Book Title: Vedhvastu Prabhakara
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Balwantrai Sompura
View full book text
________________
( १२५ )
पूजाविधि हाथजोरश्री मन्महागणाधि पतये नमः । इष्टदेवताभ्यो नमः । कुलदेव ाभ्यो नमः । स्थानदेवताभ्यो नमः । बास्तुदेवताभ्यो नमः । सगोदेवेभ्य नमः । एतत्कर्म प्रधानदेवताभ्यो नमो नमः । गणपतिध्यानम्-सुमुनकदन्तश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥३१॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादश्रुतानि नामानि यः पठेच्छृणुयादपि ।।३१४॥ तदेव लग्न मुदिन तदेव ताराबलंचंद्र वरतदेव । विद्याबलं देववलं तदेव लक्ष्मीपते तेऽन्धियुगं स्मरामि ॥३१५॥
अथ संकल्प श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया, प्रवर्तमानस्याय ब्रहणो द्वितीये परार्धे विष्णुपदे श्रीधेतबाराहकल्पे वैवस्यतमन्वन्तरे कलियुगे प्रथमचरणे भगतवर्षे भरतखण्डे आर्यावर्त देशे जम्बुद्वीपे अमुक नाम संवत्सरे, अमुकमासे, शुक्ल-कृष्ण पक्षे. अमुकतिथौं, अमुकवासरे, अमुकनक्षो मम सपुत्रस्य सभार्यस्य सहपरिवारस्य सर्वानिष्ट प्रशान्तिपूर्वक' आयुरारोग्य वृद्धये गृहाविष्टित वास्तुपुरुष प्रीतर्थे ब्रह्मादिनां वास्त्वङ्ग देवतानो प्रीतर्थ अमुक कार्य निमित श्रीवास्तुदेवता पूजन महंकरिष्ये ।। कलश मंत्र- गंगे च यमुने चैष गोदावरि सरस्वति ।
नर्मदे सिन्धो काषेरि जलेऽस्मिन्सन्नियि कुरु ॥३१६॥ पंचामृत स्नान-पञ्चामृतेः स्नापयिष्ये कामधेनोः समुद्भवः ।
पयोददामि स्नानाथ देवेश प्रतिगृह्यताम् ॥३१७॥ शुद्धोदक स्नान-गंगा सरस्वती रेवापयोष्णी नर्मदा जल्लैः ।।
स्नायितोऽसि मयादेव तथा शांन्ति कुरुष्व मे ।।३१८॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194