरी होत्था रिद्धस्थि मियसमिदा जाव पडिरूवा, तीसे गं सावत्थीए णगरीए पहिया उत्तरपुरच्छिमे दिसीभाए कोट्ठए नार्म चेइए होत्था पोराणे जाव पासादीए, तत्थ णं सावत्थीए नयरीए पएसिस्स प्रा रनो अंतेवासी जियसत्तू नाम राया होत्या महयाहिमवंत जाब विहरइ, तए णं से पएसी राया अन्नया कयाई महत्वं महापं महरिहं चिउलं रायारिहं पाहढं सजावेद ना चित्तं सारहिं सदावेइ त्ता एवं व०- गच्छ णं चित्ता! तुम सापत्थिं नगरि जियसत्तुस्स रपणो इमं महत्वं जाव पाहुडं उवणेहि जाई तत्य रायकजाणि य रायकिचाणि य रायनीतीओ य रायववहारा यताई जियसन्तुणा सदि सयमेव पच्चुवेक्खमाणे विहराहित्तिकर विसजिए, तए ण से चित्ते सारही पएसिणा रण्णा एवं वृत्ते समाणे हट्ट जाव पडिसणेति तं महत्थं जाव पाहडं गेव्हइ पएसिस्स रण्णो जाव पडिणिक्समइ त्ता सेयवियं नगरि मझमझेणं जेणेव सए मिहे तेणेव उवागच्छति त्ता तै महत्थं जाय पाहुडं ठवेइ कोडंचियपुरिसे सदावेइ ता एवं व०५९० राजपनीयं, पसिराय मुनि दीपरतसागर Page #23 -------------------------------------------------------------------------- ________________ खिप्पामेव भो देवाणुप्पिया: सच्छन्नं जाव चाउम्घटं आसरहं जुत्तामेव उवट्ठवेह जाव पचप्पिणह, नए णं ने कोटुंबियपुरिसा नहेब पडिसुणित्ता खिप्पामेव सच्छत्तं जाच जुट्सर्ज चाउरघंटं आसरहं जुत्तामेव उपवेन्ति नमाणनियं पचप्पिणंति, नए णं से चित्ते सारही कोटुंबियपुरिसाणं अंनिए एयमर्दु जाब हियए व्हाए कयवलिकम्मे कयकोउयमंगलपायच्छिने सन्नवदवम्मियकवए उष्पीलियसरासणपट्टिए पिणिद्धगेविजे बदआविद विमलवरचिंधपट्टे गहियाउहपहरणे नं महत्थं जाव पाहुई गेण्हइ ना जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ ना चाउरघंट आसरहं दुरूहेति बहहिं पुरिसेहि सनद जाव गहियाउहपहरणेहिं सदि संपरिखुडे सकोरिटमाटदामेणं छनेणं घरेजमाणेणं महया भटचरगररहपहकरविंदपरिक्खिने साओ गिहाओ णिग्गच्छा सेयवियं नगरि मझमज्झेणं णिगच्छद ता मुहेहिं वासेहिं पायरासेहिं नाइविकिडेहि अंतरा वासेहिं वसमाणे केइयअद्धस्स जणवयस्स मझमज्झेणं जेणेव कुणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छति ना सावत्थीए नयरीए मामझेणं अणुपविसइ जेणेव जियसत्तुस्स रपणो गिहे जेणेव वाहिरिया उबट्ठाणसाला तेणेव उवागच्छद ना तुरए निगिव्हडना रहं ठवेति त्ता रहाओ पचोरुहडतं महत्थं जाव पाहुडं गिण्हा त्ता जेणेव अभिनरिया उबट्टाणसाला जेणेव जियसन रा च्छइत्ता जियस रायं करयलपरिग्गहियं जाव कटु जएणं विजएणं वदावेइ नातं महत्थं जाव पाहुडं उवणेइ, नए णं से जियसत्तू राया चित्तस्स सारहिस्स तं महन्थं जाव पाहुई पडिच्छइ ना चित्तं सारहि सकारेइ सम्माणेति त्ता पडिविसजेइ रायमग्गमोगाढं च से आवासं दलयइ, तए णं से चित्ने सारही विसजिते समाणे जियसत्तुस्स रनो अंतियाओ पडिनिक्खमइत्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ ना चाउरघंटं आसरहं दुरूहद सावत्यि नगरि मझमझेणं जेणेव रायमग्गमोगाटे आवासे तेणेव उवागच्छइ ना तुरए निगिहण्ड ना रहं ठवेइत्ता रहाओ पचोम्हइ, व्हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते मुदप्पावेसाई मंगलाई पत्याई पवरपरिहिते अप्पमहग्याभरणालंकियसरीरे जिमियभुनुत्तरागएऽविय णं समाणे पुवावरण्हकालसमयंसि गंधहि य णाडगेहि य उपनबिजमाणे उवगाइजमणे उवलालिजमाणे इवे सहफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचणुभवमाणे विहरइ ।५२॥ तेणं कालेणं० पासावचिजे केसी नाम कुमारसमणे जानिसंपण्णे कुलसंपण्णे बलसंपण्णे रुवसंपण्णे विणयसंपण्णे नाणसंपण्णे दसणसंपन्ने चरित्तसंपण्णे लज्जासंपण्णे लाघवसंपण्णे ओयंसी तेयंसी वचंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणिदे जितिदिए जियपरीसहे जीवियासमरणभयवि. प्पमुके वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निम्गहपहाणे अजवष्पहाणे महवप्पहाणे न्टाघवष्पहाणे खतिप्पहाणे मुत्तिप्पहाणे विजप्पहाणे मंतपहाणे बंभपहाणे नयप. हाणे नियमप्पहाणे सचप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्नप्पहाणे च उदसपुत्री च उणाणोवगए पंचहि अणगारसएहिं सदि संपरिपुडे पुटाणुपुचि चरमाणे गामाणुगाम दुइजमाणे सुहंमुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेहए नेणेव उवागच्छड ना सावस्थीए नयरीए बहिया कोट्टए चेहए अहापडिरूवं उग्गहं उग्गिव्हइत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरद । ५३। तए णं सावत्थीए नयरीए सिंघाडगतियचउक्कचचरचउम्मुहमहापहपहेसु महया जणसदेड वाजणचूहेड वा जणकलकलेड वा जणबोलेड वा जणउम्मीइ वा जणउक्कलियाइ वा जणसन्निवाएइ वा जाच परिसा पब्रुवासइ, तए णं नस्स चित्तस्स सारहिस्स तं महाजणसई च जणकलकलं च मुणेत्ता य पासेना व इमेयारूवे अज्झथिए जाव समुप्पजित्था-किण्णं खलु अज सावत्थीए णयरीए इंदमहेइ वा खंदमहेइ वा सहमहेइ वा मउंदमहेइ वा नागमहेइ वा भूयमहेइ वा जक्समहेइ वा धूभमहेइ वा चेइयमहेइ वा रुक्समहेइ वा गिरिमहेइ वा दरिमहेइ वा अगडमहेइ वा नईमहेड वा सरमहेइ वा सागरमहेड वा जणं इमे बहवे उग्गा भोगा राइन्ना इक्सागा खत्तिया णाया कोरवा जाव इग्मा इन्भपुत्ता व्हाया कयचलिकम्मा जहोववाइए जाव अप्पेगतिया हयगया जाव अप्पे० गयगया अप्पे पायचारविहारेणं महया वंदावंदएहि निम्गच्छति, एवं संपेहेइत्ता कंचुइ. जपुरिसं सद्दावेइ ना एवं व०-किणं देवाणुप्पिया ! अज्ज सावत्थीए नगरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे उग्गा भोगाणिग्गच्छति ?, तए णं से कंचुइपुरिसे के. सिम्स कुमारसमणस्स आगमणगहियविणिच्छए चित्तं सारहिं करयलपरिग्गहियं जाव वदावेना एवं १०-णो खलु देवाणुप्पिया! अज सावत्थीए णयरीए इंदमहेइ वा जाव सागर - महेड वा जेणं इमे बहवे जाब विंदार्षिदएहिं निग्गपति, एवं खलु भो देवाणप्पिया! पासावबिजे केसीनाम कुमारसमणे जाइसम्पन्ने जाच दहजमाणे इहमागए जाब विहरर तेणं अज सावत्थीए नयरीए बहवे उग्गा जाय इन्भा इन्भपुत्ता अप्पेगतिया वंदणवत्तियाए जाव महया वंदावंदएहिं णिग्गच्छति, तए णं से चिले सारही कंचुइपुरिसस्स अंतिए एयम१ सोचा निसम्म हट्टतुट्ठजाचहियए कोटुंबियपुरिसे सदावहता एवं व०-खिप्पामेव भो देवाणुप्पिया! चाउग्घंट आसर जुत्तामेव उवट्टवेह जाव सच्छत्तं उबट्टवेंति. तए णं से चित्ते सारही व्हाए कयचलिकम्मे कयकोउयमंगलपायच्छित्ते सुदपावेसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहन्याभरणालंकियसरीरे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ त्ता चाउ५९१ राजपनीयं, पारि मुनि दीपरनसागर Page #24 -------------------------------------------------------------------------- ________________ घंट आसरहं दुरुहह ना सकोरेंटमालदामेणं छत्तेणं धरिजमाणेणं मया भडचडगरविंदपरिक्खित्ते सावत्यीनगरीए मझमझेणं निग्गच्छइ ना जेणेव कोढए चेइए जेणेव केसीकुमारसमणे नेणेव उवागच्छद ना केसिकुमारसमणस्स अदूरसामंते तुरए णिगिण्हइ रहं ठवेइ त्ता पचोरहति त्ता जेणेव केसीकुमारसमणे तेणेव उवागच्छद ना केसिकुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता बंदइ नमसइ ला णचासण्णे णातिदूरे सुस्मसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पजुवासइ, तए णं से केसीकुमारसमणे चित्तस्स सारहिस्स तीसे य महतिमहालियाए महचपरिसाए चाउजामं धम्म परिकहेड, तं०-सबाओ पाणाइवायाओ बेरमणं सबाओ मुसाबायाओ बेरमण समाओ अदिण्णादाणाओ बेरमणं सवाओ बहिबादाणाओ वेरमणं, तए णं सा महतिमहालिया महन्चपरिसा केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म जामेव दिसिं पाउम्भूया तामेव दिसि पडिगया, तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म हट्ठजावहियए उठाए उट्टेइ त्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणपयाहिणं करेइ ता बंदइ नमसइ ना एवं व०. सहहामि णं भंते ! निम्न पावयणं पत्तियामिण भंते ! निम्न पावयणं रोएमिणं भंते ! निम्नथं पावयणं अब्भुडेमि णं भंते ! निग्गंथं पावयणं एवमेयं भंते ! निम्गंध पावयणं तहमेयं मंते ! अवितहमेयं भंते !० असंदिग्रमेयं सचे गं एस अद्वे जण तुम्मे बदहत्तिकटु बंदइ नमसइत्ता एवं व०-जहा णं देवाणुप्पियाणं अंतिए यहवे उग्गा भोगा जाव इन्भा इन्भपुत्ता चिचा हिरपणं चिचा सुवणं एवं धर्ण धर्म बलं वाहणे कोर्स कोडागारं पुरं अंतेउरं चिच्चा विउलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज विच्छड्डइत्ता विगोवइत्ता दाणं दाइयाण परिभाइत्ता मुंडे भवित्ता आगाराओ अणगारियं पश्यंति णो खलु अहंता संचाएमि चिचा हिरणं तं चेव जाय पश्चइत्तए अहणं देवाणुप्पियाणं अंतिए पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध करेहि. तए ण से चित्ते सारही केसिकुमारसमणस्स अंतिए जाव पंचाणुवतियं जाव गिहिधम्म उवसंपजित्ताणं विहरति, तए णं से चित्ते सारही केसिकुमारसमणं बंदइ नमसइ त्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउपट आसरहं दुरुहइ त्ता जामेव दिसिं पाउम्भूए तामेव दिसि पडिगए।५४। तए णं से चित्ते सारही समणोवासए जाए अहिंगयजीवाजीवे उवलदपुण्णपावे आसवसंवरनिजरकिरियाहिगरणबंधमोक्खकुसले असहिजे देवासुरणागसुवण्णजक्खरक्खसकिन्सरकिंपुरिसगालगंधामहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिजे निगथे पावयणे हिस्संकिए णिकंखिए णिवितिगिच्छे लट्टे गहियढे पुच्छियढे विणिच्छियद्वे अभिगयढे अहिमिंजपेम्माणुरागरते अयमाउसो ! निम्नथे पावयणे अढे अयं परमट्टे सेसे अणट्टे ऊसियफलिहे अवंगुयदुवारे चियर्ततेउरघरप्पवेसे र चाउद्दसट्टमुट्ठिपुण्णमासिणीसु पडिपुणं पोसहं सम्मं अणुपालेमाणे समणे णिग्गथे फासुएसणिजेणं असणपाणखाइमसाइमेणं पीढफलगसेजासंधारेणं वत्थपडिग्गहकंबलपायपुंछगणं ओसहभेसजेण य पडिलाभेमाणे २ बहुहिं सीलबयगुणवेरमणपञ्चक्खाणपोसहोववासेहि य अप्पाणं भावमाणे जाई तत्थ रायकजाणि य जाव रायववहाराणि य ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेक्खमाणे २ विहरइ ।५५। तए णं से जियसत्तू राया अण्णया कयाई महत्वं जाव पाहुढं सज्जेइ ता चित्तं सारहिं सदावेइ ता एवं व० गच्छाहि णं तुम चित्ता ! सेयवियं नगरि पएसिस्स रन्नो इमं महत्थं जाव पाहुई उवणेहि, मम पाउग च णं जहाभणिय अवितहमसंदिई वयणं विनवेहित्तिकर विसज्जिए, तए णं से चिने सारही जियसत्तुणा रना बिसजिए समाणे तं महत्वं जाब गिण्हइ जाव जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ त्ता सावत्थीनगरीए मज्झमझेणं निग्गच्छदत्ता जेणेव रायमग्गमो गाढे आवासे तेणेव उवागच्छति त्तातं महत्वं जाच ठवह हाए जाव सरीरे सकोरंट० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते रायमम्गमोगाढाओ आवासाओ निग्गच्छइ त्ता RI सावत्थीनगरीए मनमोणं निम्गच्छति जेणेव कोहए चेहए जेणेव केसीकुमारसमणे तेणेव उवागच्छति त्ता केसिकुमारसमणस्स अन्तिए धम्म सोचा जाव हह उहाए जाय एवं I व०-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव उवणेहित्तिकटु विसज्जिए तं गच्छामि णं अहं भंते ! सेयवियं नगरि,पासादीया णं भंते ! सेयविया णगरी एवं दरिसणिज्जा णं भंते ! सेयविया णगरी अभिरूवा णं भंते ! सेयविया नगरी पडिरूवा णं भंते ! सेवविया नगरी, समोसरह णं भंते ! तुम्भे सेयक्यिं नगरि, तए ण से केसीकुमारसमणे चित्तेणं सारहिणा एवं वृत्ते समाणे चित्तस्स सारहिस्स एयम8 णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचपि तचंपि एवं व.. एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रपणो इमं महत्थं जाब विसजिएतं चेच जाव समोसरह तं णं भंते! तुम्भे सेयवियं नगरिं, तए ण केसीकुमारसमणे चित्तेण सारहिणा दोचंपि तचंपि एवं वुत्ते समाणे चित्तं सारहिं एवं व०-चित्ता ! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से णूणं चित्ता ! से वणसंडे बहूर्ण दुपयचउप्पयमियपसुपक्खीसरीसिवाणं अभिगमणिजे?, हंता अभिगमणिजे, तंसि च णं चित्ता! वणसंडसि बहवे भिलुगा नाम पावसउणा परिवसंति जे णं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाण ठियाण चेव मंससोणिय आहारैति से गूणं चित्ता ! से वणसंडे तेसि गं बहूर्ण तुपयजाक्सरिसिवाणं अभिगमणिजे ?, णो ति०, कम्हा णं, मते! सोक्सग्गे, एवामेव (१४८) ५९२ राजपनीयं, पारिस मुनि दीपरत्सागर Page #25 -------------------------------------------------------------------------- ________________ चित्ता! तुम्भंपि सेयवियाए जयरीए पएसीनामं राया परिवसइ अहम्मिए जाव णो सम्मं करभरवित्तिं पवत्त तं कहं णं अहं चित्ता सेयवियाए नगरीए समोसरिस्सामि ?, तए गं से चित्ते सारही केसिं कुमारसमणं एवं व० किं णं भंते! तुब्भं पएसिणा रना काय ?, अत्थि णं भंते! सेयवियाए नगरीए अने बहवे ईसरतलवरजावसत्यवाहपभिइयो जेणं देवाणुप्पियं वंदिस्संति जाव पज्जुवासिस्संति विउलं असणं पाणं खाइमं साइमं पडिलाभिस्संति पाडिहारिएणं पीढफलगसेजासंथारेणं उबनिमंतिस्संति, तए णं से केसी कुमारसमणे चित्तं सारहिं एवं ब० अवियाइ चित्ता (प्र० आविस्संति चित्ता !) जाणि (समोसरि प्र०) स्सामो । ५६। तए णं से चित्ते सारही केसिकुमारसमर्ण बंदइ नमसइ त्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेहयाओ पडिणिक्खमइ त्ता जेणेव सावत्यी नगरी जेणेव रायमम्गमोगाडे आवासे तेणेव उवागच्छइ ना कोटुंबियपुरिसे सदावेह त्ता एवं व० खिप्पामेव भो देवागुप्पिया! चाउघंट आसरहं जुत्तामेव उबट्टवेह जहा सेयवियाए नगरीए निमाच्छइ तहेब जाव वसमाणे कुणालाजणवयस्स मज्जांमज्झेणं जेणेव केइयअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छता उज्जाणपालए सदावेइ ता एवं व० जया णं देवाणुप्पिया! पासावचिजे केसीनामं कुमारसमणे पुाणुपुत्रिं चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिना तया णं तुज्झे देवाणुप्पिया! केसिकुमारसमणं बंदिजाह नर्मसिजाह ता अहापडिरूवं उग्गहं अणुजाणेजाह पाडिहारिएणं पीढफलग जाव उवनिमंतिजाह एयमाणत्तियं खिप्पामेव पचप्पिणेजाह, तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वृत्ता समाणा हट्टतुजावहियया करयलपरिम्महियं जाव एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति । ५७। तए णं चित्ते सारही जेणेव सेयविया जगरी तेणेव उवागच्छइ त्ता सेयवियं नगरिं मज्झमज्झेणं अणुपविसइ ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवडाणसाला तेणेव उवागच्छइ त्ता तुरए णिगिन्हइ त्ता रहं ठवेइ त्ता रहाओ पचोरुहइ ता तं महत्यं जाव गेव्हइ ता जेणेव पएसी राया तेणेव उवागच्छइ ता पएसि रायं करयल जाव वढावेत्ता तं महत्यं जाव उवणेइ, तणं से पएसी राया चित्तस्स सारहिस्स तं महत्थं जाब पढिच्छइ ता चित्तं सारहिं सकारेह सम्माणेह त्ता पडिविसज्जेइ, तए णं से चित्ते सारही पएसिणा रण्णा विसजिए समाणे हट्टजावहियए पएसिस्स रखो अंतियाओ पडिनिक्खमइ त्ता जेणेव चाउघंटे आसरहे तेणेव उवागच्छ त्ता चाउग्घंटं आसरहं दुरुहइ त्ता सेयवियं नगरिं मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छ ता तुरए णिगिण्हइ ता रहं ठवेइ ता रहाओ पञ्चोरुहइ ता व्हाए जाव उप्पि पासायवरगए कुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणी संपउत्तेहिं उवणचिज्जमाणे उवगाइजमाणे उवलालिज्जमाणे इट्टे सदफरिसजाव विहरइ । ५८। तए णं केसीकुमारसमणे अण्णया कयाई पाडिहारियं पीढफलगसेजासंघारगं पच्चपिणइ ता सावत्थीओ नगरीओ कोडगाओ चेइयाओ पडिनिक्खमइ त्ता पंचहि अणगारसएहिं जाव विहरमाणे जेणेव केयइअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छ ता अहापडिरूवं उग्गहं उगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तए णं सेयवियाए नगरीए सिंघाडग० महया जणसदेइ वा० परिसा णिम्ाच्छड, तए णं ते उज्जाणपालगा इमीसे कहाए लट्ठा समाणा हट्टतुट्टजावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छन्ति ता केसिं कुमारसमणं वंदति नमसंति त्ता अहापडिरूवं उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति णामगोयं पुच्छति त्ता ओधारेंति ता एतं अवकमंति अन्नमन्नं एवं व० जस्स णं देवाणुप्पिया चित्ते सारही दंसणं कखइ दंसणं पत्ये दंसणं पीहेड़ दंसणं अभिलसइ जस्स णं णामगोयस्सवि सवणयाए हट्टजावहियए भवति से णं एस केसीकुमारसमणे पुत्राणुपुष्ि चरमाणे गामाणुगामं टूइनमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं जाव विहरड़, तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमहं पियं निवेएमो पिय से भवउ, अण्णमण्णस्स अंतिए एयमहं पडिसुर्णेति त्ता जेणेव सेयविया णगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्ते सारही तेणेव उवागच्छंति ता चित्तं सारहिं करयल जाव वद्धावेति ता एवं व० जस्स णं देवाणुप्पिया दंसणं कंस्वंति जाब अभिलसंति जस्स णं णामगोयस्सवि सवणयाए हट्टजाव भवह से णं अयं पासावचिजे केसी नाम कुमारसमणे पुाणुपुद्धिं चरमाणे समोसढे जाव विहरइ, तए णं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयमहं सोचा णिसम्म हट्टतुट्ट जाब (प्र० नरवरे) आसणाओ अब्भुति पायपीढाओ पचोरुहद्द त्ता पाउआओ ओमुयइ त्ता एगसाडियं उत्तरासंगं करेइ अंजलिमउलियग्गहत्थे के सिकुमारसमणाभिमुहे सत्तट्ट पयाई अणुगच्छ ता करयलपरिग्गहियं॰ सिरसावत्तं मत्यए अंजलि कट्टु एवं व० नमोऽत्यु णं अरहंताणं जाव संपत्ताणं, नमोऽत्यु णं केसिस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोबदेसगस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयंतिकट्टु बंदइ नमसइ ते उज्जाणपालए विउलेणं वत्थगंधमहालंकारेणं सकारेइ सम्माणेइ चिउलं जीवियारिहं पीइदाणं दलयइ ता पडिविसज्जइ त्ता कोटुंबियपुरिसे सहावे त्ता एवं व० खिप्पामेव भो! देवाणुपिया चाउरघंट आसरहं जुत्तामेव उवडवेह जाव पचप्पिणह, तए णं ते कोटुंबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उबट्टवित्ता तमाणत्तियं पञ्चपिर्णति, तए णं से चित्ते सारही कोचियपुरिसाणं अंतिए एयम सोच्चा निसम्म जावहियए हाए कयवलिकम्मे जाव सरीरे जेणेव चाउघंटे जाव दुरुहित्ता सकोरंट० महया भडचडगरेण तं चैव जाव पज्जुवासइ धम्मकहाइ जाव । ५९ । तए णं से चित्ते सारही के सिस्स कुमारसमणस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्टे उट्टाए तहेव एवं व० एवं खलु भंते! अम्हं पएसी राया अधम्मिए जाब सयस्सविय णं जणवयस्स नो सम्मं करमरवित्तिं पवत्तेइ तं जइ णं देवाणुप्पिया ! पएसिस्स रण्णो धम्ममाइक्वेज्जा बहुगुणतरं खलु होज्जा पएसिस्स रण्णो तेसिं च बहूणं दुपयचउप्पयमियपसुपक्खीसरीसवाणं तेसि च बहूणं समणमाहणभिक्खुयाणं तं जइ णं देवाणुष्पिया! पएसिस्स बहुगुणतरं होजा सयस्सविय णं जणवयस्स । ६० । तए णं केसी - कुमारसमणे चित्तं सारहिं एवं १० एवं खलु चउहिं ठाणेहिं चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए, तं० आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा णो अभिगच्छइ णो वंदह णो णमंसइ णी सकारे णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ नो अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छइ, एएणं ठाणेणं चित्ता ! जीवा केवलिपनत्तं धम्मं नो लभंति सवणयाए, उवस्सयगयं समणं वा तं चैव जाव एव ५९३ राजमनीयं पसराय मुनि दीपरत्नसागर + Page #26 -------------------------------------------------------------------------- ________________ F चित्ता! जीवा केवलिपलसं धम्मं नो लमन्ति सवणयाए, गोयरग्गगयं समणं वा माहणं वा जाव नो पजुवासइ णो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाई जाय पुच्छा एएणं ठाणेणं चित्ता! केवलिपवतं० नो लभइ सक्णयाए, जत्यविणं समणेण वा माहणेण वा सबिं अभिसमागच्छह तत्यवि णं हत्येण वा वत्येण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइनो अट्ठाई जाव पुच्छइ एएणवि ठाणेणं चित्ता ! जीवे केवलिपनर्स धम्म णो लभाइ सवणयाए, एएहिं च णं चित्ता! चउहिं ठाणेहिं जीवे णो लभइ केवलिपनत्तं धम्मं सवणयाए, चउहि ठाणेहिं चित्ता ! जाव केवलिपचतं धम्मं लभइ सवणयाए, तं० आरामगयं वा उज्जाणगयं वा समण वा माहणं वा वंदा नमंसह जाव पज्जुबासह अट्ठाई जाव पुच्छा एएणवि जाव लभइसवणयाए, एवं उपस्सयगय गोयरम्गगयं समर्ण वा जाव पजुवासइ विउलेणं जाव पडिलाभेड अट्ठाई जाव पुच्छह एएणवि०, जत्थविय समणेण वा माहणेण वा अभिसमागच्छा तत्थविय णं णो हत्येण वा जाव आवरेत्ताणं चिट्ठह, एएणवि ठाणेणं चित्ता! जाव केवलिपनत्तं धम्म लभइ सवणयाए, तुमं च णं चित्ता ! पएसी राया आरामगयं वा तं चेव सवं भाणियचं आइहएणं गमएणं जाव अप्पाणं आवरेत्ता चिट्ठातं कहं गं चित्ता ! ५एसिस्स रमो धम्ममाइक्खिस्सामो?, तए णं से चित्ते सारही केसिकुमारसमण एवं वक-एवं खलु भंते ! अण्णया कयाई कंबोएहिं चत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रण्णो अन्नया चेव उवणीया तं एएणं खलु भंते ! कारणेणं अहं पएसि रायं देवाणुप्पियाणं अंतिए हबमाणेस्सामि तं मा णं देवाणुप्पिया! तुम्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह अगिलाए ण भंते ! तुम्भे पएसिस्स रण्णो धम्ममाक्खेजाह छंदेणं भंते ! तुम्मे पएसिस्स रण्णो धम्ममाइक्खेजाह, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं व०-अवियाई चित्ता ! जाणिस्सामो, तए णं से चित्ते सारही केसि कुमारसमणं बंदइ नमंसह त्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छदत्ता चाउग्धंट आसरहं दुरुहह जामेव दिसि पाउभूए तामेव दिसि पडिगए।६१। तए णं से चित्ते सारही कालु पाउप्पभायाए रयणीए फुल्छप्पलकमलकोमलुम्मिलियमि अहापंडुरे पभाए कय. नियमावस्सए सहस्सरस्सिमि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छहत्ता जेणेव पएसिस्स रखो गिहे जेणेव पएसी राया तेणेव उवागच्छइ त्ता पएसिं रायं करयल जाब तिकटु जएणं विजएणं वदावेइत्ता एवं व०- एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया ते यमए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी! ते आसे चिट्ठ पासह, तए णं से पएसी राया चित्तं सारहिं एवं व० गच्छाहिणं तुम चित्ता ! तेहिं चेव चाउहिं आसेहिं चाउम्पंट आसरहं जुत्तामेव उवट्ठवेहि सा जाव पञ्चप्पिणाहि, तए ण से चित्ते सारही पएसिणा रना एवं वुत्ते समाणे हद्वतुट्ठजावहियए उवट्ठवेइ ता एयमाणत्तियं पञ्चप्पिणइ, तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमहूँ सोचा णिसम्म हद्वतुबजावअप्पमहग्याभरणालंकियसरीरे साओ गिहाओ निग्गच्छदत्ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छइ चाउग्चंट आसरह तुम्हइ त्ता सेयवियाए नगरीए मझमझेणं णिग्गच्छा, तए णं से चित्ते सारही ले रहे णेगाई जोयणाई उम्भामेइ, तएणं से पएसी राया उण्हेण यतण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं व०-चित्ता! परिकिलते मे सरीरे परावत्तेहि रहं, तए णं से चित्ते सारही रह परायसेन जेणेव मियवणे उजाणे तेणेव उवागच्छह पएसिं रायं एवं 4०-एस णं सामी! मियवणे उज्जाणे एत्य णं आसाणं समं किलार्म सम्मं पवीणेमो, तए णं से पएसी राया चित्तं सारहिं एवं व० एवं होउ चित्ता!, तए ण से चित्ते सारही जेणेव मियपणे उज्जाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ त्ता तुरए णिगिण्हेइ त्ता रहं ठवेइ त्ता रहाओ पचोव्हइ त्ता तुरए मोएति त्ता पएसिं रायं एवं व०-एह णं सामी! आसाणं समं किलाम पवीणेमो, तए णं से पएसी राया रहाओ पचोव्हड चित्तेण सारहिणा सदिं आसाणं समं किलामं सम्म पवीणेमाणे पास तत्य केसीकुमारसमणं, महइमहालियाए महवपरिसाइ मजागय महया २ सदेणं धम्ममाइक्खमाणं पासह त्ता इमेयारूचे अज्झथिए जाव समुप्पजिल्या-जड्डा खलु भो! जड्ड पज्जुवासंति मुंडा खलु भो ! मुंडे पज्जुवासंति मूढा खलु भो! मूढं पज्जुवासंति अपंडिया खलु भो ! अर्पडियं पज्जुवासंति निविण्णाणा खलु भो! निविण्णाणं पज्जुवासंति से केस णं एस पुरिसे जड्ढे मुंडे मूडे अपंडिए निविणाणे सिरीए हिरीए ववगए उत्तप्पसरीरे, एस णं पुरिसे किमाहारमाहारेइ किं परिणामेड किं खाइ किं पियइ किं बला किं पयच्छह जणं एमहालियाए मणुस्सपरिसाए मजझगए महया २ सहेणं युयाए?, एवं संपेहेइ त्ता चित्तं सारहिं एवं व०-चित्ता ! जड्डा खलु भो! जड्ड पजुवासंति जाव बुयाइ, साएऽपि य णं उजाणभूमीए नो संचाएमि सम्म पकामं पवियरिसए?, तए णं से चित्ते सारही पएसीरायं एवं क०-एस णं सामी! पासावञ्चिजे केसीनामं कुमारसमणे जाइसंपण्णे जाव चउनाणोवगए आहोहिए अण्णजीवी, तए णं से पएसी राया चित्तं सारहिं एवं 4०-आहोहियं णं वदासि चित्ता ! अण्णजीवियत्तं णं वदासि चित्ता!, हंता सामी! आहोहिअण्णं वयामि०, अभिगमणिजे णं चित्ता! अहं एस पुरिसे ?, हंता सामी! अभिगमणिज्ने, अभिगच्छामो णं चित्ता! अम्हे एवं पुरिस ?, हंता सामी ! अमिगअछामो । ६२। तए णं से पएसी राया चित्तेण सारहिणा सदि जेणेव केसीकुमारसमणे तेणेव उवागच्छइत्ता केसिस्स कुमारसमणस्स अदूरसामंते ठिच्चा एवं व०. तुम्भे णं भंते ! आहोहिया अण्णजीविया?, तएणं केसीकुमारसमणे पएसिं रायं एवं व०-पएसी ! से जहाणामए अंकवाणियाइवा संखवाणियाइ वा दंतवाणियाइ वा सुकं भंसि(म०जि)उकामा णो सम्म पंथं पुच्छंति एवामेव पएसी! तुम्भेवि विणयं मंसेउकामो नो सम्मं पुच्छसि, से गृणं तव पएसी! ममं पासित्ता अयमेयारूवे अज्झस्थिए जाव समुप्पजित्था- जड्डा खलु भो! जड्ड पज्जुवासंति जाव पवियरित्तए, से पूर्ण पएसी! अद्दे समत्थे,हंता अस्थि । ६३। तए णं से पएसी राया केसि कुमारसमणं एवं व०-से केणद्वेणं मंते ! तुझं नाणे वा दसणे वा जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पणं जाणह पासह , तए णं से केसीकुमारसमणे पएसिं रायं एवं व०-एवं खलु पएसी अम्हं समणाणं निग्गंधाणं पंचविहे नाणे पं० त०. आमिणियोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे, से किं तं आभिणिवोहियनाणे १,२ चउबिहे पं० तं०- उम्महो ईहा अवाए धारणा, से किं तं उम्गहे ?,२ दुविहे पं०, जहा नंदीए जाव से ते धारणा, से तं आमिपिबोहियणाणे, से किं तं सुयनाणे १,२ दुविहे पं० त० अंगपविट्ठ च अंगवाहिरंच, सर्व भाणियवं जाव दिहिवाओ, ओहिणाणं भवपचइयं च खओक्समियं च जहाणंदीए, मणपज्जवनाणे दुविहे पं० सं०- उजुमई य विउलमई य ५९४ राजपनीय महासराय मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ सहेब, केवलनाणं सर्व भाणिया, तत्थ णं जे से आभिणिचोहियनाणे से णं मर्म अत्थि, तत्थ णं जे से सुयणाणे सेऽषिय ममं अत्यि, तत्थ ण जे से ओहिणाणे सेऽविय ममं अस्थि, तत्थ णं जे से मणपजवनाणे सेऽविय ममं अस्थि, तस्थ णं जे से केवलनाणे से णं मम नत्थि, से णं अरिहंताणं भगवंताणं, इच्चेएणं पएसी ! अहं तव चउबिहेणं छउमत्येणं णाणेणं इमेयारूवं अज्झस्थियं जाव समुप्पण्णं जाणामि पासामि ।