________________
जेणेव पुरच्छिमिया मणिपेदिया जेणेव पुरच्छिमिया जिणपडिमा तेणेव उवागच्छइ तं चेव, दाहिणिला मणिपेदिया दाहिणिाला जिणपडिमा तं घेव, जेणेव दाहिणिले चेइयरुक्खे तेणेय उवागच्छा नातव, जेणेव दाहिणिलए महिंवाए जेणेव वाहिणिला गंदापुकखरिणी तेणेव उवागच्छति लोमहत्यग परामसति तोरणे व तिसोवाणपडिरूवए सालिभ. जियाओ य बालकवए य लोमहत्यएणं पमना विद्याए दगधाराए०सरसेणं गोसीसचंदणेर्ण० पुष्फाम्हण आसत्तोसत्ता पूर्व दलयति, सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिता दाखरिणी तेणेव उवागच्छति सावं चेव, जेणेव उत्तरिले महिंदज्झए तेणेव उवागच्छा तं चेव जाव जेणेक उत्तरिले चेइयरुक्ले तेणेव उवागच्छति जेणेव उत्तरिले बेहयधुमे तदेव, जेणेव पञ्चस्थिमिठा पेढिया जेणेव पञ्चस्थिमिला जिणपडिमा तं चेब, उत्तरिले पेच्छाघरमंडवे तेणेव उवागच्छति त्ता जा चेव दाहिणिलवत्तण्या सा घेव समा पुरच्छिमिते दारे वाहिणिला संभपंती तं व सवं, जेणेव उत्तरित मुहमंडवे जेणेव उत्तरिछस्स मुहमंहवस्स बहुमज्मदेसभाए तं व सवं, पच्चस्थिमिाले दारे तेणेव० उत्तरिले दारे दाहि. णिता संमपंती सेसं तं चैव सवं, जेणेव सिवायतणस्स उत्तरित दारे तं चेव, जेणेव सिदायतणस्स पच्चस्थिमिाले दारे तेणेव उवागच्छात्तातं चेव जेणेच पुरच्छिमिले मुहमंडवे जेणेव पुरच्छिमिावस्त मुहमंडवस्स बहुमझदेसभाए तेणेव उवागच्छमत्ता ते चेव, पुरच्छिमिलस्स मुहर्मडवस्स दाहिणिले दारे पचस्थिमिठा खंभपंती उत्तरिले दारे ते चेय, पुरच्छिमिले बारे सचेव, जेणेव पुरच्छिमिले पेच्छाघरमंडवे एवं घूमे जिणपडिमाओ इयरुक्खा महिंदजाया गंदा पुक्खरिणीतं चेव जाव पूर्व दलहत्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति ता सम सुहम्मं पुरच्छिमिलेणं दारेणं अणुपविसइ ता जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ त्ता लोमहत्थर्ग परामुसइ त्ता वइरामए गोलवह समुग्गए लोमहत्येणं पमजा त्ता बारामए गोलवहसमुग्गए विहाडेहत्ता जिणसगहाओ लोमहत्येणं पमजइ ना सुरभिणा गंधोदएणं पक्खालेड सा अम्गेहिं परेहिं गंधहि य मातेहि य अधेड़ घूर्व बलया ता जिणसकहाओ वारामएम गोलवहसमुम्गए पडिनिक्खिबइ माणवर्ग चेइयर्खभं लोमहत्थएणं पमजद विवाए दगधाराए सरसेणं गोसीसचंदणेणं चचए बलया पुष्फारुहर्ण जाव धूवं दलया, जेणेव सीहासणे तं चेव, जेणेव देवसयणिजे तं चेव, जेणेव खुड्डागमहिंदजाए तं चेव, जेणेव पहरणकोसेचोप्पालए तेणेव उवागच्छहत्ता लोम
पिरामसहसा पहरणकोसं चोप्पालंलोमहत्थएणं पमजहत्ता दिवाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चा दलेइ पुप्फाहणं० आसतोसत्त जाव धूवं दलयइ,जेणेव सभाए सुहम्माए बहुमजमदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिजे तेणेव उवागच्छइत्ता लोमहत्यगं परामुसइ देवसयणिजं च मणिपेढियं च लोमहत्यएणं पमजइ जाव धूर्व दलयह सा जेणेव उवधायसभाए दाहिणिाते दारे तहेव अभिसेयसभासरिसं जाव पुरच्छिमिला गंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूपए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छद त्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरच्छिमिला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छा त्ता जहा अभिसेयसभा तहेव सचं जेणेव ववसायसभा तेणेव उवा०त्ता तहेव लोमहत्थयं परामुसति पोत्थयरयणं लोमहत्थएणं पमजइ ता दिवाए दगधाराए अ.
मोहिं वरेहि य गंधेहिं मलेहि य अचेति त्ता मणिपेदियं सीहासणं च सेसं तं चेव, पुरच्छिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छड त्ता तोरणे य तिसोवाणे य सालिमंसजियाओय बालरूपए तहेव जेणेव बलिपीढं तेणेव उवागच्छइत्ता बलिविसज्जणं करेइ आमिओगिए देवे सहावेइ त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएम
तिएसु पाउछेसु चचरेसु चउम्मुहेसु महापहेसुपागारेसु अट्टालएसुचरियासु दारेसु गोपुरेसु तोरणेमु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसुवणसंडेसु अचणियं करह ता मम एय. माणत्तियं खिप्पामेष पञ्चप्पिणह, तए णं ते आमिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु जाव अच्चणियं करेन्ति त्ता जेणेव सूरियाभे देवे जाव पच्चप्पिणति, तते गं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छदत्ता नंदापुक्खरिणि पुरच्छिमिलेणं तिसोवाणपडिरुवएणं पच्चोहति त्ता हत्यपाए पक्खालेहत्ता गंदाओ पुक्खरिणीओ पचुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्य गमणाए, तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अबेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सविड्ढीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ त्ता समें सुधम्म पुरच्छिमिलेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छह त्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे।४४ातए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसाहस्सीओ चउसु मदासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरच्छिमिल्लेणं चत्तारि अम्गमहिसीओ चउसु भदासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरियपरिसाए अट्ठ देवसाइस्सीओ अट्ठसु भहासणसाहस्सीम निसीयंति, तए णं तस्स सूरियाभस्स ५८९ राजपनीयं, रियाजदये
मुनि दीपरनसागर