Book Title: Vedhvastu Prabhakara
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Balwantrai Sompura
View full book text
________________
( १२७) नमस्कार- अज्ञान तिमिरान्धस्य ज्ञानाजन शलाकया ।
चक्षुरुन्मीलित येन तस्मे श्रीगुरुवे नमः ॥२६॥ नीम्न मंत्रसे पूजा द्रव्य और अपने मोक्षग करके पवित्र करना.
अपवित्रः पवित्रो वा सर्वावस्थांगतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाधाभ्यन्तरः शुचिः ।।३२७।। ॥ॐ नमो श्री वास्तुदेवाय । ॐ श्री विश्वकर्मणे नमः ।। (१) वास्तुमंडलाका पूर्वादि चार दिशाका देवोका मंत्र से प्रावाहन करना. १ ॐ क्लीं सिद्धयै नमः। ॐ अयमणे नमः। आगच्छ-२. अत्रस्थाने स्थिरो भव । २ ॐ क्लीं सिद्धयै नमः । ॐ विवस्वते नमः। आगच्छे-२. अत्रस्थाने स्थिरो भव । ३ ॐ क्लीं सिद्धयै नमः। ॐ मित्राय नमः । आगच्छ-२. अत्र याने स्थिो भव । ४ ॐ क्लीं सिद्धयै नमः । ॐ पृथ्वीधराय नमः। आगच्छ-२. भास्थाने स्थिोमा। __ (२) इशानादिकोण से अंदरका अष्टकोण आपवत्सादि अष्टदेवका आवाहन, ऋद्धयै नमः। ॐ आपवत्साभ्यां नमः। आगच्छ-२. अत्रस्थाने स्थिरो भव । २ ॐऋद्धय नमः । ॐ सावित्रि सवितृभ्यां नमः। आगच्छ-२. अत्रस्थाने स्थिगे भव । ३ ॐ ऋदय नमः । ॐ इंद्रजयाभ्यां नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव । . ४ ॐ श्राद्धयै नमः । ॐ रुद्र दासाभ्यां नमः । आगच्छ-२. अत्रस्थाने स्थिरो भव ।
(३) इशानकोण से पूर्वका अष्टदेवोका आवाहन-- १ ॐ श्री ईशाय नमः । आगच्छ-२. अस्मिन स्थाने स्थिगे भव । २ ॐ हीं श्री पर्जन्याय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ॐ श्री श्री जयाय नमः । आगच्छ-२ अस्मिन स्थाने स्थिरो भव ।
श्री श्री इंद्राय नमः । आगज-२, अस्मिन स्थाने स्थिरो भव ।। श्री श्री सूर्याय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव ।
श्री श्री सत्याय नमः । आगच्छ-२. अस्मिन स्थाने स्थिरो भव । ७ ॐ श्री श्री भृशाय नमः । आगच्छर-२. अस्मिन स्थान स्थिरो भव ।
ॐ श्री श्री आकाशाय नमः। आगच्छ-२. अस्मिन स्थान स्थिरो भव ।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194