________________
(१९३) ॥ व सदोष उत्पन्न न थवा विषयमा ।। भारद्वाज वशिष्टानां वंश ज्ञातीन् विशेषतः । प्रासादे च चतुरे पुरे च नगरायणे ॥२७९॥ कूपे कुंडे तडागे वा वत्मदोषो न विद्यते । द्वारस्याभ्यन्तरे द्वारे मध्ये भौम चतुर्मुखम् ॥२८॥ प्रतिष्ठा मंडपे चैव होम स्थाने विशेषतः । वत्सदोषो न कर्तव्यश्वाथ सौभाग्यदायकाः ॥२८।।
ભારદ્વાજ ગોત્ર અને વસિષ્ઠ ગોત્રના વંશજો કે જ્ઞાતિવાળાઓને વિશેષ કરીને વત્સદેષ લાગતો નથી. તેમજ ચતુર્મુખ પ્રાસાદ, પુર, નગર, કૂવા, કુંડ કે તળાવ. પ્રતિષ્ઠા મંડપ કે હમશાલા. ચતુમુખ ભૂમિ કે દ્વારની અંદરના ભાગે બીજું દ્વાર મૂકવામાં. આ સર્વેમાં વત્સદોષ લાગતું નથી. વત્સદોષ હોય તો પણ તે સર્વ સુખ ભાગ્યને દેનાર જાણવું. ર૭૯-૮૦-૮૧
भारद्वाज गोत्र और वसिष्ठ गोत्रके वशवालोके ज्ञातिजनों को विशेष करके वत्सदोष नहीं लगता । और चतुर्मुख प्रासाद, पुर, नगर, कुए, कुण्ड, तालाब, प्रतिष्ठा मंडप या होमशाला, चतुर्मुख भूमि या द्वारके अंदरके भागमें दूसरा द्वार खडे करने में-भिन सबमें वत्स दोष नहीं लगता । वत्स देोष होवे फिर भी वह सब सुख सौभाग्यके देनेवाला ज.ने । २७९-८०-८१
वास्तुपुरुषोत्पत्ति और पूजन पुरान्धकवधे रुद्रललाट पतितः क्षितौ । स्वेद स्नेतोद्भतं जातः पुरुषो वे सुदुःसहः ।।२८२।। गृहीत्वा सर्वदेवस्त न्यस्तो भूवावधोमुखम् । जानकोणी च पादौ च रक्षौदिशि शिवे शिरः ॥२८॥ चत्वारिंशाताः पञ्च वास्तुदेहे स्थिताः सुराः । अष्टौ च बाह्मणास्तेषां वसनाद्वास्तुरुच्यते ।।२८४।।