Book Title: Vedhvastu Prabhakara
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Balwantrai Sompura
View full book text
________________
( १३८ )
॥ प्रासादाङ्गदेवस्वरुप ॥
पासादे देवरुप स्यात् पादौं पादशिलास्तथा ।' गर्भश्चैवोदरे हया जंघा पादर्ध्विमुच्यते ॥ ३४९ ॥ स्तंभाश्च जानवो ज्ञेया घंटा जिव्हा प्राकीर्तिता । दीपः प्राणोऽस्य विज्ञेयो हगनो जलनिगतः ।। ३५० ॥
ब्रह्मस्थान यदेतच्च तन्नाभिः परिकीर्तिता । हृदय पीठिका ज्ञेया प्रतिमा पुरुषः स्मृतः ।। ३५१ ॥
पादचार स्तु हेकारो ज्योतिस्तच्चक्षुरुच्यते । ता प्रकृतिस्तस्य प्रतिमात्मा स्मृतो बुधैः ।।३५२।। प्रतिष्ठा
પ્રાસાદના અંગમાં દેવરૂપની કલ્પના કરી છે. પાયાની શિલાઓ-દેવના પગરૂપ છે, ગર્ભગૃહ પટરૂપે, પાયાઉપરનો જગતી સુધીને અંધારૂપ થાંભલાએ ઢીંચણરૂપ, ઘ,ટ જીલ્ડારૂપ, દીપક પ્રાણરૂપ, પ્રણાલ ગુદામાર્ગરૂપ, મધ્યનું બ્રહ્મસ્થાન નાભિરૂપ, પીઠિકા=સિંહાસન હદયરૂપ. પ્રતિમા પુરુષરૂપ હે કાર પગને સંચાર, દીપને પ્રકાશ ચક્ષુરૂપ, તેની ઉપરનો ભાગ પ્રકૃતિરૂપ, પ્રતિમાને આત્મારૂપ બુદ્ધિમાન પુરુષોએ જાણવ. ૩૪૯ થી ૩પર
प्रासादके अंगोंमें देवरुपोंकी कल्पना की है । बुनियादकी शिलायें देवेकेि पैर स्वरुप, गर्भ ग्रह पेट स्वरुप, बुनियाद से लेकर जगमीतक जंघा स्वरुप, खंभे घुटन स्वरुप, घंट जीव्हारुप, दीपक प्राण स्वरुप, परनाल गुदामार्ग स्वरुप, मध्यका ब्रह्म स्थान नाभिरुप, पीठिका सिंहासन हृदयरुप, प्रतिमा पुरुषरुप, हे कार पगका संवार, दिपक, प्रकाश, चक्षुरुप उसके उपरका भाग प्रकृतिरुप, प्रतिमाओंका आत्मारुप बुद्धिमान पुरुष समझें । ३४९ थी ३५२

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194