६४। तए णं से पएसी राया केसि कुमारसमणं एवं व०- अहं णं भंते ! इहं उवविसामि , पएसी ! एसाए उजाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सदि केसिरस कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं व०. तुम्भ णं भंते ! समणाणं णिर्गयार्ण एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस उवएसे एस हेऊ एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तंजीयो णो सरीरं, तए ण केसी कुमारसमणे पएसिं रायं एवं व०-पएसी! अम्हं समणाणं णिगंधाणं एसा सण्णा जाव एस समोसरणे जहा अपणो जीवो अपणं सरीरं णो तंजीवो नो सरीरै, तए णं से पएसी राया केसि कुमारसमणं एवं व०-जति णं भंते ! तुभ समणाणं णिग्गंथाणं एसा सपणा जाच समोसरणे जहा अण्णो जीवो अपणं सरीरं णो तंजीवो जो तंसरीरं, एवं खलु मर्म अज्जए होत्था इहेव जंदीवे दीये सेयवियाए णगरीए अधम्मिए जाव सगस्सविय णं जणवयस्स नो सम्मं करभरवित्ति पवत्तेति से णं तुम्भं वत्तधयाए सुबहुं पावं कम्मं कलिकलुसं समजिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु णेरइयत्ताए उववण्णे तस्स णं अजगस्स णं अहं णत्तुए होत्था इढे कंते पिए मणुण्णे थेजे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणदिजणणे उंबरपुष्फपिव दुइभेसवणय पणंदिजणणे उंबरपुष्पंपिव दुलभेसवणयाए, किमंग पुण पासणयाए,तंजति णं से अजएममं आगंतु एवं वएजा एवं खल नत्तुया! अहं तव अजए होस्थ डेव सेयचियाए नयरीए अधम्मिए जाव नोसम्म करभरवित्ति पक्त्तेमितएणं अहं सुबहुं पावं कम्म कलिकलसं समजिणिता नरएसुणेरइयत्ताए उवषण्णे त माणं नत्तुया ! तुर्मपि भवाहि अधम्मिए जाब नो सम्मं करभरवितिं पबत्तेहि माणं तुर्मपि एवं चेव सुबहुं पावकम्मं जाव उववजिहिसि, तं जइणं से अजए ममं आगंतुं वएज्जा तो णं अहं सहहेजा पत्तिएजा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं णो तंजीयो णो सरीरं, जम्हा णं से अजए मर्म आगंतुं नो एवं वयासी तम्हा सुपइट्टिया मम पाइन्ना समणाउसो ! जहा तज्जीवो तंसरीरं, तए णं केसी कुमारसमणे पएर्सि रायं एवं व०-अस्थि णं पएसी! तव सरियकता णामं देवी, हंता अस्थि, जइ णं तुमं पएसी ! तं मरियकंतं देविं व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सवालंकारविभूसियं केणई पुरिसेणं ण्हाएणं जाव सपालंकारविभूसिएणं सदि इट्टे सहफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पचणुभवमाणिं पासिजसि तस्स णं तुम पएसी ! पुरिसस्स कंडंडं नियत्तेजासि ?, अण्णं भंते! तं पुरिस हत्यच्छिष्णगं वा पायच्छिन्नगं वा सूलाइयगं वा सूलभिन्नगं वा एगाहचं कूडाहचं जीवियाओ ववरोवएजा, अहणं पएसी! से पुरिसे तुम एवं व०-मा वाव मे सामी! मुहत्तगं हत्यच्छिण्णगं वा जाव जीवियाओ ववरोवेहि जावताबाह मित्तणाइणियगसयणसंबंधिपरिजणं एवं पयामि-एवं खलु देवाणुप्पिया! पावाई कम्माई समायरेत्ता इमेयारूवं आवई पाविजामि तं मा णं देवाणप्पिया! तुम्मेहिं कई पाबाई कम्माई समायरउ मा णं सेऽवि एवं चेव आवइं पाविजिहिद जहाणं अहं, तस्स र्ण तुर्म पएसी! पुरिसस्स खणमवि एयम१ पडिसुजासि!, णो तिणट्टे समट्टे, जम्हा णं भंते! अबराही णं से पुरिसे, एवामेव पएसी! तववि अजए होत्था इहेव सेयवियाए णयरीए अधम्मिए जाच णो सम्मं करभरवित्ति पवत्तेइ से णं अम्ह वत्तवयाए सुबहुं जाव उववन्नो तस्स णं अजगस्स तुम णत्तुए होत्था इट्टे कंते जाव पासणयाए, से णं इच्छइ माणुसं लोग हावमागच्छित्तए णो चेव णं संचाएति हवमागच्छित्तए, चउहिं ठाणेहिं पएसी! अहुणोबवण्णए नरएसु नेरइए इच्छेज माणुसं लोगं हवमागच्छित्तए नो चेवणं संचाएइ,अहुणोवबन्ने नरएसु नेरइए से णं तत्थ सुमहम्भूयं वेयर्ण वेदेमाणे माणुस्सं लोगं हवाणो चेवणं संचाएइ, अहुणोववन्नए नरएसु नेरइए नस्यपालेहिं भुजो समहिट्ठिजमाणे इच्छइ माणुसं लोगं हवमागच्छित्तए नो चेव णं संचाएइ, अहुणोववन्नए नरएसु नेरइए निरयवेयणिज्जसि कम्मंसि अक्रवीणसि अवेइयंसि अनिजिसि इच्छइ माणुसं लोगं० नो चेव णं संचाएइ, एवं णेरइए निस्याउयसि कम्मंसि अक्खीणसि अवेइयंसि अणिज्जिनसि इच्छह माणुसं लोग० नो चेव णं संचाएइ हवमागच्छित्तए, इथेएहिं बउहि ठाणेहिं पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोग० णो चेव णं संचाएइ०,तं सहहाहि णं पएसी ! जहा अन्नो जीचो अन्नं सरीरं नो तंजीवो सरीरं १।६५। तए णं से पएसी राया केसि कुमारसमणं एवं 4०-अस्थि णं भंते ! एसा पण्णा उवमा० इमेण पुण कारणेण नो उवागच्छा-एवं खलु भंते ! मम अजिया होत्या इहेव सेयवियाए नगरीए धम्मिया जाव वित्ति कप्पेमाणी समणोवासिया अभिगयजीवाजीवा सको वण्णओ जाव अप्पाणं भावेमाणी विहरइ साणं तुझं वत्तवयाए सुबहुं पुन्नोवचयं समजिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा तीसे णं अज्जियाए अहं नत्तुए होत्था इढे कंते जाव पासणयाए तं जहणं सा अजिया मम आगंतुं एवं वएजा-एवं खलु नत्तुया! अहं तव अजिया होत्था इहेव सेयवियाए नयरीए धम्मिया जाव वित्ति कप्पेमाणी समणोवासिया जाव विहरामि तए णं अहं सुबहुं पुष्णोवचयं समजिणित्ता जाब देवलोएसु उववण्णा ते तुमंपि णत्तुया ! भवाहि धम्मिए जाव विहराहि तएणं तुमंपि एवं चेव सुबहुं पुण्णोवचयं सम जाव उववजिहिसि तं जइणं अज्जिया मम आगंतु एवं वएजा तो र्ण अहं सद्दहेजा पत्तिएज्जा रोइजा जहा अण्णो जीवो अण्णं सरीरै णो तंजीवो तंसरीरं, जम्हा सा अज्जिया मम आगंतु णो एवं वयति तम्हा सुपइट्ठिया में पइण्णा० जहा तंजीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं, तए णं केसीकुमारसमणे पएसीराय एवं व०-जति णं तुमं पएसी! व्हायं कयचलिकम्मं कयकोउयमंगलपायच्छित्तं उछपडसाडगं भिंगारकडुच्छयहत्थगयं देवकुलमणुपविसमार्ण केई य पुरिसे बचघरंसि ठिचा एवं बदेजा-इ(ए)ह ताव सामी! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह य, तुयह वा, तस्स णं तुम पएसी! पुरिसस्स खणमवि एयमढे पडिसुणिजासि ?, णो ति०, कम्हा णं, भंते ! असुई वा असुइसामंतो वा, एवामेव पएसी ! तववि अजिया होत्था इहेव सेयवियाए णयरीए धम्मिया जाव विहरति साणं अम्हें वत्तश्याए सुबई जाब उववन्ना तीसे णं अजियाए तुम णत्तुए होत्था इट्टे० किमंग पुण पासणयाए ?, सा णं इच्छइ माणुस लोग हवमागच्छित्तए णो चेवणं संचाएइ हवमागच्छित्तए, चउहिं ठाणेहिं पएसी! अहु. ५९५ राजमनीयं, yeferena मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ गोववन्ने देवे देवलोएम इच्छेजा माणुस लोग जो पेषणं संचाएछ, अहुणोपवणे देवे देवलोएम दिवहिं कामभोगेहिं मुच्छिए गिदे गढिए अझोपवणे से णं माणुसे भोगे नो आदाति नो परिजाणाति से ण इच्छिज्ज माणुसं० नो चेच र्ण संचाएनि०, अहुणोक्षण्णए देवे देवलोएम दिवहिं कामभोगेहिं मुच्छिए जाव अज्झोपवण्णे तस्स र्ण माणुस्से पेम्मे वोच्छिन्ने भवति दिवे पिम्मे संकते भवति से गं इच्छेजा माणुसं० णो चेवणं संचाएइ, अहुणोचवणे देवे दिवहिं कामभोगेहि मच्छिए जाच अझोपवणे तस्स णं एवं भवाइ-इयाणिं गच्छं महत्तं गच्छंजाब इह अप्पाउया जरा कालधम्मुणा संजुत्ता भवंति से णं इच्छेजा माणुस्सं०णो चेषण संचाएइ०, अहुणोवषण्णे देवे दिवेहि जाव अजमोववणे तस्स माणुस्सए उराले दुर्गधे पडिकूले पडिलोमे भवइ उइपिय णं चत्तारि पंच जोयणसयाई असुभे माणुस्सए गंधे अभिसमागच्छद से णं इच्छेजा माणुसं० णो चेव णं संचाइजा, इबेएहिं ठाणेहि पएसी ! अहूणोववण्णे देवे देवलोएम इच्छेज माणुसं लोग हमागच्छित्तए णो चेवणं संचाएइ हबमागच्छित्तए, तं सरहाहि णं तुमं पएसी! जहा अन्नो जीवो अन्नं सरीरं नो तंजीचो सरीरं २०६६। तए णं से पएसी राया केसि कुमारसमणं एवं व०-अस्थि णं भंते ! एस पण्णा उपमा० इमेणं पुण मे कारणेणं णो उवागच्छति, एवं खलु मंते! अहं अनया कयाई बाहिरियाए उवट्ठाणसालाए अणेगगणणायगदंडणायगईसरतलवरमाईचियको बियइम्भसेहिसेणावइसत्यवाहमंतिमहामंतिगणगदोबारियअमबचेडपीढमहनगरनिगमदूयसंधिवालेहिं सदि संपरिखुडे विहरामि तए ण मम णगरगुत्तिया ससक्खं सलोखं सगेवेजं अवउडगबंधणवद्धं चोर उवणेति, तए णं अहं तं पुरिस जीवंत चेव अओकुंभीए पक्खिवावेमि अओमएणं पिहाणएणं पिहावेमि आएण य तउएण य आयावेमि आयपचइएहिं पुरिसेहिं स्क्खावेमि, तए णं अहं अण्णया कयाई जेणामेव सा अओकुंभी तेणामेव उपागच्छामि तात अओकुंभी उम्गलच्छा. वेमि त्ता तं पुरिस सयमेव पासामिणो चेव णं तीसे अयकुंभीए केई छिड्डेइ वा विवरेइ वा अंतरेइ वा राई वा जओ णं से जीवे अंतोहितो चहिया णिग्गए जइ णं भंते ! तीसे अओकुंभीए होजा केई छिड्डे वा जाव राई वा जओ गं से जीवे अंतोहितो पहिया णिम्गए तो णं अहं सदहेजा पत्तिएज्जा रोएज्जा जहा अनो जीवो अन्नं सरीरं नो तंजीवो तंसरीरं, जम्हा णं भंते ! तीसे अओकुंभीए णस्थि केई छिड्डे वा जाब निग्गए तम्हा सुपतिट्ठिया मे पना जहा तंजीवोतंसरीरं नो अन्नो जीवो अन्नं सरीरं, तए ण केसी कुमारसमणे पएसि राय एवं व०- पएसी! से जहानामएकूडागारसाला सिया दुहओलित्ता गुना गुत्तदुवारा णिवाया णिवायगंभीरा, अह णं केई पुरिसे मेरिं च दंडं च गहाय कूडागारसालाए अंतो २ अणुप्पविसह ता तीसे कूडागारसालाए सवतो समंता घणनिचियनिरंतरणिच्छिड्डाई दुवारवयणाई पिहेइ, तीसे कूडागारसालाए पहुमज्झदेसभाए ठिचा तं मेरि दंडएणं महया २ सदेणं तालेज्जा से गृणं पएसी ! से सहे गं अंतोहिंतो बहिया निग्गच्छा ,हंता णिग्गच्छा, अस्थि णं पएसी! तीसे कूडागारसालाए केई छिड्डे वा जाव राई वा जओ णं से सहे अंतोहितो पहिया णिग्गए?, नो तिणद्वे समढे, एवामेव पएसी जीवेवि अप्पडिहयगई पुढवि मिया सिलं भेचा पश्यं भिचा अंतोहितो पहिया णिमाच्छदतं सदहाहि णं तुमं पएसी ! अण्णो जीवो तं चेव ३शतए णं पएसी राया केसिकुमारसमणं एवं प०अस्थि णं भंते ! एस पण्णा उवमा० इमेण पुण कारणे] णो उवागच्छा, एवं खलु भंते! अहं अन्नया कयाई बाहिरियाए उवट्ठाणसालाए जाव विहरामि, नए णं ममं णगरगुत्तिया ससक्खं जाव उवणेति, तए णं अहं (तं) पुरिसं जीवियाओ पवरोवेमि त्ता अयोकुंभीए पक्खि. वामि त्ता अओमएणं पिहावेमि जाव पचहएहिं पुरिसेहिं रक्खावेमि, तए णं अहं अन्नया कयाई जेणेव सा कुंभी तेणेव उवागच्छामि ता ते अओकुभि उग्गलच्छायेमित्ताने अउकुंभि किमिकुम्भिपिव पासामि णो चेवणं तीसे अओकुंभीए केई छिडडेह वा जाव राई वा जतो गं ते जीवा पहियाहिंतो अणुपविट्ठा, जति णं तीसे अओकुंभीए होज केई छिड्डेइ वा जाव अणुपविट्ठा तेणं अहं सदहेजा जहा अन्नो जीवो तं चेव, जम्हा णं तीसे अओकुंभीए नत्थि कोई छिड्डेड वा जाच अणुपविट्ठा तम्हा सुपतिविया मे पण्णा जहा तंजीवो तंसरीरं तं चेव, तए णं केसीकुमारसमणे पएसी राय एवं व०- अस्थि णं तुमे पएसी! कयाई अए धंतपुर पा धमावियपुर वा ?, हंता अस्थि, से पूर्ण पएसी! अए धंते समाणे सधे अगणिपरिणए भवति?, हता भवति, अस्थि णं पएसी ! तस्स अयस्स केई छिड्डेइ वा जेणं से जोई बहियाहिंतो अंती अणुपवितु ?, नो इणमढे समढे, एवामेव पएसी ! जीवोऽवि अप्पडिहयगई पुढविं भिचा सिलं मिचा पहियाहितो अणुपचिसइ तं सदहाहि णं तुम पएसी! तहेव ४।६७। तए णं पएसी राया केसीकुमारसमणं एवं व०. अस्थि ण भंते ! एस पण्णा उपमा० इमेण पुण मे कारणेणं नो उबागच्छह, अस्थि ण भंते! से जहानामए केई पुरिसे तरुणे जाव सिप्पोषगए पभू पंचकंडगं निसिरित्तए?.हंता पभू, जति णं भंते ! सोचेव पुरिसे बाले जाव मंदविचाणे पभू होजा पंचकंडगं निसिरितए तो णं अहं सदहेजा जहा अन्नो जीवो तं चेव, जम्हा णं भंते ! से चेच से पुरिसे जाच मंदविन्नाणे णो पभू पंचकंडयं निसिरित्तए तम्हा सुपइडिया मे पण्णा० जहा तंजीवो तं चेव, नए णं केसीकुमारसमणे पएसिं रायं एवं 4०-से जहानामए केई पुरिसे तरुणे जाव सिप्पोचगए गवएर्ण धणुणा नवियाए जीचाए नवएणं इसुणा पभू पंचकंडगं निसिरित्तए?, हता पभू, सो चेवणं पुरिसे तरुणे जाच निउणसिप्पोवगते कोरिलिएणं धणुणा कोरिलियाए जीवाए कोरितिएणं उसुणा पभू पंचकंडगं निसिरित्तए?, गो तिणढे समढे, कम्हाणं?, भंते ! तस्स पुरिसस्स अपजताई उवगरणाई हवंति, एवामेव पएसी ! सो चेव पुरिसे चाले जाव मंदविनाणे अपजत्तोषगरणे णो पभू पंचकंडयं निसिरित्तए तं सदहाहि णं तुमं पएसी! जहा अन्नो जीवो तं चेव ५।६८ातएणं पएसी राया केसीकुमारसमणं एवं व०-अस्थिणं भंते ! एस पण्णा उपमा० इमेणं पुण कारणेणं नो उवागच्छइ अस्थि णं भंते! से जहानामए केई पुरिसे तरुणे जाव सिप्पोवगते पभूएर्ग महं अयभारगंवा तउयभारगं वा सीसगभारगं वा परिवहितए?,हंता पभू, सोचेवणं भंते! पुरिसे जुन्ने जराजजरियदेहे सिढिलवलितयाविणट्ठगत्ते दंडपरिग्गहियाहत्ये पविरलपरिसडियदंतसेढी आउरे किसिए पिवासिए दुचले किरते नो पभू एग महं अयभारं वा जाव परिवहित्तए, जति णं भंते! सच्चेव पुरिसे जुने जराजजरियदेहे जाव परिकिलंते पभू एगं महं अयभारं वा जाव परिवहित्तए तो णं सदहेजा तहेव जम्हा णं भंते से चेच पुरिसे जुने जाच किलते नो पभू एग मह अयभारं वा जाव परिवहित्तए तम्हा सुपतिद्विता मे पण्णा तहेव, तए ण केसीकुमारसमणे पएसिं राय एवं व० से जहाणामए केई पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहंगियाए णवएहिं सिकएहिं णवएहिं पच्छियपिडएहिं पहू एर्ग महं अयभारं जाव परिवहित्तए?, हता पभू, पएसी ! से चेव णं पुरिसे तरुणे जाव सिप्पोवगए जुचियाए दुबलियाए घुणक्खइयाए विहंगियाए जुण्णएहिं दुबलएहिं पुणक्खइएहि सिढिलतयापिणदएहिं सिकएहिं (१४९) ५९६ राजपनीयं यासिराय मुनि दीपरनसागर Page #29 -------------------------------------------------------------------------- ________________ जुण्णएहिं दुबलिएहिं घुणखइएहिं पच्छिपिडएहिं पभू एगं महं अयभारं वा जाब परिवहितए?, णो तिण, कम्हा गं?, भंते! तस्स पुरिसस्स जुन्नाई उवगरणाई भवंति, पएसी! से चेव से पुरिसे जुने जाव किलंते जुनोवगरणे नो पभू एगं महं अयभारं वा जाव परिवहितए तं सहहाहि णं तुमं पएसी : जहा अनो जीवो अन्नं सरीरं ६।६९। तए णं से पएसी केसिकुमारसमणं एवं व०-अस्थि णं भंते ! जाव नों उबागच्छद एवं खलु भंते! जाव विहरामि तए गं मम णगरगुनिया चोरं उवणेति तए णं अहं नं पुस्सिं जीवनगं चेव तुलेमि तुलेता छविच्छेयं अकुत्रमाणे जीवियाओ ववरोवेमि त्ता मयं तुलेमि णो चेव णं तम्स पुरिसस्स जीवंतस्स वा तुलियम्स मुयम्स वा तुलियस्स केई आणत्ते वा नाणने वा ओमने वा तुच्छत्ने वा गरुयत्ने वा लहुयत्ने वा, जति णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केई अन्नने वा जाव लहुयत्ने वा तो णं अहं सहहेजातं चेव, जम्हा णं भंते ! तस्स पुरिसम्स जीवंतस्स वा तुलियस्स मुयस्स बा तुलियस्स नस्थि केई अन्नत्ते वा० लहुयत्ते वा तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवो तंचेव, नए णं केसीकुमारसमणे पएसि राय एवं व०-अस्थि णं पएसी ! नुमे कयाई वत्थी घेतपुछे वा धमावियपत्र वा ?, हंता अस्थि, अत्यि र्ण पएसी ! तस्स वत्यिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स वा तुलियस्स केई आणते वा जाव लहुयत्ते वा?, णो तिणढे समट्टे, एवामेव पएसी ! जीवस्स अगुरुलहुयत्तं पडुच जीवंतस्स वा तुलियस्स मुयस्स वा तुलियम्स नत्यि केई आणले वा जाव लहुयने वा, तं सहहाहि गं तुमं पएसी! तं चेव ७/७०॥ तए णं पएसी राया केसिक राया केसि कमारसमणं एवं व-अस्थिर्ण भंते ! एसा जाब नो उचागच्छड. एवं खल भंते ! अहं अग्भया जाव चोरं उवणेति तए णं अहं तं पुरिसं सबतो समंता समभिलोएमिनो चेव णं तत्थ जीवं पासामि तए णं अहं तं पुरिसं दुहाफालियं करेमि ना सकतो समंता समभिलोएमिनो चेव णं तत्थ जीवं पासामि एवं निहा चउहा संखेजफालियं करेमि णो चेव णं तत्थ जीचं पासामि, जइ णं भंते ! अहं तं पुरिसं दुहा वा तिहा वा चउहा बा संखेजहा वा फालियंमि वा जीवं पासंतो तो णं अहं सदहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा बा संखेजहा वा फालियंमि जीवं न पासामि तम्हा सुपतिट्ठिया मे पष्णा जहा तंजीवो तंसरीरं तं चेव, नए णं केसिकुमारसमणे पएसि राय एवं व०-मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ, के गं भंते! तुच्छतराए ?. पएसी ! से जहाणामए केई पुरिसे वणत्यी वणोक्जीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कहाणं अडविं अणुपविट्ठा, तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं व०- अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो एनो णं तुमं जोइभायणाओ जोइंगहाय अम्ह असणं० साहेजासि अह तंमि जोइभायणे जोई विज्झवेजा तो णं तुमकट्ठाओ जोई गहाय अम्हं असणं साहेजासित्तिकट्टु कट्ठाणं अडविं अणुपविट्ठा तए णं से पुरिसे तओ मुहुत्तन्तरस्स सि पुरिसाणं असणं० साहेमित्तिकटु जेणेव जोतिभायणे नेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति तए णं से पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ त्ता तं कटु साओ समंता समभिलोएति नो वर्ण तत्व जोई पासति तए णं से पुरिसे परियरं बंधइ फरसुं गिण्हइतं क दुहाफालियं करेइ सवतो समंता समभिलोएइ णो चेवणं तत्थ जोई पासइ एवं जाव संखेजफालियं करेइ सवतो । समता समभिलोएइ नो चेव णं तत्थ जोई पासइ तए णं से पुरिसे तंसि कट्टसि दुहाफालिए वा जाव संखेजफालिए वा जोई अपासमाणे संते तंते परिसते निविण्णे समाणे परसुं एगंते एडेइ ना परियरं मुयइ ता एवं व०- अहो ! मए तेसिं पुरिसाणं असणे० नो साहिएसिकटु ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करयलपल्हत्थमुहे अट्टज्झाणोक्गए भूमिगयदिहिए झियाइ, तए णं ते पुरिसा कट्ठाई छिंदति त्ता जेणेव से पुरिसे तेणेव उवागच्छति ना तं पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासंति