Book Title: Vidyaratna Mahanidhi
Author(s): Bhadraguptasuri, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 30
________________ विद्यारत्नमहानिधी तृतीयोऽ धिकारः३ भाषा-जोकभी मंत्र साधते वखत (१४ दिवसमें) स्वप्नदोष होजायतो फीर छै महिनेके अंतमे इस विद्याका साधन करे, यह विद्या सिद्ध होनेपर प्रतिदिन १३ द्रम्म (रुपिया) देतीहै, यह बात किसीको कहना नही. कहनेसे तो रूपिया मिलना बंद होजाताहै. परमागमसंप्रोक्तं, विश्वकंपैकचेटकम् । द्रम्माष्टकं प्रदं सद्यः, साधयेत् धैर्यसंयुतः ॥३१॥ अँचल चल अचलप्रचल, विश्वकंपावयचवेला--त्रयंच ठाठ ठः स्वाहा, विश्वकंपकंपेतिच ॥ ३२॥ श्रीपर्णीपट्टकमंत्रं, लिखित्वैनं महामति । जातिपुष्पैः ततो जाप्यं, पंचायुतप्रमाणकम् ॥ ३३ ॥ तद्दशांशेन होतव्यं, त्रिमधुरेण संयुतम् । बदरमानगुटीभिः, महिसाख्यस्यचद्रुतम् ॥ ३४ ॥ कृष्णाष्टम्यां निशामध्ये, नवम्यां भास्करोदये । अष्टोत्तरशतंरक्त, पुष्पाणि प्रजपेत्ततः ॥ ३५॥ चेटकप्रतिमां कृत्वा, चितांगारेण मंडले । ह्रदये साध्य नामंच, लिखित्वाप्रजपेत्ततः ॥ ६ ॥ निधूमांगारसपूर्ण, घटमाधाय होमयेत् । तान्येव पूर्व जप्तानि, रक्तपुष्याणि शक्तिमान् ॥ ३७॥ विद्वेषोच्चाटनंसद्यः कुरुतेदेहिनामयम् । कपिलाक्षचेटको ह्येवं, जप्तपठितसिद्धिदः ॥ ३८ ॥ भाषा-विश्वकंप चेटकका मंत्र आगमके अंदर रुपिया ८, देनेवाला है धैर्यवान साधन करे मंत्रोद्धारः- ॐ चलचल JainEducation a l For Personal Private Use Only linelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50