________________
श्रीराजप्रश्नीयोपांगम् । आमलकस्पाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए अंबसालवणे नाम चेइए होत्या, पोराणे जाब पडिरूबे । २ । असोयवरपायवपू
तेणं कालेणं तेणं समएणं आमलकप्पा नाम नयरी होत्था रिद्वत्थिमियसमिद्धा जाव पासादीया दरिसणिजा अभिरुवा पडिरूवा । १। तीसे
ढवीसिलावयवत्तया उववातियगमेणं नेया । ३ । सेओ राया धारिणी देवी सामी समोसढे परिसा निग्गया जाव राया पज्जुवासइ । ४ । तेणं काले सरियाभे देवे सोहम्मे कप्पे सरियामे विमाणे सभाए मुहम्माए सूरियाभंसि सिंहासांसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सतहि अणियेहिं सत्तहि अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देवेहिं देवी हि य सद्धि संपरिवुडे महयाऽऽहयनदृगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, तत्थ समणं भगवं महावीरं जंबूदीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गन्हित्ता संजमेण तवसा अप्पाणं भावेमाणं पासति त्ता हतुचित्तमाणंदिए दिए पी मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियके उरमउडकुंडल रविरायंतरइयवच्छे पालंबलंबमाणघोलंत भूसणघरे ससंभ्रमं तुरियं चवलं सुरवरे जाव सीहासणाओ अच्मुद्दे ता पायपीढाओ पचोरुहति ता एगसाडियं उत्तरासंग करेति त्ता सत्तट्ट पयाई तित्थयरामिमुहं अणुगच्छति त्ता वामं जाणुं अंचेति ना दाहिणं जणुं धरणितसि हि तिक्खुत्तो मुद्दाणं धरणितलंसि णिवेसेइ त्ता ईसि पचनमइ त्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं व०- - णमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुदाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिजणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं अप्पडिह यवरनाणदंसणधराणं वियदृच्छउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सङ्घन्नूणं सङ्घदरसीणं सिवमयलमरुयमणंतमक्खयमाबाहमपुणरावतिं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थ गयं इह गते पासइ (प्र० उ) मे भगवं तत्थ गते इह गतनिक बंदति सति तासीहासणवरगए पुशाभिमुहं सण्णिसण्णे |५| तए णं तस्स सूरियाभस्स इमे एतारूवे अम्मत्थिते चिंतिते पत्थिते मणोगते संकप्पे समुप्पजित्या एवं खलु समणे भगवं महावीरे ५७१ राजपक्षीयं सूरियाभदेव
मुनि दीपरत्नसागर