________________
उत्तरपुरच्छिमेणं एत्थ णं महेगे सिहायतणे पं० एगं जोयणसय आयामेणं पचास जोयणाई विक्वंभेणं बावत्तरि जोयणाई उदउचत्तेण सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स गं सिद्धायतणस्स बहुमज्मदेसभाए एत्य णं महेगा मणिपेढिया पं० सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहाडेणं, तीसे णं मणिपेढियाए उरि एत्य णं महेगे देवच्छंदए पं० सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढंउच्चत्तेणं सबरयणामए जाव पडिरूवे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं संचिट्ठति, तासिं थे जिणपडिमाणं इमेयारूवे वण्णावासे पं० तं०-तवणिजमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्खपडिसेगाई कण - गामईजो जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तबणिजमयाजो नाभीओ रिट्ठामईओ रोमराईओ तवणिजमया चुचूया तबणिजमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिजमईओ जीहाओ तवणिजमया तालुया कणगामईओ नासिंगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिटामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुदय तासिं णं जिणपडिमाणं पिट्टतो पत्तेयं उत्तधारगपडिमाओ पं०, ताओ गं छत्तधारगपडिमाओ हिमस्ययकुंदेंदुप्पगासाई सकोरेंटमलदामाई धवलाई आयवत्ताई सलीलं धारेमाणीओ चिट्ठति, तासिंणं जिणपडिमाणं उभओ पासे पत्तेयं चामरधारपडिमातो पं०, ताओ णं चामरधारपडिमातो णाणामणिकणगरयणविमलमहरिह जाव सलील धारेमाणीओ चिट्ठति, तार्सि णं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सबरयणामईओ अच्छाओ जाव चिट्ठति, वासिं थे जिणपडिमाणं पुरतो अट्ठसय घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाण थालाणं पाईर्ण सुपइट्ठाण मणोगुलियाणं वाय
करगाणं चित्ताणं स्यणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलागाणं जाव लोमहत्थपडलगाणं तेउसमुग्गाणं जाव अंजणसमुग्गाणं ला अट्ठसयं धृवकदुच्छयाणं संनिक्खित्तचिट्ठति, सिदायतणस्स णं उपरि अट्ठमंगलगा झया छत्तातिच्छत्ता। ३९ा तस्सणं सिवायतणस्स उत्तरपरछिमेणं एस्थ णं महेगा उववायसभा
पं० जहा सभाए सुहम्माए तहेव जाय मणिपेदिया अट्ठ जोयणाई देवसयणिज्ज तहेव सयणिजवण्णओ अट्ठमंगलगा झया छत्तातिच्छत्ता, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगे हरए पं० एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उबेह सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिट्ठति, सत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिक्खित्ते चिट्ठइ अट्ठमंगलगा तहेब, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा अलंकारियसभा पं० जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवार, तस्थ णं सूरियाभस्स देवस्स सुबहुअलं. कारियभंडे संनिक्खित्ते चिट्ठति सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पं० जहा उबवायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्ठमंगलगा, तत्थ णं सूरियाभस्स देवस्स महेगे पोत्थयरयणे सन्निक्खित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पं० त०-रयणामयाई पत्तगाई रिहामईयो कविआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिद्वामए छंदणे तवणिजमई संकला रिट्ठामई मसी बरामई लेहणी रिद्वामयाइं अक्खराई धम्मिए सत्थे, वचसायसभाए णं उवरिं अट्ठमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पं० हरयसरिसा, तीसे णं णंदाए पुक्खरिणीए उत्तरपुरच्छिमेणं महंगे बलिपीढे पं० सवरयणामए अच्छे जाव पडिरूवे।४। तेणं कालेणं० सूरियामे देवे अहुणोबवण्णमित्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छइ तं०-आहारपज्जत्तीए सरीर० इंदिय आणपाण भासामणपजत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पजत्तीभावं गयस्स समाणस्स इमेयारूवे अम्भत्थिए चिंतिए पेथिए मणोगए संकप्पे समुप्पजित्था-किं मे पुर्वि करणिजं कि मे पच्छा करणिनं किं पुदि सेयं किं मे पच्छा सेयं किं मे पुत्रिपि पच्छावि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ?, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववनगा देवा सूरियाभस्स देवस्स इमेयारूवमभत्वियं जाव समुप्पन समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविन्ति ता एवं व०-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवद्वसमुग्गएसु बहूइओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ताओ णं देवाणुप्पियार्ण देवाण य देवीण य अचणिजाओ जाव पजुवासणिजाओ, तं एवं ण देवाणुप्पियाणं पुत्रि करणिज तं एवं गं देवाणुप्पियाणं पच्छा करणिजं तं एयं यं देवा५८५ राजमलीयं, रिकामदेव
मुनि दीपरनसागर