Book Title: Vidyaratna Mahanidhi
Author(s): Bhadraguptasuri,
Publisher: Mahavir Granthmala
View full book text
________________
विद्यारत्नमहानिधी
चतुर्थोऽ धिकारः४
इति दशपूर्वधराचार्य श्रीभद्रगुप्तविरचितायां श्रीविद्यारत्नमहानिधौ अनुभवसिद्धमंत्र
द्वात्रिंशिकायां शुभाशुभादिमंत्राष्टक वर्णनोनाम चतुर्थोधिकारः अथातः संप्रवक्ष्यामि, गुरुशिष्य शुभाशुभम् । येनविज्ञान मात्रेण, कल्याणं जायते द्वयोः ॥ १॥ भाषा-अबमैं गुरुशिष्यका शुभाशुभ वर्णन करुंगा जिसके जाननेसे दोनोका कल्याण होता है.
गुरुनाज्ञात तत्वेन, सकलागमवेदिना । शंशांकशान्तचित्तेन, क्षमागुणविराजिना ॥२॥ भाषा-सकलागमका जानकार तत्वज्ञानी चन्द्रके समान शान्त, चित्तवाले तथा क्षमा गुण विराजित गुरु होते है.
पूर्वमात्महितं ज्ञात्वा, सूरिणा गुणभूरिणा । शिष्यस्यापि हितं चिन्त्यं, दातुकामेन किञ्चन ॥३॥ भाषा-बहत गणवाले आचार्योने पहले आत्महित जानके शिष्यको मंत्र देनेकी इच्छासे उसकाभी हित विचारना.
सिद्धं साध्यंचविज्ञेयं, सुशुद्धं शत्रुरूपिणं । मृत्युदं चैवनिःशेषं, मंत्रमंत्रविदो विदुः ॥४॥ भाषा-सिद्धं साध्यं सुशुद्धं शत्रुरुपिणं मृत्युदं ऐसे पांच हिस्सोमें सब मंत्रको विभक्त करना ऐसा मंत्रवादि कहते है.
सिद्धं सारफलंज्ञेयं, दातव्यं भक्तिशालिने । साध्यं साध्यफलं चापि, देयं तदपि सूरिणा ॥ ५॥ स्वल्पं फलं सुसिद्धंच, मंत्रो यच्छति देहिनाम् । सोपिकस्यापिदातव्य-स्तद्धितस्य शरीरिणः ॥ ६ ॥
Jain Educa
For Personal Private Use Only
+
ininelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50