Book Title: Vedhvastu Prabhakara
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Balwantrai Sompura

View full book text
Previous | Next

Page 174
________________ ( १२८) (४) अग्निकोण से दक्षिणका अष्टदेवोका आवाहन१. ॐ ह्रीं श्री अग्नये नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २ ॐ क्लीं श्री पूष्णे नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ३ ॐ क्लीं श्री विरोचनाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ॐ क्लीं श्री गृहक्षताय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५ * क्लीं श्री यमाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री गंधर्वाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ * की श्री शृंगाय नमः । आगच्छ-२ अस्मिन स्थाने स्थिरो भव । ८ * क्लीं श्री मृगाय नमः । आगच्छ-२ अस्मिन स्थाने स्थिरो भव । (५) नैऋत्यकोण से पश्चिमका अष्टदेवोका आवाहन१ ॐ क्लीं श्री पितृभ्यो नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २ ॐ क्लीं श्री दौवारिकाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ३ ॐ क्लीं श्री सुग्रीवाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ४ ॐ क्लीं श्री पुष्पदंताय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५. क्लीं श्री बरुणाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री असुराय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ * क्लीं श्री शेषाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ८ ॐ क्ली श्री पापाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । (६) वायव्यकोण से उत्तरका अष्टदेवोका आवाहन-- १ॐ क्लीं श्री रोगाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २* क्लीं श्री नागाय नमः । आगच्छे-२. अस्मिन स्थाने स्थिरो भव । १ * क्लों श्री मुख्याय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ४ बली श्री भल्लाटाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५ ॐ क्लीं श्री सोमाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री शैलाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ ॐ क्ली' श्री अदिव्य नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ८ ॐ क्लीं श्री दित्यै नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव ।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194