________________
( १२८) (४) अग्निकोण से दक्षिणका अष्टदेवोका आवाहन१. ॐ ह्रीं श्री अग्नये नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २ ॐ क्लीं श्री पूष्णे नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ३ ॐ क्लीं श्री विरोचनाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव ।
ॐ क्लीं श्री गृहक्षताय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५ * क्लीं श्री यमाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री गंधर्वाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ * की श्री शृंगाय नमः । आगच्छ-२ अस्मिन स्थाने स्थिरो भव । ८ * क्लीं श्री मृगाय नमः । आगच्छ-२ अस्मिन स्थाने स्थिरो भव ।
(५) नैऋत्यकोण से पश्चिमका अष्टदेवोका आवाहन१ ॐ क्लीं श्री पितृभ्यो नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २ ॐ क्लीं श्री दौवारिकाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ३ ॐ क्लीं श्री सुग्रीवाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ४ ॐ क्लीं श्री पुष्पदंताय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५. क्लीं श्री बरुणाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री असुराय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ * क्लीं श्री शेषाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ८ ॐ क्ली श्री पापाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव ।
(६) वायव्यकोण से उत्तरका अष्टदेवोका आवाहन-- १ॐ क्लीं श्री रोगाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । २* क्लीं श्री नागाय नमः । आगच्छे-२. अस्मिन स्थाने स्थिरो भव । १ * क्लों श्री मुख्याय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ४ बली श्री भल्लाटाय नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ५ ॐ क्लीं श्री सोमाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ६ ॐ क्लीं श्री शैलाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ ॐ क्ली' श्री अदिव्य नमः। आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ८ ॐ क्लीं श्री दित्यै नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव ।