SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विद्यारत्नमहानिधी भाषा-अवमें स्तंभ स्तोभादिकविधि कथन करुंगा जिसके विज्ञानमात्रसे जगतमें मनुष्य अजय्य होता है. तृतीयोऽ उर्धाधोरेफयुक्तस्य, कलाविन्दु युतस्यच । नामसंगर्भितस्याथो, शून्यवर्णस्यसंलिखेत् ॥ २॥ धिकारः३ परमेष्टिपंचबाह्ये, सम्यग्ज्ञानंचदर्शनम् । चारित्रं च ततः स्वाहा, अपूर्वक ततः स्वरान् ॥ ३ ॥ वर्गाष्टकं च पत्रेसु, संधौतत्वाक्षरानिच । मायाद्यमंकुशेरुद्धं, रेखात्रितयवेष्टितम् ॥ ४॥ भूमण्डल ततः कृत्वा, यथाविधिसमन्वितम् । पट्टेपटेथ भूर्जेवा, द्रव्यैश्चगुलीकादिभिः॥५॥ शराशकादिदेवाना, मपिस्तभनमुत्तमम् । भाराक्रांन्तमिदं चक्रं, कुरुते नात्र संशयः ॥ ६ ॥ एतदेव पटे भूर्जे, कपरे मृतकपटे । विलिख्यनिखनेत्प्रेत,-वने संपुटमध्यगम् ॥ ७॥ तिल तुषराजी लवणं, मिश्रीकृत्यैकविंशति दिनानि । अष्टशतमुमयकालं, जप्तं मंत्रेणसिद्धसत्केन ॥८॥ उच्चाटनविद्वेषनमारण,-गुरुमोहमुख्यकर्माणि । मनइप्सितानि जनानां, जायंते सद्गुरुप्रसादतः ॥ ९॥ भाषा-शुन्यवर्णहकारको निचेऊपर रेफलगाकार कलाबिन्दु () युक्त करनेसे (ई) अक्षर होताहै इसके बीचमें * नाम लिखना पिछे ॐकारपुर्वक पंच परमेष्टिपद सम्यक्ज्ञान, दर्शन, चरित्र, तप, सहीत अंतमे खाहालगाकर लिखे Jain Educ For Personal Pre Use Only
SR No.600214
Book TitleVidyaratna Mahanidhi
Original Sutra AuthorBhadraguptasuri
Author
PublisherMahavir Granthmala
Publication Year1936
Total Pages50
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy