Book Title: Vidyaratna Mahanidhi
Author(s): Bhadraguptasuri, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 25
________________ विद्यारत्नमहानिधी भाषा-अवमें स्तंभ स्तोभादिकविधि कथन करुंगा जिसके विज्ञानमात्रसे जगतमें मनुष्य अजय्य होता है. तृतीयोऽ उर्धाधोरेफयुक्तस्य, कलाविन्दु युतस्यच । नामसंगर्भितस्याथो, शून्यवर्णस्यसंलिखेत् ॥ २॥ धिकारः३ परमेष्टिपंचबाह्ये, सम्यग्ज्ञानंचदर्शनम् । चारित्रं च ततः स्वाहा, अपूर्वक ततः स्वरान् ॥ ३ ॥ वर्गाष्टकं च पत्रेसु, संधौतत्वाक्षरानिच । मायाद्यमंकुशेरुद्धं, रेखात्रितयवेष्टितम् ॥ ४॥ भूमण्डल ततः कृत्वा, यथाविधिसमन्वितम् । पट्टेपटेथ भूर्जेवा, द्रव्यैश्चगुलीकादिभिः॥५॥ शराशकादिदेवाना, मपिस्तभनमुत्तमम् । भाराक्रांन्तमिदं चक्रं, कुरुते नात्र संशयः ॥ ६ ॥ एतदेव पटे भूर्जे, कपरे मृतकपटे । विलिख्यनिखनेत्प्रेत,-वने संपुटमध्यगम् ॥ ७॥ तिल तुषराजी लवणं, मिश्रीकृत्यैकविंशति दिनानि । अष्टशतमुमयकालं, जप्तं मंत्रेणसिद्धसत्केन ॥८॥ उच्चाटनविद्वेषनमारण,-गुरुमोहमुख्यकर्माणि । मनइप्सितानि जनानां, जायंते सद्गुरुप्रसादतः ॥ ९॥ भाषा-शुन्यवर्णहकारको निचेऊपर रेफलगाकार कलाबिन्दु () युक्त करनेसे (ई) अक्षर होताहै इसके बीचमें * नाम लिखना पिछे ॐकारपुर्वक पंच परमेष्टिपद सम्यक्ज्ञान, दर्शन, चरित्र, तप, सहीत अंतमे खाहालगाकर लिखे Jain Educ For Personal Pre Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50