त्ता एवं व०-किन्नं तुम देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि ?, तए णं से पुरिसे एवं व-तुज्झे णं देवाणुप्पिया! कट्ठाणं अडविं अणुपविसमाणा ममं एवं व०- अम्हे गं देवाणुप्पिया ! कट्ठाणं अडविं जाव पविट्ठा तए णं अहं तत्तो मुहुत्तरस्स तुझं असणं साहेमित्तिकटु जेणेव जोई जाव झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तट्टे जाव उवएसलदे ते पुरिसे एवं व० गच्छह णं तुज्झे देवाणुप्पिया ! व्हाया कयबलिकम्मा जाव हरमागच्छह जाणं अहं असणं० साहेमित्तिकट्टु परियरं बंधइ ना परसुं गिण्हइ त्ता सरं करेइ सरेण अरणिं महेइ जोई पाडेइ ता जोई संधुक्खेइ तेसि पुरिसाणं असणं० साहेइ तए णं रिसाणं सहासणवरगया तं विउलं असणं पाणं खाइमं साइमं उवणेड तए णं ते परिसातं विउलं असणं आसाएमाणा वीसाएमाणा जाव विहरति जिमियभुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिस एवं व०- अहो णं तुम देवाणुप्पिया ! जड्डे मूढे अपंडिए णिविण्णाणे अणुवएसलहे जेणं तुम इच्छसि कटुंसि दुहाफालियंसि वा० जोति पासित्तए. से एएणडेणं पएसी ! एवं वुच्चइ मूढतराए णं तुम पएसी ! ताओ तुच्छतराओ ८1७१। तए णं पएसी राया केसिकुमारसमणं एवं व०- जुत्तए णं भंते ! तुम्भं इयच्छेयाणं दक्खाणं बुदाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताणं उवएसलवाणं अहं इमीसाए (ए)महालियाए महत्वपरिसाए मझे उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहिं उद्धंसणाहिं उदंसित्तए एवं निभंछणाहिं निच्छोडणाहिं ?, तए णं केसीकुमारसमणे पएसिं राय एवं व०-जाणासि णं तुमं पएसी! कति परिसाओ पं०१, भंते! जाणामि चत्तारि परिसाओ पं० २०-खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासिणं तुम पएसी ! एयासिं चउण्हं परिसार्ण कस्स का दंडणीई ५०?, हंता ! जाणामि जेणं खत्तियपरिसाए अवरज्झइ से णं हत्यच्छिण्णए वा पायच्छिण्णए वा सीसच्छिण्णए वा सूलाइए वा एगाहाचे कूडाहचे जीवियाओ वबरोविजइ,जे णं गाहावइपरिसाए अवरज्झइ से गं तएण वा बेद्रेण वा पलालेण वा वेदित्ता अगणिकाएणं झामिज्जइ, जेणं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहि वम्गूहि उवालंभित्ता कुंडियालंछणए वा मुणगलंछणए वा कीरइ निश्चिसए वा आणविजइ, जे ण इसिपरिसाए अवरज्झइ से णं णाइअणिवाहिं जाव. णाइअमणामाहिं वग्गूहिं उवालम्भइ, एवं च ताव पएसी! तुम जाणासि तहावि णं तुम ममं वार्मवामेणं दंडदंडेणं पडिकूलंपडिकूलेणं पडिलोमंपडिलोमेणं विवच्चासंविवच्चासेणं वसि, तए णं पएसी राया केसि कुमारसमणं एवं ब०-एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएणं चेव वागरणेणं संलत्ते तए णं ममं इमेयारूवे अम्भत्थिए जाव संकप्पे समुप्पजित्था जहा जहा र्ण एयस्स पुरि५९७ राजपनीयं, सिराय मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ सस्स बामवामेणं जाब विश्वासंविवच्चासेणं वहिस्सामि नहा नहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दंसणं च सणोवलंभं च जीवं च जीवोवलंभं च उपलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामवामेणं जाव विवश्चासंविबच्चामेणं वहिए, तए णं केसीकुमारसमणे पएसीराय एवं व० जाणासि णं तुम पएसी ! कइ ववहारगो ५०१, हंता जाणामि, चत्तारि ववहारगा पं० त०- देइ नामेगे णो सण्णवेइ सबवेइ नामेगे नो देड एगे देववि समवेहवि एगे णो देह णो सण्णवेह, जाणासि णं तुमं पएसी ! एएसि चउण्हं पुरिसाणं के ववहारी के अश्ववहारी ?.हंता जाणामि, तस्थ णं जे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे यवहारी तत्थ णं जे से पुरिसे णो देइ सण्णवेह से णं पुरिसे ववहारी तत्थ ण जे से पुरिसे देइवि समवेइवि से पुरिसे ववहारी तत्थ णं जे से पुरिसे णो देइ णो सन्नवेइ से णं अववहारी, एवामेव तुर्मपि ववहारी, णो चेव णं तुमं पएसी अववहारी। ७२। तए णं पएसी ! राया केसिकुमारसमण एवं व० तुझे णं भंते ! इयच्छेया दक्खा जाव उवएसलदा समत्था णं भंते! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टित्ताणं उवदंसित्तए?, तेणं कालेणं० पएसिस्स रण्णो अदूरसामंते चाउयाए संवुत्ने तणवणस्सइकाए एयह वेयइ चलइ फंदर घट्ट उदीरइ तं तं भावं परिणमइ, तएणं केसीकुमारसमणे पए सिरायं एवं व-पाससि णं तुमं पएसी! एवं तणवणस्सइकार्य एयंत जाव तं तं भावं परिणमंत ?, हता पासामि, जाणासिणं तुमं पएसी ! एयं तणवणस्सइकायं किं देवो चालेइ असुरोणागो वा किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधयो वा चालेइ ?.हंता जाणामि, णो देवो चालेइ जाव णो गंधयो चालेइ वाउयाए चालेइ, पाससि णं तुम पएसी ! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूबं?, णो तिण8०, जइणं तुमं पएसी राया ! एयस्स बाउकायस्स सरूविस्स जाव ससरीरम्स रूवं न पाससि त कह ण पएसी! तब करयलंसि वा आमलगं जीवं उवदंसिस्सामि?.एवं खलु पएसी ! दस ठाणाई उउमत्थे मणुस्से सवभावेणं न जाणइन पासइ, तं०-धम्मत्थिकायं अधम्मत्थिकार्य आगासस्थिकार्य जीवं असरीरपडेिवदं परमाणुपोग्गलं सद गंध वायं अयं जिणे भविस्सइ वा णो भविस्सइ अयं सचदुक्खाणं अंतं करेस्सइ वा नो वा, एताणि चेव उप्पननाणदंसणधरे अरहा जिणे केवली सवभावेणं जाणइ पासइ, तं०-धम्मस्थिकायं जाव नो वा करिस्सइ. तं सरहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चेव९।७३। तए णं से पएसीराया केसि कुमारसमणं एवं व०-से नूणं भंते! हत्यिस्स य कुंथुस्स य समे चेव जीवे ?, हंता पएसी ! हत्थिस्स य कुंथुस्स य समे चेव जीचे, से गुणं भंते ! हत्थीउ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सासनीसासइड्ढीपहावजुई अप्पतराए चेव, एवं च कुंथूओ.हत्थी महाकम्मतराए चेव महाकिरिय जाव?,हंता पएसी! हत्थीओ कुंथू अप्प. कम्मतराए चेव कुंथुओ वा हत्यी महाकम्मतराए चेव तं चेव, कम्हा णं भंते ! हस्थिस्स य कुंथुस्स य समे चेव जीवे ?, पएसी ! से जहाणामए कूडागारसाला सिया जाव गंभीरा अह णं केई पुरिसे जोई व दीव व गहाय तं कूडागारसालं अंतो २ अणुपविसह तीसे कूडागारसालाए सबतो समंता घणनिचियनिरंतराणि णिच्छिड्डाई दुवारवयणाई पिहेति त्ता तीसे कूडागारसालाए बहुमज्झदेसभाए त पईवं पलीवेजा तए णं से पहवे तं कूडागारसालं अंतो ओभासह उज्जोवेइ तवति पभासेइ, णो चेव णं पाहिं, अह णं से पुरिसे तं पईवं इइडरएणं पिहेजा तए णं से पईवे तं इइडरयं अंतो ओभासेड़ णो वेवणं इइडरगस्स बाहिं णो चेव णं कूडागारसालाए चाहिं, एवं किलिंजेणं गंडमाणियाए पच्छिपिडएणं आढतेणं अद्धाढतेणं पत्थएणं अद्धपत्थएणं अट्ठभाइयाए चाउम्भाइयाए सोलसियाए उत्तीसियाए चउसट्ठियाए दीवचंपएणं तए णं से पदीवे दीवचंपगम्स अंतो ओभासति० नो चेव ण दीवचंपगस्स बाहिं नो वेव णं चउसट्ठियाए बाहिं णो चेव णं कूडागारसालं णो चेव णं कूडागारसालाए चाहिं, एवामेव पएसी ! जीवेऽवि जं जारिसर्य पुत्रकम्मनिबद्धं बोंदि णिवत्तेइ तं असंखेजेहिं जीवपदेसेहिं सचित्तं करेइ खुड्डियं वा महालियं वा तं सहहाहि णं तुम पएसी ! जहा तं चेव १०1७४ । तए णं पएसी राया केसि कुमारसमणं एवं व० एवं खलु भंते! मम अजगस्स एस सन्ना जाव समोसरणे जहा तज्जीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं तयाणतरं च णं ममं पिउणोऽवि एस सपणा तयाणंतरं ममवि एसा सपणा जाव समोसरणं तं नो खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिदि छंडेस्सामि, तए णं केसीकुमारसमणे पएसिरायं एवं व० मा णं तुमं पएसी ! पच्छाणुताविए A भवेजासि जहा व से पुरिसे अयहारए, के णं भंते ! से अयहारए?, पएसी ! से जहाणामए केई पुरिसा अत्थत्थी अत्यगवेसी अत्यलद्धगा अस्थकखिया अत्यपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपा णपत्थयर्ण गहाय एग महं अकामियं छिनावार्य दीहमदं जडविं अणुपविट्ठा, तए ण ते पुरिसा तीसे अकामियाए अड़वीए कंचि देस अणुप्पत्ता समाणा एगं महं अयागरं पासंति, अएर्ण सवतो समंता आइण्णं विच्छिण्णं संघर्ड उपत्यर्ड कुर्ड गाढं अवगादं पासति त्ता हतुट्ठजावहियया अन्नमन सहाति त्ता एवं व० एस णं देवाणुप्पिया! अयभंडे इट्टे कंते जाच मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारए बंचित्तएत्तिकटु अन्नमन्नस्स एवमटुं पडिसुणेति त्ता अयभारं बंधति त्ता अहाणुपुधीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किंचिदेसं अणुपत्ता समाणा एगे महं तउआगरं पासंति तउएणं आइण्णं तं चेव जाव सदावेत्ता एवं व०-एस देवाणु. प्पिया! तउयभंडे जाव मणामे अप्पेणं चेव तउएणं सुबहुं अए लब्भति तं सेयं खलु देवाणुप्पिया! अयभारए छड्डेत्ता तउयभारए पंधित्तएत्तिकटु अन्नमन्नस्स अंतिए एयमढे पडिसुणेति त्ता अयभारं छड्डेति त्ता तउयभारं बंधति, तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधितए, तए णं ते पुरिसा तं पुरिसं एवं व० एस णं देवाणुप्पिया! तउयभंडे जाव सुबहुं अए लम्भति तं छड्डेहि णं देवाणुप्पिया! अयभारगं तउयभारगं बंधाहि, तए णं से पुरिसे एवं व०. दूराहडे मे देवा! अए चिराहडे मे देवा! अए अइगाढवंधणबद्ध मे देवाणु ! अए असिलिट्ठबंधणबद्धे देवा! अए धणियचंधणपद्धे देवा! अए णो संचाएमि अयभारगं छड्डेता तउयभारगं बंधित्तए, तए णं ते पुरिसा तं पुरिसं जाहे णो संचायंति बहहिं आघवणाहि य पनवणाहि य आपवित्तए वा पण्णवित्तए वा तया अहाणपत्रीए संपत्थिया, एवं तंबागरं रुप्पागर सुवन्नागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई नगराई तेणेव उवागच्छन्ति ता वयरविकणयं करेंति त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हति त्ता अद्भुतलमूसियपासायवर्डसगे कारावेंति व्हाया कयवलिकम्मा उप्पि पासायवरगया फुटमाणेहिं मुई५९८ राजपनीयं पसिस मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ Resta गमत्यएहिं बनी सहबद्धएहिं नाडएहिं वरतरुणी संपउत्तेहि उवणविजमाणा उवगिजमाणा उबलालिज़माणा इहे सदफरिस जाव विहरंति, तए णं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छद्द अयभारगं गहाय अयविकिणणं करेति त्ता तंसि अप्पमोहंसि निट्टियंसि झीणपरिश्ए ते पुरिसे उप्पि पासायवरगए जाव विहरमाणे पासति ता एवं व० अहो णं अहं अधन्नो अपुन्नो अकयत्थो अकयलक्खणो हिरिसिरिवजिए हीणपुण्ण चाउद से दुरंत पंतलक्खणे, जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुनंतओ तो णं अपि एवं चैव उप्पि पासायवरगए जाव विहरंतो से तेणद्वेणं पएसी ! एवं बुच्चइ मा णं तुमं पएसी ! पच्छाणुताविए भविज्जासि जहां व से पुरिसे अब मारिए १९ । ७५ । एत्य णं से पएसी राया संबुद्धे केसिकुमारसमणं बंदइ जाव एवं व० णो खलु भंते! अहं पच्छाणुताविए भविस्सामि जहा व पुरिसे अयभारिए तं इच्छामि णं देवाणुप्पियाणं अंतिए केवलिपनत्तं धम्मं निसा मित्तए, अहासुर्ह देवाणुप्पिया ! मा पडिबंधं०, धम्मकहा जाव चित्तस्स तहेव गिहिधम्मं पडिवजइ त्ता जेणेव सेयविया नगरी तेणेत्र पहारेत्य गमणाए । ७६। तए णं केसी कुमारसमणे पएसि रायं एवं ब० जाणासि तुमं पएसी ! कई आयरिया पं० १. हंता जाणामि, तओ आयरिआ पं० तं० कलायरिए सिप्पायरिए धम्मायरिए, जाणासि णं तुमं पएसी तेसि तिष्हं आयरियाणं कस्स का विणयपडिवत्ती पउंजिया ?, हंता जाणामि कलायरियस्स सिप्पायरियम्स उवलेवणं संमजणं वा करेजा पुरओ पुष्पाणि वा आणवेजा मज्जावेजा मंडावेजा भोयाविजा वा विउलं जीवितारिहं पीइदाणं दलएजा पुत्ताणुपुत्तियं वित्तिं कप्पेजा, जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेजा णमंसेजा सकारेजा सम्माज्जा काणं मंगलं देवयं चेइयं पज्जुवासेजा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिला भेजा पाडिहारिएणं पीढफलगसिज्जासंधारेण उवनिमंतेजा, एवं च ताव तुमं पएसी एवं जाणासि तहावि णं तुम वामंत्रामेण जाव वट्टत्ता ममं एयम अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, तए णं से पएसी राया केसि कुमारसमणं एवं व० एवं खलु भंते! मम एयारूवे अज्झत्थिए जाव समुप्यजित्था एवं खलु अहं देवाणुप्पियाणं वामंत्रामेणं जाव वट्टिए तं सेयं खलु मे कई पाउप्पभायाए रयणीए जाब तेयसा जलते अंतेउरपरियाल सद्धिं संपरिवुडस्स देवाणुप्पिए वंदित्तए नमसित्तए एतमहं भुजो २ सम्मं विणएणं खामित्तएनिकटु जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए, तए णं से पएसी राया कई पाउप्पभायाए रयणीए जाव तेयसा जलते हट्टजावहियए जहेब कूणिए तहेब निम्गच्छइ अंतेउरपरियाल सदि संपरिवुडे पंचविहेणं अभिगमेणं बंद नमसइ एयमहं भुजो २ सम्मं विणएणं खामेइ । ७७ । तए णं केसी कुमारसमणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य मतिमहालियाए महत्वपरिसाए जाव धम्मं परिकहेइ, तए णं से पएसी राया धम्मं सोचा निसम्म उट्ठाए उट्ठेति ता केसिकुमारसमणं बंदइ नमसइ त्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, तए णं केसी कुमारसमणे पएसिरायं एवं व० मा णं तुमं पएसी ! पुत्रिं रमणिजे भवित्ता पच्छा अरमणिजे भविज्जासि जहा से वणसंडेइ वा हसालाइ वा इक्खुवाडएइ वा खलवाडएइ वा कहं णं? भंते!, वणसंडे पत्तिए पुष्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव उवसोभेमाणे २ चिट्ठइ तया णं वणसंडे रमणिजे भवति, जया णं वणसंडे नो पत्तिए नो पुष्फिए नो फलिए नो हरियगरिरेजमाणे णो सिरीए अईव उवसोभेमाणे २ चिट्ठइ तथा णं जुने झडे परिसडियपंडुपत्ते सुकरुक्खे इव मिलायमाणे चिट्ठइ तया णं वणे णो रमणिजे भवति, जया णं णसालावि गिजइ वाइज नश्चिजइ हसिज्जइ रमिज्जइ तया णं णट्टसाला रमणिजा भवइ जया णं नट्टसाला णो गिज्जइ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिजा भवति, जया णं इक्खुवाडे छिज्जइ भिज्जइ सिज पिज्जा दिजइ तया णं इक्खुवाडे रमणिजे भवइ जया णं इक्खुवाडे णो छिज्जइ जाव तया इक्खुवाडे अरमणिजे भवइ, जया णं खलवाडे उच्छुम्भइ उड्डुइज्जइ मलइजइ पुणिजइ खज्जइ पिजड़ दिजइ तया णं खलवाडे रमणिजे भवति जया णं खलवाडे नो उच्छुभइ जाव अरमणिज्ज्ञे भवति, से तेणद्वेणं पएसी ! एवं वृचइ मा णं तुमं पएसी ! पुत्रिं रमणिजे भवित्ता पच्छा अरमणिजे भविजासि जहा वणसंडे वा०, तए णं पएसी केसिं कुमारसमणं एवं व० णो खलु भंते! अहं पुषि रमणिजे भवित्ता पच्छा अरमणिजे भविस्सामि जहा वणसंडेइ वा जाब खलवाडेड वा, अहं णं सेयवियानगरीपमुक्खाई सत्त गामसहस्साइं चत्तारि भागे करिस्सामि एगं भागं बलवाहणस्स दलइस्सामि एगं भागं कुट्टागारे छुभिस्सामि एगं भागं अंतेउरस्स दलइस्सामि एगेणं भागेणं महतिमहालियं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिनभइभत्तत्रेयणेहिं विउलं असणं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियपहियाणं परिभाएमाणे २ बहूहिं सीलवयगुणवयवेरमणपचक्खाणपोसहोववासेहिं जाव विहरिस्सामित्तिकट्टु जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए । ७८ । तए णं से पएसी राया क जाब तेयसा जलते सेयवियापामोक्खाई सत्त गामसहस्साई चत्तारि भाए कीरइ, एगं भागं बलवाहणस्स दलइ जाब कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडेत्ता बहूणं समण जाय परिभाएमाणे विहरइ । ७९ । तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिदं च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च रटुं च बलं च वाहणं च कोर्स च कोट्टागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति, तए णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पजित्था जप्यभिदं च णं पएसी राया समणोवासए जाए तप्पभिडं च णं रजं च रटुं जाव अंतेउरं च ममं च जणवयं च अणाढायमाणे विहरइ तं सेयं खलु मे पएसिं रायं केणवि सत्यपओएण वा अग्गिपओगेण वा मंतप्पओगेण वा विसप्पओगेण वा उदवेत्ता सूरियकंतं कुमारं रजे ठवित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेइ ता सूरियकंतं कुमारं सदावेइ ता एवं व० जप्पभिई च णं एसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च जाव अंतेउरं च ममं च जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता! पएसिं रायं केणइ सत्यप्पयोगेण वा जाव उदवित्ता सयमेव रज्जसिरिं कारेमाणस्स पालेमाणस्स विहरित्तए, तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वृत्ते समाणे सूरियकंताए देवीए एयमहं णो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ. तए णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झथिए जव समुपज्जित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकट्टु पएसिस्स रण्णो छिद्दाणि य मम्माणि य रहस्साणि य वित्रराणि य अंतराणि य पडिजागरमाणी २ विहरइ, तए णं सूरियकंता ५९९ राजमनीयं एसिवाय मुनि दीपरत्नसागर 44 Page #32 -------------------------------------------------------------------------- ________________ देवी अन्नया कयाई एसिस्स रण्णो अंतरं जाण असणे जात्र साइमे सङ्घवत्थगंधमहालंकारे विसप्पजोगं पउंजइ, पएसिस्स रण्णो व्हायरस जाब पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं वत्थं जाय अलंकारं निसिरेड. नए नम्स पएसिम्स रणो नं विससंजुत्तं असणं आहारेमाणस्स सरीरगंमि वेयणा पाऊभूषा उनला विउला पगाढा कक्कसा कडुया चंडा तिवा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरं दाहवकंलिए यावि विहरइ । ८० ॥ नए से पएसी राया सूरियकंनाए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकताए देवीए मणसावि अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छ ता पोसहसालं पमज्जइ त्ता उच्चारपासवणभूमिं पडिलेड ना दम्भसंधार संथरेइ ना दग्भसंधारगं दुरूह ता पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु एवं व० नमोऽत्यु णं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं केसिस्स कुमारसमणस्स मम धम्मो वदेसगरस धम्मायरियरस वंदामि णं भगवंतं तत्थमयं इहगए पासउ मे भगवं तत्थगए इहगयंतिकट्टु वंदइ नमसइ पुडिपि णं मए के सिस्स कुमारसमणस्स अंतिए थूलगपाणा इवाए पञ्चखाए जाव परिग्गहे तं इयाणिंपिणं तस्सेव भगवतो अति स पाणइवायं पच्चक्खामि जाव परिम्गई सङ्घ कोहं जाव मिच्छादंसणस अकरणिजं जोयं पञ्चक्वामि सवं असणं चउविहंपि आहारं जावजीवाएं पञ्चक्खामि अंपिय मे इमं सरीरं इई जाव फुसंतुतिकट्टु एयंपिय णं चरिमेहिं ऊसासनिस्सासेहिं बोसिरामित्तिकट्टु आलोइयपडिकंते समाहिपत्ते कालमासे कालं किवा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव उबवण्णे, तए र्ण से सूरियाभे देवे अहुणोववनए चैव समाणे पंचविहाए पत्तीए पज्जतिभावं गच्छति, तं० आहारपजत्तीए सरीर० इंदिय० आणापाण० भासामणपजत्तीए, तंएवं खलु भो! सूरियाभेणं देवेणं सा दिवा देविड्ढी दिवा देवजुती दिवे देवाणुभावे लद्धे पत्ते अभिसमन्नागए । ८१ । सूरियाभस्स णं भंते! देवस्स केवतियं कालं ठिती पं० ?, गोयमा ! चत्तारि पलिओत्रमाई ठिती पं० से णं सूरिया देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चत्ता कहि गच्छिहिनि कहिं उववज्जि - हिति ?, गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, वं०- अड्ढाई दित्साई विउलाई विच्छिष्ण विपुलभवणसयणासणजाणवाहणाइण्णाई बहुधण बहुजातरूवरययाई आओगपओगसंपउत्ताइं विच्छडियपउरभन्नपाणाई बहुदासी दासगोमहिसगवेलगप्पभूयाई बहुजणस्स अपरिभूताइं तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पञ्चाइस्सइ, तए णं तंसि दारगंसि गम्भगयंसि चेत्र समासि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स नवहं मासाणं बहुपडिपुत्राणं अट्टमाण राइंदियाणं वितिकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पियदसणं सुरुवं दारयं पयाहिसि. नए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहितिं ततियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एकारसमे दिवसे वीइकंते संपत्ते बारसाहे दिवसे णिविते असुइजायकम्मकरणे चोक्खे संमज्जिवलित्ते विउलं असणपाणखाइमसाइमं उबक्खडावेस्संति त्ता मित्तणाइणियगसयणसंबंधिपरिजणं आमंतेत्ता तओ पच्छा व्हाया कयवलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तणाइजाब परिजणेण सद्धिं विउलं असणं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चेव णं विहरिस्संति जिमियमुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तणाइजावपरिजणं विउलेणं वत्थगंधमलालंकारेणं सकारेस्संति सम्माणिस्संति ता तस्सेव मित्तजावपरिजणस्स पुरतो एवं वइस्संति जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गन्भगयंसि चैव समार्णसि अम्हं धम्मे दढा पइष्णा जाया तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे (इ) णामेणं, तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेज करिस्संति दढपइण्णाइ य २, तए णं तस्स अम्मापियरो अणुपुत्रेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पजेमणगं च पडिवद्धावणगं च पचकमणगं च कन्नवेहणं च संवच्छरपडिलेणगं च चूलोवणयं च अन्नाणि य बहूणि गन्भाहाणजम्मणाइयाई महया इड्ढी सकारसमुद्रएणं करिस्सति । ८२। तए णं दडपतिष्णे दारए पंचधाईपरिक्खित्ते खीरधाईए मनणधाईए अंकधाईए मंडणधाईए किलावणधाईए, अन्नाहि य बहूहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बच्चरीहिं बउसियाहिं जोव्हियाहि पण्णवियाहिं इंसिणियाहिं वारुणियाहिं लासियाहि लाउसियाहिं दमिलीहिं सिंहलीहिं आरवीहिं पुलिंदीहि पकणीहि बहलीहिं मुरंडीहिं पारसीहिं णाणादेसीविदेसपरिमंडियाहिं सदेसणेवत्थगहियवेसाहिं इंगियचिंतियपत्थियचियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुणिवंदपरियालपरिवुडे वरिसधरकंचुइमहयरवंदपरिक्खित्ते हत्याओ हत्यं साहरिजमाणे उवनचिज्जमाणे अंगेण अंगं परिभुजमाणे उवगिज्जेमाणे २ उक्लालिजमाणे २ अवतासि० २ परिचुंविजमाणे रम्मेसु मणिकोट्टिमतले परंगमाणे २ गिरिकंदरमलीविव चंपगवरपायवे णिवाघायंसि सुहंसुहेणं परिवढिस्सइ, तए णं तं दढपतिष्णं दारगं अम्मापियरो सातिरेगअडवासजायर्ग जाणित्ता सोभणंसि तिहिकरणणक्खत्तमुडुत्तंसि व्हायं कयबलिकम्मं कयको अमंगलपायच्छत्नं सवालंकारविभूसियं करेत्ता महया इड्ढीसकारसमुदएणं कलायरियस्स उवणेहिंति, तए णं से कलायरिए तं दढपतिष्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ बावर्त्तारं कलाओ सुत्तओ अत्थओ गंथओ ( करणओ) पसिक्खावेहि य सेहावेहि य, तं०- लेहं गणियं रुपं नवं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं १० जणवयं पासगं अट्ठावयं पारेकचं दगमट्टियं अन्नविहिं पाणविहिं वत्यविहिं विलेवणविहिं सयणविहिं २० अज्जं पहेलिय मागहियं निहाइयं गा गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं ३० तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलेक्खणं ह्यलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चकलक्खणं दंडलक्खणं ४० असिन्टक्खणं मणिलक्खणं कागणिलक्खणं वत्युविजं नगरमाणं खंधवारं माणवारं पडिचारं वृहं पडिवूहं ५० चकवूहं गरुलवूहं सगडवूहं जुद्धं निजुदं जुदाइजुद्धं अद्विजुद्धं मुडिजुद्धं बाहुजुद्धं लयाजुद्धं ६० ईसत्थं उरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं-माणपागं धाउपागं, सुत्तखेडं वट्टखेड्डं णालियखेड्ड पत्तच्छेजं कडगच्छेज सज्जीवनिज्जीवं सउणरुय ७२ मिति, तए णं से कलायरिए तं दढपइण्णं दरगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ चावतरं कलाओ सुत्तओ य अत्यओ व गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिंति, तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमहालंकारेण सक्कारिस्संति सम्माणिस्संति ता विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइत्ता पडिविसजेहिंति । ८३ । तए णं से दढपतिष्णे दारए उम्मुकबालभावे विण्णायपरिणयमित्ते जोवणगमणपत्ते बाबत्तरि- (१५०) ६०० राजमनीयं पसराय मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ कलापडिए अट्ठारसविहदेसोप्पगारभासाविसारए णवंगसुत्तपडिचोहिए गीयरई गंधवणकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्टियविलाससलावनिउणजुनोवयारकुसले यजोही गयजोही रहजोही बाहुजोही पाहुप्पमही अलंभोगसमन्धे साहसिए चियालचारी यावि भविस्सइ, तए णं तं दढपइपण दारगं अम्मापियरो उम्मुकचालभावं जाब वियालचारिं च पियाणित्ता विउलेहिं अन्नभोगेहि य पाणभोगेहि य लेणभोगेहि य वत्थभोगेहि य सयणभागेहि य उपनिमंनिहिति, तए णं दढपइण्णे दारए तेहिं विउलेहिं अनमोएहिं जाव सयणभोगेहिं णो सजिहिति णो गिज्झिहिति णो मुच्छिहिति णो अझोपवनिहिति से जहाणामए पउमुप्पटेति वा पउमेइ वा जाव सयसहस्सपननि वा पंके जाते जले संयुढे णोचलिप्पड़ पंकरएक नोवरिपड जलरएणं एवामेव दढपइण्णेऽवि दारए कामेहिं जाते भोगेहि संवढिए णोपलिपिहिति. मित्तणाइणियगसयणसंबंधिपरिजणेणं, से र्ण नथारुवाणं थेराण अनिए केवलं चोहि बुज्झिहिनि केवलं मुंडे भवित्ता अगाराओ अणगारियं पवइस्सति, से णं अणगारे भविस्सइ ईरियासमिए जाच सुहुयहुयासणोइव तेयसा जलंते, तस्स णं भगवतो अणुत्तरेणं णाणेणं एवं दसणेणं चरित्तेणं आलएणं विहारेणं अजवेणं महवेणं न्याघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सञ्चसंजमतवमुचरियफलणिवाणमग्गेण अप्पाणं भावमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिवाघाए केवलवरनाणदंसणे समुपजि. हिनि. तए णं से भगवं अरहा जिर्ण कवन्दी भविस्सइ सदवमणुयासुरस्स लांगस्स परियाग जाणाहातत० आगार भागी तं तं कालं मणक्यकायजोगे वट्टमाणाणं सवलोए सबजीवाणं सबभाये जाणमाणे पासमाणे विहरिस्सइ, तए णं दढपइन्ने केवली एयारूपेणं विहारेणं विहरमाणे पहूई वासाई केबलिपरियार्ग पाउणित्ता अप्पणो आउसेस आभोएना बहई भन्नाई पच्चक्खाइम्सइ ना पहुई भत्ताई अणसणाए छेइस्सइ ता जस्सट्टाए कीरइ णग्गभावे केसोचभचेरवासे अण्हाणगं अदंतवणं अच्छत्तगं अणुवहाणगं भूमिसेजाओ फलहसेजाओ परघरपवेसो लदावलद्धाई माणावमाणणाई परसि हीलणाओ खिसणाओ गरहणाओ तालणाओ उच्चावया विरूवा बावीसं परीसहोवसम्गा गामकंटगा अहियासिज्जति तम१ आराहेइ ना चरिमेहिं उस्सासनिस्सासेहि सिज्झिहिति बुझिहिति मुच्चिहिति परि. निवाहिनि सनक्वाणमन करेहिनि / 84 / सेवं भंते २त्ति भगवं गोयमे समणं भगवं महावीरं बंदइ नमसइत्ता संजमेण तवसा अप्पार्ण भावेमाणे विहरति। णमो जिणाणं जियभयाणं, णमो सुयदेवयाए भगवतीए. णमो पण्णत्तीए भगवईए. णमो भगवओ अरओ पासम्स पस्से सुपस्से परसवणा णमो।८५॥ रायप्पसेणइजोवंग 2 // श्रीसिद्धाद्रितलहट्टिकागतश्रीवर्धमानजैनागममंदिरे श्रीवीरस्य संवत् 2468 विक्रमार्कस्य 1998 अभिवर्धितज्येष्ठकृष्णतृतीयायां।