Book Title: Vedhvastu Prabhakara
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Balwantrai Sompura
View full book text
________________
( १३०) पश्चिमे- ५ ॐ आँ श्री ध्रुव विं वरुणाय नमः । स्थिरासने स्थिरो भव ।
अष्ट दिग्गजारुह क्षेत्रपालै प्रयुक्तो बलिं गृह्य गृह्य स्वाहा । वायुकोण-६ ॐ विश्वाधिनाय नमः । स्थिरासने स्थिरी भत्र ।
अष्ट दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलिं गृहय गृहय स्वाहा । उत्तर- ७ ॐ हीं श्रीं कुवेगय नमः । स्थिरासने स्थिो भव ।
अष्ट दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलिं गृहय गृहथ स्वाहा । इशान- ८ ॐ क्लीं क्लीं क्ल विश्व'मराय नमः । स्थिरासने स्थिगे भव ।
अष्टु दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलि गृहय गृहय स्वाहा । आकाशे- ९ ॐ वां श्रीं बृं ब्राह्मणे नमः । स्थिरासने स्थिरो भव ।
अष्ट दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलि गृहय गृहय स्वाहा । पाताले- १० ॐ श्री श्री श्रीयतये नमः । स्थिरासने स्थिरो भव ।
अष्ट दिग्गजारुह क्षेत्रपालैः प्रयुक्तो बलि गृहेय गृहय स्वाहा ।
- दिग्पाल नमस्कार ' ॐ पूर्व इन्द्राय नमः । २ ॐ आग्नेये अग्नये नमः । ३ ॐ दक्षिणे यमाय नमः । ४ नरुत्ये नैरुत्याय नमः । ५ ॐ पश्चिमे वरुणाय नमः । ६ ॐ वायव्ये बायुदेवाय नमः । ७ ॐ उत्तरे कुबेराय नमः । ॐ ईशाने ईशानाय नमः । ९ ॐ आकाशे ब्रह्मणे नमः । १० ॐ पाताले विष्णवे नमः ।
भैरवाय नमस्कार १ ॐ पूर्व हेतक भैरवाय नमः । २ ॐ आग्नेये त्रिपुरान्तक भैरवाय नमः । ३ * दक्षिणे आदिवैताल भैरवाय नमः। ४ ॐ नैरुत्ये अग्निजिक्षाक भैरवाय नम । ५ ॐ पश्चिमे कालभैरवाय नमः। ६ ॐ वायव्ये करालभैरवाय नमः । ७ * उत्तरे एकपादभैरवाय नमः । ८ ईशाने कालमुखभैरवाय नमः । ९ ॐ उध्धे स्वछंदभैरवाय नमः । १० * पाताले गंधमालिकभैरवाय नमः ।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194