________________
E २४। तए णं से सूरियामे देवे तं दिवं देविहिंद दिवं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ त्ता लणेणं जाते एगे एगभूए, तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आबयाहिणपयाहिणं करेइ त्ता वंदति णमंसति त्ता नियगपरिवाल सद्धिं संपरिखुडे तमेव दिवं जाणविमाणं दुरूहति त्ता जामेव दिसिं पाउम्भूए तामेव दिसि पडिगये।२५। भंतेति भयर्व
गोयमे समर्ण भगवं महावीरं वंदति नमसति त्ता एवं व०- सूरियाभस्स णं भंते! देवस्स एसा दिया देविड्ढी दिशा देवजुत्ती दिवे देवाणुभावे कहिं गते कहिं अणुपविढे ?. गोयमा! सरीरं गते सरीर अणुपविढे, से केणडेणं भंते! एवं वुच्चइ-सरीरं गते सरीर अणुपविढे?, गोयमा! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एर्ग महं अभबद्दलगं वा वासबद्दल वा महावार्य वा एजमार्ण पासति त्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्टइ, से तेणटेणं गोयमा ! एवं वुबति-सरीर अणुपविढे ।२६। कहिं णं भंते ! सूरियाभस्स देवस्स सूरियाभे णामं विमाणे ५०?, गोयमा ! जंबुडीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उड्ढे चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुई जोयणाई बहूई जोय. णसयाइं बहुइंजोयणसहस्साई बहूइंजोयणसयसहस्साइंबहुईओ जोयणकोडीओ०बहुईओ जोयणसयसहस्सकोडीओ उड्ढं दुरं वीतीवइत्ता एत्थ णं सोहम्मे कप्पे नामं कप्पे पं० पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अचंदसंठाणसंठिते अचिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाको. डीओ परिक्खेवणं इत्य णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवंतीति मक्खायं, ते णं विमाणा सवरयणामया अच्छा जाव पडिरूवा, तेसिं णं विमाणाणं बहुमज्झ. देसभाए पंच बडिंसया पं० तं- असोगवडिंसते सत्तवन्नवडिंसते चंपकवडिंसते चूयगवडिसते मज्झे सोहम्मवडिंसए, ते णं वडिंसमा सवरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसयसहस्साई वीइवइत्ता एस्थ णं सूरियाभस्स देवस्स सूरियाभेनामं विमाणे पं० अद्धत्तेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, से णं एगेणं पागारेणं सवओ समंता संपरिक्खित्ते, से णं पागारे तिन्नि जोयणसयाई उड्दउच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले विच्छिन्ने मजो संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, से णं पागारे णाणाविहपंचवन्नेहिं कविसीसएहिं उवसोभिते त०-किण्हेहिं नीलेहिं लोहितेहिं हालिदेहिं सुक्किडेहिं कविसी. सएहि, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूर्ण जोयणं उड्ढंउच्चतेणं सवमणि(रयणा)मया अच्छा जाव पडिरुवा, सूरियाभस्स णं विमाणस्स एगमेगाएं बाहाए दारसहस्सं २ भवतीति मक्खायं, ते दारा पंचजोयणसयाई उड्ढे उच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं ताबइयं चेव पवेसेणं सेया बरकणगथूभियागा इहामियउसमतुरगणरमगरविहगवालगकिन्नरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेझ्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अचिसहस्समालि. णीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्सुडोयणलेसा सुहफासा ससिरीयरुवा वणओ दाराणं तेसि होइ, तं०-वइरामया णिम्मा रिटामया पइट्ठाणा वेरुलियमया सुइखंभा जायरूबोवचियवरपंचवन्नमणिरयणकोट्टिमतला हंसगम्भमया एलुया गोमेजमया इंदकीला लोहियक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अम्गलापासाया स्ययामयाओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव भित्तिगुलिता छप्पना तिण्णि होति गोमाणसिया तत्तिया जाणामणिरयणवालरूवगलीलडिअसालभंजियागा वयरामया कुड्डा रयया(पणा )मया उस्सेहा सवतवणिज्जमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्खवाहाओ जोइरसामया वंसा वंसकवेडयाओ रयणामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणीओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिज्जथूभियागा सेया संखदलविमलनिम्मलदधिषणगोखीरफेणस्ययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ।२७। तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पं०, ते णं चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणकयचचागा आविद्धकंठेगुणा पउमुष्पलपिहाणा सबरयणामया अच्छा जाव पडिरूवा महया २ इंदकुंभसमाणा पं० समणाउसो!, तेसिंणं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस २ णागदंतपरिवाडीओ पं०, ते णं णागदंता मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणी(घंटा)जालपरिक्खित्ता अन्भुमाया अभिणिसिट्ठा तिरियसुसंपग्गहिया अहेपन्नगडरूवा पन्नगदसंठाणसंठिया सबवयरामया अच्छा जाव ५७९ राजपनीय सूरिसनदेव
मुनि दीपरत्नसागर