Book Title: Vidyaratna Mahanidhi
Author(s): Bhadraguptasuri,
Publisher: Mahavir Granthmala
View full book text
________________
विद्यारत्न
महा निधी
KYKYKXPKRXXX
येषां परमब्रह्मणि, मंत्रेस्मिन्परममानसीप्रीतिः । तेहन्तसाभिलाषं वीक्ष्यते मुक्तिकामिन्या ॥ ३५ ॥ भाषा - जिसका मन परमब्रह्मरुप मंत्रराजमें उत्कृष्ट मानसी प्रीति रखता है उसको मुक्ति स्त्री इच्छापुर्वक देखती है. वाग्भवं कामवीजंच, सान्तं षान्तेन सयुतम् । ऐ कारेणयुतं चापि, मंत्रं वश्यकरं परम् ॥ ३६ ॥ भाषा – वाग्मव ? काम-क्लीँ सान्त-ह पान्तेन स ऐ कारणयुतं ऐकारसहित (ह+स+ऐ-इसैँ )
मंत्रोद्धारः - ऐ की इस नमः यहमंत्र परमवशिकरण है.
Jain Educational
उर्धाधो रेफ संयुक्तं षष्टमस्वरभुषितम । नादविन्दुकलाक्रान्तं, साध्यनामैकगर्भितम् ॥ ३७ ॥ तद्बाह्येष्टदलंपद्म, कर्णिकाकोटिभूषितम् । तत्र चोंपार्श्वनाथाय स्वाहेति पदमुल्लिखेत् ॥ ३८ ॥ स्वराः षोडसद्बाह्ये, हरहर ततोवहिः । कादिक्षान्तपदैपश्चा, पुरयेत्सततंवहिः ॥ ३९ ॥ मायावजेन तद्वाह्ये, रेखात्रित्रय वेष्टितम् । भुर्य पत्र लिखेच्चकं, सर्वसंपत्तिकारणम् ॥ ४० ॥ कर्पुरागरु कस्तूरी, कुकुमादिसुगंधिभिः । विलेख्यं जाति लेखिन्या । शुभलग्ने शुभेदिने ॥ ४१ ॥ वेष्टयं कुमारीसूत्रेण, बाहबद्धं च देहिनाम । सौभाग्यभाग्यमुख्यानि, सौख्यानि कुरुते क्षणात् ॥ ४२ ॥
For Personal & Private Use Only
**
द्वितीयोऽ |धिकारः २
१४
ainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50